Patañjalivādavicāraṇā

3. Atha tena ‘‘pātañjalīmataṃ parivattetī’’ti vacanampi evaṃ vicāritaṃ.

(Ka) ‘‘buddhaghoso patañjalissa vā aññesaṃ vā uttaraindiyaraṭṭhikānaṃ vādaṃ appakameva aññāsi. Patañjalivādesu hi aṇimā laghimāti idameva dvayaṃ dassesi [visuddhi. 1.144] tatuttari yogasuttaṃ ajānanto, patañjalivādassa ca tuletvā dīpanā tassa ganthesu na dissati, patañjalinā katapakaraṇañca patañjalīti nāmamattampi ca tattha dīpitaṃ natthi. Visuddhimagge pana paññābhūminiddese ‘pakativādīnaṃ pakati viyā’ti [visuddhi. 2.584] pakativāda (saṃkhyāvāda) nāmamattaṃ pakāsitaṃ, tattheva ca ‘paṭiññā hetūtiādīsu hi loke vacanāvayavo hetūti vuccatī’ti [visuddhi. 2.595] udāharitaṃ, tena ñāyati ‘buddhaghoso indiyatakkanayadīpake ñāyaganthasmiṃ kiñci mūlabhāgamattaṃ aparipuṇṇaṃ jānātī’ti’’.

Taṃ pana sabbampi kevalaṃ ācariyassa abbhācikkhaṇamattameva. Atigambhīrassa hi atigarukātabbassa suparisuddhassa piṭakattayassa atthasaṃvaṇṇanaṃ karontena suparisuddhoyeva pāḷinayo ca aṭṭhakathānayo ca porāṇatheravādā cāti īdisāyeva atthā pakāsetabbā, yaṃ vā pana atthasaṃvaṇṇanāya upakārakaṃ saddavinicchayapaṭisaṃyuttaṃ lokiyaganthavacanaṃ, tadeva ca yathārahaṃ pakāsetabbaṃ, na pana anupakārānipi taṃtaṃganthatakkattunāmāni ca, tehi vuttavacanāni ca bahūni, na ca tesaṃ appakāsanena ‘‘na te aṭṭhakathācariyo jānātī’’ti vattabbo. Yadi hi yaṃ yaṃ lokiyaganthaṃ attanā jānāti, taṃ sabbaṃ anupakārampi attano aṭṭhakathāyamānetvā pakāseyya, ativitthārā ca sā bhaveyya aparisuddhā ca asammānitā ca sāsanikaviññūhīti ācariyena patañjalivādādayo na vitthārena pakāsitāti ñātabbaṃ, aññadatthu yehi yehi lokiyaganthehi kiñci kiñci ācariyena ānetvā pakāsitaṃ, te te ca ganthā, aññepi ca tādisā ācariyena ñātātveva jānitabbā viññūhi, yathā samuddassa ekadesaṃ disvā sabbopi samuddo edisoti ñāyati. Ācariyo pana yattha yattha vedapaṭisaṃyuttavacanāni āgatāni, tattha tattha vedaganthehipi kiñci kiñci ānetvā pakāsesiyeva. Tathā hi ācariyena sumaṅgalavilāsiniyaṃ nāma dīghanikāyaṭṭhakathāyaṃ –

‘‘Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedāna’’nti [dī. ni. aṭṭha. 1.256] ca,

‘‘Itihāsapañcamānanti athabbaṇavedaṃ catutthaṃ katvā itiha āsa itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedāna’’nti [dī. ni. aṭṭha. 1.256] ca,

‘‘Yiṭṭhaṃ vuccati mahāyāgo’’ti [dī. ni. aṭṭha. 1.170-172] ca,

‘‘Aggihomanti evarūpena dārunā evaṃ hute idaṃ nāma hotīti aggijuhanaṃ. Dabbihomādīnipi aggihomāneva, evarūpāya dabbiyā īdisehi kaṇādīhi hute idaṃ nāma hotīti evaṃ pavattivasena pana visuṃ vuttānī’’ti [dī. ni. aṭṭha. 1.21] ca,

‘‘Sāsapādīni pana mukhena gahetvā aggimhi pakkhipanaṃ, vijjaṃ parijappitvā juhanaṃ vā mukhahoma’’nti [dī. ni. aṭṭha. 1.21] ca –

Evamādinā vedapaṭisaṃyuttavacanāni vedaganthānurūpato vaṇṇitāni. Tāni ca porāṇaṭṭhakathāto bhāsāparivattanavasena vuttānipi bhaveyyuṃ, vedaganthesu pana akovidena yāthāvato bhāsāparivattanaṃ kātumpi na sukarameva, tasmā ācariyassa vedaganthesu kovidabhāvopi pākaṭoyeva. Evaṃ vedaganthesu ca tadaññalokiyaganthesu ca sukovidasseva samānassa tesaṃ vitthārato appakāsanaṃ yathāvuttakāraṇenevāti veditabbaṃ.

Api ca ācariyo attano ganthārambheyeva –

‘‘Tato ca bhāsantarameva hitvā,

Vitthāramaggañca samāsayitvā;

Vinicchayaṃ sabbamasesayitvā…pe…

Yasmā ayaṃ hessati vaṇṇanāpī’’ti [pārā. aṭṭha. 1.ganthārambhakathā] ca.

‘‘Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropetvā vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsinaṃ;

Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī’’ti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca–

Evaṃ porāṇaṭṭhakathānaṃ bhāsāparivattanasaṃkhipanavaseneva visesetvā abhinavaṭṭhakathāyo karissāmīti paṭiññaṃ katvā yathāpaṭiññātameva akāsi, na attano ñāṇappabhāvena visesetvātipi veditabbaṃ. Tasmā aṭṭhakathāsu patañjalivādādīnaṃ vitthārato appakāsanamārabbha ‘‘buddhaghoso patañjalivādādīni paripuṇṇaṃ na jānātī’’ti vacanaṃ kevalaṃ ācariyassa abbhācikkhaṇamattamevāti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app