Pācittiyakathāvaṇṇanā

2129-30. Evaṃ tiṃsa nissaggiyapācittiyāni dassetvā idāni suddhapācittiyāni dassetumāha ‘‘lasuṇa’’ntiādi. Lasuṇanti ettha iti-saddo luttaniddiṭṭho. ‘‘Lasuṇaṃ’’iti bhaṇḍikaṃ vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 793-795). Catupañcamiñjādippabhedaṃ bhaṇḍikaṃ lasuṇaṃ nāma, na tato ūnaṃ. Tenāha ‘‘na ekadvitimiñjaka’’nti. Pakkalasuṇato, sīhaḷadīpasambhavato ca visesamāha ‘‘āmakaṃ māgadhaṃyevā’’ti. Magadhesu jātaṃ māgadhaṃ, ‘‘vutta’’nti iminā sambandho. Yathāha ‘‘magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippeta’’nti (pāci. aṭṭha. 795). Taṃ ‘‘khādissāmī’’ti gaṇhatīti sambandho. Vuttappakāraṃ pācittiyañca ajjhohāravasenāti dassetumāha ‘‘ajjhohāravaseneva, pācittiṃ paridīpaye’’ti.

2131. Tadeva vakkhati ‘‘dve tayo’’tiādinā. Saddhinti ekato. Saṅkhāditvāti galabilaṃ appavesetvā dantehi saṃcuṇṇiyantī khāditvā. Ajjhoharati paragalaṃ karoti.

2132.Tatthāti tasmiṃ bhaṇḍikalasuṇe. ‘‘Miñjānaṃ gaṇanāyā’’ti iminā ajjhohārapayogagaṇanāyeva dīpitā. Yathāha ‘‘bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānī’’ti (pāci. aṭṭha. 795).

2133. Sabhāvato vaṭṭantevāti yojanā.

2135. Yathāvuttapalaṇḍukādīnaṃ nānattaṃ dassetumāha ‘‘ekā miñjā’’tiādi. Idha miñjānaṃ vaseneva nānattaṃ dassitaṃ. Aṭṭhakathāyaṃ pana vaṇṇavasenāpi. Yathāha ‘‘palaṇḍuko paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo. Haritako haritapaṇṇavaṇṇo’’ti (pāci. aṭṭha. 797).

2136. ‘‘Sāḷave uttaribhaṅgake’’ti padacchedo. ‘‘Badarasāḷavādīsū’’ti (pāci. aṭṭha. 797) aṭṭhakathāvacanato ettha badara-saddo seso. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kātabbā khādanīyavikati. Ummattikādīnanti ettha ādi-saddena ādikammikā gahitā. Yathāha ‘‘ummattikāya ādikammikāyā’’ti (pāci. 797).

Paṭhamaṃ.

2137.Sambādheti paṭicchannokāse. Tassa vibhāgaṃ dassetumāha ‘‘upakacchesu muttassa karaṇepi vā’’ti.

2138. Assā tathā pācittīti sambandho. ‘‘Na lomagaṇanāyā’’ti iminā ‘‘payogagaṇanāyā’’ti idameva samatthayati.

2139.Ābādheti kaṇḍuādike roge. Yathāha – ‘‘ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā’’ti (pāci. aṭṭha. 801). Maggasaṃvidhānasamā matāti bhikkhuniyā saṃvidhāya ekaddhānasikkhāpadena sadisā matā ñātāti attho.

Dutiyaṃ.

2140. Padumassa vā puṇḍarīkassa vā antamaso kesarenāpi kāmarāgena muttakaraṇassa talaghātane muttakaraṇampi pahāradāne pācitti hotīti yojanā. Kesarenāpīti api-saddena mahāpadumapaṇṇehi vattabbameva natthīti dīpeti. Yathāha – ‘‘antamaso uppalapattenāpīti ettha pattaṃ tāva mahantaṃ, kesarenāpi pahāraṃ dentiyā āpattiyevā’’ti (pāci. aṭṭha. 803).

2141.Tatthāti tasmiṃ muttakaraṇatale.

Tatiyaṃ.

2142. Yā pana bhikkhunī kāmarāgaparetā kāmarāgena pīḷitā attano byañjane muttapathe uppalapattampi paveseti, na vaṭṭati pācitti hotīti yojanā. Pi-saddena ‘‘kesaramattampi pana pavesentiyā āpattiyevā’’ti (pāci. aṭṭha. 812) aṭṭhakathā ulliṅgitā.

2143-4. Yadyevaṃ ‘‘jatumaṭṭhake pācittiya’’nti kasmā vuttanti āha ‘‘idaṃ…pe… jatumaṭṭhaka’’nti. Idaṃ jatumaṭṭhakaṃ vatthuvaseneva vuttanti ‘‘atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu ‘kassidaṃ kamma’nti. Sā evamāha ‘mayhidaṃ kamma’nti. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti ‘kathañhi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatī’’ti (pāci. 806) āgatavatthuvaseneva vuttaṃ, na taṃ vinā aññassa vaṭṭakassa sambhavatoti adhippāyo. Jatumaṭṭhakaṃ nāma jatunā kato maṭṭhadaṇḍako.

Daṇḍanti ettha ‘‘yaṃ kiñcī’’ti seso. Yathāha ‘‘antamaso uppalapattampi muttakaraṇaṃ pavesetī’’ti (pāci. 808). Etampi ca atimahantaṃ, kesaramattampi pana pavesentiyā āpatti eva. Eḷālukanti kakkāriphalaṃ vā. Tasminti attano muttakaraṇe.

2145.Ābādhapaccayāti muttakaraṇappadese jātavaṇādimhi vaṇaṭṭhānanirupanādipaccayā.

Catutthaṃ.

2146.Aggapabbadvayādhikanti aggapabbadvayato kesaggamattampi adhikaṃ. Yathāha ‘‘antamaso kesaggamattampi atikkāmeti, āpatti pācittiyassā’’ti (pāci. 812). Dakasuddhiṃ karontiyāti muttakaraṇaṭṭhāne dhovanaṃ karontiyā. Yathāha ‘‘udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccatī’’ti (pāci. 812).

2147.‘‘Tīṇī’’ti iminā ekaṅguliyā pabbadvayassa pavesetvā dhovane dosābhāvaṃ dīpeti. Dīghatoti aṅguliyā dīghato. Tīṇi pabbāni gambhīrato muttakaraṇe pavesetvā udakasuddhiṃ ādiyantiyā pācittiyaṃ bhaveti yojanā.

2148. Tisso, catasso vā aṅguliyo ekato katvā vitthārena pavesane ekapabbepi paviṭṭhe ‘‘dvaṅgulapabbaparama’’nti niyamitappamāṇātikkamato āha ‘‘ekapabbampi yā panā’’ti. Yā pana bhikkhunī catunnaṃ vāpi aṅgulīnaṃ tissannaṃ vāpi aṅgulīnaṃ ekapabbampi vitthārato paveseti, tassā pācittiyaṃ siyāti yojanā.

2149.Itīti evaṃ. Sabbappakārenāti gambhīrapavesanādinā sabbena pakārena. Abhibyattataraṃ katvāti supākaṭataraṃ katvā. Ayamatthoti ‘‘ekissaṅguliyā tīṇī’’tiādinā vutto ayamattho.

2150. Dvaṅgulapabbe doso natthīti yojanā. Udakasuddhipaccaye pana satipi phassasādiyane yathāvuttaparicchede anāpatti. Adhikampīti dvaṅgulapabbato adhikampi. Udakasuddhiṃ karontiyā doso natthīti yojanā.

2151. Tathā udakasuddhiṃ karontīnaṃ ummattikādīnaṃ anāpatti pakāsitāti yojanā.

Pañcamaṃ.

2152.Bhuñjato pana bhikkhussāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjato bhikkhussa. Yathāha ‘‘bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassā’’ti (pāci. 817). Pānīyaṃ vā vidhūpanaṃvāti vakkhamānaṃ pānīyaṃ, bījanīyañca. Upatiṭṭheyyāti ‘‘hatthapāse tiṭṭhatī’’ti (pāci. 817) vacanato ettha upa-saddo hatthapāsasaṅkhātaṃ samīpaṃ vadatīti veditabbaṃ.

2153. Vatthakoṇādi yā kāci ‘‘bījanī’’ti vuccatīti yojanā, iminā ‘‘bījanikiccaṃ sampādessāmī’’ti adhiṭṭhāya gahitacīvarakoṇappakāraṃ yaṃ kiñci ‘‘bījanī’’ti vuccatīti attho.

2154. ‘‘Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādeti ‘mā, bhagini, evarūpaṃ akāsi, netaṃ kappatī’ti. ‘Pubbe maṃ tvaṃ evañca evañca karosi, idāni ettakaṃ na sahasī’ti pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsī’’ti (pāci. 815) imasmiṃ vatthumhi bhikkhūhi ārocite ‘‘kathañhi nāma, bhikkhave, bhikkhunī bhikkhussa pahāraṃ dassatī’’tiādīni (pāci. 815) vatvā ‘‘yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiya’’nti (pāci. 816) vuttattā pahārapaccayā nu khoti āsaṅkaṃ nivattetumāha ‘‘hatthapāse idha ṭhānapaccayāpatti dīpitā’’ti. Ettha ca āsumbhitvāti pātetvā. Idhāti imasmiṃ sikkhāpade. ‘‘Na, bhikkhave, bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya, āpatti dukkaṭassā’’ti (cūḷava. 420) bhikkhunikkhandhake vuttaṃ gahetvā āha ‘‘pahārapaccayā vuttaṃ, khandhake dukkaṭaṃ visu’’nti. Iminā vuttassevatthassa kāraṇaṃ dassitaṃ hoti.

2155.Hatthapāsaṃ jahitvāti ettha ‘‘bhojanaṃ bhuñjato’’ti ca khādanaṃ khādatoti ettha ‘‘hatthapāse’’ti ca vattabbaṃ . Bhojanaṃ bhuñjato hatthapāsaṃ jahitvā upatiṭṭhantiyā vā khādanaṃ khādato hatthapāse upatiṭṭhantiyā vā hoti āpatti dukkaṭanti yojanā.

2156.Detīti pānīyaṃ vā sūpādiṃ vā ‘‘imaṃ pivatha, iminā bhuñjathā’’ti deti. Tālavaṇṭaṃ ‘‘iminā bījantā bhuñjathā’’ti deti. Dāpetīti aññena ubhayampi dāpeti. Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomena samaṃ matanti yojanā.

Chaṭṭhaṃ.

2157.Viññatvāti sayaṃ viññatvā, aññāya vā viññāpetvā. ‘‘Viññatvā vā viññāpetvā vā’’ti (pāci. 821) hi sikkhāpadaṃ. Āmakaṃ dhaññanti apakkaṃ abhaṭṭhaṃ sāliādikaṃ sattavidhaṃ dhaññaṃ. Yathāha – ‘‘āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsako’’ti (pāci. 822). Koṭṭetvāti musalehi koṭṭetvā. Yadi paribhuñjatīti yojanā.

2158-60. ‘‘Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassāti idaṃ payogadukkaṭaṃ nāma, tasmā na kevalaṃ paṭiggahaṇeyeva dukkaṭaṃ hotī’’tiādinā (pāci. aṭṭha. 822) aṭṭhakathāgataṃ vibhāgaṃ dassetumāha ‘‘na kevalaṃ tu dhaññāna’’ntiādi. Panāti api-saddatthe, sukkhāpanepīti attho. Bhajjanatthāyāti ettha ‘‘vaddalidivase’’ti seso. ‘‘Kapallasajjane uddhanasajjane’’ti paccekaṃ yojetabbaṃ. Dabbisajjaneti kaṭacchusampādane. Tattha kapallake dhaññapakkhipaneti yojanā. ‘‘Ghaṭṭanakoṭṭane’’ti vattabbe gāthābandhavasena na-kāralopaṃ katvā ‘‘ghaṭṭakoṭṭane’’ti vuttaṃ.

2161-3. Pamāṇa-saddassa āvattaliṅgasaṅkhyattā āha ‘‘bhojanañceva viññattipamāṇa’’nti . Āvattaliṅgasaṅkhyattaṃ nāma niyataliṅgekattabahuttaṃ. Tathā hettha pamāṇa-saddo niyatanapuṃsakaliṅge niyatekattaṃ vuccati. Ettha imasmiṃ sikkhāpade bhojanañceva viññatti cāti idaṃ dvayaṃ hi yasmā pamāṇaṃ, tasmā sayaṃ viññatvā vā aññato bhajjanādīni kārāpetvā vā aññāya pana viññāpetvā sayaṃ bhajjanādīni katvā vā yā pana bhikkhunī ajjhoharati, tassā ajjhohārapayogesu pācittiyo siyunti yojanā.

Mahāpaccariyaṃ (pāci. aṭṭha. 823) vuttaṃ vinicchayaṃ dassetumāha ‘‘mātaraṃ vā’’tiādi. Mātaraṃ vāpi yācitvāti ettha -saddo atthantaravikappane. Pi-saddo sambhāvane. Mātaraṃ vā pitaraṃ vā aññaṃ vā ñātakaṃ vā pavāritaṃ vā āmakadhaññaṃ yācitvā vā aññāya kārāpetvā vā yā paribhuñjati, tassā pācittīti yojanā.

2164. Aviññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā vā aññāya kārāpetvā vā yā paribhuñjati, tassā dukkaṭanti yojanā.

2165. Aññāya pana viññattiyā laddhaṃ tāya kārāpetvāpi sayaṃ katvā vā ajjhoharantiyā tathā āpatti dukkaṭanti yojanā. Idañca mahāpaccariyāgatanayaṃ gahetvā vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘aññāya viññattaṃ bhuñjantiyā dukkaṭa’’nti (pāci. aṭṭha. 822) vuttattā viññattiyāpi aññāya laddhaṃ āmakaṃ dhaññaṃ tāya kārāpetvā vā sayaṃ katvā vā paribhuñjantassāpi dukkaṭameva vuttanti veditabbaṃ.

2166-7.Sedakammādiatthāyāti vātarogādinā āturānaṃ sedanādipaṭikāratthāya. Idha ‘‘aññātakaappavāritaṭṭhānepī’’ti seso. Bhikkhūnampi eseva nayo. Ṭhapetvā satta dhaññāni ñātakapavāritaṭṭhāne sesaviññattiyāpi anāpattīti ñātabbanti yojanā. Sesaviññattiyāti muggamāsaalābukumbhaṇḍakādīnaṃ vuttadhaññāvasesānaṃ viññattiyā.

Sāliādīnaṃ sattannaṃ dhaññānaṃ dukkaṭassa vuttattā, anāmāsattā ca sabbena sabbaṃ na vaṭṭantīti dassetumāha ‘‘ñātakānampī’’tiādi.

2168.Laddhanti labbhamānaṃ. Navakammesūti navakammatthāya, nimittatthe bhummaṃ. Ettha ‘‘sampaṭicchitu’’nti seso. ‘‘Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī’’ti (pāci. aṭṭha. 823) mahāpaccariyaṃ vuttaṃ.

Sattamaṃ.

2169.Saṅkāranti kacavaraṃ. Vighāsakaṃ vāti ucchiṭṭhakamacchakaṇṭakamaṃsaṭṭhicalakamukhadhovanādikaṃ yaṃ kiñci. Chaḍḍeyya vāti ettha ‘‘saya’’nti seso ‘‘chaḍḍāpeyya parehī’’ti vakkhamānattā. Kuṭṭassa tiro tirokuṭṭaṃ, tasmiṃ, kuṭṭassa parabhāgeti attho. ‘‘Pākārepi ayaṃ nayo’’ti vakkhamānattā kuṭṭanti vā byatirittā bhitti gahetabbā.

2171.Ekāti ettha āpattīti seso. ‘‘Tassā’’ti iminā sambandho.

2172.Chaḍḍaneti ettha pi-saddo luttaniddiṭṭho. Dantakaṭṭhassa chaḍḍanepi bhikkhuniyā pācitti paridīpitāti yojanā.

2173-4.Sabbatthāti vuttappakāresu sabbesu vikappesu. Anāpattivisayaṃ dassetumāha ‘‘avalañjepī’’tiādi. Avalañje ṭhāne anoloketvā chaḍḍentiyāpi vā valañje ṭhāne oloketvāpi vā pana chaḍḍentiyā anāpattīti yojanā. Chaḍḍanaṃ kriyaṃ. Anolokanaṃ akriyaṃ.

Aṭṭhamaṃ.

2175-6. Yā pana bhikkhunī khette vā nāḷikerādiārāme vā yattha katthaci ropime haritaṭṭhāne tāni vighāsuccārasaṅkāramuttasaṅkhātāni cattāri vatthūni sace sayaṃ chaḍḍeti vā, tathā pare chaḍḍāpeti vā, tassā bhikkhuniyā āpattivinicchayo vuttanayo ‘‘ekeka’’miccādinā yathāvuttapakāroti yojanā.

2177-8.Yā pana bhikkhunī harite khette nisīditvā bhuñjamānā vā tathā harite tattha khette ucchuādīni khādanti khādamānā gacchantī vā yadi ucchiṭṭhaṃ udakaṃ vā calakādiṃ vā chaḍḍeti, tassā pācittiyaṃ hotīti yojanā. Calakaṃ nāma vamikaraṃ.

2179.Tādise harite ṭhāne antamaso matthakachinnaṃ nāḷikerampi jalaṃ pivitvā chaḍḍentiyā āpatti siyāti yojanā.

2180.Sabbesanti bhikkhubhikkhunīnaṃ.

2181. Lāyitampi khettaṃ puna rohaṇatthāya manussā rakkhanti ce, tattha tasmiṃ khette vighāsuccārādīni chaḍḍentiyā assā bhikkhuniyā yathāvatthukameva hi pācittiyamevāti yojanā. ‘‘Assā yathāvatthuka’’nti iminā bhikkhussa dukkaṭanti vuttameva hoti.

2182.Chaḍḍite khetteti manussehi uddhaṭasasse khette. Yathāha – ‘‘manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭatī’’ti (pāci. aṭṭha. 830). Evaṃ akatepi khette sāmike āpucchitvā kātuṃ vaṭṭati. Yathāha ‘‘sāmike apaloketvā chaḍḍetī’’ti (pāci. 832). Idha khettapālakā, ārāmādigopakā ca sāmikā eva. Saṅghassa khette, ārāme ca sace ‘‘tattha kacavaraṃ na chaḍḍetabba’’nti katikā natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsaṃ pana bhikkhusaṅghe vuttanayena na vaṭṭati, na tassa bhikkhussa, evaṃ santepi sāruppavasena kātabbanti. Sabbanti uccārādi catubbidhaṃ.

Navamaṃ.

2183. Ettha ‘‘naccaṃ nāma yaṃ kiñci naccaṃ. Gītaṃ nāma yaṃ kiñci gītaṃ. Vāditaṃ nāma yaṃ kiñci vādita’’nti (pāci. 835) vacanato ‘‘yaṃ kiñcī’’ti seso. Yā pana bhikkhunī yaṃ kiñci naccaṃ vā yaṃ kiñci gītaṃ vā yaṃ kiñci vāditaṃ vā dassanatthāya gaccheyyāti yojanā. Tattha yaṃ kiñci naccanti naṭādayo vā naccantu soṇḍā vā, antamaso morasukamakkaṭādayopi, sabbampetaṃ naccameva. Yaṃ kiñci gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, sabbampetaṃ gītameva. Yaṃ kiñci vāditanti ghanādivādanīyabhaṇḍavāditaṃ vā hotu kuṭabherivāditaṃ vā antamaso udarabherivāditampi , sabbampetaṃ vāditameva. ‘‘Dassanasavanatthāyā’’ti vattabbe virūpekasesanayena ‘‘dassanatthāyā’’ti vuttaṃ. Pañcannaṃ viññāṇānaṃ yathāsakaṃ visayassa ālocanasabhāvatāya vā ‘‘dassanatthāya’’ icceva vuttaṃ.

2184. Pubbapayogadukkaṭena saha pācittiyaṃ dassetumāha ‘‘dassanatthāya naccassā’’tiādi. Gītassāti ettha ‘‘vāditassā’’ti pakaraṇato labbhati.

2185.Ekapayogenāti ekadisāvalokanapayogena. Teneva vakkhati ‘‘aññasmimpi…pe… siyu’’nti. Passatīti ettha ‘‘nacca’’nti seso. Tesanti yesaṃ naccaṃ passati. Pi-saddena vāditampi sampiṇḍeti. Yathāha ‘‘tesaṃyeva gītavāditaṃ suṇāti, ekameva pācittiya’’nti (pāci. aṭṭha. 836).

2186.Aññatoti aññasmiṃ disābhāge.

2187. ‘‘Visuṃ pācittiyo siyu’’nti idameva pakāsetumāha ‘‘payogagaṇanāyettha, āpattigaṇanā siyā’’ti. Etthāti imasmiṃ nānādisābhāge. Naccagītavāditānaṃ dassanasavane aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘naccitu’’ntiādi.

2188. ‘‘Nacca itī’’ti padacchedo, ‘‘naccāhī’’tipi pāṭho. Upaṭṭhānanti bherisaddapūjaṃ. Sampaṭicchitunti ‘‘sādhū’’ti adhivāsetuṃ. Imassa upalakkhaṇavasena vuttattā naccagītepi eseva nayo.

2189-90.Sabbatthāti naccanādīsu sabbattha. Upaṭṭhānaṃ karomāti tumhākaṃ cetiyassa naccādīhi upahāraṃ karomāti. Upaṭṭhānaṃ pasatthanti upaṭṭhānakaraṇaṃ nāma sundaranti.

Yā ārāmeyeva ca ṭhatvā passati vā suṇāti vāti yojanā, idha ‘‘antarārāme vā’’tiādi seso. ‘‘Ārāme ṭhatvā antarārāme vā bahiārāme vā naccādīni passati vā suṇāti vā, anāpattī’’ti (pāci. aṭṭha. 837) aṭṭhakathāya vuttaṃ. ‘‘Ṭhatvā’’ti vuttepi sabbesupi iriyāpathesu labbhati. Ārāme ṭhatvāti na kevalaṃ ṭhatvāva, tato gantvāpi sabbiriyāpathehipi labhati. ‘‘Ārāme ṭhitā’’ti (pāci. 837) pana ārāmapariyāpannadassanatthaṃ vuttaṃ. Itarathā nisinnāpi na labheyyāti gaṇṭhipadādīsu vuttaṃ. Bhikkhūnampi eseva nayo.

2191. Yā attano ṭhitokāsaṃ āgantvā payojitaṃ passati vā suṇāti vāti yojanā. Ṭhitokāsanti ettha gatinivattisāmaññena sayitanisinnampi gayhati. Tathārūpā hi kāraṇā gantvā passantiyā vāpīti yojanā. Kāraṇaṃ nāma salākabhattādikāraṇaṃ. Yathāha ‘‘sati karaṇīyeti salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpattī’’ti (pāci. aṭṭha. 837).

2192. Maggaṃ gacchantī paṭipathe naccaṃ aṭṭhatvā passatīti evaṃ passantiyāpi ca tathā anāpattīti ajjhāhārayojanā. Paṭipatheti gamanamaggābhimukhe. Āpadāsupīti tādisena upaddavena upaddutā samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti.

2193.Idaṃ sikkhāpadaṃ samuṭṭhānato eḷakalomasikkhāpadena samaṃ mataṃ ‘‘samāna’’nti viññātaṃ.

Dasamaṃ.

Lasuṇavaggo paṭhamo.

2194-5.Idha imasmiṃ sāsane yā pana bhikkhunī rattandhakārasmiṃ appadīpe purisena saddhiṃ ekikā sace santiṭṭhati, tassā pācittiyaṃ vuttanti yojanā. Rattandhakārasminti rattiyaṃ. Rattipariyāyo hi rattandhakāra-saddo. Yathāha padabhājane ‘‘rattandhakāreti oggate sūriye’’ti (pāci. 840). Appadīpeti pajjotacandasūriyaaggīsu ekenāpi anobhāsite, iminā rattikkhettaṃ dasseti. ‘‘Santiṭṭhatī’’ti iminā gamananisinnasayanasaṅkhātaṃ iriyāpathattikañca upalakkhitanti daṭṭhabbaṃ. Vuttañhi vajirabuddhinā ‘‘santiṭṭheyyāti ettha ṭhānāpadesena catubbidhopi iriyāpatho saṅgahito, tasmā purisena saddhiṃ caṅkamanādīni karontiyāpi pācittiyañca upalabbhatī’’ti (vajira. ṭī. pācittiya 839 thokaṃ visadisaṃ). Purisena saddhinti santiṭṭhituṃ, sallapituñca viññunā manussapurisena saddhiṃ.

Rahassādavasena purisassa hatthapāsaṃ samāgantvā tena saddhiṃ sallapantiyā vā pācittiyaṃ vuttanti yojanā.

2196-7. Yā pana bhikkhunī sace manussapurisassa hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, yakkhapetatiracchānagatānaṃ hatthapāsaṃ avijahitvā santiṭṭhati vā sallapati vā, tassā dukkaṭaṃ paridīpitanti yojanā.

Viññuggahaṇena aviññū puriso anāpattiṃ na karotīti dīpeti.

2198.Aññavihitāyāti rahoassādato aññaṃ cintentiyā. Yathāha ‘‘rahoassādato aññavihitāva hutvā’’ti (pāci. aṭṭha. 841). Catutthena, chaṭṭhena ca samuṭṭhānena samuṭṭhānato theyyasatthasamuṭṭhānaṃ. Santiṭṭhanasallapanavasena kriyaṃ. Saññāya vimokkho etasminti saññāvimokkhakaṃ.

Paṭhamaṃ.

2199.Paṭicchanne okāseti kuṭṭādīsu yena kenaci paṭicchanne okāse. Idaṃ vacanaṃ.

Dutiyaṃ.

2200. Tatiye ‘‘ajjhokāse’’ti ca catutthe ‘‘rathikāya, byūhe, siṅghāṭake’’ti padāni ca vajjetvā avasesaṃ sandhāyāha ‘‘apubbaṃ natthi kiñcipī’’ti. Ettha ‘‘vattabba’’nti seso. Ettha ca rathikāyāti racchāya. Byūheti anibbiddharacchāya. Siṅghāṭaketi caccare okāse, tikoṇaṃ vā catukoṇaṃ vā maggasamodhānaṭṭhāneti vuttaṃ hoti.

Tatiyacatutthāni.

2201-2. ‘‘Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiya’’nti (pāci. 855) vacanato yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā chadananto āsane nisīditvā sāmike anāpucchā anovassakappadesaṃ atikkameti, ca ajjhokāse vā nisīditvā sace upacāraṃ atikkameti, tassā paṭhame pade dukkaṭaṃ hoti, dutiye pade pācitti pariyāputāti yojanā. ‘‘Āsane’’ti iminā pallaṅkamābhujitvā nisīdanārahamāsanaṃ adhippetaṃ. Yathāha – ‘‘āsanaṃ nāma pallaṅkassa okāso vuccatī’’ti (pāci. 856). Anovassappadesanti nibbakosabbhantaraṃ. Abbhokāse āpattikhettaṃ dassetumāha ‘‘upacārampi vā sace’’ti. Upacāranti dvādasahatthappamāṇaṃ padesaṃ. Yathāha gaṇṭhipade ‘‘upacāro dvādasahattho’’ti.

2203.‘‘Tathā’’ti iminā ‘‘dukkaṭaṃ samudīrita’’nti idaṃ paccāmasati. Āpuṭṭhe anāpuṭṭhasaññāya āpuṭṭhe vicikicchato pakkamantiyā tathā dukkaṭanti yojanā. Ettha ca ‘‘bhikkhuniyā’’ti sambandhiniyā samānattā ‘‘vicikicchantiyā’’ti vattabbe liṅgavipallāsavasena ‘‘vicikicchato’’ti vuttanti daṭṭhabbaṃ.

2204.Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi uṭṭhito hoti corā vā, evarūpe upaddave anāpucchā pakkamantiyā anāpatti.

Pañcamaṃ.

2205-6.‘‘Gacchantiyā vajantiyā’’ti ca nisīdananipajjanāvasānadassanatthaṃ vuttaṃ. Pācittiyaṃ pana pacchābhattaṃ sāmike ‘‘idha nisīdāma vā sayāma vā’’ti anāpucchitvā nisinnanipannapaccayā hotīti veditabbaṃ. Pacchābhattaṃ sāmike anāpucchā āsane nisīditvā gacchantiyā ekā pācitti hotīti yojanā. Esa nayo ‘‘nipajjitvā’’tiādīsupi.

Yathā pana tattha asaṃhārime anāpatti, evamidha dhuvapaññatte vā anāpattīti.

Chaṭṭhaṃ.

2207.Tisamuṭṭhānanti sacittakehi tīhi samuṭṭhānehi samuṭṭhānato.

Aṭṭhamaṃ.

2208. Yā pana bhikkhunī attānampi vā parampi vā nirayabrahmacariyehi abhisapeyya, tassā vācato vācato siyā pācittīti yojanā. Tattha abhisapeyyāti sapathaṃ kareyya, ‘‘niraye nibbattāmi, avīcimhi nibbattāmī’’ti attānaṃ vā ‘‘niraye nibbattatu, avīcimhi nibbattatū’’ti paraṃ vā ‘‘gihinī homi, odātavatthā homī’’ti attānaṃ vā ‘‘gihinī hotu, odātavatthā hotū’’ti paraṃ vā abhisapeyyāti vuttaṃ hoti.

2210. Akkosati attānaṃ vā paraṃ vāti sambandho. Tikapācittiyanti upasampannāya upasampannasaññāvematikāanupasampannasaññāvasena. Sesāyāti anupasampannāya. Anupasampannāya upasampannasaññā, vematikā, anupasampannasaññā akkosati, dukkaṭanti evaṃ tikadukkaṭaṃ.

2211. Atthadhammānusāsaniṃ purakkhatvā vadantīnaṃ anāpattīti yojanā. Yathāha aṭṭhakathāyaṃ ‘‘atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti ‘idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī’ti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpattī’’ti (pāci. aṭṭha. 878).

Navamaṃ.

2212.Vadhitvāti satthādīhi paharitvā. Vadhitvā vāti ettha -saddo pāḷiyaṃ ‘‘vadhitvā vadhitvā’’ti (pāci. 880) vuttaṃ āmeḍitaṃ sūceti.

2213.Etthāti imasmiṃ sikkhāpade. Kāyavācācittasamuṭṭhānaṃ dhuranikkhepasamuṭṭhānaṃ nāma, samanubhāsanasamuṭṭhānantipi etasseva nāmaṃ.

Dasamaṃ.

Andhakāravaggo dutiyo.

2214. Yā pana bhikkhunī naggā anivatthā apārutā hutvā nahāyati, assā sabbapayoge dukkaṭaṃ. Tassa nahānassa vosāne pariyosāne sā bhikkhunī jinavuttaṃ jinena bhagavatā bhikkhunīnaṃ paññattaṃ dosaṃ pācittiyāpattiṃ samupeti āpajjatīti yojanā. Bhikkhuni dosanti ettha gāthābandhavasena rasso kato.

2215.Acchinnacīvarāti acchinnaudakasāṭikacīvarā. Naṭṭhacīvarāti corādīhi naṭṭhaudakasāṭikacīvarā. Āpadāsu vāti ‘‘mahagghaṃ imaṃ disvā corāpi hareyyu’’nti evarūpāsu āpadāsu vā naggāya nahāyantiyā na doso.

Paṭhamaṃ.

2216.Dutiyeti ‘‘udakasāṭikaṃ pana bhikkhuniyā kārayamānāyā’’tiādisikkhāpade (pāci. 888).

Dutiyaṃ.

2217-8.Dussibbitaṃ cīvaranti asakkaccasibbitaṃ cīvaraṃ. Visibbetvāti dussibbitaṃ puna sibbanatthāya sayaṃ vā vigatasibbanaṃ katvā. ‘‘Visibbāpetvā’’ti seso. Yathāha ‘‘visibbetvā vā visibbāpetvā vā’’ti (pāci. 893). Anantarāyāti dasasu antarāyesu aññatarantarāyarahitā. Taṃ visibbitaṃ, visibbāpitaṃ vā cīvaraṃ. ‘‘Anantarāyā taṃ pacchā’’ti vattabbe gāthābandhavasena rasso kato. Na sibbeyyāti etthāpi ‘‘na sibbāpeyyā’’ti seso. Yathāha ‘‘neva sibbeyya, na sibbāpanāya ussukkaṃ kareyyā’’ti (pāci. 893).

Catupañcāhanti ettha ‘‘uttarichappañcavācāhi (pāci. 62-64), uttaridirattatiratta’’ntiādīsu (pāci. 51-52) viya appasaṅkhyāya bahusaṅkhyāyaṃ antogadhattepi ubhayavacanaṃ lokavohāravasena vacanasiliṭṭhatāyāti daṭṭhabbaṃ. Dhureti sibbanussāhe. Nikkhittamatteti vissaṭṭhamatte.

2219.Tikapācittiyaṃ vuttanti upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti tīsu vāresu tikapācittiyaṃ vuttaṃ. Sesāyāti anupasampannāya. Tikadukkaṭanti vārattaye dukkaṭattayaṃ.

2220.Ubhinnanti upasampannānupasampannānaṃ. Aññasminti cīvarato aññasmiṃ. Antarāyepi vā satīti rājacorādiantarāyānaṃ dasannaṃ aññatare sati.

2221.‘‘Dhuranikkhepanaṃ nāma, samuṭṭhānamidaṃ mata’’nti idaṃ aṭṭhakathāya ‘‘dhuranikkhepasamuṭṭhāna’’nti (pāci. aṭṭha. 893) vuttameva gahetvā vuttaṃ, terasasu samuṭṭhānasīsesu ‘‘dhuranikkhepasamuṭṭhāna’’nti visuṃ samuṭṭhānasīsaṃ nāma natthi. Mātikaṭṭhakathāyañca ‘‘samanubhāsanasamuṭṭhāna’’nti (kaṅkhā. aṭṭha. cīvarasibbanasikkhāpadavaṇṇanā, atthato samānaṃ) vuttaṃ, taṃ samuṭṭhānasīsesu antogadhameva. Tasmā ‘‘dhuranikkhepasamuṭṭhāna’’nti idaṃ samanubhāsanasamuṭṭhānasseva pariyāyoti gahetabbaṃ.

Tatiyaṃ.

2222. Pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. ‘‘Atikkameyyā’’ti kiriyāya dvikammakattā ‘‘pañcāhika’’nti ca ‘‘saṅghāṭicāra’’nti ca upayogatthe eva upayogavacanaṃ. Saṅghaṭitaṭṭhena saṅghāṭi, iti vakkhamānānaṃ pañcannaṃ cīvarānamevādhivacanaṃ, saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā parivattananti attho. ‘‘Pañcāhikaṃ saṅghāṭicāraṃ atikkameyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassā’’ti (pāci. 899) vacanato pañcadivasabbhantare yaṃ kiñci akatvā atikkāmentiyā cīvaragaṇanāya pācitti hotīti dassetumāha ‘‘yātikkameyyā’’tiādi.

2223.Ticīvaranti antaravāsakauttarāsaṅgasaṅghāṭisaṅkhātaṃ ticīvarañca. Saṃkaccīti thanaveṭhanasaṅkhātaṃ cīvarañca. Dakasāṭīti utunikāle nivāsetabbaudakasāṭicīvarañca. Iti ime pañca. Pañca tūti pañca cīvarāni nāma.

2224-5.Tikapācittīti pañcāhātikkantasaññā, vematikā, anatikkantasaññāti vikappattaye pācittiyattayaṃ hoti. Pañcāhānatikkante atikkantasaññāvematikānaṃ vasena dvikadukkaṭaṃ.

‘‘Pañcame divase’’tiādi anāpattivārasandassanaṃ. Nisevatīti nivāseti vā pārupati vā. Otāpetīti ettha vā-saddo luttaniddiṭṭho, otāpeti vāti attho. Āpadāsupīti mahagghaṃ cīvaraṃ, na sakkā hoti corabhayādīsu paribhuñjituṃ, evarūpe upaddave anāpatti.

Catutthaṃ.

2226. Aññissā saṅkametabbacīvaraṃ anāpucchā gahetvā yā paribhuñjati, tassā pācittiyaṃ siyāti yojanā, aññissā upasampannāya santakaṃ pañcannaṃ cīvarānaṃ aññataraṃ tassā avatvā ādāya puna tassā dātabbaṃ, adatvā bhikkhunī paṭisevati, tassā pācittiyaṃ hotīti attho. ‘‘Saṅkametabbacīvaraṃ saṅkamanīya’’nti pariyāyasaddā ete. Yathāha ‘‘cīvarasaṅkamanīyanti saṅkametabbacīvaraṃ, aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbacīvaranti attho’’ti (pāci. aṭṭha. 903).

2227.Tikapācittiyaṃ vuttanti ‘‘upasampannāya upasampannasaññā…pe… vematikā …pe… anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassā’’ti (pāci. 905) evaṃ tikapācittiyaṃ pāḷiyaṃ vuttaṃ. Sesāyāti anupasampannāya. ‘‘Tikadukkaṭa’’nti idañca vuttanayameva. Āpadāsūti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsu āpadāsu vā.

2228. Etaṃ samuṭṭhānaṃ kathinena tulyanti yojanā. Gahaṇaṃ, paribhogo ca kriyaṃ. Anāpucchanaṃ akriyaṃ.

Pañcamaṃ.

2229.Labhitabbaṃ tu cīvaranti labhitabbaṃ vikappanupagaṃ cīvaraṃ. Nivāretīti yathā te dātukāmā na denti, evaṃ antarāyaṃ parakkamati. Pācittiṃ paridīpayeti sace tassā vacanena te na denti, bhikkhuniyā pācittiyaṃ vadeyyāti attho.

2230. Ettha paṭhamaṃ ‘‘saṅghassā’’ti vuttattā gaṇassāti dve tayova gahetabbā. Lābheti ettha ‘‘nivārite’’ti seso. Sace aññaṃ parikkhāraṃ nivāreti, tatheva dukkaṭanti yojanā. Aññanti vikappanupagacīvarato aññaṃ. Parikkhāranti yaṃ kiñci thālakādīnaṃ vā sappitelādīnaṃ vā aññataraṃ.

2231.Ānisaṃsaṃ nidassetvāti ‘‘kittakaṃ agghanakaṃ dātukāmatthāti pucchati, ‘ettakaṃ nāmā’ti vadanti, ‘āgametha tāva, idāni vatthu mahagghaṃ, katipāhena kappāse āgate samagghaṃ bhavissatī’’ti evaṃ ānisaṃsaṃ dassetvā. Na dosatāti na doso, anāpattīti attho.

Chaṭṭhaṃ.

2232-3.Dhammikaṃ samaggena saṅghena sannipatitvā kariyamānaṃ cīvarānaṃ vibhaṅgaṃ bhājanaṃ bhikkhunī paṭisedheyya paṭibāheyya, tassā evaṃ paṭisedhentiyā pācittiyaṃ hotīti yojanā. Adhamme dhammasaññāya dukkaṭaṃ paridīpitanti yojanā. Ubho vematikāya vāti ubhosu vematikāya. Gāthābandhavasena su-saddalopo. Dhammike adhammike cīvaravibhaṅge vematikāya paṭibāhantiyā dukkaṭaṃ paridīpitanti yojanā. Yathāha ‘‘dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Adhammike vematikā paṭibāhati, āpatti dukkaṭassā’’ti. Ānisaṃsaṃ nidassetvāti ‘‘ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāheneva uppajjissati, tato bhājessāmī’’ti (pāci. 914) evaṃ ānisaṃsaṃ dassetvā.

Sattamaṃ.

2235-6. Nivāsanupagaṃ vā tathā pārupanupagaṃ vā kappabindukataṃ vā yaṃ kiñci cīvaraṃ pañca sahadhammike ca mātāpitaropi muñcitvā aññassa yassa kassaci gahaṭṭhassa vā paribbājakassa vā yadi dadeyya, tassāpi pācittiyaṃ pariyāputanti yojanā. Ettha ca ‘‘pitaro’’ti mātā ca pitā ca mātāpitaroti vattabbe virūpekasesavasena niddeso daṭṭhabbo.

2237.Ettha imasmiṃ sikkhāpade tā pana pācittiyo cīvarānaṃ gaṇanāya vasena gaṇetabbāti yojanā.

2238. Tāva sampaṭicchito kālo etassāti tāvakālikaṃ, cīvaraṃ. ‘‘Aññassā’’ti pubbe vuttassa dūrattā punapi ‘‘aññesa’’nti āha, soyevattho.

Aṭṭhamaṃ.

2239. Yā pana bhikkhunī ‘‘sace mayaṃ sakkoma, dassāma karissāmāti evaṃ vācā bhinnā hotī’’ti vuttāya dubbalāya cīvarapaccāsāya cīvarassa vibhaṅgaṃ nisedhetvā cīvare kālaṃ atikkameyya, assā dosatā pācittiyāpatti hotīti yojanā. Cīvare kālanti ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti (pāci. 922) padabhājane vuttaṃ cīvarakālaṃ. Atikkameyyāti ‘‘anatthate kathine vassānassa pacchimaṃ divasaṃ, atthate kathine kathinuddhāradivasaṃ atikkāmetī’’ti vuttavidhiṃ atikkāmeyya.

2240. ‘‘Adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassā’’ti vacanato sudubbalanti cetasāti ettha su-saddo padapūraṇe. Ubhosūti dubbale, adubbale ca. Kaṅkhitāya vāti vematikāya vā.

2241.Ānisaṃsaṃ nidassetvāti ‘‘kiñcāpi ‘na mayaṃ ayye sakkomā’ti vadanti, idāni pana tesaṃ kappāso āgamissati, saddho pasanno puriso āgamissati , addhā dassatī’’ti (pāci. aṭṭha. 921) evaṃ aṭṭhakathāya vuttanayena ānisaṃsaṃ dassetvā.

Navamaṃ.

2242.Dhammikaṃ kathinuddhāranti ‘‘dhammiko nāma kathinuddhāro samaggo bhikkhunisaṅgho sannipatitvā uddharatī’’ti (pāci. 929) vuttaṃ kathinuddhāraṃ.

2243.Yassāti yassa kathinassa. Atthāramūlako ānisaṃso nāma ‘‘yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti (mahāva. 306) anuññāto tasmiṃ vihāre uppajjanakacīvaravatthānisaṃso. Uddhāramūlako nāma antarubbhāraṃ kārāpentehi upāsakehi diyyamānacīvaravatthānisaṃso.

2245.Samānisaṃsopīti atthāraānisaṃsena samānisaṃsopi ubbhāro. Saddhāpālanakaāraṇāti pasādānurakkhanatthāya dātabboti yojanā. Ānisaṃsaṃ nidassetvāti ‘‘bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābho’’ti evarūpaṃ ānisaṃsaṃ dassetvā.

2246. Samuṭṭhānādinā saddhiṃ sesaṃ pana vinicchayajātaṃ asesena sabbākārena sattamena sikkhāpadena samaṃ mataṃ ‘‘sadisa’’nti viññātaṃ. Kiñcipi appakampi apubbaṃ tattha vuttanayato aññaṃ natthīti yojanā.

Dasamaṃ.

Naggavaggo tatiyo.

2247. ‘‘Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiya’’nti (pāci. 933) paññattasikkhāpade vinicchayaṃ dassetumāha ‘‘ekāyā’’tiādi. Ekāyāti ekāya bhikkhuniyā. Aparāti aññā upasampannā. Nipajjeyyunti ettha ‘‘ekamañce’’ti seso. Dveti dve bhikkhuniyo.

2248-9.‘‘Ekāya cā’’tiādi anāpattivāraniddeso. Ubho vāpi samaṃ nisīdantīti yojanā. Eḷakenāti eḷakalomasikkhāpadena.

Paṭhamaṃ.

2250-1.Pāvārakaṭasārādinti ettha bhummekavacanaṃ. ‘‘Saṃhārimesū’’ti iminā samānādhikaraṇattā bahuvacanappasaṅge vacanavipallāsenettha ekavacananiddesoti daṭṭhabbo. Pāvāro ca kaṭasāro ca te ādi yassāti viggaho, niddhāraṇe cetaṃ bhummaṃ. Ekakanti niddhāritabbanidassanaṃ. Ekameva ekakaṃ. Saṃhārimesu pāvārādīsu aññataranti attho. ‘‘Pāvāroti kojavādayo’’ti vadanti. Kaṭasāroti kaṭoyeva. Ādi-saddena attharitvā sayanārahaṃ sabbaṃ saṅgaṇhāti. Tenevāti yaṃ atthataṃ, teneva. Pārupitvā sace yā pana dve saheva nipajjanti, tāsaṃ pācittiyaṃ siyāti yojanā. Ettha ca attharaṇapāvuraṇakicce ekasseva niddiṭṭhattā ekassa antassa attharaṇañca ekassa antassa pārupanañca viññāyati. Yathāha ‘‘saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacana’’nti (pāci. aṭṭha. 937).

Ekasmiṃ ekattharaṇe vā ekapāvuraṇe vā nipajjane sati tāsaṃ dvinnaṃ bhikkhunīnaṃ dukkaṭanti sambandho. Dvikadukkaṭaṃ vuttanti ‘‘nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā…pe… vematikā, āpatti dukkaṭassā’’ti (pāci. 939) vuttaṃ dukkaṭadvayaṃ.

2252.Vavatthānaṃ nidassetvāti majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjanti, anāpattīti attho. Sesaṃ samuṭṭhānādividhānaṃ. Ādināti imasmiṃyeva vagge paṭhamasikkhāpadena. Tulyanti samānaṃ.

Dutiyaṃ.

2253.Aññissā bhikkhuniyā. Aphāsukāraṇāti aphāsukaraṇahetu. Anāpucchāti anāpucchitvā. Tassā purato ca caṅkamanādayo yadi kareyya, evaṃ karontiyā pācittiyāpatti hotīti yojanā. Caṅkamanādayoti ettha ādi-saddena ‘‘tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karotī’’ti (pāci. 943) padabhājane vuttānaṃ saṅgaho.

2254.Nivattanānaṃ gaṇanāyāti caṅkamantiyā caṅkamassa ubhayakoṭiṃ patvā nivattantiyā nivattanagaṇanāya. Payogatoyevāti payogagaṇanāyeva, iriyāpathaparivattanagaṇanāyevāti vuttaṃ hoti. Dosāti pācittiyāpattiyo.

2255.Padānaṃ gaṇanāvasāti ettha ādi-saddo luttaniddiṭṭho. Yathāha ‘‘padādigaṇanāyā’’ti (pāci. aṭṭha. 943). Tikapācittiyaṃ vuttanti upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti vikappattayassa vasena pācittiyattayaṃ vuttaṃ. Sesāyāti anupasampannāya.

2256.Naca aphāsukāmāyāti āpucchitvā tassā bhikkhuniyā purato caṅkamanādīni karontiyā anāpattīti yojanā.

2257.Kriyākriyanti caṅkamanādikaraṇaṃ kiriyaṃ. Āpucchāya akaraṇaṃ akiriyaṃ. Pāpamānasanti akusalacittaṃ.

Tatiyaṃ.

2258-9.Anantarāyāti vakkhamānesu rājantarāyādīsu dasasu antarāyesu aññatararahitā bhikkhunī. Dukkhitanti gilānaṃ. Yathāha ‘‘dukkhitā nāma gilānā vuccatī’’ti (pāci. 948). Sahajīvininti saddhivihāriniṃ. Yathāha ‘‘sahajīvinī nāma saddhivihārinī vuccatī’’ti. Aññāya vā nupaṭṭhāpeyyāti aññāya bhikkhuniyā, sikkhamānāya, sāmaṇeriyā vā gihiniyā vā upaṭṭhānaṃ na kārāpeyya. Nupaṭṭheyya sayampi vāti yā upaṭṭhānaṃ na kareyya. Dhure nikkhittamatte vāti ‘‘neva upaṭṭhessāmi, na upaṭṭhāpanāya ussukkaṃ karissāmī’’ti dhure ussāhe nikkhittamatteyeva. Tassāti upajjhāyāya.

Antevāsiniyā vāpīti pabbajjāupasampadādhammanissayavasena catubbidhāsu antevāsinīsu aññatarāya. Itarāyāti anupasampannāya.

2260.Gilānāyāti sayaṃ gilānāya. ‘‘Gavesitvā alabhantiyā’’ti padacchedo, aññaṃ upaṭṭhāyikaṃ pariyesitvā alabhamānāyāti attho. ‘‘Āpadāsu ummattikādīna’’nti padacchedo. Gāthābandhavasena vaṇṇalopopi daṭṭhabbo. Āpadāsūti tathārūpe upaddave sati. Dhuranikkhepanodayanti dhuranikkhepasamuṭṭhānaṃ. Yadettha vattabbaṃ, taṃ heṭṭhā vuttameva.

Catutthaṃ.

2261-2. Puggalikassa attāyattaparāyattavasena aniyamitattā ‘‘saka’’nti iminā niyameti. Sakaṃ puggalikanti attano puggalikaṃ. Datvāti ettha ‘‘bhikkhuniyā’’ti seso. Sakavāṭanti parivattakadvārakavāṭasahitaṃ. Upassayanti gehaṃ. Dvārādīsūti ettha ādi-saddena gabbhapamukhānaṃ saṅgaho, niddhāraṇe cetaṃ bhummaṃ. Bahūnipīti niddhāretabbanidassanaṃ. Bahūnipi dvārāni vā bahū gabbhe vā bahūni pamukhāni vā. Tanti yassā upassayo dinno, taṃ bhikkhuniṃ. Nikkaḍḍhantiyāti atikkāmentiyā. Tassāti yā nikkaḍḍhati, tassā.

2263.Etthāti nikkaḍḍhane. Eseva nayoti ‘‘payogagaṇanāya āpattī’’ti dassitanayo. Ettha payogo nāma āṇāpanaṃ, iminā ‘‘ekāyāṇattiyā anekesu dvāresu atikkāmitesupi ekāva āpatti hotī’’ti evamādikaṃ aṭṭhakathāgatavinicchayaṃ (pāci. aṭṭha. 943, 952 atthato samānaṃ) saṅgaṇhāti.

2264. Tesu vinicchayesu ekaṃ vinicchayavisesaṃ dassetumāha ‘‘ettakāva imaṃ dvārā’’tiādi. Dvāragaṇanāya āpattiyo dvāragaṇanāpattiyo.

2265.Akavāṭamhāti akavāṭabandhato upassayā nikkaḍḍhantiyā dukkaṭanti yojanā. Sesāyāti anupasampannāya. Tikadukkaṭanti anupasampannāya upasampannasaññāya, vematikāya, anupasampannasaññāya ca vasena tikadukkaṭaṃ. Ubhinnanti upasampannānupasampannānaṃ. Parikkhāresūti pattacīvarādīsu parikkhāresu . Sabbatthāti sabbesu payogesu, nikkaḍḍhiyamānesu, nikkaḍḍhāpiyamānesu cāti vuttaṃ hoti.

2266.Ettha imasmiṃ sikkhāpade samuṭṭhānādivinicchayena saha sesaṃ vinicchayajātaṃ asesena sabbappakārena saṅghikā vihārasmā nikkaḍḍhanasikkhāpadena samaṃ mataṃ ‘‘sadisa’’nti sallakkhitanti yojanā.

Pañcamaṃ.

2267.Chaṭṭheti ‘‘yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā’’tiādimātikāya (pāci. 956) niddiṭṭhe chaṭṭhasikkhāpade. Idha vattabbanti imasmiṃ vinayavinicchaye kathetabbaṃ. Ariṭṭhassa sikkhāpadenāti ariṭṭhasikkhāpadena. Vinicchayoti samuṭṭhānādiko.

Chaṭṭhaṃ.

2268.Sāsaṅkasammateti ettha ‘‘sappaṭibhaye’’ti seso. Ubhayampi heṭṭhā vuttatthameva. Antoraṭṭheti yassa vijite viharati, tasseva raṭṭhe. Sāsaṅkasammate sappaṭibhaye antoraṭṭhe satthena vinā cārikaṃ carantiyā bhikkhuniyā āpatti siyāti yojanā.

2269. Evaṃ carantiyā sagāmakaṭṭhāne gāmantarappavese ca agāmake araññe addhayojane ca vinayaññunā bhikkhunā pācittiyanayo pācittiyāpattividhānakkamo ñeyyo ñātabboti yojanā.

2270. Saha satthena carantiyā na dosoti yojanā. Khemaṭṭhāne carantiyā, āpadāsu vā carantiyā na dosoti yojanā.

Sattamaṃ.

2271.Aṭṭhamenavame vāpīti ‘‘yā pana bhikkhunī tiroraṭṭhe’’tiādike (pāci. 966) aṭṭhamasikkhāpade ca ‘‘yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiya’’nti (pāci. 970) vuttanavamasikkhāpade ca. Anuttānaṃ na vijjati, sabbaṃ uttānameva, tasmā ettha mayā na vicārīyatīti adhippāyo.

Aṭṭhamanavamāni.

2272. ‘‘Yā pana bhikkhunī vassaṃvutthā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiya’’nti (pāci. 974) vuttasikkhāpade vinicchayaṃ dassetumāha ‘‘pācittī’’tiādi. Ahaṃ na gamissāmi na pakkamissāmīti dhuranikkhepe kate pācittīti yojanā. Tathāti pācitti.

2273. Vassaṃvutthāya pavāretvā antamaso pañca yojanāni gantuṃ vaṭṭati. Ettha api-saddassa sambhāvanatthataṃ dassetumāha ‘‘chasū’’tiādi. Idha imasmiṃ anāpattivāre chasu yojanesu yadatthi vattabbaṃ, taṃ kinnu nāma siyā, natthi kiñci vattabbanti attho. Pavāretvā cha yojanāni gacchantiyā anāpattibhāvo avuttasiddhovāti dīpeti.

2274.Tīṇi yojanāni. Tenevāti yena gatā, teneva maggena. Aññena maggenāti gatamaggato aññena pathena.

2275.Dasavidhe antarāyasmiṃ satīti vakkhamānesu antarāyesu aññatarasmiṃ sati. Tassā anāpattīti yojanā. Āpadāsūti aṭṭādikāraṇena kenaci palibuddhādibhāvasaṅkhātāsu āpadāsu. Gilānāyāti sayaṃ gilānāya. Dutiyāya bhikkhuniyā alābhe vā apakkamantiyā anāpatti.

2276. Rājā ca corā ca amanussā ca aggi ca toyañca vāḷā ca sarīsapā cāti viggaho. Manussoti ettha gāthābandhavasena pubbapadalopo ‘‘lābūni sīdantī’’tiādīsu (jā. 1.1.77) viya. Jīvitañca brahmacariyā ca jīvitabrahmacariyanti samāhāradvande samāso, tassa jīvitabrahmacariyassa. Antarāyā eva antarāyikā. Etesaṃ dasannaṃ aññatarasmiṃ apakkamantiyā anāpatti. Yathāha ‘‘antarāyeti dasavidhe antarāye. ‘Paraṃ gacchissāmī’ti nikkhantā, nadipūro pana āgato, corā vā magge honti, megho vā uṭṭhāti, nivattituṃ vaṭṭatī’’ti (pāci. aṭṭha. 976).

2277. Apakkamanaṃ akriyaṃ. Anādariyena āpajjanato āha ‘‘dukkhavedana’’nti.

Dasamaṃ.

Tuvaṭṭavaggo catuttho.

2278-80.Rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Kīḷuyyānanti kīḷanatthāya kataṃ uyyānaṃ. Kīḷāvāpinti ettha kiñcāpi pāḷiyaṃ (pāci. 979) pokkharaṇī vuttā, sā pana sabbajalāsayānaṃ kīḷāya katānaṃ upalakkhaṇavasena vuttāti āha ‘‘kīḷāvāpi’’nti, kīḷanatthāya katavāpinti attho. ‘‘Nānākāra’’nti idaṃ yathāvuttapadehi paccekaṃ yojetabbaṃ. Sabbasaṅgāhikavasena ‘‘tānī’’ti vuttaṃ. Nānākāraṃ rājāgāraṃ cittāgāraṃ ārāmaṃ kīḷuyyānaṃ vā kīḷāvāpiṃ daṭṭhuṃ gacchantīnaṃ tāni sabbāni ekato daṭṭhuṃ gacchantīnaṃ tāsaṃ bhikkhunīnaṃ pade pade dukkaṭaṃ muninā niddiṭṭhanti yojanā.

Pañcapīti rājāgārādīni pañcapi. Ekāyeva pācitti āpatti paridīpitāti yojanā. Taṃ taṃ disābhāgaṃ gantvā passanti ce, pāṭekkāpattiyo payogagaṇanāya siyunti yojanā.

2281. Gamanabāhullena āpattibāhullaṃ pakāsetvā gīvāparivattanasaṅkhātena payogabāhullenāpi āpattibāhullaṃ pakāsetumāha ‘‘payogabahutāyāpi, pācittibahutā siyā’’ti. Sabbatthāti yattha bhikkhuniyā pācittiyaṃ vuttaṃ, tattha sabbattha.

2282. ‘‘Avasesopi anāpattī’’ti padacchedo. Anāpatti ca kathāmaggo ca anāpattikathāmaggo, tesaṃ vinicchayo anāpattikathāmaggavinicchayo, ‘‘anāpatti ārāme ṭhitā passatī’’tiādiko (pāci. 981) anāpattivinicchayo ca aṭṭhakathāgato (pāci. aṭṭha. 981) avasesavinicchayo cāti attho. ‘‘Ārāme ṭhitā’’ti etena ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpattīti ayamanāpattivāro dassito. Eteneva antoārāme tattha tattha gantvā naccādīni viya rājāgārādīnipi passituṃ labhatītipi siddhaṃ. Ādi-saddena ‘‘piṇḍapātādīnaṃ atthāya gacchantiyā magge honti, tāni passati, anāpatti. Rañño santikaṃ kenaci karaṇīyena gantvā passati, anāpatti. Kenaci upaddutā pavisitvā passati, anāpattī’’ti ete anāpattivārā saṅgahitā. Naccadassana…pe… sahāti samuṭṭhānādinā vinicchayena saha naccadassanasikkhāpadasadisova.

Paṭhamaṃ.

2283. Mānato pamāṇato atītā apetā mānātītā, āsandī, taṃ. Vāḷehi upeto vāḷūpeto, pallaṅko, taṃ. ‘‘Āsandī nāma atikkantappamāṇā vuccatī’’ti vacanato heṭṭhā aṭṭaniyā vaḍḍhakihatthato uccatarapādo āyāmacaturasso mañcapīṭhaviseso āsandī nāma samacaturassānaṃ atikkantappamāṇānampi anuññātattā. ‘‘Pallaṅko nāma āharimehi vāḷehi kato’’ti (pāci. 984) vacanato pamāṇayuttopi evarūpo na vaṭṭati. Āharitvā yathānurūpaṭṭhāne ṭhapetabbavāḷarūpāni āharimavāḷā nāma, saṃharimavāḷarūpayuttoti vuttaṃ hoti. Mānātītaṃ āsandiṃ vā vāḷūpetaṃ pallaṅkaṃ vā sevantīnaṃ abhinisīdantīnaṃ, abhinipajjantīnañca yāsaṃ bhikkhunīnaṃ satthā pācittiyāpattiṃ āha.

2284. Tāsaṃ nisīdanassāpi nipajjanassāpi payogabāhullavasena pācittiyānaṃ gaṇanā hoti iti evaṃ niddiṭṭhā evaṃ ayaṃ gaṇanā accantayasena anantaparivārena bhagavatā vuttāti yojanā. Ettha ca iccevanti nipātasamudāyo, iti-saddo nidassane, evaṃ-saddo idamatthe daṭṭhabbo.

2285.Pāde āsandiyā chetvāti āsandiyā pāde pamāṇato adhikaṭṭhānachindanena chetvā. Pallaṅkassa pāde vāḷakā pallaṅkavāḷakā, te hitvā apanetvā, anāpattīti sevantīnaṃ anāpatti.

Dutiyaṃ.

2286-7.Channanti khomādīnaṃ channaṃ, niddhāraṇe sāmivacanaṃ. Aññataraṃ suttanti niddhāritabbanidassanaṃ. Hatthāti hatthena, karaṇatthe cetaṃ nissakkavacanaṃ. Añcitanti hatthāyāmena ākaḍḍhitaṃ . Tasminti tasmiṃ añchite suttappadese. Takkamhīti kantanasūcimhi. Veṭhiteti paliveṭhite.

Suttakantanato sabbapubbapayogesūti suttakantanato pubbesu kappāsavicinanādisabbapayogesu. Hatthavāratoti hatthavāragaṇanāya. Yathāha ‘‘kappāsavicinanaṃ ādiṃ katvā sabbapubbapayogesu hatthavāragaṇanāya dukkaṭa’’nti (pāci. aṭṭha. 988).

2288.Kantitaṃ suttanti paṭhamameva kantitaṃ dasikasuttādiṃ. Puna kantantiyāti koṭiyā koṭiṃ saṅghāṭetvā puna kantantiyā.

Tatiyaṃ.

2289. Taṇḍulānaṃ koṭṭanaṃ tu ādiṃ katvā gihīnaṃ veyyāvaccaṃ karontiyā sabbapubbapayogesu dukkaṭanti yojanā.

2290.Yāguādisu nipphādetabbesu tadādhārāni bhājanāni gaṇetvāva pācittiṃ paridīpaye, khajjakādīsu rūpānaṃ gaṇanāya pācittiṃ paridīpayeti yojanā. Yāguādisūti ettha ādi-saddena bhattasūpādīnaṃ saṅgaho. Khajjakādīsūti ādi-saddena macchamaṃsādiuttaribhaṅgānaṃ saṅgaho.

2291. ‘‘Sacepi mātāpitaro āgacchanti, yaṃkiñci bījaniṃ vā sammajjanidaṇḍaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṃ kiñci pacituṃ vaṭṭatī’’ti aṭṭhakathāgataṃ vinicchayaṃ dassetumāha ‘‘sace’’tiādi. Saceti ettha ‘‘mātāpitaro āgacchantī’’ti seso. Attano evamāgatānaṃ mātāpitūnampi kiñci kammaṃ akāretvā kiñci kammaṃ kātuṃ na vaṭṭatīti yojanā. Api-saddo sambhāvane, tena aññesaṃ kathāyeva natthīti dīpeti.

2292-3. Saṅghassa yāgupāne veyyāvaccaṃ karontiyā anāpattīti yojanā. ‘‘Saṅghabhattepī’’tiādīsupi eseva nayo. Attano veyyāvaccakarassa vāti sambandho. Yathāha ‘‘yāgupāneti manussehi saṅghassatthāya kariyamāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyikabhāvena yaṃ kiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhamālādīni pūjeti, vaṭṭatī’’ti (pāci. aṭṭha. 993).

Catutthaṃ.

2294. ‘‘Yā pana bhikkhunī ‘ehāyye imaṃ adhikaraṇaṃ vūpasamehī’ti vuccamānā ‘sādhū’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya na vūpasamāya ussukkaṃ kareyya, pācittiya’’nti (pāci. 995) sikkhāpadassa vinicchayaṃ dassetumāha ‘‘pācitti dhuranikkhepe’’tiādi. Dhuranikkhepeti na dāni taṃ vūpasamessāmi, aññāhi vā na vūpasamāpessāmī’’ti evaṃ dhurassa ussāhassa nikkhepe pācittīti yojanā. Cīvarasibbane yathā pañcāhaparihāro labbhati, idha pana tathā ekāhampi parihāro na labbhatīti yojanā.

2295.Sesanti ‘‘dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchinātī’’tiādikaṃ vinicchayajātaṃ. Tattha cīvarasibbane vuttanayeneva veditabbanti yojanā.

Pañcamaṃ.

2296-7.Yāpana bhikkhunī gihīnaṃ vā sahadhammike ṭhapetvā aññesaṃ paribbājakaparibbājikānaṃ vā dantaponodakaṃ vinā aññaṃ yaṃ kiñci ajjhoharaṇīyaṃ khādanīyaṃ, bhojanīyaṃ vā kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dadāti, tassā pācittiyaṃ hotīti yojanā.

2298-9.Idha imasmiṃ sikkhāpade muninā dantakaṭṭhodake dukkaṭaṃ vuttanti yojanā. pana bhikkhunī kāyādīhi sayaṃ na deti aññena dāpeti, tassā ca kāyādīhi adatvā bhūmiyaṃ nikkhipitvā dentiyāpi yā bāhiralepaṃ vā deti, tassāpi ummattikāya ca na doso anāpattīti yojanā.

Chaṭṭhaṃ.

2300-1.Āvasathacīvaranti ‘‘utuniyo bhikkhuniyo paribhuñjantū’’ti dinnaṃ cīvaraṃ. bhikkhunī yaṃ ‘‘āvasathacīvara’’nti niyamitaṃ cīvaraṃ, taṃ catutthe divase dhovitvā antamaso utuniyā sāmaṇerāya vā adatvā sace paribhuñjeyya, tassā pācittiyaṃ vuttanti yojanā. Tikapācittiyaṃ siyāti ‘‘anissajjite anissajjitasaññā…pe… vematikā…pe… nissajjitasaññā paribhuñjati, āpatti pācittiyassā’’ti (pāci. 1006) vuttaṃ pācittiyaṃ hotīti yojanā.

2302-3.Tasmiṃ cīvare nissajjite anissajjitasaññāya vā vematikāya vā tassā bhikkhuniyā dvikadukkaṭaṃ vuttanti yojanā. Aññāsaṃ utunīnaṃ abhāve adatvāpi paribhuñjantiyā anāpatti. Puna pariyayeti puna utunivāre yathākālaṃ paribhuñjantiyā anāpatti. Acchinnacīvarādīnañca anāpattīti yojanā. Pariyayeti gāthābandhavasena rassattaṃ . Acchinnacīvarādīnanti ettha ādi-saddena naṭṭhacīvarādīnaṃ saṅgaho. Āpadāsupīti mahagghacīvaraṃ sarīrato mocetvā suppaṭisāmitampi corā haranti, evarūpāsu āpadāsu paribhuñjantiyā anāpattīti yojanā.

Sattamaṃ.

2304.Sakavāṭakaṃvihāranti kavāṭabandhavihāraṃ, dvārakavāṭayuttaṃ suguttasenāsananti vuttaṃ hoti. Rakkhanatthāya adatvāti ‘‘imaṃ jaggeyyāsī’’ti evaṃ anāpucchitvā.

2305-6. ‘‘Hoti pācittiyaṃ tassā, cārikaṃ pakkamantiyā’’ti vuttameva pakāsetumāha ‘‘attano gāmato’’tiādi. Attano gāmatoti attano vasanakagāmato. Tathā itarassāti aparikkhittassa vihārassa parikkhepaṃ upacāraṃ. Tantiādipadattaye bhummatthe upayogavacanaṃ veditabbaṃ. Parikkhittassa vihārassa parikkhepe paṭhamena padena samatikkante dukkaṭaṃ, tathā itarassa aparikkhittassa vihārassa tasmiṃ upacāre atikkante dukkaṭaṃ. Dutiyena padena parikkhepe, upacāre samatikkantamatte pācittīti yojanā.

2307.Akavāṭabandhanasmiṃ kavāṭabandharahite vihāre tathā anissajjantiyā dukkaṭaṃ paridīpitaṃ. Jaggikaṃ alabhantiyāti ettha ‘‘pariyesitvā’’ti seso. Jaggikanti vihārapaṭijaggikaṃ.

2308.Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu. Gilānāyāti vacībhedaṃ kātuṃ asamatthāyāti.

Aṭṭhamaṃ.

2309-10. Hatthī ca asso ca ratho ca hatthiassarathā, te ādi yesaṃ te hatthiassarathādayo, tehi. Ādi-saddena dhanu tharūti padadvayaṃ gahitaṃ. Saṃyuttanti yathāvuttehi hatthiassādipadehi saṃyojitaṃ, ‘‘hatthīnaṃ sippaṃ hatthisippa’’ntiādinā katasamāsanti attho, ‘‘hatthisippaṃ assasippaṃ rathasippaṃ dhanusippaṃ tharusippa’’nti evaṃ vuttaṃ yaṃ kiñci sippanti vuttaṃ hoti. Hatthisikkhādisippaṃ sandīpako gantho vaccavācakānaṃ abhedopacārena evaṃ vuttoti gahetabbaṃ. Teneva vakkhati ‘‘padādīnaṃ vasenidhā’’ti. Parūpaghātakaṃ mantāgadayogappabhedakaṃ kiñcīti paresaṃ antarāyakaraṃ khilanavasīkaraṇasosāpanādibhedaṃ āthabbaṇamantañca visayogādippabhedakañca yaṃ kiñci sippanti attho.

Ettha ca khilanamanto nāma dārusārakhilaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto. Vasīkaraṇamanto nāma paraṃ attano vase vattāpanakamanto. Sosāpanakamanto nāma parasarīraṃ rasādidhātukkhayena sukkhabhāvaṃ pāpanakamanto. Ādi-saddena videssanādimantānaṃ saṅgaho. Videssanaṃ nāma mittānaṃ aññamaññassa veribhāvāpādanaṃ. Idha imasmiṃ sāsane yā bhikkhunī hatthi…pe… kiñci yassa kassaci santike padādīnaṃ vasena pariyāpuṇeyya adhīyeyya ce, tassā pācittiyaṃ hotīti yojanā.

2311.Lekheti likhitasippe. Dhāraṇāya cāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Guttiyāti attano vā paresaṃ vā guttatthāya. Parittesu ca sabbesūti yakkhaparittacoravāḷādisabbesu parittesu ca.

Navamaṃ.

2312.Dasameti ‘‘yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiya’’nti (pāci. 1018) samuddiṭṭhe dasamasikkhāpade. Idaṃ dasamasikkhāpadaṃ.

Dasamaṃ.

Cittāgāravaggo pañcamo.

2313.Sabhikkhukaṃ ārāmanti yattha bhikkhū rukkhamūlepi vasanti, taṃ padesaṃ. Jānitvāti ‘‘sabhikkhuka’’nti jānitvā. Yaṃ kiñcīti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā yaṃ kiñci.

2314-5. ‘‘Sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasantī’’ti (pāci. 1025) vacanato āha ‘‘sace antamaso’’tiādi. Yā pana bhikkhunī antamaso rukkhamūlassapi anāpucchā sace parikkhepaṃ atikkāmeti, tassā paṭhame pāde dukkaṭaṃ, aparikkhitte tassa vihārassa upacārokkame vāpi bhikkhuniyā dukkaṭaṃ, dutiye pāde atikkāmite pācitti siyāti yojanā.

2316.Abhikkhuke ārāme sabhikkhūti saññāya ubhosupi sabhikkhukābhikkhukesu ārāmesu jātakaṅkhāya sañjātavicikicchāya, vematikāyāti attho. Tassā āpatti dukkaṭaṃ hotīti yojanā.

2317. Sīsānulokikā yā bhikkhunī gacchati, tassā ca anāpatti pakāsitāti yojanā. Evamuparipi. bhikkhuniyo yattha sannipatitā honti, tāsaṃ santikaṃ ‘‘gacchāmī’’ti gacchati. Yathāha ‘‘yattha bhikkhuniyo paṭhamataraṃ pavisitvā sajjhāyaṃ vā cetiyavandanādīni vā karonti, tattha tāsaṃ santikaṃ gacchāmīti gantuṃ vaṭṭatī’’ti (pāci. aṭṭha. 1027).

2318.‘‘Santaṃ bhikkhuṃ anāpucchā’’ti vacaneneva abhikkhukaṃ ārāmaṃ kiñci anāpucchā pavisantiyā anāpattīti dīpitaṃ hoti. Ārāmamajjhato vā maggo hoti, tena gacchantiyāpi. Āpadāsūti yena kenaci upaddutā hoti, evarūpāsu āpadāsu pavisantiyā.

Paṭhamaṃ.

2320.Akkoseyyāti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā, parammukhā vā akkoseyya vā. Paribhāseyya vāti bhaya’massa upadaṃseyya vā. Tikapācittiyanti ‘‘upasampanne upasampannasaññā…pe… vematikā…pe… anupasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassā’’ti (pāci. 1031) tikapācittiyaṃ vuttaṃ. Seseti anupasampanne. Tikadukkaṭaṃ tassā hotīti yojanā.

2321.‘‘Purakkhatvā’’tiādīsu yaṃ vattabbaṃ, taṃ ‘‘abhisapeyyā’’ti (pāci. 875) vuttasikkhāpade vuttanayameva.

Dutiyaṃ.

2322-3.Saṅghanti bhikkhunisaṅghaṃ. Paribhāseyyāti ‘‘bālā etā, abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā’’ti (pāci. 1035) āgatanayena paribhāseyyāti attho. Itarāyāti ettha upayogatthe karaṇavacanaṃ. Ekaṃ bhikkhuniṃ vā sambahulā bhikkhuniyo vā tatheva itaraṃ anupasampannaṃ vā paribhāsantiyā tassā dukkaṭaṃ paridīpitanti yojanā.

Tatiyaṃ.

2324-6. Yā nimantanapavāraṇā ubhopi gaṇabhojanasikkhāpade (pāci. 217-219), pavāraṇasikkhāpade (pāci. 238-239) ca vuttalakkhaṇā, tāhi ubhohi nimantanapavāraṇāhi yā ca bhikkhunī sace nimantitāpi vā pavāritāpi vā bhaveyya, sā purebhattaṃ yāguñca yāmakālikādikālikattayañca ṭhapetvā yaṃ kiñci āmisaṃ yāvakālikaṃ ajjhoharaṇatthāya paṭiggaṇhāti ce, tassā gahaṇe dukkaṭaṃ siyā, ajjhohāravasena ettha imasmiṃ sikkhāpade pācitti paridīpitāti yojanā.

Ettha ca nimantitā nāma ‘‘pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā’’ti gaṇabhojanasikkhāpade vuttalakkhaṇā. Pavāraṇā ca ‘‘pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti pavāraṇasikkhāpade vuttalakkhaṇāti veditabbā.

2327.Kālikāni ca tīṇevāti yāmakālikādīni tīṇi kālikāni eva.

2328-9. Nimantitapavāritānaṃ dvinnaṃ sādhāraṇāpattiṃ dassetvā anāpattiṃ dassetumāha ‘‘nimantitā’’tiādi. Idha imasmiṃ sāsane yā pana bhikkhunī nimantitā appavāritā sace yāguṃ pivati, vaṭṭati anāpattīti attho. Sāmikassāti yena nimantitā, tassa nimantanasāmikasseva. Aññabhojananti yena nimantitā, tato aññassa bhojanaṃ. Sace sā bhuñjati, tathā vaṭṭatīti yojanā.

Kālikāni ca tīṇevāti yāmakālikādīni tīṇi kālikāneva. Paccaye satīti pipāsādipaccaye sati.

2330. Imassa sikkhāpadassa idaṃ samuṭṭhānaṃ addhānena tulyanti yojanā. Pavāritāya, appavāritāya vā nimantitāya vasena kiriyākiriyataṃ dassetumāha ‘‘nimantitā’’tiādi. Nimantitā pana sāmikaṃ anāpucchā bhuñjati ce, tassā vasena idaṃ sikkhāpadaṃ kiriyākiriyaṃ hoti. Ettha bhuñjanaṃ kriyaṃ. Sāmikassa anāpucchanaṃ akriyaṃ.

2331.‘‘Kappiyaṃ kārāpetvā’’tiādiṃ pavāritameva sandhāyāha. Yā yadi paribhuñjati, tassā ca pācitti siyā kiriyato hotīti yojanā. Siyāti avassaṃ. Pavāraṇasikkhāpade vuttanayena kappiyaṃ kāretvā vā akārāpetvā vā paribhuñjantiyā tassā paribhogeneva iminā sikkhāpadena avassaṃ āpatti hotīti attho.

Catutthaṃ.

2332. ‘‘Yā pana bhikkhunī kulamaccharinī assa, pācittiya’’nti (pāci. 1043) imasmiṃ sikkhāpade vinicchayaṃ dassetumāha ‘‘bhikkhunīna’’ntiādi. Kulasantike bhikkhunīnaṃ avaṇṇaṃ vadantiyā pācittīti sambandho, kulassa santike ‘‘bhikkhuniyo dussīlā pāpadhammā’’ti bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti attho. Kulassāvaṇṇanaṃ vāpīti ‘‘taṃ kulaṃ assaddhaṃ appasanna’’nti bhikkhunīnaṃ santike kulassa avaṇṇaṃ aguṇaṃ vadantiyā pācittīti sambandho.

2333.Santaṃbhāsantiyā dosanti amaccharāyitvā kulassa vā bhikkhunīnaṃ vā santaṃ dosaṃ ādīnavaṃ kathentiyā.

Pañcamaṃ.

2334-5.Ovādadāyakoti aṭṭhahi garudhammehi ovādaṃ dento. Vassaṃ upagacchantiyāti vassaṃ vasantiyā.

2336.Bhikkhūti ovādadāyakā bhikkhū.

Chaṭṭhaṃ.

2338. Yā sā bhikkhunī vassaṃ vutthā purimaṃ vā pacchimaṃ vā temāsaṃ vutthā tato anantaraṃ ubhatosaṅghe bhikkhunisaṅghe ca bhikkhusaṅghe ca ‘‘nāhaṃ pavāressāmī’’ti dhuraṃ nikkhipati ceti yojanā.

Sattamaṃ.

2341.Ovādādīnamatthāyāti aṭṭhagarudhammassavanādīnamatthāya. Ādi-saddena uposathapucchanapavāraṇānaṃ gahaṇaṃ.

2342. Ovādādīnamatthāya agamanena akriyaṃ. Kāyikanti kāyakammaṃ.

Aṭṭhamaṃ.

2343. ‘‘Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchanañca ovādūpasaṅkamanañca, taṃ atikkāmentiyā pācittiya’’nti (pāci. 1059) imasmiṃ sikkhāpade vinicchayaṃ dassetumāha ‘‘na yācissāmī’’tiādi. Taṃ uttānatthameva.

Navamaṃ.

2346-7.Pasākho nāma nābhiyā heṭṭhā, jāṇumaṇḍalānaṃ upari padeso. Tathā hi yasmā rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā so pasākhoti vuccati, tasmiṃ pasākhe. Sañjātanti uṭṭhitaṃ. Gaṇḍanti yaṃ kiñci gaṇḍaṃ. Rudhitanti yaṃ kiñci vaṇaṃ. Saṅghaṃ vāti bhikkhunisaṅghaṃ vā. Gaṇaṃ vāti sambahulā bhikkhuniyo vā. Ekenāti ettha ‘‘purisenā’’ti seso, sahatthe idaṃ karaṇavacanaṃ. Yathāha ‘‘purisena saddhiṃ ekenekā’’ti. Purisoti ca manussapurisova gahetabbo.

Dhovāti ettha ādi-atthe vattamānena iti-saddena ‘‘ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā’’ti (pāci. 1063) sikkhāpadāgatānaṃ itaresaṃ tiṇṇaṃ saṅgaṇhanato ‘‘ālimpa bandha mocehī’’ti āṇattittayaṃ saṅgahitaṃ. Teneva vakkhati ‘‘dukkaṭāniccha pācittiyo cha cā’’ti.

Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā saṅghaṃ vā gaṇaṃ vā anāpucchitvā ekena purisena ekikā ‘‘bhinda phālehi dhova ālimpa bandha mocehī’’ti sabbāni kātabbāni āṇāpeti, tassā cha dukkaṭāni, katesu bhindanādīsu chasu kiccesu tassā cha pācittiyo hontīti yojanā.

2348-9.Etthāti gaṇḍe vā vaṇe vā. ‘‘Yaṃ kātabbaṃ atthi, taṃ sabbaṃ tvaṃ karohi’’iti sace evaṃ yā āṇāpetīti yojanā. Tassā ekāya āṇāpanavācāya cha dukkaṭāni ca pācittiyacchakkañceti dvādasāpattiyo siyunti yojanā.

2351.Āpucchitvāvāti saṅghaṃ vā gaṇaṃ vā āpucchitvā. Dutiyanti dutiyikaṃ. Viññuṃ dutiyaṃ gahetvāpi vāti yojanā.

Dasamaṃ.

Ārāmavaggo chaṭṭho.

2353. ‘‘Gaṇapariyesanādismi’’nti vattabbe chandānurakkhanatthaṃ niggahitāgamo. Gabbhininti āpannasattaṃ, kucchipaviṭṭhasattanti attho. Vuṭṭhāpentiyāti upasampādentiyā. Kammavācāhīti dvīhi kammavācāhi.

2354-5.Kammavācāya osāneti tatiyakammavācāya pariyosāne, yyakārappatteti attho. Gabbhinisaññāya na ca gabbhiniyāti agabbhiniyā gabbhinisaññāya ca. Ubho sañjātakaṅkhāyāti ubhosu samuppannasaṃsayāya, gabbhiniyā, agabbhiniyā ca vematikāyāti attho. Gāthābandhavasenettha su-saddalopo. Tathā vuṭṭhāpentiyā upajjhāyāya āpatti dukkaṭaṃ hotīti yojanā. Ācariniyā tassāti upajjhāyā gabbhiniṃ vuṭṭhāpeti, tassā kammavācaṃ sāventiyā ācariniyā ca. Gaṇassāti upajjhāyācarinīhi aññassa bhikkhunigaṇassa ca. Tathā dukkaṭaṃ dīpitanti yojanā.

2356. ‘‘Dvīsu agabbhinisaññāyā’’ti padacchedo. Dvīsūti gabbhiniyā, agabbhiniyā ca.

Paṭhamaṃ.

2357.Dutiyeti ‘‘yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1073) sikkhāpade. Imasmiṃ sikkhāpade pāyantī nāma mātā vā hoti dhāti vāti ayaṃ viseso.

Dutiyaṃ.

2358. Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ sace vuṭṭhāpeyya, pācitti siyāti yojanā. Tattha dve vassānīti pavāraṇavasena dve saṃvaccharāni. Chasu dhammesūti pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānesu chasu dhammesu. Asikkhitasikkhanti ‘‘pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’tiādinā (pāci. 1079) nayena anādinnasikkhāpadaṃ vā evaṃ samādiyitvāpi kupitasikkhaṃ vā. Sikkhamānaṃ tesu chasu dhammesu sikkhanato vā te vā sikkhāsaṅkhāte dhamme mānanato evaṃ laddhanāmaṃ anupasampannaṃ. Vuṭṭhāpeyyāti upasampādeyya. Āpatti siyāti paṭhamasikkhāpade vuttanayeneva kammavācāpariyosāne pācitti āpatti siyā, pācitti hotīti attho.

2359. ‘‘Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassā’’ti evaṃ dhammakamme satthunā tikapācittiyaṃ vuttaṃ. ‘‘Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassā’’ti (pāci. 1082) evaṃ adhamme pana kammasmiṃ satthunā tikadukkaṭaṃ dīpitaṃ.

2360.Akhaṇḍato khaṇḍaṃ akatvā.

2361. Sace upasampadāpekkhā pabbajjāya saṭṭhivassāpi hoti, tassā imā cha sikkhāyo dve vassāni avītikkamanīyā padātabbā, imā adatvā na kāraye neva vuṭṭhāpeyyāti yojanā.

Tatiyaṃ.

2362.Catutthe natthi vattabbanti vakkhamānavisesato aññaṃ vattabbaṃ natthīti yathāvuttanayamevāti adhippāyo. ‘‘Idhā’’tiādinā imasmiṃ sikkhāpade labbhamānavisesaṃ dasseti. Idha imasmiṃ sikkhāpade saṅghena sammataṃ taṃ sikkhamānaṃ vuṭṭhāpentiyā bhikkhuniyā anāpatti hotīti yojanā.

2363. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya bhikkhunisaṅghena upasampadato paṭhamaṃ ñattidutiyāya kammavācāya yā vuṭṭhānasammuti dātabbā hoti, sā vuṭṭhānasammuti sace paṭhamaṃ adinnā hoti. Tattha tasmiṃ upasampadamāḷakepi padātabbāyevāti yojanā.

2364.Tatiyañcāti tatiyasikkhāpadañca. Catutthañcāti idaṃ catutthasikkhāpadañca. Paṭhamena samaṃ ñeyyanti paṭhamena sikkhāpadena samuṭṭhānādinā vinicchayena samānanti ñātabbaṃ. Catutthaṃ pana sikkhāpadaṃ vuṭṭhāpanasammutiṃ adāpetvā vuṭṭhāpanavasena kriyākriyaṃ hoti.

Catutthaṃ.

2365.Gihigatanti purisantaragataṃ, purisasamāgamappattanti attho. Paripuṇṇadvādasavassā paripuṇṇā uttarapadalopena. Kiñcāpi na dosoti yojanā. Vuṭṭhāpentiyāti upajjhāyā hutvā upasampādentiyā.

2366.Sesanti vuttaṃ. Asesena sabbaso.

Pañcamaṃ.

2368.Dukkhitaṃ sahajīvininti ettha ‘‘sikkhāpada’’nti seso. Tuvaṭṭakavaggasmiṃ ‘‘dukkhitaṃ sahajīvini’’nti imehi padehi yuttaṃ yaṃ sikkhāpadaṃ vuttaṃ, tena sikkhāpadena aṭṭhamaṃ samaṃ ñeyyaṃ, na visesatā viseso natthīti yojanā. Aṭṭhamanti ‘‘yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiya’’nti (pāci. 1108) vuttasikkhāpadaṃ. Tattha sahajīvininti saddhivihāriniṃ. Neva anuggaṇheyyāti sayaṃ uddesādīhi nānuggaṇheyya. Na anuggaṇhāpeyyāti ‘‘imissā ayye uddesādīni dehī’’ti evaṃ na aññāya anuggaṇhāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.

Aṭṭhamaṃ.

2369.Yā kāci bhikkhunī vuṭṭhāpitapavattiniṃ dve vassāni nānubandheyya ce, tassā pācitti pariyāputā kathitāti yojanā. Vuṭṭhāpetīti vuṭṭhāpitā, pavatteti susikkhāpetīti pavattinī, vuṭṭhāpitā ca sā pavattinī cāti vuṭṭhāpitapavattinī, upajjhāyāyetaṃ adhivacanaṃ, taṃ, upajjhāyaṃ. Nānubandheyyāti cuṇṇena, mattikāya, dantakaṭṭhena, mukhodakenāti evaṃ tena tena karaṇīyena upaṭṭhaheyya.

2370. ‘‘Dve vassāni ahaṃ nānubandhissāmī’’ti dhuraṃ nikkhipati ce, evaṃ dhure nikkhittamattasmiṃ pana tassā pācittiyaṃ siyāti yojanā.

2371. Yā pana bhikkhunī upajjhāyaṃ bālaṃ vā alajjiṃ vā nānubandhati, tassā, gilānāya vā āpadāsu vā ummattikāya vā nānubandhantiyā na dosoti yojanā.

2372. Anupaṭṭhānena hotīti āha ‘‘akriyaṃ vutta’’nti.

Navamaṃ.

2373-5. Yā kāci bhikkhunī sahajīviniṃ saddhivihāriniṃ vuṭṭhāpetvā upasampādetvā taṃ gahetvā antamaso chappañcayojanānipi na gaccheyya na caññaṃ āṇāpeyya ‘‘imaṃ, ayye, gahetvā gacchā’’ti aññañca na niyojeyya ce, dhure nikkhittamattasmiṃ ‘‘na dāni gacchissāmi, aññañca gahetvā gantuṃ na niyojessāmī’’ti ussāhe vissaṭṭhamatte tassā pācittiyaṃ siyāti yojanā.

Antarāyasmiṃ sati vā dutiyaṃ alabhantiyā vā āpadāsu vā gilānāya vā ummattikāya vā na dosoti yojanā.

Dasamaṃ.

Gabbhinivaggo sattamo.

2376.Gihigatehi tīhevāti anantare gabbhinivagge gihigatapadayuttehi pañcamachaṭṭhasattamehi tīheva sikkhāpadehi. Sadisānīti idha vīsativassavacanañca kumāribhūtavacanañca tattha dvādasavassavacanañca gihigatavacanañca ṭhapetvā avasesehi vinicchayehi yathākkamaṃ sadisānevāti.

2377.Mahūpapadāti mahā upapado yāsaṃ sikkhamānānaṃ tā mahūpapadā. Upapadaṃ nāma padānameva yujjati, na atthānanti ‘‘yāsa’’nti aññapadena sikkhamānādipadānaṃ gahaṇaṃ, saddatthānamabhedopacārassa pana icchitattā sikkhamānapadagahitānamettha gahaṇaṃ veditabbaṃ, mahāsikkhamānāti vuttaṃ hoti. Āditoti ettha ‘‘vuttā’’ti seso, gabbhinivagge tissannaṃ gihigatānaṃ purimesu tatiyacatutthasikkhāpadesu āgatā dve sikkhamānāti attho. Gihigatāya ‘‘paripuṇṇadvādasavassā’’ti ca kumāribhūtāya ‘‘paripuṇṇavīsativassā’’ti ca vassavasena nānākaraṇassa vuttattā tāhi dvīhi mahāsikkhamānāya vassavaseneva nānākaraṇaṃ dassetumāha ‘‘gatā vīsativassāti, viññātabbā vibhāvinā’’ti, atikkantavīsativassā mahāsikkhamānā nāma hotīti attho.

2378. dve mahāsikkhamānā sace gihigatā vā hontu, na ca purisagatā vā hontu , sammutiādisu kammavācāya ‘‘sikkhamānā’’ti vattabbāti yojanā. Ettha ca sammuti nāma ñattidutiyāya kammavācāya kātabbāya sikkhāya sammuti ceva vuṭṭhānasammuti ca. Ādi-saddena upasampadākammaṃ gahitaṃ.

2379. Imāsaṃ dvinnaṃ sammutidānādīsu ñattiyā ca kammavācāya ca vattabbaṃ dassetvā idāni avattabbaṃ dassetumāha ‘‘na tā’’tiādi. Tā etā ubhopi mahāsikkhamānā ‘‘kumāribhūtā’’ti vā tathā ‘‘gihigatā’’ti vā kammavācāya na vattabbā yasmā, tasmā evaṃ vattuṃ na vaṭṭatīti yojanā. ‘‘Na vattabbā’’ti iminā tathā ce kammavācā vucceyya, taṃ kammaṃ kuppatīti dīpeti. Idha pana-saddo yasmā-padatthoti tadatthavasena yojanā dassitā.

2380.Sammutinti sikkhamānasammutiṃ. Dasavassāyāti ettha ‘‘gihigatāyā’’ti seso. Yathāha – ‘‘gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā’’ti (pāci. aṭṭha. 1119). Sesāsupīti ekādasavassakāle datvā terasavassakāle kātabbā, dvādasa, terasa, cuddasa, pannarasa, soḷasa, sattarasa, aṭṭhārasavassakāle sikkhāsammutiṃ datvā vīsativassakāle kātabbāti evaṃ aṭṭhārasavassapariyantāsu sesāsupi sikkhamānāsu. Ayaṃ nayoti ‘‘sammutiyā dinnasaṃvaccharato āgāmini dutiye saṃvacchare upasampādetabbā’’ti ayaṃ nayo. Teneva vuttaṃ ‘‘ekādasavassakāle datvā terasavassakāle kātabbā’’tiādi.

2381. ‘‘Kumāribhūtā’’tipi ‘‘gihigatā’’tipi vattuṃ vaṭṭatīti aṭṭhakathāyaṃ vuttāti yojanā.

2382.Yā pana paripuṇṇavīsativassā sāmaṇerī ‘‘kumāribhūtā’’ti vuttā, sā kammavācāya ‘‘kumāribhūtā’’icceva vattabbā, aññathā pana na vattabbā ‘‘gihigatā’’ti vā ‘‘purisantaragatā’’ti vā na vattabbāti yojanā. Yathāha ‘‘kumāribhūtā pana ‘gihigatā’ti na vattabbā, ‘kumāribhūtā’icceva vattabbā’’ti.

2383.Etā tu pana tissopīti mahāsikkhamānā gihigatā, kumāribhūtāti vuttā pana etā tissopi. Api-saddena gihigatā kumāribhūtā dve sakasakanāmenāpi vattuṃ vaṭṭantīti dīpeti. ‘‘Kumāribhūtasikkhamānāyā’’ti pāḷiyaṃ avuttattā na vaṭṭatīti koci maññeyyāti āha ‘‘na saṃsayo’’ti. Tathā vattabbatāhetudassanatthamāha ‘‘sikkhāsammutidānato’’ti.

Paṭhamadutiyatatiyāni.

2384-5. Yā pana bhikkhunī ūnadvādasavassāva upasampadāvasena aparipuṇṇadvādasavassā eva sayaṃ upajjhāyā hutvā paraṃ sikkhamānaṃ sace vuṭṭhāpeti, pubbe vuttanayeneva gaṇapariyesanādidutiyānussāvanapariyosānesu āpannānaṃ dukkaṭānaṃ anantaraṃ kammavācānaṃ osāne tatiyānussāvanāya yyatārappattāya tassā pācitti paridīpitāti yojanā.

Catutthaṃ.

2386.Pañcameti ‘‘yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiya’’nti (pāci. 1142) sikkhāpade. Kāyacittavācācittakāyavācācittavasena tisamuṭṭhānaṃ. Kriyākriyanti vuṭṭhāpanaṃ kiriyaṃ, saṅghasammutiyā aggahaṇaṃ akiriyaṃ.

Pañcamaṃ.

2387.Saṅghenāti bhikkhunisaṅghena. Upaparikkhitvāti alajjibhāvādiṃ upaparikkhitvā. Alaṃ tāvāti ettha ‘‘te ayye’’ti seso. Vāritāti ettha ‘‘sādhūti paṭissuṇitvā’’ti seso. ‘‘Alaṃ tāva te, ayye, upasampāditenā’’ti vāritā ‘‘sādhū’’ti paṭissuṇitvā ettha etasmiṃ pavāraṇe pacchā khīyati ‘‘ahameva nūna bālā, ahameva nūna alajjinī’’tiādinā avaṇṇaṃ pakāseti, dosatā pācittiyāpatti hotīti yojanā.

2388.Chandadosādīhikarontiyāti ettha ‘‘pakatiyā’’ti seso. Pakatiyā chandadosādīhi agatigamanehi nivāraṇaṃ karontiyā sace ujjhāyati, na dosoti yojanā.

Chaṭṭhaṃ.

2389-90.Laddhecīvareti sikkhāmānāya ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā yācite tasmiṃ cīvare laddhe. Pacchāti cīvaralābhato pacchā. Asante antarāyiketi dasannaṃ antarāyānaṃ aññatarasmiṃ antarāye avijjamāne. Vuṭṭhāpessāmināhanti ahaṃ taṃ na samuṭṭhāpessāmīti dhuranikkhepane tassā pācittiyaṃ hotīti yojanā.

2391.Idanti idaṃ sikkhāpadaṃ. Avuṭṭhāpanena akriyaṃ.

Sattamaṃ.

2392.Aṭṭhamanti ‘‘yā pana bhikkhunī sikkhamānaṃ ‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’tiādi (pāci. 1155) sikkhāpadaṃ. Navameti ‘‘yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1159) vuttasikkhāpade. ‘‘Vattabbaṃ natthī’’ti idaṃ saddatthavisesamantarena vinicchayassa suviññeyyattā vuttaṃ. Tenevāha ‘‘uttānamevida’’nti.

Saddattho pana evaṃ veditabbo – purisasaṃsaṭṭhanti paripuṇṇavīsativassena purisena ananulomikena kāyavacīkammena saṃsaṭṭhaṃ. Kumārakasaṃsaṭṭhanti ūnavīsativassena kumārena tatheva saṃsaṭṭhaṃ. Caṇḍinti kodhanaṃ. Sokāvāsanti saṅketaṃ katvā āgacchamānā purisānaṃ anto sokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Atha vā gharaṃ viya gharasāmikā, ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati, iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenevassa padabhājane ‘‘sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisatī’’ti (pāci. 1160) dvedhā attho vutto. Pācittiyanti evarūpaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne upajjhāyāya pācittiyaṃ.

2393. ‘‘Natthi ajānantiyā’’ti pacchedo, sikkhamānāya purisasaṃsaṭṭhādibhāvaṃ ajānantiyāti attho.

Aṭṭhamanavamāni.

2394. Vijātamātarāvā janakapitarā vā sāminā pariggāhakasāminā vā nānuññātaṃ upasampadatthāya ananuññātaṃ taṃ sikkhamānaṃ vuṭṭhāpentiyā tassā pācittiyāpatti siyāti yojanā.

2395.Na bhikkhunāti bhikkhunā dvikkhattuṃ na pucchitabbaṃ, sakimeva pucchitabbanti vuttaṃ hoti. Yathāha ‘‘bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭatī’’ti (pāci. aṭṭha. 1162).

2396-7.Atthitanti atthibhāvaṃ. Catūhi samuṭṭhāti, cattāri vā samuṭṭhānāni etassāti catusamuṭṭhānaṃ. Katamehi catūhi samuṭṭhātīti āha ‘‘vācato…pe… kāyavācāditopi cā’’ti. Kathaṃ vācādīhi catūhi samuṭṭhāti? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā ‘‘pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā’’ti upasampādeti, evaṃ vācato samuṭṭhāti. ‘‘Upassayato paṭṭhāya upasampādessāmī’’ti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsupi ṭhānesu paṇṇattiṃ jānitvā vītikkamaṃ karontiyā vācācittato, kāyavācācittato ca samuṭṭhāti. Upasampādanaṃ kriyaṃ, anāpucchanaṃ akriyaṃ.

Dasamaṃ.

2398.Ettha imasmiṃ sāsane yā bhikkhunī pārivāsikena chandadānena sikkhamānaṃ sace vuṭṭhāpeti, tassā pācittiyaṃ siyāti yojanā. Tattha pārivāsikena chandadānenāti catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ, rattipārivāsiyaṃ, chandapārivāsiyaṃ, ajjhāsayapārivāsiyanti.

Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhahati, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāso ayaṃ, aññatra gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā, ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ pana rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇaṃ, mā idaṃ kammaṃ karothā’’ti, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā –

‘‘Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’ti. (jā. 1.1.49) –

Vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anāharitvā kammaṃ kātuṃ na vaṭṭati. Idaṃ sandhāya vuttaṃ ‘‘pārivāsikena chandadānenā’’ti.

Pācittiyaṃ siyāti evaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne pācittiyaṃ siyāti attho.

2399. Chandaṃ avihāya vā avissajjetvāva avuṭṭhitāya parisāya tu yathānisinnāya parisāya vuṭṭhāpentiyā anāpattīti yojanā. -saddo evakārattho.

Ekādasamaṃ.

2400.Dvādaseti ‘‘yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiya’’nti (pāci. 1171) sikkhāpade. Teraseti ‘‘yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya’’nti (pāci. 1175) sikkhāpade.

Dvādasamaterasamāni.

Kumāribhūtavaggo aṭṭhamo.

2401.Agilānāti chattupāhanena vūpasametabbarogarahitā. Yathāha ‘‘agilānā nāma yassā vinā chattupāhanā phāsu hotī’’ti. Chattañca upāhanā ca chattupāhanaṃ. Tattha chattaṃ vuttalakkhaṇaṃ, upāhanā vakkhamānalakkhaṇā. Dhāreyyāti ubhayaṃ ekato dhāreyya. Visuṃ dhārentiyā hi dukkaṭaṃ vakkhati.

2402.Divasanti accantasaṃyoge upayogavacanaṃ. Sace dhāretīti yojanā.

2403.Kaddamādīnīti ettha ādi-saddena mahāvālukādīnaṃ gahaṇaṃ.

2404. Sace gacchatīti sambandho. Disvā gacchādikanti chatte lagganayoggaṃ nīcataraṃ gacchādikaṃ disvā. Ādi-saddena gumbādīnaṃ gahaṇaṃ. Dukkaṭanti upāhanamattasseva dhāraṇe dukkaṭaṃ.

2405.Apanāmetvāti sīsato apanāmetvā. Omuñcitvāti pādato omuñcitvā. Hoti pācittiyanti puna pācittiyaṃ hoti.

2406.Payogagaṇanāyevāti chattupāhanassa apanetvā apanetvā ekato dhāraṇapayogagaṇanāya. Tikapācittiyaṃ vuttanti ‘‘agilānā agilānasaññā, vematikā, gilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassā’’ti (pāci. 1181) evaṃ tikapācittiyaṃ vuttaṃ. ‘‘Gilānā agilānasaññā, gilānā vematikā, chattupāhanaṃ dhāreti, āpatti dukkaṭassā’’ti (pāci. 1182) evaṃ dvikadukkaṭaṃ tatheva vuttanti sambandho.

2407. Yattha bhikkhū vā bhikkhuniyo vā nivasanti, tasmiṃ ārāme vā upacāre vā aparikkhittassa ārāmassa upacāre vā. Āpadāsūti raṭṭhabhedādiāpadāsu.

Paṭhamaṃ.

2408.Bhikkhuniyāti ettha ‘‘agilānāyā’’ti seso, pādena gantuṃ samatthāya agilānāya bhikkhuniyāti attho. Yathāha ‘‘agilānā nāma sakkoti padasā gantu’’nti (pāci. 1187). Yānaṃ nāma rathādi, taṃ heṭṭhā vuttasarūpameva.

2409.Āpadāsūti raṭṭhabhedādiāpadāsu. Chattupāhanasikkhāpade ārāme, ārāmūpacāre ca anāpatti vuttā, idha tathā avuttattā sabbatthāpi āpattiyeva veditabbā.

Dutiyaṃ.

2410.‘‘Yaṃ kiñcipi kaṭūpiya’’nti idaṃ ‘‘saṅghāṇi’’nti etassa atthapadaṃ. Yathāha – ‘‘saṅghāṇi nāma yā kāci kaṭūpagā’’ti. Saṅghāṇi nāma mekhalādikaṭipiḷandhanaṃ. Kaṭūpiyanti kaṭippadesopagaṃ.

2412.Kaṭisuttaṃ nāma kaṭiyaṃ piḷandhanarajjusuttakaṃ.

2413.Idha imasmiṃ sikkhāpade cittaṃ akusalaṃ, idaṃ pana sikkhāpadaṃ lokavajjaṃ, iti idaṃ ubhayameva visesatā purimasikkhāpadato imassa nānākaraṇaṃ.

Tatiyaṃ.

2414. Sīsūpagādisu yaṃ kiñci sace yā dhāreti, tassā tassa vatthussa gaṇanāya āpattiyo siyunti yojanā. Sīsaṃ upagacchatīti sīsūpagaṃ, sīse piḷandhanārahanti attho. Ādi-saddena gīvūpagādīnaṃ gahaṇaṃ. Yathāha – ‘‘itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago’’ti.

2415. Na ca dosoti yojanā. ‘‘Sadisanti paridīpita’’nti vattabbe iti-saddo luttaniddiṭṭho.

Catutthaṃ.

2416.Yenakenaci gandhenāti candanatagarādinā yena kenaci gandhakakkena. Savaṇṇāvaṇṇakena cāti vaṇṇena saha vattatīti savaṇṇakaṃ, haliddikakkādi, natthi etassa ubbaṭṭanapaccayā dissamāno vaṇṇavisesoti avaṇṇakaṃ, sāsapakakkādi, savaṇṇakañca avaṇṇakañca savaṇṇāvaṇṇakaṃ, tena savaṇṇāvaṇṇakena ca. Ubbaṭṭetvā nhāyantiyā nhānosāne pācittiyāpatti pakāsitāti yojanā.

2417.Sabbapayogeti sabbasmiṃ pubbapayoge. Ābādhapaccayāti daddukuṭṭhādirogapaccayā.

2418.Chaṭṭhanti ‘‘yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiya’’nti (pāci. 1203) sikkhāpadaṃ.

Pañcamachaṭṭhāni.

2419. Yā pana bhikkhunī aññāya bhikkhuniyā sace ubbaṭṭāpeyya vā sambāhāpeyya vā, tassā bhikkhuniyā tathā pācittiyāpatti hotīti yojanā.

2420.Ettha imasmiṃ ubbaṭṭane, sambāhane ca hatthaṃ amocetvā ubbaṭṭane ekā āpatti siyā, hatthaṃ mocetvā mocetvā ubbaṭṭane payogagaṇanāya siyāti yojanā.

2421.Āpadāsūti corabhayādīhi sarīrakampanādīsu. Gilānāyāti antamaso maggagamanaparissamenāpi ābādhikāya.

2422. Aṭṭhamasikkhāpade ‘‘sikkhamānāyā’’ti ca navamasikkhāpade ‘‘sāmaṇeriyā’’ti ca dasamasikkhāpade ‘‘gihiniyā’’ti ca visesaṃ vajjetvā avasesavinicchayo sattameneva samānoti dassetumāha ‘‘aṭṭhamādīni tīṇipī’’ti.

Sattamaṭṭhamanavamadasamāni.

2423.Antoupacārasminti dvādasaratanabbhantare. ‘‘Bhikkhussa purato’’ti idaṃ upalakkhaṇaṃ. Tasmā purato vā hotu pacchato vā passato vā, samantato dvādasaratanabbhantareti nidassanapadametaṃ. Chamāyapīti anantarahitāya bhūmiyāpi. Yā nisīdeyyāti sambandho. Na vaṭṭati pācittiyāpatti hotīti attho.

2424.Tikapācittiyaṃ vuttanti anāpucchite anāpucchitasaññā, vematikā, āpucchitasaññāti tīsu vikappesu pācittiyattayaṃ vuttaṃ. Āpucchite anāpucchitasaññā, vematikā vā bhikkhussa purato nisīdeyyāti vikappadvaye dukkaṭadvayaṃ hoti. Āpadāsūti raṭṭhabhedādiāpadāsu. Āpucchituñca ṭhātuñca asakkontiyā gilānāya.

2425. Nipajjanaṃ kriyaṃ. Anāpucchanaṃ akriyaṃ.

Ekādasamaṃ.

2426. Okāso kato yena so okāsakato, na okāsakato anokāsakato, taṃ, akatokāsanti attho, ‘‘asukasmiṃ nāma ṭhāne pucchāmī’’ti attanā pucchitabbavinayādīnaṃ nāmaṃ gahetvā okāsaṃ kārāpanakāle adhivāsanavasena akatokāsanti vuttaṃ hoti. Dosatāti pācittiyāpatti. Ekasmiṃ piṭake okāsaṃ kārāpetvā aññasmiṃ piṭake pañhaṃ pucchantiyāpi pācittiyaṃ hotīti dassetumāha ‘‘vinaye cā’’tiādi.

Pucchantiyāpi cāti ettha pi-saddena ‘‘abhidhammaṃ pucchantiyāpī’’ti idañca anuttasamuccayatthena ca-saddena ‘‘suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassā’’ti idañca saṅgahitaṃ.

2427.Anodissāti ‘‘asukasmiṃ nāma pucchāmī’’ti evaṃ aniyametvā kevalaṃ ‘‘pucchitabbaṃ atthi, pucchāmi ayyā’’ti evaṃ vatvā.

Dvādasamaṃ.

2428-9.Saṃkaccikanti thanaveṭhanacīvaraṃ, taṃ pana pārupantiyā adhakkhakaṃ ubbhanābhimaṇḍalaṃ paṭicchādentiyā pārupitabbaṃ. Tenāha mātikaṭṭhakathāyaṃ ‘‘asaṃkaccikāti adhakkhakaubbhanābhimaṇḍalasaṅkhātassa sarīrassa paṭicchādanatthaṃ anuññātasaṃkaccikacīvararahitā’’ti (kaṅkhā. aṭṭha. asaṃkaccikasikkhāpadavaṇṇanā). ‘‘Saṃkaccikāya pamāṇaṃ tiriyaṃ diyaḍḍhahatthanti porāṇagaṇṭhipade vutta’’nti (vajira. ṭī. pācittiya 1224-1226) vajirabuddhitthero. Parikkhepokkameti parikkhepassa antopavesane. Upacārokkamepīti aparikkhittassa gāmassa dutiyaleḍḍupātabbhantarapavesanepi. Etthāti imasmiṃ sikkhāpade. Eseva nayoti ‘‘paṭhame pāde dukkaṭaṃ, dutiye pācittiya’’nti yathāvuttoyeva nayo mato viññātoti attho.

2430.Āpadāsupīti mahagghaṃ hoti saṃkaccikaṃ, pārupitvā gacchantiyā ca upaddavo uppajjati, evarūpāsu āpadāsu anāpatti.

2431.Sesanti idha sarūpato adassitañca. Vuttanayenevāti mātikāpadabhājanādīsu vuttanayeneva. Sunipuṇasmiṃ dhammajātaṃ, atthajātañca vibhāveti vividhenākārena pakāsetīti vibhāvī, tena vibhāvinā.

Terasamaṃ.

Chattupāhanavaggo navamo.

Evaṃ navahi vaggehi bhikkhunīnaṃ bhikkhūhi asādhāraṇāni channavuti sikkhāpadāni dassetvā ito paresu musāvādavaggādīsu sattasu vaggesu bhikkhūhi sādhāraṇasikkhāpadāni bhikkhupātimokkhavinicchayakathāya vuttanayeneva veditabbānīti tāni idha na dassitāni.

Sabbāneva bhikkhunīnaṃ khuddakesu channavuti, bhikkhūnaṃ dvenavutīti aṭṭhāsītisataṃ sikkhāpadāni. Tato paraṃ sakalaṃ bhikkhunivaggaṃ, paramparabhojanaṃ, anatirittabhojanaṃ, anatirittena abhihaṭṭhuṃ pavāraṇaṃ, paṇītabhojanaviññatti, acelakasikkhāpadaṃ, duṭṭhullapaacchādanaṃ, ūnavīsativassaupasampādanaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ , santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ, vassikasāṭikanti imāni bāvīsati sikkhāpadāni apanetvā sesāni satañca chasaṭṭhi ca sikkhāpadāni bhikkhunipātimokkhuddesamaggena uddiṭṭhānīti veditabbāni.

Tatrāyaṃ saṅkhepato asādhāraṇasikkhāpadesu samuṭṭhānavinicchayo – giraggasamajjā, cittāgārasikkhāpadaṃ, saṅghāṇi, itthālaṅkāro, gandhavaṇṇako, vāsitakapiññāko, bhikkhuniādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni, lokavajjāni, akusalacittāni. Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni ca. Avasesāni acittakāni paṇṇattivajjāneva. Corivuṭṭhāpanaṃ, gāmantaraṃ, ārāmasikkhāpadaṃ, gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca, purisasaṃsaṭṭhaṃ, pārivāsiyachandadānaṃ, anuvassavuṭṭhāpanaṃ, ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni, paṇṇattivajjāni. Avasesāni sacittakāni lokavajjānevāti.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Pācittiyakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app