Pārājikakaṇḍaṃ

Abhilāpamattamevāti ettha daharavasena ‘‘bhante’’ti ca vuḍḍhavasena ‘‘āvuso’’ti ca tattha duvidho abhilāpo, idha pana vuḍḍhadaharānaṃ ‘‘ayyā’’ti ekameva.

Kāyasaṃsagge vuttanayenāti ettha tabbahulanayena kiriyasamuṭṭhānatā vuttā. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā pana ‘‘sādiyeyyā’’ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā’’tiādinā (pārā. 56) nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ ‘‘bhikkhupaccatthikā manussitthiṃ bhikkhussa santikaṃ ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti, so ce pavesanaṃ sādiyatī’’tiādinā (pārā. 58) nayena akiriyasamuṭṭhānassapi vuttattā paṭhamapārājikāyapi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati.

Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ ‘‘so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā’’ti (pārā. 58) ettha ṭhitanasādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā paṭisevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā.

Apica bhikkhuniyāpi paṭhamapārājike tassa sādiyanassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā ‘‘kiriyasamuṭṭhāna’’micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā. Itarathā ‘‘yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti vutte lokavajjapaṇṇattivajjānaṃ niyamalakkhaṇasiddhi hoti, tathā taṃ avatvā ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ ‘‘majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvāva pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti (mahāva. aṭṭha. 108) vuttaṃ, na vuttaṃ ‘‘vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī’’ti. Abhinivesavacanaṃ pāṇātipātādīhi samānagatikattā sāmaṇerānaṃ surāpānassa. ‘‘Surāmerayime’’ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ ‘‘yassā sacittakapakkhe’’tiādi.

Kiñcettha – yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbā. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti saddhiṃ pāḷiyā cāti. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti. Ekacce pana kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgaṃ acopayamānāpi citteneva adhivāseti, āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃsādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittuppādanaṃ, maggena vā maggappaṭipannampi icchanti. Tassāpi kāyacalanaṃ ekantaṃ atthi eva. Evaṃ santepi vīmaṃsitvā gahetabbanti vadantīti likhitaṃ

Pārājikavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app