Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tenāha ‘‘antaragharaṃ paviṭṭhāyāti vacanato’’tiādi. Antarārāmādīsūti antarārāmabhikkhunupassayatitthiyaseyyāpaṭikkamanesu. Rathiyābyūhasiṅghāṭakagharānanti ettha rathiyāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Yathā ca rathiyādīsu ṭhatvā dadamānāya gaṇhato āpatti, evaṃ hatthisālādīsupi daṭṭhabbaṃ.

‘‘Yāmakālikādīsu paṭiggahaṇepi ajjhoharaṇepi dukkaṭa’’nti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya, bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.

Ñātikāya vā dāpentiyāti sayaṃ adatvā yāya kāyaci ñātikāya dāpentiyā, aññātikāyāti attho. Upanikkhipitvā vā dadamānāyāti bhūmiyaṃ ṭhapetvā ‘‘idaṃ, ayya, tumhākaṃ dammī’’ti dadamānāya. Evaṃ dinnaṃ ‘‘sādhu, bhaginī’’ti sampaṭicchitvā tāya eva vā bhikkhuniyā, aññena vā kenaci paṭiggahāpetvā idaṃ bhuñjituṃ vaṭṭati.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

Yo ca paṭiggahetvā bhuñjatīti sambandho. Attano vā bhattaṃ dāpentiyāti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ vā bhattaṃ dentiyāti ettha pana sace dāpeyya, iminā sikkhāpadena āpatti bhaveyya, dentiyā pana neva iminā, na purimena āpatti.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā

Laddhasekkhasammutikānīti ñattidutiyena kammena laddhasekkhasammutikāni. Yañhi kulaṃ saddhāya vaḍḍhati, bhogena hāyati, evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ denti, taṃ sandhāyetaṃ vuttaṃ.

Gharato nīharitvāti gharato āsanasālaṃ vā vihāraṃ vā ānetvā. Tenāha ‘‘āsanasālādīsu vā’’ti. Imassa ‘‘dentī’’ti iminā sambandho. Dvāramūle vā ṭhapitaṃ dentīti dvāramūle ṭhapitaṃ pacchā sampattassa denti. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭati. Niccabhattaketi niccaṃ dātabbabhattake. Salākabhatteti rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā ‘‘asukassa nāma salākabhatta’’nti evaṃ akkharāni upanibandhitvā gāhāpetvā dātabbabhatte. Pakkhiketi ekasmiṃ pakkhe ekadivase dātabbabhatte. Uposathiketi uposathe dātabbabhatte. Pāṭipadiketi pāṭipadadivase dātabbabhatte.

Tatiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

Tassa parivāraṃ katvā, aññaṃ vā tena saddhiṃ bahukampīti yāguyā paṭisaṃviditaṃ katvā ‘‘kiṃ suddhāya yāguyā dinnāya, pūvabhattādīnipi etissā yāguyā parivāraṃ katvā, dassāmā’’tiādinā tassa khādanīyassa vā bhojanīyassa vā parivāraṃ katvā, aññaṃ vā yaṃ kiñci tena saddhiṃ bahukampi āharīyatu. Khādanīyanti nidassanamattaṃ ‘‘bhojanīyaṃ vā’’tipi icchitabbattā. Tena saddhiṃ āharantūti tena saddhiṃ attano deyyadhammaṃ āharantu. ‘‘Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatī’’ti (pāci. aṭṭha. 573) kurundiyaṃ vuttaṃ.

Paṭisaṃviditagilānāvasesakaṃ vāti paṭisaṃviditañca gilāno ca paṭisaṃviditagilānā, tesaṃ avasesakaṃ, paṭisaṃviditassa ca gilānassa ca sesakanti attho. Ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi paribhuñjituṃ vaṭṭati. Catunnaṃ vā pañcannaṃ vā paṭisaṃviditaṃ katvā bahūnaṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassāhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchanto vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Katthaci pana potthakesu ‘‘paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā’’ti pāṭho dissati, so na gahetabbo. Tatthajātakameva vāti ārāme jātakameva. Mūlaphalādinti mūlaphalatacapattādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ.

Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pāṭidesanīyavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app