Pañcamakaṇḍa

1. Tija

Khamāvīmaṃsāsūti pakativisesanameva kathamicchitanti āha- ‘sambandhassi’ccādi, padānamaññamaññasambandhassa purisādhīnattāti attho, pakati visesananti tijamāha saddānaṃ visesanaṃ, kimpana pakativisesane phala miccāha- ‘pakativisesanopādāna’miccādi. Yajjatra ‘khamāvīmaṃsāsū’ti pakativisesanaṃ, kasmiṃ atthe carati khasā vidhīyanticcāha- ‘atthantarassā niddesā’iccādi. Atthantarassāti nisānādiatthantarassa. ‘‘Sutānumitesu sutasambandhova balavā’’ti paribhāsamupalakkheti ‘sutānumitāna’miccādinā. Tenevāti kiriyārūpāsu khamāvīmaṃsu khasānaṃ vīdhāneneva, sakatthe vidhāneneti vuttaṃ hoti. Titikkhakiriyattāti iminā paresaṃ viya khādyantānaṃ dhātusaññāvidhāna manatthakanti dasseti.

Titikkhā khamā, titikkhati khamati, vīmaṃsā upaparikkhā, vīmaṃsati upaparikkhatīti attho. Sutte tijaiti niddesā bhūvādikassa gahaṇaṃ. Niccaṇyantassa curādikassa hi tādise payojane sati bahulaṃ vidhīyamānepi niccattamattano nātivattati. Athavā curādimānenābyabhicārinā sāhacariyā tijopi curādikova, taṃ yathā ‘gāvassa dutiyenāttho’ti. Vuttegoyevopādīyate, nāsso, na gadrabho. Kadāci pana assādinopi dutiyassa gahaṇaṃ siyā atthappakaraṇā dippabhāvato.

Nanu ca vīmaṃsāyaṃ sappaccayavidhāna manupapannamitaretaranissayadosa duṭṭhattā, tathāhi siddhe vīmaṃsāsadde sappaccayo uppajjate, sati ca tasmiṃ vīmaṃsāti rūpaṃ sampajjatīti itaretaranissayo, itaretara nissayāni ca kāriyānī nopakappantīti tenāha- ‘anuvādarūpāna’miccādi. Anādikālasaṃsiddhasaddānuvāto natthi itaretaranissayo dosoti bhāvo. Payojakabyāpāraṇippaccayābhāve tejateti rūpaṃ.

2. Kitā

Pubbeviya pakativisesanādītyanena ‘‘sambandhassa purisāyattattā ‘tikicchāsaṃsayesū’ti pakativisesananti āha- ‘tikicchāya’miccādi’tyādikaṃ sabbaṃ yathāyogametthāpi vattabbantyatidisati. Vissatthoti visaddassa attho. Atha kimitthaṃ chappaccayantasseva dvidhodāharaṇantyāsaṅkiyāha- ‘atthabhedā dvidhodāharaṇa’nti. Niketo nivāso, saṅketo lakkhaṇaṃ.

3. Nindā

Ninda=garahāyaṃ tato ‘‘itthiyamaṇattikayakyā ce’’ti (5-49) appaccaye tato ‘‘itthiyamatvā’’ti (3-26) āppaccaye rūpaṃ. Bandhatīti badhako.

4. Tuṃsmā

Tuṃsmātīha paccayaggahaṇamācikkhati ‘tuṃtāye’ccādinā. Tato ceti yato tuṃsmāti paccayasseva gahaṇaṃ yato ca visesana niddeso, tatoti attho. Paccayaggahaṇe tadādiggahaṇaṃ viññāyate… ‘‘paccayaggahaṇe yasmā so vihito tadādino gahaṇa’’nti ñāyato. Visesanattena vattumicchitattā tadantaggahaṇaṃ… ‘‘vidhibbisesanantassā’’ti (1-13) vacanābhi manasi nidhāyāha- ‘yato kiriyatthā’iccādi. So kiriyattho ādi yassa samudāyassa so tadādi so paccayonte tassa (so tadanto). Tadāditadantasamudāyavisesassa gahaṇaṃ, (natu) tadantamattasse tyattho . Nanu ca tuṃsmāiti visesanattena vattumicchite bhavatu ‘‘vidhibbisesanantasse’’ti tadantaggahaṇaṃ paccayaggahaṇe tu kathaṃ tadādino gahaṇaṃ vacanābhāvatoccāha- ‘tadavinābhāvittā’ti. Yato vihito tena vinā na bhavati sīleneti tadavinābhāvī tassa bhāvo tasmā. Imāya yuttiyā viññāyate-ttho, yamākhyāyate ‘paccayaggahaṇe yasmā so vihito tadādino gahaṇa’nti. Bhavatvevaṃ tadādino tadantassa ca gahaṇaṃ, tato kipphalaṃtyāha- ‘tene’ccādi.

Sapāditoti pādisahitato. Kha cha suppattābhāvāti kha cha sānaṃ uppattiyā abhāvā. Vuttappakārasseva tuṃppaccayantassa pakatibhāvena gahaṇā sapādito kha cha sānamanuppattīti adhippāyo. Vipubbā ‘ji-jaye’iccasmā tuṃpaccayantā ‘vijetumicchatī’ti atthe ‘‘tuṃsmā’’iccādinā(so), tuṃssaca lopo, nemittike ekāre nivatte ‘jisa jisa iti dvitte anādibyañjanalopo ‘‘jiharānaṃ gī’’ti (5-102) gī. Jigīsappakatito ‘‘bhūte īūṃ’’iccādinā (6-4) ī. Tasmiṃ aña. ‘‘Ā ī ū mhā ssā ssamhānaṃ vā’’ti (6-33) īssa rasse byajigīsi. Yadi tu sapādito sassa uppatti siyā, tadā byajigīsīti ettha dvibbacanaṃ karīyamānaṃ sappaccayantassa paṭhamassekassarassa dvibbacanaṃ bhavatīti ‘‘kha cha sāna’’miccādinā (5-69) vijiya iti samudāye ādibhūtassa visaddassa siyā īmhi ca vihite sapādino pakatibhāvoti visadda pubbe añāgamo siyā, tato ca avivijisīti aniṭṭhampasajjeyya.

Tuṃsmā icchāyanti ca pakatippaccayatthānamupadiṭṭhattā tena sabhāva liṅgena kha cha sappaccayā tadanto ca anumito na pana tuṃ, tumiha sutoti āha- ‘na tadanto, nāpi cha chasā’ti. Jighacchāiccatra dvitte pubbassa ghassa ‘‘catuttha dutiyānaṃ tatiyapaṭhamā’’ti (5-78) go. Tassa ‘‘kavaggahānaṃ cavaggajā’’ti (5-79) jo. Pāṇinināpīha sappaccaya vidhāyake sutte vākyampi yathā siyāti vāvacanaṃ kataṃ, tadayuttanti nirākattumāha- ‘vākyampi’ccādi. Pakatyādityatra ādi saddena atthaviseso gahetabbo, pakati viseso tumanto, icchattho-tthaviseso . Idaṃ lakkhaṇanti ‘‘tuṃsmā lopo cicchāyaṃ te’’iti idaṃ lakkhaṇaṃ. Niyogatoti niyamena. Āsaṅkāyamupasaṅkhyāna’’nti (3-1-7) vākyakārena vuttaṃ nirākattumāha- ‘āsaṅkāya’miccādi.

Acetanattā kūlassa icchāyāsambhavoti ‘kūlappatitumicchatī’ti vākyamevecchāpakāsanamasiddhaṃ, tenāsiddhena vākyenāsiddhānaṃ kha cha sānaṃ sādhanaṃ asiddhenāsiddhasādhanaṃ. Icchāvacanicchāti icchāya vattumicchā. Icchāyapavattito upaladdhīti icchāya upaladdhi upālambo parijānanaṃ pavattitoti attho. Cetanāvaticāti vuttaṃ tasmā cetanāvati pavattito upaladdhiṃ dassetvā tadapadese nācetanepi dassetuṃ ‘yopesā’tiādimāha. Devadatte rajju khīlādipāṇinā uyyogo, kūle mattikāvikīraṇādi. Rajju guṇo. Khīlo [kīla (pañcikā)] saṃkvādi.

Pulo tiṇādīnaṃ saṅghāto. Sā sunakho mimarisatīti mara=pāṇacāge’icchāyaṃ tumantā so. ‘‘Ñi byañjanasse’’ti (5-170) ñi. Dvitte pubbato-ññassa lopo ‘‘kha cha sesvī’’ti (5-76) dvitte pubbassāssa imimarisati. Tathā pipatisatīti ‘patapatha=gamena’ iccassa. Sā mimarisatīti satipi sacetanatte visattajīvitassa sunakhassa maraṇicchā sambhavatīti paṭipāditaṃ. ‘‘Icchāsantā paṭisedho vattabbo’’ti (3-1-7) pāṇinīyavāttikakārena vuttaṃ, tannirākattumāha- ‘bubhukkhitu’miccādi. Jātipadatthanissayena nivuttimpaṭipādayamāha- ‘jātipadatthe’ccādi. Itaro icchattho.

5. Īyo

Karīyati sambandhīyatīti kammaṃ. Tañca nāma jāti guṇakiriyādabba sambandhato pañcadhā bhavati. Tattha nāmakammaṃ’ ḍittho ḍavitthoti nāmena piṇḍassa sambandhā. Jātikammaṃ goassoti gottādijātiyā piṇḍassa sambandhā. Guṇakammaṃ sukkonīloti sukkādinā guṇena dabbassa sambandhā. Kiriyākammaṃ pācako pāyakoti pācakādikiriyāya dabbassa sambandhā. Dabbakammaṃ daṇḍīvisāṇīti daṇḍādinā dabbena piṇḍassa sambandhā. Evaṃ kammassa pañcappakārasambhavepicchāyamatthe īyassa vidhānato icchāsambandhiyeva kammaṃ gayhatīti kiriyākammamevātra gayhate amukamevatthamupadassento āha- ‘yadipi’ccādi. Ayañca nipāta samudāyo visesābhidhānanimittāsyupagame vattate.

Tathāpītilokavuttirayaṃvisesābhidhānārambhe. Taṃsambandhiyevāti icchāsambandhieva. Attanoputtamicchatītyādivacanicchāyamattasambandhiniputtādo attanotyanuvattiyasuttantarenapaccayovidhīyatepāṇininā, ettha tva(tta)ggahaṇamantarenātta sambandhinyeva puttādo kathaṃ viññāyate visesavacanābhāve hi parasambandhinyapi pappotītīmaṃcodyamubbhāvaya māha- ‘attasambandhini’ccādi. Īyassa parasambandhinyapi pasaṅgoti sambandho. Kutocāha-īyassāitidhānā’ti. Atthaggahaṇassāvacane īyassānabhidhānāti bhāvo.

Appattiyāti karaṇe hetumhi vā tatiyā. Etthāti attano puttamicchatītetthāpi. Na iṭṭhoti īyappaccayo nābhimato. Nevettha bhavitabbanti vadato-dhippāyāmāha ‘sāpekkhatta yeveti bhāvo’ti. Yadi attano puttamicchatīti vattumicchāyaṃ sāpekkhettepi siyā, tadāyamaniṭṭhappasaṅgoti dassetumāha- ‘yadicettha’iccādi.

Aniṭṭhappasaṅgassa sarūpamāha- ‘attano puttīyatīti siyā’ti. Uppajjamānena īyeneva attatthassābhihitattā attasaddassāppayogoti cetampi na saṅgatanti paṭipādayamāha ‘na ca sakkā’tiādi. Kasmādevaṃ vattuṃ na sakkāti āha- ‘pakati’ccādi. Apūpādikāya pakatiyā samānatthasseva visesanassa vuttipade antobhāva dassanāti attho. Kvapanevaṃ diṭṭhantyāha- ‘taṃyathe’ccādi. ‘‘Tamassa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ’’ti (4-27) ṇike āpūpiko. Natu bhinnatthassāti byatirekaṃ dassetvā taṃ diṭṭhantena sādhetumāha- ‘devadattassi’ccādi. Kāraṇamāha- ‘sāmyantare’ccādi. Devadattassa dhuruno kulanti sāmyantarabyavacchedāya devadattasaddasso pādānato gurukulanti vuttipadena devadattatthassānto bhāvoti attho. Tametthopi samānantūpadassento āha- ‘tathehāpi’ccādi. Athāttano puttamicchatītyetasmiṃ vākye padassānvākhyānato attasaddassāpphayogo kinna siyāti dassetumāha- ‘nacāpi’ccādi.

Padassāti puttīyādino padassa. Nacāpi appayogoti sambandho. Kāraṇamāha- ‘īyantassā’tiādi. Īyanto puttīyādi, niyogato na pappotīti sambandho. Tabbācīsaddappayoganti aññavācīsaddayogaṃ. Sutaggahaṇanti asutattāti vuttasutaggahaṇaṃ. Atthappakaraṇādyupalakkhaṇantyanena atthato pakaraṇāditopi puttassatta niyatā gamyate, sutasaddassa tu gahaṇamupalakkhaṇatthanti vadati.

Nanu ca sutte kammāti vuttattā kammasamudāyatopīyo siyā tyāsaṅkiyeva (mabhā)vaṃ sādhayamāha- ‘kammā’tiādi. Vattuṃ iṭṭhā ekasakhyā yassa kammasāmaññassa taṃ tathāvuttaṃ. Vattumiṭṭheka saṅkhyassa gahaṇamāha- ‘kammasamudāyato’ti. Kimpanāvayavato na siyā’ mahantamputtamicchatī’ccatra puttamiccatoccāsaṅkiyāha ‘avayavatopi sāpekkhattāyevā’ti. Na bhatīti sambandho. Evañcarahi idampi na sijjhatīti codento āha ‘carahi’ccādi. Mahā cāyaṃ puttoceti mahāputtamicchatīti yadevaṃ karīyati tadāyampayogoti dassento āha- ‘bhavitabbameve’ccādi.

6. Upamā

Upamīyate paricchijjati sādhīyatītyattho. Kīdisantamupamānamiccāha- ‘pasiddhasādhamyā’iccādi. Pasiddho gavādi, tassa sādhamyā samāna rūpatāya yampasiddhassa gavayādino sādhiyassa sādhanaṃ tamupamānantyattho. Samāno dhammo-sseti sadhammo, gavādiyeva. Tassa bhāvo sādhamyaṃ. Sādhyate upamīyate-neneti sādhanamupamānaṃ gavādi. Sādhute upamīyateti sādhiyo, gavayādi. Tassa sādhanaṃ sādhiyasādhanaṃ.

Puttamivācaratīti ettha ‘āvasathamāvasati’ccādo viya ādhāratthassa viññāyamānattā putte viya māṇavake madhurannapānadānādikamācaraṇaṃ karoticcevamatthasambhavena dvinnampi upamānopameyyabhāvotyavagamayitumāha- ‘putte’iccādi. Pasiddhena sādhanabhāvenupamānabhūte putte ācaraṇampi pasiddhanti āha- ‘tampasiddha’nti. Tadācaraṇena tena ācaraṇena puttamāṇavakavisayamācaraṇaṃ vā puttamāṇavaka saddenupacārato gahetvā visayīvasena visayabhāvavohārotipi yujjati. Vākyattho panetasmiṃ pakkhe ‘puttamiva puttavisaya māṇavakamiva ācarati māṇavakavisayamācaraṇaṃ karotī’ti, vuttiyantu yathāvuttamatthadvayaṃ yathāyogaṃ yojetvā veditabbaṃ.

Nanu ca yajjatropamānopameyyabhāvo vuttiyaṃ īyeneva jotitoti ivasaddo nivattate, tadopamānopameyyabhāvo putta saddeva vattate, taṃ kathamupameyyavacanassa māṇavakasaddassa vuttatthassa payogo yuttoccāsaṅkiyāha- ‘upamānavacanato’ccādi.

Tabbisiṭṭhācaraṇeti tenopamānena visiṭṭhe ācaraṇe. Upamānopameyyabhāvassānivattattāti etthāyamadhippāyo ‘upamāna visiṭṭhācaraṇe upamānavacanato īyassa vidhāne nopameyyavacanamantarenopamānavacanassa pavattīti upamānopameyyabhāvassānivattī’’ti. Aññathāti yadyupamānopameyyabhāvassa īyeneva jotitattā tadantassupameyye vutti siyātyattho. Pabbatāyatīti ‘‘kattutāyo’’ti (5-8) āyo. Upameyyassānivattattā upameyya kattusāmaññe tippaccayo.

7. Ādhā

Yathānantarasutte upamāne upameyyassa māṇavakassa payogo upapanno, tathātrāpi ‘pāsāde kuṭiya’nti copameyyassapayogoti atidisanto āha- ‘heṭṭhāviye’ccādi. Upamāne upameyyassānantobhāvāti attho. Nanu kimatthamidamuccate yavatāyo pāsāde ivācarati so pāsādamivācaratītipi vattuṃ sakkāti nātthabhedo-ññatra vacanicchābhedāti pubbenevetthāpi īyo siddho, tato nāttho-nena vacanene ccāsaṅkiyāha- ‘yadipi’ccādi.

8. Kattu

Ettha kattutoiti vacanā kammāti nivattate, āyaggahaṇā īyo. Kadā pana kattuviseso-vasīyaticcāha-‘yatthyādisaddasamānādhikaraṇatte’tiādi. Pabbatāyati hatthiccevamādinā hatthyādi saddena samānādhikaraṇatte satīti attho.

9. Jhatthe

Koyaṃ cyatthoccāsaṅkiya ‘‘abhūtatabbhāve karāsabhūyoge vikārācī’’ti (4-119) cīssa abhūtatabbhāve karādiyogesati vidhānā ‘abhūtatabbhāvo karādivisiṭṭho’ti āha. Abhūta tabbhāvassa karādivisiṭṭhattā karotyatthanivattiyāvassaṃ pāṇiniyā viya bhuviggahaṇaṃ kattabbamaññathā karotyatthepi siyātyāsaṅkiya nivattihetumāha- ‘tenevā’tiādi. Yeneva karotyādivisiṭṭho abhūtatabbhāvocyattho teneva hetunāti attho. Bhavatyatthe-nena kāraṇena laddhe karotyatthopyaniṭṭho labbhaticcāsaṅkiya tannivattimpaṭipādayamāha- ‘karotyatthe’ccādi. Adhavalaṃ dhavalaṃ karoti dhavalīkaroticceva cīppaccaye kattabbe kammeneva karotissābhisambandhassa diṭṭhattāti attho. Kāraṇantaramāha- ‘iha ce’ccādi. Itisaddo hetumhi yasmā iha kattutoti vattate tatoceti attho.

Asatyatthassa pana bhavatyattheyevāntobhāvā na tannivatti paṭipāditā. Tappakaraṇeti dhātuppaccayappakaraṇe. Dvibbacananti paṭaiccassa dvibbacanaṃ tato ‘‘dissantaññepi paccayā’’ti (4-120) rāppaccayo. ‘‘Rānubandhentasarādissā’’ti (4-132) antasarādissa lopo. Cyantā paccayābhāvatthaṃ- ‘acīto’ti paccayavidhānasutte paṭisedho na kato, tenāha-‘acītoti paṭisedhābhāvā’ti. Cīti bhusoiti

Paṭhamantācī . Ṇādivuttittā ‘‘ekatthatāya’’nti (2-119) vibhattilopo. Iheceti ‘cyatthe’’ itīmasmiṃyeva. Na ca vuccateti sambandho.

10. Saddā

Nanu ca asati sutte dutiyāggahaṇe dutiyantehiccāyaṃ viseso kuto labbhate yena ‘saddādīhi dutiyantehī’ti vivaraṇaṃ katanti saccaṃ, tathāpi paccayavidhimhi yuttepi pañcamiyā niddese ‘saddādīnī’ti dutiyāyopādānasāmatthiyā tathā vivaraṇaṃ kataṃ.

Sabbatthāti ‘‘tamadhīte taṃ jānāti kaṇikācā’’do (4-14) sabbattha. Kiriyāvātyavadhāraṇena yaṃ byavacchinnaṃ, tamupadassento āha- ‘na kāle’ccādi. Yadīpi adhīteccādīsu vattamānakālena kattunā ekavacanena ca niddeso, tathāpi tesamappadhānattā aññasmimpi bhūtādike kāle kammādo sādhane bahuvacanena ca paccayo siyā eveti bhāvo.

Nanu ca ‘‘dhātvatthenāmasmī’’ti (5-12) ippaccaye patte-yamārabbhate assapi dhātvattheyeva vidhānaṃ, tato ca saddādīhi dhātvatthe ippaccayena na bhavitabbaṃ, dissate ca ippaccayapayogoccāsaṅkiya ‘nāyamippaccayassa bādhako’ti paṭipādetumāha- ‘dhūvaṃ karoti’ccādi. Nānābhinnaṃ vākyaṃ nānāvākyaṃ, tassa bhāvena, tena bhinnavākyabhāvenāyassa ippaccayassa ca samuccayatoti attho. ‘‘Dhātvatthenāmasmī’’tyekaṃ vākyaṃ, ‘‘saddādīni karotya’’paraṃ. Etāni dve bhinnavākyāni- ‘dhātvatthe nāmasmā ippaccayo bhavati, saddādīni karoticcasmiṃ atthe āyo bhavatī’ti paccekamākhyātāpekkhāya vākyaparisamattiyā bhinnatā, abhinne hi kiriyāpadekavākyatā, bhinnetu nānāvākyatā, nānāvākye ca sati samuccayo. Na hi sāmaññavisesabhāvena vidhānameva bādhāhetu, kiñcarahi ekavākyatāpi, taṃ yathā-‘brāhmaṇānaṃ dadhi diyyataṃ, takkaṃ koṇḍaññāye’ti. Nānāvākye tu samuccayo, taṃ yathā- ‘brāhmaṇā bhojīyantu, māḍharāya vatthayugalaṃ dīyatū’ti māḍharo brāhmaṇabhāvena bhojīyate vatthayugalañca labhate, tenojukaṃ vuttena vatthayugaladānena sāmaññavuttaṃ bhojanaṃ na bādhīyate, tathehāpi ujukaṃ vihitenāyena sāmaññavihito ippaccayo na bādhīyate lakkhiyānurodhena satthakārassa vākya bhedābhedoti nānavaṭṭhitidosoti maññate. Timhi le ca siddhanti sambandho.

Yappaccayo na vihito pāṇinīādīhi viyāti adhippāyo. ‘Jala dala- dittiyaṃ’. ‘‘Māno’’ti (5-65) māno, ‘‘kattari lo’’ti ‘‘parokkhāyaṃ ce’’ti (5-70) caggahaṇena ‘dala dala’itidvittaṃ ‘‘loponādibyañjanassa’’ (5-75) ‘‘saramhā dve’’ti (1-34) dassalassa ca dvibhāve daddallamānā. Jalamānāti aṭṭhakathāvacanatoti iminā kiriyāsamabhihāre yappaccayābhāvaṃ dasseti. Iminā ca sakkate viya bhusābhikkhaññepi kiriyāsamabhihāro kiriyāparivattanaṃ, tañca yadā kiriyamaññena kattabbamañño karoti, tena kattabbañcetaro, tadā bhavatīti viññeyyaṃ. ‘‘Sāmaññavihitā vidhayo payogamanusarantī’’ti iminā lakkhaṇena ‘dala-dittiya’nti imasmā ‘‘māno’’ti sāmaññena vihito mānappaccayo bhusatthe ābhikkhaññe ca bhavissati. Daddalla mānāti ettha bhusaṃ jalamānā, punappuna jalamānāti ca attho veditabbo.

11. Namo

Namo karoti namosaddamuccāreti, saddaṃ karoti saddamuccāretīticcevamattho (na) gahetabbe anissayanato anabhidhānato vā.

12. Dhātvā

Aparinipphannoti anipphanno asiddhāvatthoti attho. Kārakasādhiyoti yathālābhaṃ kārakehi sādhiyo. Asatvabhūtoti adabbabhūto. Ayantu kiriyārūpo padattho pacatyādīnaṃ vikledanādipadhānakiriyārūpo ca tadavayavarūpā pubbaparībhūtauddhanāro panādikādayo tādatthiyā ca pacatyādivacanīyā. Tasmā yathā vuttalakkhaṇe dhātvatthe dhātuto vidhīyamāno tyādippaccayo tathābhūtameva vadatīti bhedābhāvā abhedasaṅkhyāyekavacanenoccate, ‘na bahuvacanena, tenettha ‘ṭhīyate devadattena, ṭhīyate devadattehī’ti bhavati. Na yatokutocītiādinā yato yattha na dissati, tato tattha na hotīti dīpeti. Yato yattha vidhi, sa tassa sambandhī bhavatīti nāmehi vacanīyatthato-tthantarabhūto yoyaṃ dhātvattho kamādīnamatthabhūto, so sakatthoti sakattheyevāyamippaccayo curādiṇiviyāti veditabbo.

Tassacāti ekārassa ca. Atha atihatthayaticcādo pādivisiṭṭhe eva dhātvatthe ippaccayassa vidhānā tadatthavihiteneva ippaccayena pādivisiṭṭho dhātvattho vutto, tena kimattho ippaccayantassa pādiyogoccāsaṅkiya payojanamākhyātumāha- ‘atihatthayati’ccādi. Na sāmatthiyanti samatthatā natthīti attho.

13. Saccā

Atthamācikkhati, vedamācikkhatīti viggaho. Sukhāpeticcādo sukhaṃ vedayaticcādinā viggaho. Vāpāṭhāti vikappena pāṭhato.

15. Curā

Asati sutte sakattheti kathaṃ labbhatīti āha- ‘atthānati desā’ti. Atthā-natidesāti atthavisesassa kassaci sutte aniddesāti attho. Atthavisesassā-natidesamattena sakatthoyeva ṇinā vāccoti kathaṃ viññāyateccāha- ‘sakatthassa ca sutattā’ti. Cura=theyye iccādīsu theyyādikassa sakatthassa sutattāti attho. Yogavibhāgatoti ‘ṇī’tiyogavibhāgato, rajjaṃ kāretīti ettha sāmyamaccādikaṃ sattaṅgaṃ rajjaṃ pavattetīti vā attho, payojakabyāpāre ṇi.

16. Payo

Payojako codako byāpārakoti attho nanu ca vuttiyaṃ ‘kattāraṃ payojayatī’ti vuttaṃ kathaṃ payujjamānassa kattuttaṃti āha- ‘payujjamāno’ccādi. Nāvassaṃ kiriyāpavattakatteneva yoggatāmattenapi kattuttaṃ siyāti dassento āha- ‘kiriyāya yoggo’tiādi. Pāsāṇambalenuṭṭhāpeti’ccādīsu hi yogyatāyapi kattuttāvasāyosiyā, kopanāyaṃ payojakabyapāroti āha- ‘pesane’ccādi. Dāsādino hīnassa katthaci atthe niyojanaṃ pesanaṃ. Guruādino sakkārapubbaṃ byāpāraṇamajjhesanaṃ. Taṃ pesanajjhesanādikaṃ lakkhaṇaṃ sabhāvo yassa so tathā vutto.

Ādisaddena ānukūlyabhāgino byāpārassa gahaṇaṃ, tathā ca ‘bhikkhā vāsayati kārīso-jjhāpesī’ti sijjhati. Bhikkhā hi pacurabyañjanavatī labbhamānā vāsānukūlaṃ tittivisesamupajanayati. Kārīsopi nivāte padese suṭṭhu pajjalitojjhayanavirodhi sītakatamupaddavamapanayanto-jjhayanānukūlasāmatthiyamādadhāti tato tesampi yuttampayojakattanti.

Payojakabyāpāretīdaṃ paccayavisesanaṃ vā siyā pakativisesanaṃ vā. Tattha yadi pakativisesanaṃ siyā, tadā payojakabyāpāre vattamānā ṇīṇāpī vidhīyantīti (gamanaṃ) pati yo niyogo tadattho gami, na gatyattho, tassa cāyaṃ payojjoti ‘gamayati māṇavakaṃ gāma’nti gatyatthassa payojje ‘‘gatibodhāhāre’’ccādinā (2-4) vihitā dutiyā na pappoti, tato pakatyatthavisesanapakkho duṭṭhoti paccayavisesanapakkhaṃ dassetumāha- ‘paccayavisesanaṃ vedaṃ na pakativisesana’nti.

Payojakamattaggahaṇeti mattasaddo sāmaññavācī, yathā ‘kaññā mattaṃ vārayatī’ti. Kattāraṃ yo payujjati yo ca karaṇādīnaṃ payojako tesaṃ sāmaññena gahaṇe satīti attho. Byāpāretvevāti payojakaggahaṇamantarena byāpāreicceva vacanaṃ kattabbaṃ siyāti bhāvo, tanti payojakaggahaṇaṃ, visiṭṭho visayo yassa payojakaggahaṇassataṃtathāvuttaṃ. Kopanāyaṃvisiṭṭho visayoccāha- ‘yo loke’iccādi. Itovāti vakkhamānassa hetuno parāmāso. Tanti curādīhi ṇividhānaṃ. Evaṃsaddo vakkhamānāpekkho. Taṃ visuṃ curādīhi ṇividhānameva vakkhamānappakārena saphalaṃ siyā nāññathāti attho. Tameva pakāraṃ dasseti‘yadiminā’ccādi.

17. Kyotā

Kattari vihitesupi mānantatyādīsu parabhūtesu kyo bhavatīti viññāyeyyāti ‘bhāvakammesū’ti na kyassa visesananti āha- ‘mānantatyādīna’miccādi.

Yadi hi kattari vihitesu siyā, tathā sati tesamubhinnaṃ padhānattenābhidhīyamānānamaññamaññānapekkhattā asambandho siyā, na ce vambhūtānamabhidhānamatthi, na hi ‘ṭhīyate’ccasmā bhāvo kattā ca patīyate, nāpi ‘gamyate’ccasmā kammaṃ kattāca. Api tu bhāvakammāneva gamyante, tenāha- ‘tasmā’iccādi.

Tesamevāti mānantatyādīnameva. Parasamaññābhi paresaṃ kaccāyanā naṃ parokkhāicceva nāmaṃ. Tabbajjitesūti parokkhāsaññipaccayavajjitesu. Aparokkhesūti ettha parasamaññāvasena parokkhāiccanena saha samāsaṃ dassetvā idāni aññathāpi paṭipādetuṃ ‘athavā’tiādimāha. Parokkheti indriyāvisaye kāle. Parokkhevihitā paccayāti iminā upacārena taddhitappaccayavasena vā parokkhāti saddanipphattimāha. Te pana‘a u’ iccādayo. Tatoti parokkhappaccayato.

Nanu pubbapakkhe ‘aparokkhesū’ti ettha ‘parokkhāvajjitesū’ti attha vacanaṃ yujjati, dutiyapakkhe pana ‘parokkhavajjitesū’ti, tathā sati kathamettha ‘parokkhāvajjitesū’ti atthavacanaṃ yujjatīti āha- ‘tepanā’tiādi. Idhāti aparokkhesūti imasmiṃ. Nanu ca ‘‘parokkhe a u’’iccādisutte (6-6) ‘parokkhe’ti pakativisesananti paccayānaṃ parokkhe vihitatā kathanti manasi nidhāyāha ‘parokkhe’iccādi. Bhavanaṃ bhāvo kiriyādhātvattho.

Sādhīyamānāvatthoti iminā siddhāvatthā nirassate. Pubbaparībhūto padhānakiriyāvayavabhūto kiriyārūpo attho lakkhaṇaṃ sabhāvo yassa dhātvatthassa so tathā vutto. Satvabhūtoti ettha patīyatīti seso. Bahuvacanampi hoti pākāpāketi adhippāyo, karīyatīti kammaṃ, tañca yadipi nāmādikammamatthi, tathāpi kriyatthāiccādhikārato mānādīnamaññatthālabbhanato ca kiriyā sambandhova gayhate, su-savane sūyamānaṃ.

Pāṇiniyehettha ‘‘bhindati kusūlaṃ’tyādo yā bhedanādikiriyā kammani dissate, sā yadā sukarattamattena sappadhānattavacanicchāyaṃ kattuttepyupalabbhati ‘bhijjate kusulo sayameve’ccādinā, tadāssa kattuno suttantarena kammasarikkhabhāvo vidhīyate ‘kammanissayaṃ kāriyaṃ yathā siyā’ti. Tannissāyāha- ‘yadā kammameve’ccādi. Yadā kammameva kattubhāvena vivacchīyateti sambandho. Kathaṃ katvā tathā vivacchīyateccāha- ‘attasamavetāya’iccādi. Attasaddena kammamatra vivacchitaṃ, attani samavetā ekadesībhūtā attasamavetā, tassā kiriyāya kammaṭṭhakiriyāyāti vuttaṃ hoti.

Subhedattādineti hetumhi karaṇe vā tatiyā. Atthatoti ‘kammeyeva kyo’ti (na sakkhi) [tasmā] vuttanti adhippāyo. Tathāhi ‘bhijjateti savanā kammatāvagamyate’ti iminā atthato kammeyevakyotipaṭipāditameva. Vuttameva phuṭīkaramāha- ‘bhijjate iccasmiṃ pade’iccādi. Aññathāti yadi kammeyeva tepaccayo na siyā. Atoti bhijjate iccasmā. Upasaṃharamāha- ‘tasmā’iccādi. Kiṃ vacanenāti pāṇinīyānamiva kiṃ suttattarenāti attho.

Vacanābhāvepi kammakattari padasaṅkhārakkamopadassanamukhena vutti ganthaṃ vivaritumāha- ‘vākyato’iccādi. Vākyato uddharitvā padesaṅkhariyamāneti ‘bhijjate kusūlo sayameve’ti vākyato visuṃ katvā bhijjate’ti pade saṅkhariyamāne nipphādīyamāneti attho. Tadevāti padatthasāmaññameva. Tannipphādaneti tassa saṅkharimānassa padassa saṅkharaṇe. Sayantīmassātra attanāti attho. Na kevala manenetadeva vuttaṃ- ‘kammeyeva paccayo’ti, kiñcarahi aññampatthīti dassetumāha- ‘anena ce’ccādi. Co vattabbantarasamuccaye. Anenabhijjateti savanāiccādinā idañcāhāti attho. Kintadiccāha ‘kamma kattuno’ccādi, na padamudāharaṇanti kammakattuno vākyamevodāharaṇaṃ… vākyeneva tassa patītiyā maññate. Padamevodāharaṇaṃ kasmā na siyāti āha- ‘padehi’ccādi. Dutiyamudāharaṇaṃ dassetumāha- ‘kattunissayo pi’ccādi.

Asmiṃ pakkheti asmiṃ kattuttena vivacchite pakkhe. Tabbisayattanti kammavācīsayaṃ saddavisayattaṃ. Bhāvakammesūtīmassa kattariccassa ca paccayavisesanatthe sati sāmatthiyaladdhampayojanaṃ dassetumāha- ‘bhāvakammesū’tiādi. Iminā anena ca visesisattāti sambandho. Kintaṃ visesitanti āha- ‘mānanta tyādīsū’ti. Kintampayojananti payojanaṃ dassetumāha- ‘tyādīna’miccādi. Yadi bhāvakammesu kattari ca tena tena [dhānena] suttena mānādayo na siyuṃ, kathantaṃ visesitesu mānādīsu paresu kyādayo siyuntīminā sāmatthiyena ( ) [(sati)] bhāvakammesu kattari ( ) [(ti)] ca ‘‘vattamāneti anti’’ccādippabhutikehi (6-1) suttehi yathālābhaṃ bhāvādīsu paccayā hontīti viññāyatīti bhāvo.

Natadatthaṃ vacanamāraddhanti bhāvakammesu kattari mānantatyādividhānatthaṃ pāṇiniyehi viya suttantaraṃ nāraddhanti attho. Atha bhāvakammesu kattari ca mānādividhānatthaṃ vacanaṃ nāraddhaṃ dhātuniyamanaṃ [dhātuniyamatthaṃ] tvassa vattabbanti tañca sāmatthiyāva (labbhateti) dassetumāha- ‘kiriyatthaniyamopi’ccādi. Akammakā dhātuto bhāve kattari ca sakammakā kamme kattari ceti kiriyatthaniyamo yathāvuttena sāmatthiyā labbhateti sambandho. Akammakānaṃ kammavirahā, sakammakānañca satopi bhāvassāppadhānattā akammakā kattari bhāve ca bhavanti na kamme, sakammakā kammasabbhāvā kattari kamme ca bhavanti na bhāvetīdaṃ sāmatthiyaṃ.

Kammamapekkhateti pacādito kattari paṭhamapurisekavacane kate pacaticcādīsu pacādino pacanādikiriyā odanādikaṃ kammamapekkhate. Kattuttamapekkhateti bhavaticcādīsu bhūādīnaṃ bhavanādikiriyā kattumattamapekkhate.

20. Ṇiṇā

Yadatthanti yaṃpayojanaṃ.

23. Jyā

Jinantoti ‘‘byañjane dīgharassā’’ti (1-33) rasso. Sabbattheva yattha kattari paccayo tattha vikaraṇāpi kattariyeva, yattha bhāvakammesu tattha vikaraṇāpi bhāvakammesuyeva,… ekāya pakatiyā kārakabhede(na) paccayassāsambhavato. Tasmā sahābhidhānānaṃ mānādivikaraṇānaṃ kathannāma sahāsambhavaṃ gaccheyyunti vidhīyante.

27. Bhāva

Vivacchābhedenāti sakammakākammakavacanicchābhedena. Ubhayatthāti bhāvakammesu. Karīyatīti kattabbo karaṇīyo. ‘‘Apavāda visaye ussaggo nābhinivisatī’’ti eso ussaggadhammo. Tabbādīnantu kesañcussaggānampi apavādavisaye pavatti hoti bahulādhikārā. Yathā ‘‘bhāvakammesu tabbānīyā’’ti ussaggo, ‘‘vadādīhiyo’’ti (5-30) apavādo taṃvisayepi tabbānīyā honti ‘gantabbo gamanīyo’ti veditabboti.

28. Dhyaṇa

Kāriyaṃ ‘‘ñi byañjanassā’’ti (5-170) ñi.

30. Vadā

Annatotīminā ‘bhoggamañña’ntettha aññaṃ nāma annavatā aññanti atthamāha.

31. Kīcca

Kammakaro bharitabbatāyeccādinā kiriyāsaddattaṃ bhaccasaddassa dassento saññābhāvamapākaroti. ‘‘Saññāyaṃ bharā’’ti ca gaṇasuttanti daṭṭhabbaṃ, tenāha- ‘saññāyaṃ bharā’tiādi.

Abharitabbāpiccādinā idaṃ dīpeti duvidhā saññāsaddā keci daccanta vigatāvayavatthā yathā ḍitthādayo, kecidavayavatthānugatāyathā sattapaṇṇādayo, tattha bhariyāsaddassa kammampavattinimittaṃ ‘bharitabbā bhariyā’ti, yathā satta paṇṇāni assāti sambandho pavattinimittaṃ sattapaṇṇasaddassa, etañca pavattinimittaṃ saddanipphattikiriyāyamevopadisīyate, kvacideva tvatthavisese satyasati vā tasmiṃ nimitte saddo vattatī’’ti. Okārassāti ‘‘yuvaṇṇāname oppaccaye’’ti (5-82) kataokārassa.

32. Guhā

Saddikānanti pāṇiniyakaccāyanādiveyyākaraṇānaṃ. Pesanaṃ sakkārapubbakaṃ vā niyojanaṃ. Kāmacārānuññāti kattumicchato yathiccha manujānanaṃ atisaggonāmāti attho. Nimittabhūtassāti ‘‘bhotā kaṭo kattabbo’ccādīsu kaṭakaraṇādino kāraṇabhūtassa.

Nanu ca sāmaññena vihitā e(te), tathā ca sati vijjhatthavihi tehi eyyādīhi te bādhīyanticcāha- ‘nace’ccādi. Vidhivisesatte pīti vidhānaṃ vidhi niyojanaṃ kiriyāsu byāpāraṇā, tassa vidhino pesādīnaṃ visesattepi, nāvassantiādi jayādiccabyākhyānaṃ nissāya vuttaṃ, vuttañhi tena ‘‘kimatthaṃ pesādīsu kiccasaññino tabbaanīyaṇyatyappaccayā vidhīyante, na sāmaññena bhāvakammesu vihitā, evamete [vihitāeva, vo-kāsikāvutti] pesvādīññasvatra ca bhavissantīti visesavihitena vidhyādīsu paccayena bādhīyante, vāsarūpavidhinā bhavissanti evañcarahi etaṃ ñāpeti ‘itthīadhikārato parena vāsarūpavidhi nāvassambhavatī’ti [kimatthamiccādi codya, vicasasavihiteccādi parihāro, kiccā hi sāmaññena vihitā, pañcamī tu pesādinātthavisesena, ato tena visesavihitena kiccā pesādivisaye bādhīyeranti punabbiyate, vāsarūpeccādinā parihāraṃ vighaṭayati. evaṃ carahiccādinā pesādīsu kiccavidhānassa ñāpakattaṃ dassayati. (jinindabuddhinu 21 sa)]. Asarūpavidhi asarūpāpavādappaccayo vā vikappena bādhako hoti ussaggassāti etaṃ avassaṃ na hotīti ñāpanatthampi na vidhīyateti yojanā. ‘‘Vā-sarūpo-nitthiyaṃ’’ti (pā, 3-1-94) parasuttaṃ. Dhātvadhikārevihito asarūpo apavādappaccayo ussaggassa bādhako bhavati itthi adhikāre vihitappaccayaṃ vajjayitvāti attho. Heṭṭhā vuttānusārenedaṃ viññātabbaṃ.

Bhotā khalu kaṭo kātabboccādi pesane. Tvayā kaṭo kātabboti anuññāyaṃ. Pattakāle paramudāharaṇaṃ. Ettha pana kaṭakaraṇe kālārocanamattameva viññāyati, na pesādi. ‘‘Sattyarahesveyyādī’’ti (6-11) suttaṃ visesavihitaṃ, tenāha- ‘sāmañña vidhānato’ccādi. Sattivisiṭṭheccādinā vuttamatthaṃ vivarati ‘sattī’tiādinā. Kathaṃ sattivisiṭṭhatā kattunoti āha- ‘taṃyogā’ti. Tāya sattiyā yogo taṃyogo. Avassakādhamīṇatāvisiṭṭhe tu kattari kiccānaṃ tadaññesañca bhāvāya visuṃ- suttitaṃ, tena, vuttaṃ ‘āvassakādhamīṇatā visiṭṭheva kattarī’ti. Sabbatthevettha ‘uddhaṃ muhuttato’tiādinā ekekamudāharaṇaṃ kamena dassitaṃ. Bhotā rajjaṃ kātabbanti arahe, bhavatā rajjaṃ kātabbanti attho. Bhavaṃ arahoti pana arahakattuttappakāsanatthaṃ vuttaṃ. Evamuparipi. Sabbametaṃ bahulaggahaṇānubhāveneti viññeyyaṃ.

33. Katta

Galecopakoti alopasamāso. Abhimato parehi. Arahādīsu vihitappaccayehīti ‘‘sattyarahesveyyādī’’ (6-11) ca ‘‘sīlābhikkhaññāvassakesu ṇī’’ti (5-53) ca arahādīsu vihitappaccayehi. Upādānasīlo sikkhāpanasīlo. Muṇḍanaṃ dhammo sabhāvo yesaṃ te muṇḍanadhammā. Vadhuṃ katapariggahaṃ sāviṭṭhāyanā muṇḍayanti etesaṃ kuladhammo.

35. Āsiṃ

Kāpanāyamāsiṃsā nāmeccāha- ‘appattasse’ccādi. Kiriyā visesakattuvisayāti kiriyāvisesassa yo kattā so visayo yassā sā tathā vuttā. Kiriyāvisesakattuvisayattameva phuṭī kattumāha- ‘assā’iccādi. Assā jīvanakiriyāya nandana kiriyāya bhavanakiriyāya vā kattā taṃkiriyaṃ sampādento bhaveyya bhavatūti attho. Jīvatu nandatu bhavatūti āsiṃsāyaṃ payogena jīvaka nandaka bhavakasaddānaṃ taṃsamānatthatā dassitā.

Akenevāsiṃ sanatthassa gamitattāti āsiṃsanā eva attho, tassa akappaccayeneva gamitattā avabodhitattā. Nāsiṃ sanatthassa payogoti āsiṃsanā attho yassa jīvatu nandatu bhavatviccādino saddantarassa, tassa nappayogoti attho.

36. Karā

Karoti attano phalanti kāraṇaṃ.

37. Hāto

Jahanti udakanti vīhīsu hāyanasaddassa pavattinimittaṃ dasseti. Jahāti bhāve padattheti imināpi saṃvacchare. Bhāveiccassatthamāha ‘padatthe’ti. Nipphattimattaṃ kiriyopādānanti keci.

39. Vito

Nanu ca vitoti pañcamīniddiṭṭhattā ‘vito parasmā ñāiccasmā’ti vattabbaṃ kathaṃ vipubbāti vuttanti āha- ‘vito paro’iccādi. Vipubbo yassaso vipubbo. Visaddato dhātumhi parabhūte sati visaddo pubbo nāma hotīti attho.

40. Kasmā

Sabbaṃ jānāti, kālaṃ jānātīti viggaho.

41. Kvaca

Nāmajātiguṇakiriyā dabbasambandhato pañcavidhattepi kammassa kriyatthassāvadhirayamupādinnoti kriyatthasambandhā kiriyākammasseha gahaṇaṃ. Tañca nibbattivikatipattibhedena tividhaṃ, tividhassāpyetassa visesānupānato gahaṇanti kamenudāharanto āha- ‘karakaraṇe’iccādi.

Lokavidūtiādidassanato kvaciggahaṇe payojanaṃ vattumāha- ‘kammato’ccādi. Nanu ca kvaciggahaṇeneva ‘ādiccaṃ passati’ccādopi (nivatti) vattuṃ sakkā kasmā ‘bahulādhikārā’ti vuttanti āha ‘tene’ccādi. Tenāti yena kvaciggahaṇaṃ kutociyevāti dassanatthaṃ kataṃ tenāti attho. Tenāti vā kvaciggahaṇena. Atha ādiccaṃ passaticcādo viya kammakarādīsupi nivattimadassetvā ‘kvacīti kiṃ kammakaro’ti kasmā vuttanti āha- ‘yajjeva’miccādi.

Tassāti bahulavacanassa, mahādhikārattāti mahāvisayattā. Kutociyevāti kutoci dhātutoyeva. Atheha kasmā na hoti devadatto sayati dāttena lunāti sunakhānaṃ dadāti nagarā apeti thāliyaṃ pacati mātu saratī’’ti, sabbamevedaṃ kiriyā (yā) bhisambandhīyatīti yadipevaṃ, tathāpi kammatteneva yaṃ vattu micchitaṃ na kārakantarattena nāpi sambandhabhāvena, tasseva kammasaddena gahaṇaṃ kammavacanasāmatthiyā, aññathā syāditocceva vadeyya kiṃ kammāti vacanenāti.

42. Gamā

Vedanti ettha atthamāha vittinti, tuṭṭhinti attho.

43. Samā

Tañceti upamānassa parāmāso. Bhedena vivaraṇanti samānādīhīti avatvā bhedena vivaraṇaṃ. Tulyatāyupalabbhamānassa sadisādisaddavacanīyattā avayavatthānugamenāttano-bhidheyye sadisādisaddānampavatti veditabbā.

44. Bhāva

Kārakaṃ sādhakaṃ nibbattakanti anatthantaraṃ. Karoti kiriyaṃ nibbatteti nimittabhāvenāti kārakaṃ. Kattādīnaṃ kiriyānimittattantu sayameva ‘tattha kattā’tiādinā bhedena pakāsayissati. Kiriyānimittaṃ… nibbattakesu kattādīsu chasupi ruḷhattā tenettha kattāvāttappadhāno, karaṇādayopyappadhānā kārakabyapadeso labbhante… aññathā kārakasaddena tesaṃ gahaṇaṃ na siyāti. Kimidaṃ kārakantyāha- ‘sattikāraka’nti. Evaṃ carahi dabbādīnaṃ kathaṃ kārakattamiccāha- ‘tadadhikaraṇā’tiādi. Tassā sattiyā ādhārā nissayāti attho, puṃ napuṃsake adhikaraṇasaddo. Tesu dabbā dīsu tiṭṭhatīti tatraṭṭhā, satti. Tassā bhāvo tatraṭṭhatā, tāya. Atha dabbādīnaṃ mukhyato kārakatte sati kimāyātantyāha ‘yadi’ccādi.

Tesanti kattādikārakānaṃ. Aññamaññabyāvuttarūpattāti aññamaññato byāvuttaṃ nivattaṃ rūpaṃ karaṇādisabhāvo yesaṃ kattādi kārakānaṃ te tathā vuttā, tesaṃ bhāvo tattaṃ tasmā. Karaṇa rūpanti karaṇaṃ rūpaṃ sabhāvo yassa adhikaraṇassa taṃ tathā vuttaṃ. Evañcasatiko dosoccāha ‘tathā ce’ccādi. Kenaci sukarattena sappadhānattavacanicchāyaṃ ‘thālī pacatī’ti bhavati. Tatrevukkaṃsavaca nicchāyaṃ ‘thāliyā pacatī’ti.

Evañcakatvāti nipātasamudāyo-yaṃ hetvattho. Tasmāti attho. Kattā nimittanti sambandho. Kattuṭṭhakiriyānimittassa kattuno udāharaṇaṃ ‘hasati naccatī’ti. Tadattheti tāya kammasamavāyiniyā pacanādikiriyāya atthe adhissayanādayo pavattento kiriyāya nimittanti sambandho. Evamuparipi.

Odanaṃ pacati devadattoti kammaṭṭhakiriyāya nimittabhūtassa kattuno udāharaṇaṃ. Bhājanasaṅkharaṇamadhissayanaṃ. Ādisaddena taṇḍulavapanaindhanāpaharaṇādayo gayhanti. Dvidhāpattiyanti rukkhādīnaṃ dvidhā pavattiyaṃ.

Byāpaneti sambandhe. Giradhātuto appaccaye- ‘‘eonama vaṇṇe’’ti (137) sutte ‘avaṇṇeti yogavibhāgato gakāre ikārassa attaṃ hotīti dassetumāha- ‘avaṇṇeti yogavibhāgā attaṃ issā’ti. Aññathāpi paṭipādetumāha- ‘essa vā’tiādi. Essāti ‘‘lahussupanthassā’’ti (5-87) kataessa. Sakalenāti ‘eonama vaṇṇe’’ti sakalena suttena. Purīti nipāto.

Īsakkaroti bindulopo, dvittaṃ, sāmaññena vidhānatoti paresaṃ visesavidhānasabbhāvamāha. Gaṇikālayaṃ gaṇikānaṃ gehaṃ. Nepathyamākappo. Dattoladdhoti paccayassa kammasādhanattaṃ dīpetuṃvuttaṃ. Vināliṅgavacanehi pāṭipadikatthaṃ niddisituṃ na sakkāti bhāveti sabbaliṅgasaṅkhyāsambandhayoggapāṭipadikatthasāmaññe paccayanimittattena gahitepi sāmaññe caritatthattā liṅgavacanaṃ nappadhānanti iṭṭhiāvudhantī itthi napuṃsakebhāve, pākāti bahuvacanepi bhāve bhavati eva.

45. Dādhā

Sapādīhi apādīhicāti pādisahitehi pādirahitehi ca dādhāhi.

46. Vamā

Sāpānadoṇiyanti sārameyānaṃ bhuñjanakaambaṇe. Ṭhitasupāna vamathuviyāti pavattasunakhacchaddanaṃ viya.

47. Kvi

Yathādassananti ācikkhatīti yojanā. Tena kutoci dhātutoti. Gaṇhantīti gaha=upādāneccassa. Salākāsaddassa salākanti. Sabhāsaiccassa antabyañjanalope sabhāpakatito ‘‘itthi yamatvā’’ti (3-26) āppaccayo. Pabhātīti ā=dittiyamiccassa.

48. Ano

Calanādīnaṃ sīlādīsu nipphādanatthaṃ visuṃ suttitaṃ parehi, idha pana bahulaṃ vacanenevāti dassetumāha- ‘calanādīsū’tiādi.

49. Itthi

Klikayakiccatra kakārabahuttā kakārāti bahuvacanaṃ. Titikkhā iccādo titikkhanamiccādinā viggaho ‘‘itthiyamatvā’’ (3-26). Apari paṭhitoti dhātupāṭhe aparipaṭhito. Pāṇivisesoti sattaviseso. Iminā ca ‘‘yathākathañci nipphatti, ruḷhiyā atthanicchayo’’ti dasseti.

Āsiṃ sāyaṃ gammamānāyaṃ saññāvisaye dhātūhi tippaccayo kiccappaccayo ca yathā siyāti ‘‘tikiccāsiṭṭhe’’ti (7-2-3) suttitaṃ kaccāyanena. Tamiha sāmaññena vidhānāva siddhanti nirūpayitumāha- ‘kaccāyanena pane’ccādi. Tabba anīyaṇya teyya riccappaccayānaṃ ‘‘te kiccā’’ti (7-1-22) kiccasaññaṃ vidhāya sesānaṃ ‘‘aññekitī’’ti (7-1-23) kitsaññā katā kaccāyanena. Tenāha- ‘kita sañño’ti.

Tabbādippaccayo ca vihitoti sakiyavohārenāha. Sakiya satthe avuttadosaṃ [suttadosaṃ] pariharitvā vakkhamānanayena yutyabhāvā tathā vidhāne ayuttataṃ dassento ‘nacāsiṃ sāya’miccādimāha. Guhanaṃ, rujanaṃ, modananti viggaho. Sayanaṃ vā seyyā. Vajadhātuno vassa bakārena bhavitabbaṃ, so kathaṃ yakāre parabhūte asatīti āha- ‘cavaggabayañātiyogavibhāgā vassa bo’ti.

51. Karā

Ririyappaccaye ādirakārassa anubandhattā āha- ‘antasarādi lopo’ti.

52. Iki

Atha sarūpeccetāvati vutte- ‘kiriyatthassa sarūpe’ti kathaṃ viññāyaticcāha- ‘kiriyatthā’ticcādi. Nanu ca lo-yaṃ kattari vidhīya mānokathamettha siyātyāha- ‘akattaripi’ccādi. Abhimato kaccāyanassa. Paṭipādayitumāha- ‘tatthā’tiādi. Karaṇaṃ uccāraṇaṃ, assa karoti samāsavākyaṃ. Na hi eva dīhi kāro vihitoti akkhare heva kārassa vihitattā akkharasamudāyato na pappotīti bhāvo. Atha ceti matappadāne. Evādisaddavācakā evakārādayo sādhavoti atha matanti attho.

Tatthāti tathā abhimate tasmiṃ. Niyamahetuno abhāvāti akkhareheva kārappaccayo vidheyyo na pana evādīhiccassa niyamassa yo hetu tassa hetuno abhāvā.

53. Sīla

Kimidasīlamiccāha- ‘sīlampakatisabhāvo’ti. Tañca sīlamanumānena viññāyaticcāha- ‘tañce’ccādi. Kiriyāvisayarucivisesānumitanti uṇhabhojanasaṅkhātā kiriyā visayo yassa so (kiriyā) visayo ruciviseso, tena anumitanti attho. Kimidamābhikkhaññanti āha- ‘ābhikkhañña’miccādi. Punappunabhāvo ponopuññaṃ. Āse vā tapparatāti tamevābhikkhaññaṃ pariyāyehi phuṭīkaroti.

Yajjevanti yadi ābhikkhaññaṃ tappato vuccate. Tassīlyamidaṃ hotīti iminā- ‘sīlābhikkhaññādi’’sutte sīlasaddenevābhikkhaññassa gahitattaṃ dīpeti. Aññathāpi sīlato aññamevābhikkhaññanti dassetumāha- ‘yasmiṃ dese’tiādi.

Gammamāneti patīyamāne. Patīti ca atthappakaraṇasaddantarādīhi. Abhimatoti pāṇiniyehi abhimato. Āvassakaggahaṇāyeva siddhoti vuttaṃ kathametthāvassambhāvo patīyati ccāha- ‘tañcā’tiādi.

Yogavibhāgāti ‘ṇī’ti yoga vibhāgā. Sādhuṃ karoti, brahmaṃ vadati, asaddhaṃ bhuñjati, paṇḍitamattānaṃ maññatīti viggaho. Sādhunti kiriyāvisesanaṃ. Assaddhabhojīti vate. Vatañca bhojane atthitāyaṃ saddhaassaddhabhojanavisayāyaṃ pavattiyaṃ yadi bhuñjati assaddhameva bhuñjati na saddhanti satthe vuttaniyamo, assaddhaṃ bhuñjati evāti nottarapadāvadhāraṇaṃ… evañhi viññāyamāne yadevāssaddhaṃ na bhuñjati tadeva vatalopo siyāti [atthitāya (bhojanākaṅkhitattā) yathecchaṃ sāmaññena bhojane pavattiyaṃ mattāyaṃ asaddhabhojanaṃ satthavihitamupalabhamānassa saddhato nivattitvā visese hi saddhe pavattiniyamo vatamuccate, niyamocātraduvidho sambhavati-asaddhaṃ bhūñjati eva, athaddhamo bhuñjatīti vā, tatrādime niyame yadevā saddhaṃ na bhuñjati tadevavata loposiyā (ra-3-228) kātantapañjikā]. Aññathāpi paṭipādayitumāha- ‘ghaṇantādīhi’ccādi.

54. Thāva

Sayameva attanāeva. Kammakattarīti ubhayatthāpi kammakattari paccayo bahulādhikārāti adhippāyo. Ettha pana ekopi padattho kammañca hoti kattāca kārakasattibhedato. Yathā ‘pīyamānaṃ madhu madayatī’ti ekassāpi sattibhedā kammattaṃ kattuttaṃ, tathā trāpīti viññeyyaṃ. Yo paraṃ bhañjati tatthapi siyā sāmaññavidhānatoti āha- ‘nipātanassi’ccādi. Dosandhakāraṃ bhindatīti dosandhakārabhiduro.

55. Katta

Bhūtasaddenetthādhippetatthamupadassetumāha- ‘bhūtamatīta’miccādi. Aññathāti yadyatikkantavacano na siyāti attho.

Nanucātretaretaranissayadoso pasajjate, satī hi bhūtādhikāretto vidhīyate, sati ca tte bhūtasaddassa nipphattīti phuṭo yevitaretaranissayadosoti. Nesadoso, saṅketāti byatto saddatthasambandho cirakālappavatto, nāssa kiñci asādhuttaṃ, atikkante cāssa vutti saddasattisabhāvato veditabbā. Ktavantā dayopi carahi saddasattisabhāvato bhūteeva bhavissantīti na vattabbaṃ. Bhūtasaddo-yamatikkantatthe pasiddho ktavantādayotvappasiddhā, ato tena pasiddhatthenāppasiddhānamanvākhyānaṃ karīyatīti. Bhūteti cāyaṃ pakativisesanaṃ vā siyā ‘bhūtatthe vattamānā’ti, paccayattha visesanaṃ vā’bhūte kattarī’ti, tatra kassidaṃ visesananti āhabhūteti pakativisesana’nti. Kutoccāha- ‘sambandhassa ce’tyādi. Atha paccayatthavisesane ko dosoccāha- ‘paccayatthavisesane hi’ccādi. Paccayatthassa kattuno anabhikkantattā ayanti payogo nopapajjateti bhāvo. Abhidheyyeti iminā payojanādiṃ byavacchindati.

56. Kto

Kamme guṇībhūtattāti kamme sati bhāvassāppadhānattā. ‘‘Guṇamukhyesu mukhyeyeva kāriyasampaccayo’’ti mukhye kammeyeva paccayo, na tu bhāve tassetthāppadhānattā.

57. Katta

Nanucārambheti vuttaṃ- ‘kiriyārambhe’ti kathanti āha- ‘soce’ccādi. So ca ārambho. Kiriyāyeva ārambhokiriyārambho tasmiṃ. Kiriyārambheti sāmaññena vuttattā kiriyatthavisesanaṃ vā etaṃsiyā paccayatthavisesanaṃ vā ubhayathāpi na dosoti dassetumāha- ‘kiriyatthavisesanaṃ ceta’ntiādi. Paccayatthavisesanapakkhepi sāmatthiyā ārambhe kiriyatthassāpi pavattī hotīti dassetumāha- ‘kiriyatthassāpi’ccādi. Sāmatthiyaṃ dasseti ‘sāmatthiyampanā’tiādinā. Anantarasuttena yo vihito kto, sopi sāmaññena vacanato bhāvakammesu ārambhepi hotīti yojanā. Sāmaññena vacanatoti ‘‘kto bhāvakammesū’’ti (5-56) sāmaññena vacanato. Bhāvakammesuceti evaṃ na vuttanti ‘yathāpattañce’ti vadatā vuttikārenevaṃ na vuttanti attho.

Kasmā evaṃ na vuttanti āha- ‘pubbasmiṃ viyā’ti ādi. Aniyamuppatti saññāya sati ñāpananti tannisedhetumāha- ‘punabbacanato’tiādi. Māsaṅkīti kammani, tenevuppattīti paṭhamā. Evaṃ maññate ‘‘bhāvakamma gahaṇaṃ cākārenānukaḍḍhiya ‘bhāvakammesu cā’tyanena ktevidhīya māne idamāsaṅkīyate ‘pubbeneva sāmaññena siddhe punabbacanā [punabbacanaṃ] kiriyatthāniyamena ttassuppattī’ti, yathāpattañceti hyuccamāne cakārena yathāpattampi kāriyamanuññāyateti pubbeneva vacanena bhāvakammesvārambhepi yathāpatto kto bhavatīti viññāyate’’ti. Evañcarahi bhāvakammesvārambhepi pubbeneva siddhattā ‘‘kattariārambhe’’icceva vucceyya kiṃ cakārene ccāsaṅkiyāha- ‘padānamavadhāraṇa phalattā’ccādi.

Nanucādibhūto kiriyākkhaṇo ārambho nāma, bahūhi kiriyākkhaṇehi kaṭe parisamatteyeva bhūto kālo ca bhavatīti kiriyāphalassāparinipphannattā vattamānova kāloti tatrakto na pappoticcāsaṅkiyāha- ‘kiriyāphalassi’ccādi. Kaṭekadesassāpi kaṭattā tassa ca nibbattattā bhūtavacanicchāti bhāvo. Nanucādisūte kiriyākkhaṇakāle kaṭo nābhinibbatto, kaṭakāraṇabhūtā bīraṇāva hi tadā santi, na ca tadavatthā te eva kaṭoti kathaṃ ‘pakato kaṭo’ti bhūtakālena pakatasaddena kaṭasaddasamānādhikaraṇattamiccāha- ‘ādibhūtene’ccādi. Tattha tasmiṃ visese. Pakattuṃ ārabhi, pakattuṃ ārabhīyittha, pasottuṃ ārabhi, pasottuṃ ārabhananti atthe tto.

58. Ṭhāsa

Anārambhatthaṃvacananti ārambhe pubbeneva siddhattā. Apādinopisilisassa sakammakattā- ‘yebhuyyenā’ti vuttaṃ. Sakammakatthanti vatvā sakammattamesaṃ pādiyoge sati hotīti dassetumāha- ‘pādisahitā’ccādi. Khaṭopikā mañco.

59. Gama

Avivacchitakammo cehākammakoti kathayamāha- ‘avijjamāne’ccādi. Yātavanto yātā, yānaṃ yātaṃ. Ayoyitthāti yā to. Kto na vidhātabbo pāṇiniyehi viya. Kāraṇasāmaggiyaṃ bhūtāyanti sassādihetubhūtasamiddhiyaṃ bhūtāyaṃ. Sā ca bhūtā yevātīminā kāraṇasāmaggiyā atītakālikattamāha.

60. Āhā

Ādhāreceti anuvuttiyā ettha cakārato ‘yathāpattañce’ti sambandhā vuttanti seso. Evaṃ na kutoci apakassanaṃ siyāti evamādhārādike anuvattamāne sati kutoci ādhārādito apakassanaṃ visuṃ karaṇaṃ na siyāti attho. Tathā sati heṭṭhā suttenekayogameva kareyyāti adhippāyo. Bhāvakammesūti sambajjhateti yojanā.

Bahulassa bhāvo kammaṃvāti bahvatthādānamevātra bahulasaddassa pavattinimittaṃ bhāvo kammaṃceti tattha paccayo. Kecīti pāṇiniye yeva sandhāyāha. Tassāpi bhūteyeva pavattimupadisati ‘sopi’ccādi

Nā . Bhijjamānanti paccamānaṃ. Pararūpena passinnoti yojanā. Keciti teyeva. ‘‘Matibuddhipūjatthehi ce’’ti (3-2-188) tesaṃ sutte casaddākaḍḍhite dasseti ‘yathā’tiādinā. Akkocchi tanti kamme viggahamāha, tanti kammapadaṃ, evamuparipi curādiṇilope ‘‘nimittābhāve nemittikassāpyabhāvo’’tyākāranivatti. Kasirayaṃ gatyādyane kattho, kaṭṭhaṃtyatra kimatthoti āha- ‘ettha hiṃsattho’ti.

Hetunoti dukkhaphalassa hetuno agyādino. Kaṭṭhasaddassa phalahetubhūte agyādike vattamāne evaṃ hotu phalevattamāne kathanti āha- ‘yadāpanā’tiādi. Kodhātiko idha.

61. Tuṃtā

Nanu ca bhāveiti bhavatināyaṃ ghaṇantena niddeso karīyatīti bhavativisayova paccayatthaniddeso kato bhavati, tato ca bhavatino yo bhāvo tasmiṃyeva vācce paccayo siyā, so ca bhavatito yevuppajjamānena paccayena sakkābhidhātuṃ tato tasmāva paccayena bhavitabbaṃ, tasmā kathaṃ pacituṃ pāko cāgo rāgotipacādīhibhavati ccāha- ‘bhavanaṃbhāvo kiriyādhātvattho’ti.

Kiriyāsāmaññañhi sabbadhātvatthānugataṃ bhavatissattho, tena kiriyāsāmaññavācinātthaniddeso karīyamāno sabbadhātuvisaye kato bhavati tasmā pacādīhipi bhavatītyadhippāyo.

Nanu cātra tumādayo bhāve bhavantīti vutte na viññāyate kiṃvisesite bhāve tumādayo bhavanticcāha- ‘yato’ccādi. Tassāti dhātuno. Yo vattabbo bhāvoti yo vācco bhāvo. Kutoccāha- ‘sambandhā’ti. Tumādīnaṃ yā pakati tāya vācceneva bhāvena saha sambandhāti attho. Ṭhātabbanti bhāve tabbo. Atha kriyāyaṃtyanena tabbādyabhihitassa dabbarūpāpannassa bhāvassa kathaṃ gahaṇaṃtyāha- ‘yadipi’ccādi. Sakanissayakiriyābyapadesoti dabba rūpassa attano nissayabhūtāya kiriyāya byapadeso daṭṭhuṃ cakkhuccādo bhavanakiriyāya patīyamānattā tumādayo bhavanteva.

Nanu ca tumādīnaṃ bhāve vihitattā kiriyāyeva padhānattanti kamma kārakaṃ nappatīyateti kathaṃ ‘kaṭaṃ kātuṃ gacchatī’ti siyāccā saṅkiya paṭipādetumāha- ‘yadipi’ccādi. Dhātvatthakato kiriyāsaṅkhātena dhātvatthena kato. Atthīti iminā yattha ‘supyate deva dattene’ccādo natthi, tattha na kammampatīyateti dasseti.

‘‘Icchatthesu samānakattukesu tavetuṃ vā’’ti (4-2-12) kaccānena atadatthāyampikiriyāyaṃ tumādayo yathāsiyunti visuṃ suttitaṃ, tenāha- ‘icchatthesmi’ccādi. Yathā ‘bhottuṃ pacatī’tyādo bhojanakiriyā payojanā pacanakiriyā hoti, nevamettha tappa yojanā icchā… pacanakiriyāyaviyatappayojanattābhāvatoti ayamassādhippāyo. Puneccādinā vuttāniṭṭhapātassāsaṅkaṃ viracayamāha- ‘atadatthāyampi’ccādi.

Icchatthassa dhātuno payogāti iminā ‘icchanto karotī’ti ettha icchantoti icchatthassa dhātuno payogatthameva, na icchāya payojanaṃ karaṇanti dīpeti. Devadattaṃ bhuñjamānamicchatītettha bhottunti na hoti samānakattukesūti vacanato, bhojanassa devadatto kattā, icchatissa aññoyevātipi suttassa visuṃ payojanaṃ na vattabbanti dassento āha- ‘devadatta’miccādi.

Icchatissāti’devadattaṃ bhuñjamānamicchatī’ti ettha icchatīti vuttaisissa. Sādhanaṃ ‘devadattaṃ bhuñjamāna’nti vuttakammasaṅkhātaṃ attho payojanaṃ yassa so sādhanattho-icchati. Tassa bhāvo tattaṃ, tasmā. Kammamevicchāya payojanabhāve ṭhitanti bhāvo. Niratthakanti etadatthameva samānakattukaggahaṇaṃ kataṃ tañca yathāvuttena pasaṅgābhāvā niratthakanti adhippāyo.

Sakādyatthesu dhātū sūpapadesu dhātu mattā tumādayo suttantarena vihitā pāṇiniyehi, tenāha- ‘sakādidhātuppayoge’tiādi. Siddhāti tumādayo siddhā. Bhujikiriyatthāti bhujikiriyā attho yassā sattiyā sā bhujikiriyatthā patīyate. Patīya mānatte kāraṇamāha- ‘asatopi hi’ccādi. Parehettha akiriyatthopapadattho punārabbhoti vaṇṇitaṃ. Tadetaṃ vighaṭayitumāha- ‘tene’ccādi. Paresamayamadhippāyo ‘‘sakkoti bhottuṃtyādo kosalyaṃ gamyate. Gilāyati bhottuṃti tadasatti. Ghaṭate bhottuṃtyādo yogyatā. Ārabhate bhottuṃtyādobhujisse vādyavatthākiriyantaraṃ. Labhate bhottuṃti appaccakkhānaṃ. Atthi bhottuntiādīsu sambhavamattaṃ. Vaṭṭati bhottuṃtyādo dosā bhāvo gamyate. Sakkoticcādino upapadassa bhojanādikiriyatthatā na gamyate tasmā akiriyatthesupi sakādīsūpapadesu tumādayo bhavantī’’ti.

Patīyamānesvapyetesvatthantaresu tādatthiyamatthiyevāti pubbena vihitassa tumādinotra na bādheti dassetumāha- ‘yadipi’ccādi. Tādatthiyamatthiyevāti bhojanakiriyatthatā sakkotiādīnaṃ atthi yevāti attho siddhāyeva ‘‘tuṃtāye’’ccādinā. Alamatthavisiṭṭhesu pariyattivacanesūpapadesu dhātuto tumādayo vihitā parehi, tatthāha ‘alamatthavisiṭṭhe’iccādi. Pahusaddampi antogadhaṃ katvā ‘samatthādī’ti vuttaṃ, bhavatissa sambhavo ‘‘pubbekakattukāna’’nti (5-63) ettha byākhyāyissate. Abhimatāti kaccāyanena ‘‘arahasakkādīsu ce’’ti (4-2-13) casaddena abhimatā imassāti ‘kālo bhottuṃ’tiādino. Yathā bhottumanotiādinā paresampi ayameva nipphattikkamoti dīpeti. Abyabhicāratoti avinābhāvato, bhavati bhojanaṃ bhāvoti bhojanaṃ bhuñjanaṃ bhāvo bhavatīti attho. Natugamissakiriyātadatthāti gamanakiriyā bhojanatthā na hotīti attho. Atthasaddohyayaṃ payojanavacano yañca yamuddissa pavattati, taṃ tassa payojanaṃ bhavati. Nacāyaṃ bhojanamuddissa gamissati, kiñcarahi kāriyantaraṃ, kevalaṃ tena nimittena sambhāvīyate. Yadā tu bhojanatthamevārabbhate gamanakiriyā, tadā bhavatyeva’gamissati bhottu’nti.

Tuṃvisaye ṇakopi vihito pāṇiniyehi, tatrāha- ‘kārako vajati’ccādi. Parihāramāha- ‘pubbe’ccādinā. ‘Kattariltu’ccādinā yoyaṃ ṇako tīsupi kālesu sāmaññena vihito, kriyatthā yaṃ kriyāyaṃ upapade kattuno-bhidhānaṃ siddhaṃ, na cāssa visesavihitena tuṃpaccayena bādhā bhinnattā, tuṃpaccayassa hi bhāve vidhānaṃ ṇakassa tu kattarīti. Pubbaṇakeneva siddhepi ltvādinivattiyā so vidheyyova, no ce ltvādayopi siyunti codakappasaṅgamāsaṅkiyāha- ‘naceva’miccādi. Avagamābhāvameva phuṭayitumāha- ‘nahiṃ’ccādi. Hi yasmātyatthe yo eso vajati so kattā, yo eso vajati so vikkhipotyayamattho-tra gamyate, na pana tehi tādatthiyaṃ gamyateti attho. Codako ltvādīhi sāmyamāpādayituṃ sāmarisaṃ vuttavidhinevāppattiṃ ṇakassāpyāha- ‘ṇakopi’ccādi. Agatthaṃ [apakatatthaṃ (potthake)] yadipi ṇakena tādatthiyaṃ na gamyate pakaraṇato gamyateti ṇako bhavissatītyāsaṅkiya codako āha- ‘athe’ccādi. Pubbeccādinā vutto-yaṃ ‘ṇako na vidheyyo’ccassa na parihāro… sottarattā yathāvuttena, kintu‘tasmā nevi’ccādinā iminā vuccamānovaparihārotiviññātabbaṃ. Tadevaṃltvādīnampipattitoṇakaltvādīhi tādatthiyānavagame vinicchite tādatthiyavisesena tesaṃ sambhavoti anatthakaṃ ‘‘ṇakassa kiriyatthopapadassavidhānaṃ ltvādipaṭisedhanattha’’nti vākyakāravacananti satthakāro nigamayamāha- ‘tasmā’’ccādi. Bhavatu pakaraṇatova [cāpaccayabhova] tādatthiyāvagamo, tathāpiṇako paro vidheyyotyadhippāyenāha- ‘athāpi’ccādi. Gatattaṃ. Bhavissati kāle kriyatthāyaṃ kriyāyamupapade bhāve ca ṇappaccayādayo vihitā, tatrāha- ‘pākāya vajati’ccādi. Avihitesupi tādatthiyā siddhameveti adhippāyo.

62. Paṭi

Sotunādīsu ‘savanaṃ kātuna’iccādinā viggaho. Suteneti savananti viggaho.

63. Pubbe

Veti nātisambajjhate vidhino niccattā. Ekasaddassānekatthattā viseseti ‘sakhyāvacanoyamekasaddo’ti. Kutoccāha-‘saddāna’miccādi. Ekasaddassa saṅkhyāvacanatte yottho sampajjate, tamāha ‘ekasaṅkhyāvacchinno’ti, tadatthāti kriyatthassatthā. Yadipi ‘pubbaṃ byāpāra’nti samudāye ekadesabhūto byāpāro niddhāriyamānoti vuttaṃ, tathāpi pubbasaddena byāpāravācako kriyattho vuccate upacārā, teneva ‘tesu yo pubbo tadatthato kriyatthā’ti vuttiyaṃvuttaṃ. Nanu ca satti kārakaṃ, aññā ca pubbakālakiriyāya satti, aññā uttara kālakiriyāya, tasmā kuto ekakattukattamiccāsaṅkiya paṭipādento āha- ‘yadipi’ccādi. Sattimato dabbassāti devadattādino sattimato dabbassa. Tadajjhāropāti ekattassa ajjhāropā. Eka kattukānaṃ byāpārānaṃ kamābhidhānāya tunādayo vidhīyamānā bhāveyevuppannā sakkonti kamamabhidhātunti bhāvetyatrābhisambajjhate.

Ekakattukānanti bahuvacanattā ‘bhutvā pitvā vajatī’tipi bhavati. Bhuttasmintettha anekakattukattā bhuñjitvāpi bhavati. Pāṇini yānamiva visuṃ vacanamantarena tunādividhippaṭipādayamāha- ‘mukhaṃ byādāya supati’ccādi. Byādāyāti dādhātussa viāpubbassa tvāppaccaye ‘‘pyo vā tvāssa samāse’’ti (5-064) tvāssa pyādese rūpaṃ, mukhavivaraṇaṃ katvātyattho, byavadhāyakakālassāti byādāna supanānamantareyo kālo tassa, bhedānupalakkhaṇanti bhedassādassanaṃ. Bhedassīnaṃ kesañcivijjamānattā’kehīcī’ti vuttaṃ. Sahabhāvepīti byādānasupanānaṃ sahabhāvepi. Vaḍḍhitako bhattarāsi.

Abhimatā pāṇiniyānaṃ, parāya nadiyā pabbato-varo visesī yateti appatvā nadimpabbato’ti vutte nadiyā orabhāge pabbatoti attho. Bhavati, tato ca pārebhūtanadīvisiṭṭho pabbato patīyate. Avarena pabbatena parā nadī visesīyateti atikkamma pabbataṃ nadīti vutte pāre nadiyā ore pabbatoti attho patīyate, tato ca orabhāge pabbatavisiṭṭhā nadī viññāyate. Bhavatino sabbattha sambhave sati ekakattukatā pubbakālatā yathā gamya te tathā dasseti ‘paṭhamaṃ na pappoti’ccādi. Nigamayati ‘tadeva’miccādinā.

Bhutvā bhutvā gacchatīti pare-ññathā nipphattimākaṅkhanti pāṇiniyādayo, tatrāha- ‘ekakattukāna’miccādi. Ābhikkhaññāvagame kāraṇaṃ pucchati ‘yajjeva’miccādi. Vuttameva phuṭayati ‘yehi’ccādinā. Yehīti veyyākaraṇehi. Jivaggāhaṃ agāhayiccādo pareññathā paṭipannātadāha- ‘kamma’miccādi. Sakaṅgeti pāṇipādādike-ttaniyevayave. Ṇaṃ paccayo abhimatoti sambandho. Kiṃ ṇampaccayenāti idaṃ vuttaṃ hotīti sambandho. Aññathā siddhippakāramāha- ‘jīvassi’ccādi. Kiṃ visiṭṭhanti pucchitvā jīvaggāhena visiṭṭhanti dassetuṃ jīvaggāha’nti āha. Jīvaggāhasaṅkhātaṃ gahaṇamakāsīti attho.

Ākhyātanti agāhayīti ākhyātaṃ kattabbarūpanti imānā gahaṇa kiriyāya kammattaṃ bodheti. Tabbisesanampīti kattabbarūpāya gahaṇa kiriyāya visesanampi. Tathābhūtamevāti kattabbarūpameva. Tathā ceti kiriyāvisesane dutiyāya ṇamante jāte sati. Ṇamanta rūpanti ṇamantassa rūpaṃ yassāti viggaho. Ṇaṃpaccayeniha kiñcineti sambandho. Iheti imasmiṃ byākaraṇe. Kiñci payojanaṃ. Pacāditotiādisaddena tehi avihitaṇampaccayā gahitā.

64. Nto

Yo sādhayitumāraddho naca niṭṭhamupagatoti yo kaṭādisādhayituṃ nibbattayituṃ āraddho niṭṭhaṃ parisamattiṃ na copagato nappatto. Pavatto-nuparatovāti yo pabbatādi niccappavato-avirato teneva niṭṭhaṃ nopagatosovattamānoti vuccateti yojanā. Tabbi sayakiriyādvārenāti yathāvuttakaṭādivisaya kiriyāmukhena, idaṃ vuttaṃ hoti ‘‘yathāvuttakaṭādīnaṃ vattamānattā tabbisayā kiriyāpi vattamānā evāti taṃdvārena kriyatthavisesana’’nti.

Bhuñjati devadattoti ettha yajjapi bhuñjamāno hasati khajjati [vadati] pāniyaṃ pivati, tathāpi yuttā vattamānatā kattumicchitassārambho na parisamattoti vuttaṃ- ‘sādhayitumāraddho na ca niṭṭhamupagato’ti. Tiṭṭhanti pabbatātiādīsu niccesu pabbatādīsu bhūtānāgatānamasambhavā tannisedhino vattamānassāpyasambhavā yadīpi kālavibhāgo na viññāyate, tathāpi āraddhassa ṭhānassāparisamattiyā vattamānā evāti vuttaṃ- ‘pavatto-nuparato vā’ti. Kattuvisesane sati ko dosoccāha- ‘kattu visesane’ccādi. Ihāpi siyā kattuno vattamānattā, vattamānatta mevāssa pakāsetumayanti vuttaṃ. ‘‘Apaṭhamā samānādhikaraṇe’’tyādīhi (3-2-124) anekehi suttehintappaccayo pāṇiniyehi vihito.

Idha pana sāmaññena vihitattā āha- ‘sāmaññenā’tiādi. Santo ‘asa-bhuvi’ntappaccayo. ‘‘Kattari lo’’ (5-18) ‘‘ntamānānti yiyuṃsvādilopo’’ti (5-130) akārassa lopo. Tapanto ‘tapa-santāpe’. Jappanto ‘jappa=vacane’. Paṭhanto ‘paṭha=uccāraṇe’ pacanto ‘paca=pāke’dhārayanto ‘dhara=dhāraṇe’. Payojakabyāpāre ṇi, dharituṃ payuñjamāno dhārayanto. Dissanto disa dusa=appitiyaṃ’’ divādīhi yaka’’ (5-12) yajanto ‘yaja-devapūjāyaṃ’. Arahanto ‘araha-pūjāyaṃ. Yathācātiādinā apaṭhamāsamānādhikaraṇādīsu ‘saṃvijjamāno virocamānaṃ jappamāno’ccādīsu māno nto viya daṭṭhabboti vadati.

65. Māno

Kālakato avatthāviseso vayo. Mānovāti imināntappaccayābhāvamāha. Yujjhamānā’yudha=sampahāre’ ‘‘divādīhi yaka’’ (5-12) ‘‘tavaggavaraṇāna’’miccādinā (1-48) dhassa jho’’vaggalasehi te’’ti (1-49) yassa ca. ‘‘Catutthadutiyesvesa’’ntiādinā (1-35) jhassa jo. Naccamānā ‘nacca=naccane’.

67. Tessa

Savisayeti kattari bhāve kammeca.

68. Ṇvāda

Ṇvādayoti ‘ṇvādayo’ccanena suttena. Katipayadhātvādipariggahenāti dhātavo pakatibhūtā ādī yeyaṃ kālādīnaṃ te dhā tvādayo tesaṃ pariggahenāti attho. Kālo vattamānādi, kārakaṃ kattādi pakaṃsena niyamena paccayo karīyate etasmāti pakati. Kākriyaṃ āyukādi.

Kāriyavisesanti ādesādikāriyavisesaṃ. Kāru sippijāti viseso. Tacchakādayo (tacchakakamma) kāratantavāyarajakanahāpitā pañca kāravo cārudāruti vattamāne kālaniyamenāññatrāpi bhavissati. Evaṃ kāruādīsupi.

69. Khacha

Khachasānanti vutte tadantaggahaṇaṃ kathamiccāha- ‘paccayaggahaṇe’ccādi. Byākhyātatthaṃ, nanu sutte ekassaroti pulliṅgena niddeso, ādīti ca tabbisesanaṃ, evaṃ sati napuṃsakena vivaraṇaṃ kathaṃ yujjatīti āha- ‘sadde’ccādi, atha jāgareccādo puthagavayavekassarassa jāgarasaddassa ca paccekaṃ kasmā na dvibhāvoccāha- ‘teneve’ccādi.

Tenevātiādīti ekassaroccassa visesanattahetunāva. Avayavekassarassāti visesanasamāso ‘avayavo ca so ekassaro ce’ti. Athādīhi ekassaravisesanattepyavayavekassarassa kasmā na dvibhāvoccāha- ‘ekassevādittā’ti.

Itarassāti paṭhamekassarato-ñāssāvayavekassasarassa. Dosaduṭṭhattā nettha visesanasamāsoti vattumāha- ‘ekassaroti’ccādi. Tathā sati ko dosoti āha- ‘eko ce’ccādi. Sarodīti ca vutte ‘īha-ghaṭane’ccādīnameva siyā.

Nanu ca pacatimhi yenevākārena pacasaddo ekassaro teneva tadavayavāpi acsaddo pasaddo ca ekassaro, tatovāvayavānampi paccekaṃ dvibbacanaṃ pappoti… dvibbacanakāriyino ādissa ekassarassa sāmaññena niddesā, evañca samudāyassa tadavayavānañcekassarānaṃ visuṃ dvibbacane kate aniṭṭhampappotītīdamapākattumāha- ‘sakiṃsatthappavattiyā sāvayavassa samudāyassa gahaṇa’nti. Sakiṃ satthappavattiyā ekavāraṃ dvibbacanasuttassa pavattiyā dvibbacanakaraṇenāti vuttaṃ hoti.

Sāvayavassāti yathāvuttāvayavehi saha vattamānassa na vinā tehi. Evaṃ maññate ‘‘yassa dvibbacane karīyamāne sabbesamavayavānaṃ gahaṇaṃ bhavati, tasseva samudāyassa dvibbacanaṃ yuttaṃ nāvayavānaṃ, tesañhi dvibbacane ekāya dvibbacanassuppattiyā na sabbesaṃ gahaṇaṃ kataṃ hoti nāvayavantassa samudāyassa ca katanti puna tesaṃ dvibbacanāya satthappavattiyā bhavitabba’’nti. Upapattantaramāha- ‘athave’ccādi. Iha ṭhāne dvibbacanaṃ dvippayogo dvibbacananti dve pakkhā. Tatra ṭhāne dvibbacanapakkhe dosadassanato dvippayogo dvibbacanantyayameva pakkhobbhupagatoti dassento paṭhamantāva ṭhāne dvibbacanapakkhe bhāvinaṃ dosamāha- ‘paṭhamassekassarassi’ccādi. Dvisaddo saṅkhyeyye vattate.

Saṅkhyeyyañcettha saddarūpamuccāraṇaṃ vā, tattha uccāraṇe saṅkhyeyye ṭhāne dvibbacanaṃ na sambhavati… uccāraṇassa saddā(nugata) dhammattā. Saddarūpe saṅkhyeyye ṭhāne dvibbacanaṃ, tattha [tañca (potthake)] doso. Tathā cāha- ‘rūpadvaye vidhīyamāne’ti. Tathā sati nivuttidhamme ṭhānī bhavatīti ṭhānino nivuttiyā bhavitabbaṃ, nivuttiyā ca dhātuttā nivutti, tenāha- ‘pakatippaccayavibhāgābhāvato’ti. Tena ppaccaye pare pakatiyā vidhīyamānaṃ kāriyaṃ na siyā, tena vuttaṃ- ‘assa ittaṃ na siyā’ti. Pipāsati ‘pā=pāne’. Icchāyaṃ pātuntitumantā ‘‘tuṃsmā’’ccādinā (5-61) so. ‘Pāsa pāsa’ iti dvitte pubbato-ññassa lopo, ‘‘rasso pubbassa’’ (5-74) ‘kha cha sesvassi. Dvippayoge tu dvibbacane nāyaṃ doso samāvisatīti āha- ‘āvuttiyaṃ ti’ccādi. Dvidhā bhūtassā tidhinā dhātusseva dvidhābhūtattaṃ dīpeti.

70. Paro

Yogavibhāgā ‘a ña’ādīsu gamyate. Yadi hyatrāpi chaṭṭhī abhimatā siyā tadā ‘‘kha cha sa parokkhānamekassarodidve’’ti ekameva yogaṃ kareyya. Parokkhe vihitā añaādayo dhātutova, nāññatoti parokkhāvacanasannidhānā casaddena dhātuvihitappaccayāva gayhantīti āha- ‘aññasmimpi dhātuvihitappaccaye’ti. Yadi pana bhusattho ābhikkhaññattho vā vattumiṭṭho siyā, tadā bhūsatthādīsu ca daddallaticcādikaṃ hotīti veditabbaṃ. Caṅkamati momūhacittānīti bhusatthassa yujjamānattā tyādayo bhusatthe bhavanti bahulādhikārāti vattuṃ sakkāti.

71. Ādi

Paṭhamo dutiyoti ca dve ekassarā. Tattha ‘‘khachasānamekassarodi dve’’ (5-69) ‘‘parokkhāyaṃ ce’’ti (5-70) paṭhamassekassa rassa dvibbacanaṃ ‘ādismā sarā’’ti tu dutiyassa, tasmā kathamaññassuccamāneaññassabādhakaṃsiyā tasmā katepidutiya dvibbacanepaṭhamadvibbacanaṃ sambhavatvevātinapaṭhamadvibbacanāpavādo-yaṃ yogoccāsaṅkiyāha- ‘paṭhame’ccādi. Kriyatthādhikārā kriyatthānanti chaṭṭhiyā dutiyenekassa renaca sambandhā paṭhamadvibbacanassavidhāya kamaññavākyamaññaṃ dutiyassāti na vākyabhedoti āha- ‘eke’ccādi. Assāti ‘ādismā sarā’’ti assa yogassa, pubbayogeti pubbehi dvihi suttehi. ‘‘Ādismā sarā’’ti saramadvittenupādāya sāmaññena saddarūpassa dvibbacanavidhānato pubbe viya byañjanayuttasseva vidhānaṃ tatheviṭṭhatthattāti paṭhamadvibbacana sambandhino byañjanassa dvibbacanabādhātyavagantabbaṃ.

72. Napu

Paṭinimittanti nimittaṃ nimittaṃ pati paṭinimittaṃ, nimitte satīti attho.

73. Yathi

Paṭhamekassarassa paṭhamadvibbacanaṃ visayo, dutiyekassarassa dutiyadvibbacanaṃ, tenāha- ‘yathā visaya’nti. Paṭhama dutiya tatiya dvibbacananti ettha puiti paṭhamaṃ saddarūpaṃ, ttiiti dutiyaṃ, yisiti tatiyaṃ.

76. Kha cha

Khappaccayādi karīyatīti seso.

82. Yuva

Catthaparattāti catthasamāsā parabhūtattā. Tena paccekāti sambandhena. Samānādhikaraṇattena visesananti sambandho. Ācariyena yovibhattilopeneva niddiṭṭhattā āha- ‘luttayovibhattiko vā niddeso’ti.

83. Lahu

Dhūpāyatīti dhūpitā, paccayassāti tippaccayassa. Kānubandhakaraṇamanatthakaṃ siyāti ghakvikaraṇassa paccayattābhāve (taṃ) nibandhanassa kāriyassābhāvā ‘na te kānubandhanāgamesū’’ti (5-85) paṭisedhā bhāvoti kakārānubandhamanatthakaṃ siyā.

85. Nate

Pucchīyitthāti viggayha tto, tassa ‘‘pucchādito’’ti (5-143) ṭho. Sesaṃ vuttanayameva. E onampaṭisedhamukhenāti eonampaṭisedhassa pakatattā vuttaṃ. Cinitabbantiādīsu cīyittha cīyati vātiādinā viggaho. Cinituntiādīsu cinanā yāti(ādinā). Nanu ca (ñiāga)mo, na paccayoti kathampaccaye ‘‘lahussupantassā’’ti (5-83) eo papponti kathañce sampaṭisedhoccāsaṅkiyāha- ‘ñisse’ccādi. Nanucādimhi na yuvaṇṇābhi kathametthappasaṅgoti āha- ‘sakāpānaṃ kukkūṇeti’ccādi.

Pattokārassāti dhusadde ukārassa pattokārassa. Yuvaṇṇeccādināpattassāti (tabba) tuṃ paccayesu ca ṇino pattassa. Vā vidhānā na ñi. Dhunāpetabbantiādipāṭhe ñimhi akate ‘‘aññatrāpī’’ti (5-87) paṭisedhābhāvo. Dhunāpetīti pāṭhetimhi le ca ‘‘kvaci vikaraṇāna’’nti (5-161) vikaraṇalope ca ekāro. Asati nāgame ‘‘yuvaṇṇe’’ccādinā ettaṃ siyā tampināgame upantattā netyadhippāyenāha- ‘tathāpi’ccādi. Pakkhantaramāha- ‘nāgame’ccādi.

87. Añña

Sama dama-upasame. Sametīti samako, dametīti damako, jana-janane, janetīti janako badha=bandhane, badhatīti badhako.

92. Padā

Nipajjati nipajjanaṃ. Pamajjate pamajjitabbaṃ. Pamajjanāya pamajjituṃ. Pamajjati pamajjanaṃ.

93. Maṃvā

Rundhituntiādīsu rodhanāyāti viggaho.

94. Kvimhi

Nanu kimatthamantaggahaṇaṃ yato ‘‘kvimhi lopo-ntabyañjanassā’’ti vuttaṃ, ‘‘chaṭṭhiyantassā’’ti (1-17) antasseva lopo siyāti codanaṃ manasi nidhāya taggahaṇe payojanaṃ dassento āha- ‘antaggahaṇa’miccādi. Lopavidhīsūti (vīādilopavidhīsu, chaṭṭhī niddiṭṭhanti) ‘‘vīmantu vantū’’nti (4-138) chaṭṭhīniddiṭṭhaṃ. Bhadantavidhicaritattabyāpāraṃ [tadantavidhicirabhedanāccanabyāpāraṃ (potthake)] nissāyāha- ‘chaṭṭhiyantassā’’tī byāpārā’ti. Antassāti vīādīnamīkārādino. Aññathāti sabbāpahārilopaññāpanābhāve. Anatthakaṃ siyā ‘‘chaṭṭhiyantassā’’timassa byāpārasambhāvā. Idāni chaṭṭhīniddiṭṭhānaṃ visesena vattumicchittaṃ antasseva lopapattidosaṃ dassetumāha- ‘tadante’ccādi.

101. Para

Atha dvitteti kathamavasīyate sadde abhāvetiāha- ‘para’iccādi. Anantarasutte ‘‘paripaccasamo hī’’ti vuttattā tato parassāti kinnāvasīyatīti codana mubbhāviya tadayuttataṃ dassetumāha- ‘nanuce’ccādi.

103. Dhāssa

Apacurappayogattāti abahuppayogattā.

104. Kimhi

Kto dūsidhātuto dūsayatīti atthe.

106. Muha

‘‘Vaṇṇe yantaṃ tadādo’’ti paribhāsāya ayamattho ‘‘vaṇṇe pare yaṃ kāriyaṃ taṃ tadādo tasmiṃ vaṇṇe ādibhūte hotī’’ti teti takāre pare.

107. Vaha

Tetvevāti vatvā paccudāharaṇaṃ dasseti ‘vuyhatī’ti. Vuttivacanaṃ mulliṅgiya atthaṃ vadati ‘ussā’tiādi.

108.

Nidhīyitthāti viggaho.

109. Gamā

Rānanti vutte ‘rā-ādāne’iccassa gahaṇampi viññāyeyyāti āha- ‘rāna’ntiādi.

110. Vacā

Sutte ‘vassā’ti sassarova gayhatīti dassetumāha- ‘vassāti hī’tiādi.

112. Vaddha

Vatta=vattanetīmasmā ttippaccaye vā ukāro na vihitoti āsayena ‘katha’miccādi vuttanti dassento āha- ‘vattavattaneti’ccādi. Vuttimatteti nipātanāti ‘‘sabbādayo vuttimatte’’ tettha (3-69) ‘vuttimatte’ti nipātanā. Ṭhā=gatinivattiyanti ettha ‘gatinivattiya’nti nipātanā pakkhe ukāro na hoti, tenāha- ‘vattī’tiādi. Vattanaṃ vutti vatti.

113. Yaja

Kassa sabbassāti āha- ‘ya akārāna’nti.

115. Gāpā

Byattiniddesenāti iminā jātiniddesassānissitattaṃ dasseti. Īsseccādinā vuttiganthassādhippāyaṃ vivarati.

117. Sāsa

Satthaṃ ‘‘byañjane dīgharassā’’ti (1-33) rasso.

120. Ñā

‘‘Nto kattari vattamāne’’ti (5-64) ntoti sambandho.

121. Sakā

Kukppaccaye antakakāro kuppaccaye ādikakāro antāvayavattho.

122. Nīto

Nāññatracayādīsūti nicchayato-ññesu [aññasmiṃ] cayādīsvatthesu cho na bhavatīti attho.

123. Jara

Īmhi jasadde akārassa lopo, le tu jīrāpayati. Tassātikyassa.

124. Disassa

Diṭṭhi dassanaṃ, dassanāya daṭṭhuṃ. ‘‘Saramhā dve’’ti (1-34) dvitte duddaso. ‘‘Ā ī’’ccādinā (6-33) īssa rasso (addakkhi). Dakkhissati ‘‘bhavissati ssati’’ccādinā, (6-2) ssati.

125. Samā

Vādassareti vikappena dakārassa rādese.

127. Ana

Dassātyananuvattamānepi dasseva pappoti vacanabalenāti dassetuṃ pakkhantaramāha- ‘ādissā’tiādi. Anaghaṇsu paresu āparīhi dassāniyamena ḷoccāsaṅkiya nevaṃ, yathākkamameva nissitoti dassetumāha- ‘anaghaṇsu’ccādi. Āparassāti ākārato parassa dassa.

128. Atyā

Vuttiyaṃ etasmiṃ visayeti ettha etasminti tyādintavajjitapaccaya visayeti attho. Viññāyamānattā ñāpito hotīti gamyate. Na ñāpakatoti iminā idaṃ dasseti ‘‘kiñci vacanānusārato viññāyamānatāmattena ñāpīyate kiñci ñāpakena, asmimpakkhe vuttānusārato katthaci kassaci dhātuno appayogo viññāpīyatī’’ti. Pakkhantaramāha- ‘ñāpakattāyeva vā’tiādi. Samattheti tathāhiccādinā. Asassāppayogoti asadhātussa kismiñci tabbādike paccaye pare bhavitabbantiādīnamappayogoti attho.

Vināpi suttanti ‘‘atyādī’’tiādikaṃ suttaṃ vināpi. Evaṃ maññate ‘‘asassa bhūādesena sādhīyamānaṃ sabbamiṭṭhaṃ bahulādhikārato bhūdhātunāva sijjhati vināpi bhūādesasuttantaranti katthaci kassaci appayogassa ñāpakattampissa yujjati aññattha karīyamānamihāpi atthavantaṃ siyā’’ti.

Yeti dhātuppayogā yasminti visaye, pātissāti ‘pā-rakkhaṇe’tīmassa, nappayogo pāyayati pāyayitabbantiādippayogo na hotīti. Evamuparipi yathāyogaṃ ñeyyaṃ. Brūssāti ‘brū=vacane’iccassa. Adissāti ‘ada-bhakkhaṇe’iccassa. Īādīti bhūte īādi. Etissa ca īādīsūti sambandho.

Avabodhe etissa ṇisesu ca īādīsu ca, ajjhene etissa parokkhāsu ca ṇisesu ca īādīsucāti yojetabbaṃ. Sabbattha nappayogoti yojetvā attho veditabbo. Bahulaṃvidhānato ñātabbāti yojanā. Yakvikaraṇena niddesā ‘asa-kkhepanetī massā’ti vuttaṃ, tadāha- ‘asassā’tiādi.

129. Aā

Ssāti jātiniddesoti āha- ‘ssaiti’ccādi.

130. Nta

Pubbasaralope rūpassa samānattā antinā antu ca gahitoti ‘santi santū’ti udāharaṇadvayaṃ dassitaṃ.

131. Pādi

Te ca pādayo jotentīti sambandho. Anvayabyatirekehi kiriyā yadipi dhātunāva vuccatīti sambandho. Kiṃ visiṭṭhā kiriye ccāha- ‘sāmaññabhūtā visiṭṭhā vā’ti. So visesoti yena visesena visiṭṭhā kiriyā dhātunāva vuccati so viseso. Vācaka bhedatoti sāmaññāya ca kiriyāya visiṭṭhāya ca vācakānaṃ dhātūnaṃ bhedato tenāpīti kaccānenāpi. Saṇṭhānaṃ saṇṭhiti.

141. Kasa

Kiṭṭhamadatīti kiṭṭhādo, kiṭṭhasaddenupacārato kasitaṭṭhāne uṭṭhita sassaṃ vuccati.

142. Dhasto

Ṭhassābhāvattaṃ nippaccanteti ajjhāhāro.

144. Sāsa

Anusāsīyitthāti anusiṭṭho kamme kto ‘‘sā sassa sisvā’’ (5-117) sāsanāya sāsituṃ.

147. Baha

Atha bahassāti ḍhādesasambandhe chaṭṭhī kasmā na viññāyateti āha- ‘bahassā’tiādi. Ḍhayogapajjenāti ḍhakārena saha yogapajjena ekībhāvenāti attho.

148. Ruhā

Ḷocāti vuttattāti evaṃ maññate ‘‘yadāyaṃ paccayādeso siyā tadā ete samāsene-kato niddiseyyā’’ti, tenāha- ‘haḷāti vadeyyā’ti.

149. Muhā

Muddhoti ‘‘dho hetehī’’ti (5-145) tassa dho.

150. Bhidā

Imassāti ‘pī-tappane’tīmassa, ihāti imasmiṃ ṭhāne. Pinayīti thūlo ahosīti attho sūyīti itisaddo ādyattho, tena adīyi aḍīyi alīyi alūyītime saṅgayhanti. Yāva ktiggahaṇāti ‘‘lopo vaḍḍhāktissā’’ti (5-158) ktivacanāvadhi.

151. Dātvī

Adīyitthāti dinno, adadīti dinnavā.

152. Kirā

Akirī, akirīyitthāti vā kiṇṇo, akirīti kiṇṇavā. Apurī purīyitthāti puṇṇo, apurīti puṇṇavā. Akhiyīti khīṇo khīṇavā.

153. Tarā

Atarī, ajīrīti kamena viggaho. Cīyitthāti ciṇṇo, cinīti ciṇṇavā.

157. Mucā

Asakkhīti satto sattavā. ‘Saja=saṅge’tī massāpi satto sattavāti hoti.

158. Lopo

Vaḍḍhanaṃ vaḍḍhi.

159. Kvi

Abhibhavatīti abhibhū.

162. Māna

Massa lopoti sambandho.

163. Ññila

Gahetvā ‘gaha-upādāne’gahaṇaṃ katvā gahetvā.

164. Pyo

Ossaṭṭhānubandhassāti pariccattānubandhassa. Yakāramattassa nivattanatthoti visesanatthotīmassa adhippāyatthamāha. Tathāhi visesanaṃ kevalayakārato visuṃ karaṇaṃ attho yassāti añña padatthe sati kevalayakārassa nivattanaṃ viññāyate. Yakāramatte gahite ko dosoti āha- ‘yo vā tvāssa samāsetihī’tiādi. Patvāti ‘pata patha=gamane, pada=gamane’iccassa vā.

165. Tuṃ

Tayopīti tuṃyāna raccā.

169. Disā

Nāppakketi na appatte patteyevāti attho. Ñāpakālopoti ‘‘titālīsā’’ti (1-1) ñāpakatoyeva ktvāppaccayassa yo vakāro tassa lopoti attho.

171. Rā na

Nanu nassāti vutte paccayanakārassāti kathaṃ viññāyatīti āha- ‘nassā’tiādi,ntamānatyādīnaṃ paccayānaṃ nassa ‘‘nantamānatyādīna’’nti (5-172) ṇattapaṭisedhā viññāyati pakaraṇatoti [pakāroti (potthake)] āha- ‘paccayanakārovā’ti.

173. Gama

Icchīyateti icchitabbaṃ. Esanaṃ icchā. Icchīyitthāti icchitaṃ, āsanamāsitabbaṃ. Āsanāya acchituṃ. ‘‘Byañjane dīgharassā’’ti (1-33) rasso.

177. Kara

Amānaparacchakkatte kuruādesena nodāhaṭaṃ. Karānoti ‘‘mānassamassā’’ti (5-16) malopo. Kasmā ntapubbachakkesu kuru ādesena nodāhaṭanti āha- ‘vavatthite’ccādi.

179. Ṇo

Niggahītassāti ‘‘mañcarudhādīna’’nti (5-19) kataniggahītassa. Gahaṇīyaṃ gaṇhitabbaṃ.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Pañcamakaṇḍavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app