Pabbajjākathāvaṇṇanā

2444. Iccevaṃ nātisaṅkhepavitthāravasena vibhaṅgadvaye, tadaṭṭhakathāya ca āgataṃ vinicchayaṃ dassetvā idāni khandhakāgataṃ vinicchayaṃ dassetumārabhanto āha ‘‘sīlakkhandhādī’’tiādi. Tattha sīlakkhandhādiyuttenāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi pañcahi khandhehi guṇarāsīhi yuttena samannāgatena. Subhakkhandhenāti suvaṇṇāliṅgasadisavaṭṭakkhandhatāya subho sundaro khandho etassāti subhakkhandho, bhagavā, tena. Iminā bāttiṃsalakkhaṇānamekadesabhūtassa samavaṭṭakkhandhatālakkhaṇassa paridīpakena vacanena lakkhaṇāhāranayena bāttiṃsalakkhaṇādikā sabbāpi rūpakāyasirī sandassitāti veditabbā.

Khandhaketi khandhānaṃ samūho khandhako, khandhānaṃ vā kāyanato dīpanato khandhako. ‘‘Khandhā’’ti cettha pabbajjūpasampadādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandha-saddo dissati ‘‘dārukkhandho (saṃ. ni. 4.241) aggikkhandho (paṭi. ma. 1.116) udakakkhandho’’tiādīsu (a. ni. 6.37) viya. Apica bhāgarāsatthatā cettha yujjatiyeva tāsaṃ paññattīnaṃ bhāgaso, rāsito ca vibhattattā. Tasmiṃ khandhake. Pi-saddo vuttāpekkhāya pañcasatikasattasatikakkhandhake dve vajjetvā pabbajjakkhandhakādike bhikkhunikhandhakapariyosāne vīsatividhe khandhake vuttavinicchayassa idha vakkhamānattā. Tadeva sandhāyāha ‘‘khandhakepi pavakkhāmi, samāsena vinicchaya’’nti.

2445.‘‘Mātarā pitarā’’ti iminā janakāyeva adhippetā. ‘‘Bhaṇḍukammaṃ, samaṇakaraṇaṃ, pabbājananti ca pariyāya-saddā’’ti ‘‘anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā’’ti (mahāva. 98) imissā pāḷiyā aṭṭhakathāya (mahāva. aṭṭha. 98) vuttaṃ. Āpucchitvāti ettha ‘‘saṅgha’’nti seso.

2446.Vāvaṭoti pasuto, yuttapayuttoti attho. ‘‘Pabbājetvā ānaya iti cā’’ti padacchedo. Ettha ca tidhā pabbājanaṃ veditabbaṃ kesacchedanaṃ, kāsāyaacchādanaṃ, saraṇadānanti, imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati. Tesu ekaṃ, dve vāpi karonto tathā voharīyatiyeva. Tasmā ‘‘pabbājetvānayā’’ti iminā kese chinditvā kāsāyāni acchādetvā ānehīti ayamattho dīpitoti daṭṭhabbo.

2447.Avuttoti upajjhāyena anuyyojito. So daharo sace taṃ sayameva kesacchedanakāsāyacchādanehi pabbājeti, vaṭṭatīti yojanā.

2448.Tatthāti attano samīpe. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanaparihāratthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi bhikkhuṃ ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati.

2450.‘‘Purisaṃbhikkhuto añño, pabbājeti na vaṭṭatī’’ti idaṃ saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero’’tiādi.

2451.Ubhinnampi theratherīnaṃ ‘‘imehi cīvarehi imaṃ acchādehī’’ti āṇattiyā sāmaṇeropi vā hotu, tathā sāmaṇerī vā hotu, te ubho sāmaṇerasāmaṇerī kāsāyāni dātuṃ labhantīti yojanā.

2452-4.Pabbājentena bhikkhunāti ettha ‘‘tacapañcakakammaṭṭhānaṃ datvā’’ti vattabbaṃ evañhi katvā kesāpanayanassa aṭṭhakathāyaṃ vuttattā. Vuttañhi tattha ‘‘āvuso, suṭṭhu upadhārehi, satiṃ upaṭṭhāpehīti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ. Ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ, nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabba’’ntiādi. Kimatthamevaṃ karīyatīti ce? Sace upanissayasampanno hoti, tassa khuraggeyeva arahattapāpuṇanatthaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ

‘‘Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya, tasmāssa āditova evarūpī kathā kathetabbā’’ti (mahāva. aṭṭha. 34).

Eteneva byatirekato ito aññā aniyyānikakathā na kathetabbāti dīpitaṃ hoti. Gomayādināti gomayacuṇṇādinā. Ādi-saddena mattikādīnaṃ gahaṇaṃ. Pīḷakā vāti thullapīḷakā vā. Kacchu vāti sukhumakacchu vā. Niyaṃputtanti attano puttaṃ. ‘‘Bhikkhunā’’ti imassa padassa dūrattā ‘‘yatinā’’ti āha.

2455-6. Kasmā pana evaṃ nahāpetabboti āha ‘‘ettakenāpī’’tiādi. Soti pabbajjāpekkho. Upajjhāyakādisūti ettha ādi-saddena ācariyasamānupajjhāyakādīnaṃ gahaṇaṃ. Pāpuṇanti hīti ettha hi-saddo yasmā-padatthe vattati. Yasmā ettakenāpi upajjhāyādīsu sagāravo hoti, yasmā ca evarūpaṃ upakāraṃ labhitvā kulaputtā uppannaṃ anabhiratiṃ paṭivinodetvā sikkhāyo paripūretvā nibbānaṃ pāpuṇissanti, tasmā evarūpo upakāro kātabboti attho.

2458.Ekatoti sabbāni cīvarāni ekato katvā.

2459.Athāti adhikārantarārambhe nipāto. Tassa hatthe adatvāpi upajjhāyo vā ācariyo vāpi sayameva taṃ pabbajjāpekkhaṃ acchādeti, vaṭṭatīti yojanā.

2460. Adinnacīvarassa aggahetabbattā āha ‘‘apanetvā tato sabbaṃ, puna dātabbameva ta’’nti. Tatoti tassa sarīrato. Tanti cīvaraṃ.

2461-2. Etadeva āha ‘‘bhikkhunā’’tiādinā. Adinnaṃ na vaṭṭatīti ettha pabbajjā na ruhatīti vadanti. Tasseva santakaṃ vāpi cīvaraṃ adinnaṃ na vaṭṭati attasantake ācariyupajjhāyānaṃ attano santake cīvare kā kathā vattabbameva natthīti attho. Bhikkhūti ye tattha sannipatitā. Kārāpetvāna ukkuṭinti ettha sabbadhātvatthānugato karoti-saddo gahitoti ukkuṭikaṃ nisīdāpetvāti attho gahetabbo, ‘‘ukkuṭika’’nti (mahāva. aṭṭha. 34) aṭṭhakathāpāṭho gāthābandhasukhatthaṃ idha ka-kāralopena niddiṭṭho.

2464.Ekapadaṃvāpīti buddhamiccādikaṃ ekampi vā padaṃ. Ekakkharampi vāti bukārādiakkharesu ekampi vā akkharaṃ. Paṭipāṭinti ‘‘buddha’’miccādikaṃ padapantiṃ.

2465. Akattabbappakārantaraṃ dassetumāha ‘‘tikkhattuṃ yadi vā’’tiādi. Tathā sesesūti yadi vā ‘‘dhammaṃ saraṇa’’nti tikkhattuṃ deti, ‘‘saṅghaṃ saraṇa’’nti yadi vā tikkhattuṃ deti, evampi tīṇi saraṇāni adinnāneva honti.

2466. Anunāsikantāni katvā dātabbānīti sambandho. Anunāsikantaṃ katvā dānakāle antarāvicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekābaddhāni vā panā’’ti vuttaṃ. Vicchinditvā padapaṭipāṭito ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā. Mantānīti ‘‘buddhaṃ saraṇaṃ iccādinā ma-kārantāni. ‘‘Buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena niggahitantameva katvā na dātabbanti ‘‘athā’’ti āha.

2467.Suddhi nāma ācariyassa ñattiyā, kammavācāya ca uccāraṇavisuddhi. Pabbajjāti sāmaṇerasāmaṇeripabbajjā. Ubhatosuddhiyā vināti ubhatosuddhiṃ vinā ācariyantevāsīnaṃ ubhinnaṃ tīsu saraṇattayadānaggahaṇesu uccāraṇasuddhiṃ vinā, ekassāpi akkharassa vipattisabbhāve na hotīti attho.

2468-9.‘‘Pabbajjāguṇamicchatā’’ti idaṃ ‘‘ācariyena, antevāsikenā’’ti padadvayassa visesanaṃ daṭṭhabbaṃ, antevāsikassa pabbajjāguṇaṃ icchantena ācariyena, attano pabbajjāguṇaṃ icchantena antevāsikena ca bu-ddha-kārādayo vaṇṇā bu-kāra dha-kārādayo vaṇṇā akkharā ṭhānakaraṇasampadaṃ kaṇṭhatālumuddhadantaoṭṭhanāsikābhedaṃ ṭhānasampadañca akkharuppattisādhakatamajivhāmajjhādikaraṇasampadañca ahāpentena aparihāpentena vattabbāti yojanā. Kasmā idameva daḷhaṃ katvā vuttanti āha ‘‘ekavaṇṇavināsenā’’tiādi. Hi-saddo yasmā-padatthe, yasmā ekassāpi vaṇṇassa vināsena anuccāraṇena vā duruccāraṇena vā pabbajjā na ruhati, tasmā evaṃ vuttanti adhippāyo.

2470.Yadi siddhāti sāsaṅkavacanena ubhatouccāraṇasuddhiyā dukkarattaṃ dīpetvā ‘‘appamattehi bhavitabba’’nti ubhinnaṃ ācariyantevāsikānaṃ anusiṭṭhi dinnā hoti. Saraṇagamanatovāti avadhāraṇena sāmaṇerapabbajjā upasampadā viya ñatticatutthena kammena na hoti, idānipi saraṇagamaneneva sijjhatīti dīpeti. Hi-saddo pasiddhiyaṃ. Yathāha –

‘‘Yasmā saraṇagamanena upasampadā parato paṭikkhittā, tasmā sā etarahi saraṇagamanamatteneva na ruhati. Sāmaṇerassa pabbajjā pana yasmā paratopi ‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja’nti (mahāva. 105) anuññātā eva, tasmā sā etarahipi saraṇagamanamatteneva ruhatī’’ti (mahāva. aṭṭha. 34).

Saraṇagamanato eva pabbajjā yadipi kiñcāpi siddhā nipphannā, tathāpi assa sāmaṇerassa ‘‘idañcidañca mayā pūretabbaṃ sīla’’nti ñatvā paripūraṇatthāya bhikkhunā dasa sīlāni dātabbānīti yojanā. Yathāha ‘‘anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇī’’tiādi (mahāva. 106).

Pabbajjākathāvaṇṇanā.

2471.Upajjhāyanti vajjāvajje upanijjhāyatīti upajjhāyo, taṃ, bhagavatā vuttehi aṅgehi samannāgato paripuṇṇadasavasso puggalo. Nivāsetvā ca pārupitvā ca sirasi añjaliṃ paggahetvā attano abhimukhe ukkuṭikaṃ nisīditvā ‘‘upajjhāyo me, bhante, hohī’’ti tikkhattuṃ vatvā āyācanāya katāya ‘‘sāhu, lahu, opāyikaṃ, paṭirūpaṃ, pāsādikena sampādehī’’ti imesu pañcasu padesu aññataraṃ kāyena vā vācāya vā ubhayena vā viññāpetvā tasmiṃ sampaṭicchite pituṭṭhāne ṭhatvā atrajamiva taṃ gahetvā vajjāvajjaṃ upaparikkhitvā dosena niggaṇhitvā saddhivihārike sikkhāpento upajjhāyo nāma.

Vijjāsippaṃ, ācārasamācāraṃ vā sikkhitukāmehi ādarena caritabbo upaṭṭhātabboti ācariyo, taṃ, upajjhāye vuttalakkhaṇasamannāgatoyeva puggalo. Vuttanayeneva nisīditvā ‘‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’’ti tikkhattuṃ vatvā āyācanāya katāya ‘‘sāhū’’tiādīsu pañcasu aññataraṃ vatvā tasmiṃ sampaṭicchite pituṭṭhāne ṭhatvā puttaṭṭhāniyaṃ antevāsiṃ sikkhāpento ācariyo nāma.

Ettha ca sāhūti sādhu. Lahūti agaru, mama tuyhaṃ upajjhāyabhāve bhāriyaṃ natthīti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, taṃ upajjhāyaggahaṇaṃ iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti vuttaṃ hoti. Paṭirūpanti anurūpaṃ te upajjhāyaggahaṇanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena. Sampādehīti tividhaṃ sikkhaṃ nipphādehīti attho. Kāyena vāti hatthamuddādiṃ dassento kāyena vā. Nāmavisesaṃ vinā pūretabbavattānaṃ samatāya ubhopi ekato vuttā.

Etāni vattāni upajjhāyassa saddhivihārikena, ācariyassa antevāsikenāpi evameva kātabbānevāti. Vasatāti vasantena. Piyasīlenāti piyaṃ sīlametassāti piyasīlo, tena, sīlaṃ paripūritukāmenāti vuttaṃ hoti.

2472-3.Āsanaṃ paññapetabbanti ettha ‘‘kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā’’ti (mahāva. 66) vuttā pubbakiriyā vattabbā. Āsanaṃ paññapetabbanti dantakaṭṭhakhādanaṭṭhānaṃ sammajjitvā nisīdanatthāya āsanaṃ paññapetabbaṃ. Iminā ca yāgupānaṭṭhānādīsupi āsanāni paññapetabbānevāti dassitaṃ hoti.

Dantakaṭṭhaṃ dātabbanti mahantaṃ, majjhimaṃ, khuddakanti tīṇi dantakaṭṭhāni upanetvā tato yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ.

Mukhodakaṃ dātabbanti mukhadhovanodakaṃ mukhodakanti majjhepadalopīsamāso, taṃ dentena sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. ‘‘Mukhodakaṃ mukhadhovanaṭṭhāne ṭhapetvā avasesaṭṭhānāni sammajjitabbāni. Sammajjantena ca vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭiṃ gate pariveṇaṃ sammajjitabbaṃ, evaṃ pariveṇaṃ asuññaṃ hotī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 64 atthato samānaṃ) vuttanayeneva sammajjitabbaṃ.

Tato uttariṃ kattabbaṃ dassetumāha ‘‘tassa kālenā’’tiādi. Tassāti upajjhāyassa vā ācariyassa vā. Kālenāti yāgupānakāle. Idhāpi ‘‘āsanaṃ paññapetabba’’nti seso. Yathāha ‘‘there vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa ‘sace yāgu hotī’tiādinā nayena vuttaṃ vattaṃ kātabba’’nti (mahāva. aṭṭha. 64).

Yāgu tassupanetabbāti ettha ‘‘bhājanaṃ dhovitvā’’ti seso. Yathāha – ‘‘bhājanaṃ dhovitvā yāgu upanāmetabbā’’ti (mahāva. 66). Saṅghato vāti salākādivasena saṅghato labbhamānā vā. Kulatopi vāti upāsakādikulato vā.

‘‘Patte vattañca kātabba’’nti idaṃ ‘‘yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ, upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ . Sace so deso uklāpo hoti, so deso sammajjitabbo’’ti (mahāva. 66) āgatavattaṃ sandhāyāha. Divā bhuttapattepi kātabbaṃ eteneva dassitaṃ hoti.

Vattaṃ ‘‘gāmappavesane’’ti idaṃ ‘‘sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabba’’ntiādinayappavattaṃ (mahāva. 66) vattaṃ sandhāyāha. ‘‘Kātabba’’nti idaṃ sabbapadehi yojetabbaṃ.

2474.Cīvare yāni vattānīti gāmaṃ pavisitukāmassa cīvaradāne, paṭinivattassa cīvaraggahaṇasaṅgharaṇapaṭisāmanesu mahesinā yāni vattāni vuttāni, tāni ca kātabbāni. Senāsane tathāti ‘‘yasmiṃ vihāre upajjhāyo viharatī’’tiādinā (mahāva. 66) vuttanayena ‘‘senāsane kattabba’’nti dassitaṃ senāsanavattañca.

Pādapīṭhakathalikādīsu tathāti yojanā. Upajjhāye gāmato paṭinivatte ca jantāghare ca ‘‘pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabba’’nti (mahāva. 66) evamāgataṃ vattañca kātabbaṃ. Ādi-saddena ‘‘upajjhāyo pānīyena pucchitabbo’’tiādivattaṃ (mahāva. 66) saṅgaṇhāti.

2475. Evaṃ sabbattha vattesu pāṭiyekkaṃ dassiyamānesu papañcoti khandhakaṃ oloketvā sukhaggahaṇatthāya gaṇanaṃ dassetukāmo āha ‘‘evamādīnī’’tiādi. Rogato vuṭṭhānāgamanantānīti ācariyupajjhāyānaṃ rogato vuṭṭhānāgamanapariyosānāni. Sattatiṃsasataṃ siyunti sattatiṃsādhikasatavattānīti attho.

Tāni pana vattāni khandhakapāḷiyā (mahāva. 66) āgatakkamena evaṃ yathāvuttagaṇanāya samānetabbāni – dantakaṭṭhadānaṃ, mukhodakadānaṃ, āsanapaññāpanaṃ, sace yāgu hoti, bhājanaṃ dhovitvā yāguyā upanāmanaṃ, yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmanaṃ, upajjhāyamhi vuṭṭhite āsanassa uddharaṇaṃ, sace so deso uklāpo hoti, tassa sammajjanaṃ, sace upajjhāyo gāmaṃ pavisitukāmo hoti, tassa nivāsanadānaṃ, paṭinivāsanapaṭiggahaṇaṃ, kāyabandhanadānaṃ, saguṇaṃ katvā saṅghāṭidānaṃ, dhovitvā sodakapattassa dānaṃ, sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ parimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena gamanaṃ, nātidūranaccāsanne gamanaṃ, pattapariyāpannassa paṭiggahaṇaṃ, na upajjhāyassa bhaṇamānassa antarantarā kathāopātanaṃ, upajjhāyassa āpattisāmantā bhaṇamānassa ca nivāraṇaṃ, nivattantena paṭhamataraṃ āgantvā āsanapaññāpanaṃ, pādodakapādapīṭhapādakathalikānaṃ upanikkhipanaṃ, paccuggantvā pattacīvarapaṭiggahaṇaṃ, paṭinivāsanadānaṃ, nivāsanapaṭiggahaṇaṃ, sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpanaṃ, neva uṇhe cīvarassa nidahanaṃ, majjhe yathā bhaṅgo na hoti, evaṃ caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvarassa saṅgharaṇaṃ, obhoge kāyabandhanassa karaṇaṃ, sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapātassa upanāmanaṃ, upajjhāyassa pānīyena pucchanaṃ, bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpanaṃ, na ca uṇhe pattassa nidahanaṃ, pattacīvaraṃ nikkhipitabbaṃ –

Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā pattassa nikkhipanaṃ, na ca anantarahitāya bhūmiyā pattassa nikkhipanaṃ, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvarassa nikkhipanaṃ, upajjhāyamhi vuṭṭhite āsanassa uddharaṇaṃ, pādodakapādapīṭhapādakathalikānaṃ paṭisāmanaṃ, sace so deso uklāpo hoti, tassa sammajjanaṃ, sace upajjhāyo nhāyitukāmo hoti, nhānassa paṭiyādanaṃ, sace sītena attho hoti, sītassa sace uṇhena attho hoti, uṇhassa paṭiyādanaṃ, sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇassa sannayanaṃ, mattikātemanaṃ, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipanaṃ, cuṇṇadānaṃ, mattikādānaṃ, sace ussahati, jantāgharaṃ pavisitabbaṃ –

Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharappaveso, na therānaṃ bhikkhūnaṃ anupakhajja nisīdanaṃ, na navānaṃ bhikkhūnaṃ āsanena paṭibāhanaṃ, jantāghare upajjhāyassa parikammassa karaṇaṃ, jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamanaṃ, udakepi upajjhāyassa parikammakaraṇaṃ, nhātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakassa pamajjanaṃ, nivāsanadānaṃ, saṅghāṭidānaṃ, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanassa paññāpanaṃ, pādodakapādapīṭhapādakathalikānaṃ upanikkhipanaṃ, upajjhāyassa pānīyena pucchanaṃ, sace uddisāpetukāmo hoti, uddisāpanaṃ, sace paripucchitukāmo hoti, paripucchanaṃ, yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, tassa sodhanaṃ, vihāraṃ sodhentena paṭhamaṃ pattacīvarassa nīharitvā ekamantaṃ nikkhipanaṃ, nisīdanapaccattharaṇassa nīharitvā ekamantaṃ nikkhipanaṃ, bhisibibbohanassa nīharitvā ekamantaṃ nikkhipanaṃ, mañcassa nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipanaṃ, pīṭhassa nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipanaṃ, mañcapaṭipādakānaṃ nīharitvā ekamantaṃ nikkhipanaṃ, kheḷamallakassa nīharitvā ekamantaṃ nikkhipanaṃ, apassenaphalakassa nīharitvā ekamantaṃ nikkhipanaṃ, bhūmattharaṇassa yathāpaññattassa sallakkhetvā nīharitvā ekamantaṃ nikkhipanaṃ , sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāraṇaṃ, ālokasandhikaṇṇabhāgānaṃ pamajjanaṃ, sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjanaṃ, sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjanaṃ, sace akatā hoti bhūmi, udakena paripphositvā pamajjanaṃ ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍanaṃ, bhūmattharaṇassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, mañcapaṭipādakānaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, mañcassa otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññāpanaṃ, pīṭhassa otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññāpanaṃ, bhisibibbohanassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, nisīdanapaccattharaṇassa otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpanaṃ, kheḷamallakassa otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, apassenaphalakassa otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapanaṃ, pattacīvaraṃ nikkhipitabbaṃ –

Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā pattassa nikkhipanaṃ, na ca anantarahitāya bhūmiyā pattassa nikkhipanaṃ, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvarassa nikkhipanaṃ, sace puratthimāya sarajā vātā vāyanti, puratthimānaṃ vātapānānaṃ thakanaṃ, tathā pacchimānaṃ, tathā uttarānaṃ, tathā dakkhiṇānaṃ vātapānānaṃ thakanaṃ, sace sītakālo hoti, divā vātapānānaṃ vivaraṇaṃ, rattiṃ thakanaṃ, sace uṇhakālo hoti, divā vātapānānaṃ thakanaṃ, rattiṃ vivaraṇaṃ, sace pariveṇaṃ uklāpaṃ hoti, pariveṇassa sammajjanaṃ, sace koṭṭhako uklāpo hoti, koṭṭhakassa sammajjanaṃ, sace upaṭṭhānasālā uklāpā hoti, tassā sammajjanaṃ, sace aggisālā uklāpā hoti, tassā sammajjanaṃ, sace vaccakuṭi uklāpā hoti, tassā sammajjanaṃ, sace pānīyaṃ na hoti, pānīyassa upaṭṭhāpanaṃ, sace paribhojanīyaṃ na hoti, paribhojanīyassa upaṭṭhāpanaṃ, sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakassa āsiñcanaṃ, sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsanaṃ vūpakāsāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodanaṃ vinodāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecanaṃ vivecāpanaṃ vā, dhammakathāya vā tassa karaṇaṃ, sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā’’ti, sace upajjhāyo mūlāyapaṭikassanāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā’’ti, sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā’’ti, sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyaṃ abbheyyā’’ti, sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti, kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkakaraṇaṃ ‘‘kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā’’ti, sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti , saddhivihārikena dhovanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā’’ti, sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena karaṇaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ kariyethā’’ti, sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa rajanaṃ paciyethā’’ti, sace upajjhāyassa cīvaraṃ rajetabbaṃ hoti, saddhivihārikena rajanaṃ ussukkakaraṇaṃ vā ‘‘kinti nu kho upajjhāyassa cīvaraṃ rajiyethā’’ti, cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajanaṃ, na ca acchinne theve pakkamanaṃ, upajjhāyaṃ anāpucchā na ekaccassa pattadānaṃ, na ekaccassa pattapaṭiggahaṇaṃ, na ekaccassa cīvaradānaṃ, na ekaccassa cīvarapaṭiggahaṇaṃ, na ekaccassa parikkhāradānaṃ, na ekaccassa parikkhārapaṭiggahaṇaṃ, na ekaccassa kesacchedanaṃ, na ekaccena kesānaṃ chedāpanaṃ, na ekaccassa parikammakaraṇaṃ, na ekaccena parikammassa kārāpanaṃ, na ekaccassa veyyāvaccakaraṇaṃ, na ekaccena veyyāvaccassa kārāpanaṃ, na ekaccassa pacchāsamaṇena gamanaṃ, na ekaccassa pacchāsamaṇassa ādānaṃ, na ekaccassa piṇḍapātassa nīharaṇaṃ, na ekaccena piṇḍapātanīharāpanaṃ, na upajjhāyaṃ anāpucchā gāmappavesanaṃ, na susānagamanaṃ, na disāpakkamanaṃ, sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhānaṃ, vuṭṭhānamassa āgamananti tesu kānici vattāni savibhattikāni, kānici avibhattikāni, tesu avibhattikānaṃ vibhāge vuccamāne yathāvuttagaṇanāya atirekatarāni honti, taṃ pana vibhāgaṃ anāmasitvā piṇḍavasena gahetvā yathā ayaṃ gaṇanā dassitāti veditabbā.

2476.Akarontassāti ettha ‘‘vatta’’nti seso. Anādaravaseneva vattaṃ akarontassa bhikkhuno tena vattabhedena vattākaraṇena sabbattha sattatiṃsādhikasatappabhedaṭṭhāne tattakaṃyeva dukkaṭaṃ pakāsitanti yojanā.

Upajjhāyācariyavattakathāvaṇṇanā.

2477. Evaṃ upajjhāyācariyavattāni saṅkhepena dassetvā upajjhāyācariyehi saddhivihārikantevāsīnaṃ kātabbavattāni dassetumāha ‘‘upajjhāyassa vattānī’’tiādi. Upajjhāyassa vattānīti upajjhāyena saddhivihārikassa yuttapattakāle kattabbattā upajjhāyāyattavattānīti attho. Tathā saddhivihāriketi yathā saddhivihārikena upajjhāyassa kātabbāni, tathā upajjhāyena saddhivihārike kātabbāni.

Upajjhāyācariyavattesu gāmappavese pacchāsamaṇena hutvā nātidūranaccāsannagamanaṃ, na antarantarā kathāopātanaṃ, āpattisāmantā bhaṇamānassa nivāraṇaṃ, pattapariyāpannapaṭiggahaṇanti cattāri vattāni, na ekaccassa pattadānādianāpucchādisāpakkamanāvasānāni vīsati paṭikkhepā ceti etāni catuvīsati vattāni ṭhapetvā avasesāni terasādhikasatavattāni sandhāyāha ‘‘sataṃ terasa hontevā’’ti, terasādhikasatavattāni hontīti attho. Ācariyena antevāsikepi ca kātabbavattāni tathā tattakānevāti attho.

Saddhivihārikantevāsikavattakathāvaṇṇanā.

2478. Upajjhāyācariyehi saddhivihārikantevāsikānaṃ nissayapaṭippassaddhippakāraṃ dassetumāha ‘‘pakkante vāpī’’tiādi. Pakkante vāpi vibbhante vāpi pakkhasaṅkante vāpi mate vāpi āṇattiyā vāpi evaṃ pañcadhā upajjhāyā saddhivihārikena gahito nissayo paṭippassambhatīti yojanā. Pakkanteti tadahu apaccāgantukāmatāya disaṃ gate. Vibbhanteti gihibhāvaṃ patte. Pakkhasaṅkantaketi titthiyāyatanaṃ gate. Mateti kālakate. Āṇattiyāti nissayapaṇāmanena.

2479-80. Ācariyamhāpi antevāsikena gahitanissayassa bhedanaṃ chadhā chappakārena hotīti yojanā. Kathanti āha ‘‘pakkante cā’’tiādi. Taṃ upajjhāyato nissayabhede vuttanayameva. Visesaṃ pana sayameva vakkhati ‘‘āṇattiya’’ntiādinā. Āṇattiyanti ettha visesatthajotako pana-saddo luttaniddiṭṭho. Ubhinnampi dhuranikkhepanepi cāti ācariyassa nissayapaṇāmane pana ubhinnaṃ ācariyantevāsikānaṃyeva aññamaññanirālayabhāve sati nissayabhedo hoti, na ekassāti attho. Tamevatthaṃ byatirekato daḷhīkaroti ‘‘ekekassā’’tiādinā. Ekekassa vā ubhinnaṃ vā ālaye sati na bhijjatīti yojanā. Yathāha –

‘‘Āṇattiyaṃ pana sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmeti, antevāsiko ca ‘kiñcāpi maṃ ācariyo paṇāmeti, atha kho hadayena muduko’ti sālayova hoti, nissayo na paṭippassambhatiyeva. Sacepi ācariyo sālayo, antevāsiko nirālayo ‘na dāni imaṃ nissāya vasissāmī’ti dhuraṃ nikkhipati, evampi na paṭippassambhati. Ubhinnaṃ sālayabhāve pana na paṭippassambhatiyeva. Ubhinnaṃ dhuranikkhepena paṭippassambhatī’’ti (mahāva. aṭṭha. 83).

Ayaṃ pana viseso ācariyāṇattiyā nissayabhedeyeva dassito, na upajjhāyāṇattiyā. Sāratthadīpaniyaṃ pana ‘‘sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetītiādi sabbaṃ upajjhāyassa āṇattiyampi veditabba’’nti vuttaṃ.

2481. Evaṃ pañca sādhāraṇaṅgāni dassetvā asādhāraṇaṅgaṃ dassetumāha ‘‘upajjhāyasamodhāna-gatassāpi ca bhijjatī’’ti. Tattha samodhānagamanaṃ sarūpato, pabhedato ca dassetumāha ‘‘dassanaṃ savanañcāti, samodhānaṃ dvidhā mata’’nti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (mahāva. aṭṭha. 83) gahetabbo. Ganthavitthārabhīrūnaṃ anuggahāya pana idha na vitthārito.

2482-3. Sabhāge dāyake asante addhikassa ca gilānassa ca ‘‘gilānena maṃ upaṭṭhahā’’ti yācitassa gilānupaṭṭhākassa ca nissayaṃ vinā vasituṃ doso natthīti yojanā . ‘‘Gilānupaṭṭhākassā’’ti vattabbe gāthābandhavasena rassattaṃ. Iminā sabhāge nissayadāyake sante ekadivasampi parihāro na labbhatīti dīpeti. Attano vane phāsuvihārataṃ jānatāti attano samathavipassanāpaṭilābhassa vane phāsuvihāraṃ jānantenapi. ‘‘Sabhāge dāyake asante’’ti padacchedo. Sabbametaṃ vidhānaṃ antovassato aññasmiṃ kāle veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya gahetabbo.

Nissayapaṭippassambhanakathāvaṇṇanā.

2484. Kuṭṭhamassa atthīti kuṭṭhī, taṃ. ‘‘Gaṇḍi’’ntiādīsupi eseva nayo. Rattasetādibhedena yena kenaci kuṭṭhena vevaṇṇiyaṃ pattasarīranti attho. Yathāha –

‘‘Rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃ kiñci kiṭibhadaddukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. Mukhe, pana hatthapādapiṭṭhesu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito khuddakapamāṇampi na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Taṃ tikicchāpetvā pabbājentenāpi pakativaṇṇe jāteyeva pabbājetabbo’’ti (mahāva. aṭṭha. 88).

Nakhapiṭṭhippamāṇanti ettha ‘‘kaniṭṭhaṅgulinakhapiṭṭhi adhippetā’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Gaṇḍinti medagaṇḍādigaṇḍabhedavantaṃ. Yathāha ‘‘medagaṇḍo vā hotu añño vā, yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo’’tiādi (mahāva. aṭṭha. 88). Kolaṭṭhīti badaraṭṭhi. Kilāsinti kilāsavantaṃ. Yathāha – ‘‘kilāsoti nabhijjanakaṃ napaggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ, yena gunnaṃ viya sabalaṃ sarīraṃ hotī’’ti (mahāva. aṭṭha. 88). Ca-saddo sabbehi upayogavantehi paccekaṃ yojetabbo. Sosinti khayarogavantaṃ. Yathāha – ‘‘sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo’’ti (mahāva. aṭṭha. 88). Apamārikanti apamāravantaṃ. Yathāha – ‘‘apamāroti pittummāro vā yakkhummāro vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti, appamattakepi pana apamāre sati na pabbājetabbo’’ti.

Rājabhaṭanti rañño bhattavetanabhaṭaṃ vā ṭhānantaraṃ pattaṃ vā appattaṃ vā rājapurisaṃ. Yathāha – ‘‘amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo. Sabbo ‘rājabhaṭo’ti saṅkhyaṃ gacchatī’’ti. Coranti manussehi appamādanaṃ gāmaghātapanthaghātādikammena pākaṭaṃ corañca. Likhitakanti yaṃ kañci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palātaṃ, rājā ca naṃ paṇṇe vā potthake vā ‘‘itthannāmo yattha dissati, tattha gahetvā māretabbo’’ti vā ‘‘hatthapādādīnissa chinditabbānī’’ti vā ‘‘ettakaṃ nāma daṇḍaṃ harāpetabbo’’ti vā likhāpeti, evarūpaṃ likhitakaṃ.

‘‘Kārabhedaka’’nti gāthābandhavasena rasso kato. Kārabhedakanti dātabbakarassa vā katacorakammassa vā kāraṇā kārāghare pakkhitto vā nigaḷabandhanādīhi baddho vā, tato so muccitvā palāyati, evarūpaṃ kārābhedakañca. Yathāha – ‘‘kārā vuccati bandhanāgāraṃ, idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃ kiñci bandhanaṃ chinditvā bhinditvā muñcitvā vivaritvā vā passamānānaṃ vā apassamānānaṃ vā palāyati, so ‘kārābhedako’ti saṅkhyaṃ gacchatī’’ti (mahāva. aṭṭha. 92).

2485.Kasāhatanti iṇaṃ gahetvā dātuṃ asamatthattā ‘‘ayameva te daṇḍo hotū’’ti kasādinā dinnappahāraṃ avūpasantavaṇaṃ. Yathāha –

‘‘Yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ‘ayameva te daṇḍo hotū’ti kasāhi haññati, ayaṃ kasāhato katadaṇḍakammo. Yo ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, tāva na pabbājetabbo’’ti (mahāva. aṭṭha. 94).

Lakkhaṇāhatanti ekaṃsaṃ katvā pārutena uttarāsaṅgena appaṭicchādanīyaṭṭhāne tattena lohena āhataṃ asacchavibhūtalakkhaṇena samannāgataṃ. Yathāha –

‘‘Yassa pana nalāṭe vā urādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso, yāva allavaṇo hoti, tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti chaviyā samaparicchedā, lakkhaṇaṃ pana paññāyati, timaṇḍalaṃ nivatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati. Appaṭicchannokāse ce, na vaṭṭatī’’ti (mahāva. aṭṭha. 95).

Iṇāyikañcāti mātāpitupitāmahādīhi vā attanā vā gahitaiṇaṃ. Yathāha –

‘‘Iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti, sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā. Tasmā taṃ pabbājetuṃ vaṭṭatī’’ti (mahāva. aṭṭha. 96).

Dāsanti antojāto, dhanakkīto, karamarānīto, sayaṃ vā dāsabyaṃ upagatoti catunnaṃ dāsānaṃ aññataraṃ. Dāsavinicchayo panettha samantapāsādikāya (mahāva. aṭṭha. 97) vitthārato gahetabbo. Pabbājentassa dukkaṭanti ‘‘kuṭṭhi’’ntiādīhi upayogavantapadehi paccekaṃ yojetabbaṃ.

2486.Hatthacchinnanti hatthatale vā maṇibandhe vā kappare vā yattha katthaci chinnahatthaṃ. Aṭṭhacchinnanti yathā nakhaṃ na paññāyati, evaṃ catūsu aṅguṭṭhakesu aññataraṃ vā sabbe vā yassa chinnā honti, evarūpaṃ. Pādacchinnanti yassa aggapādesu vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādachinnassāpi pāḷiyaṃ (mahāva. 119) āgatattā sopi idha vattabbo, yathāvuttanayeneva tassa dukkaṭavatthutā paññāyatīti na vuttoti daṭṭhabbaṃ.

Kaṇṇanāsaṅgulicchinnanti ettha ‘‘kaṇṇacchinnaṃ nāsacchinnaṃ kaṇṇanāsacchinnaṃ aṅgulicchinna’’nti yojanā. Kaṇṇacchinnanti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāvaṭṭe chinnā honti, sakkā ca honti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnanti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinnanti tadubhayacchinnaṃ. Aṅgulicchinnanti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Kaṇḍaracchinnameva cāti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti, yesu ekassāpi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na vā pādaṃ patiṭṭhāpetuṃ sakkoti.

2487.Kāṇanti pasannandho vā hotu pupphādīhi vā upahatapasādo, yo dvīhi vā ekena vā akkhinā na passati, taṃ kāṇaṃ. Kuṇinti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati, so kuṇī. Khujjañcāti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro, taṃ khujjaṃ. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma natthi.

Vāmananti yo jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā, taṃ. Tattha jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo hoti. Ubhayavāmanassa ubhopi kāyā rassā honti. Yesaṃ kāyarassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti. Taṃ tividhampi pabbājetuṃ na vaṭṭati.

Phaṇahatthakanti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, taṃ. Etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassāpi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṃ aṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo.

Khañjanti yo natajāṇuko vā bhinnajaṅgho vā majjhe saṃkuṭitapādattā kuṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṃkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarantena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā, taṃ pabbājetuṃ na vaṭṭati. Ettha natajāṇukoti antopaviṭṭhaānatapādo. Pakkhahatanti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati.

Sīpadinti bhārapādaṃ. Yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya honti, evaṃ milāpetuṃ sakkā, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenāpi tathā katvāva upasampādetabbo. Pāparoginanti yo arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo, taṃ.

2488.Jarāya dubbalanti yo jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho, taṃ. Yo pana mahallakopi balavā hoti attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhanti jaccandhaṃ. Padhirañcevāti yo sabbena sabbaṃ na suṇāti, taṃ. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Mammananti yassa vacībhedo vattati, saraṇagamanaṃ paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. Atha vā mammananti khalitavacanaṃ, yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetamadhivacanaṃ. Pīṭhasappinti chinniriyāpathaṃ. Mūganti yassa vacībhedo nappavattati.

2489. Attano virūpabhāvena parisaṃ dūsentena parisadūsake (mahāva. aṭṭha. 119) dassetumāha ‘‘atidīgho’’tiādi. Atidīghoti aññesaṃ sīsappamāṇanābhippadeso. Atirassoti vuttappakāro ubhayavāmano viya atirasso. Atikāḷo vāti jhāpitakhette khāṇuko viya atikāḷavaṇṇo. Maṭṭhatambalohanidassano accodātopi vāti sambandho, dadhitakkādīhi majjitamaṭṭhatambalohavaṇṇo atīva odātasarīroti attho.

2490.Atithūlovāti bhāriyamaṃso mahodaro mahābhūtasadiso. Atikisoti mandamaṃsalohito aṭṭhisirācammasarīro viya. Atimahāsīso vāti yojanā. Atimahāsīso vāti pacchiṃ sīse katvā ṭhito viya. ‘‘Atikhuddakasīsena asahitenā’’ti padacchedo. Asahitenāti sarīrassa ananurūpena. ‘‘Atikhuddakasīsenā’’ti etassa visesanaṃ. Asahitena atikhuddakasīsena samannāgatoti yojanā. Yathāha – ‘‘atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato’’ti.

2491.Kuṭakuṭakasīsoti tālaphalapiṇḍisadisena sīsena samannāgato. Sikharasīsakoti uddhaṃ anupubbatanukena sīsena samannāgato, matthakato saṃkuṭiko mūlato vitthato hutvā ṭhitapabbatasikharasadisasīsoti attho. Veḷunāḷisamānenāti mahāveḷupabbasadisena. Sīsenāti dīghasīsena. Yathāha – ‘‘nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato’’ti (mahāva. aṭṭha. 119).

2492.Kappasīsopīti majjhe dissamānaāvāṭena hatthikumbhasadisena dvidhābhūtasīsena samannāgato. Pabbhārasīso vāti catūsu passesu yena kenaci passena oṇatena sīsena samannāgato. Vaṇasīsakoti vaṇehi samannāgatasīso. Kaṇṇikakeso vāti pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato. Thūlakesopi vāti tālahīrasadisehi kesehi samannāgato.

2493.Pūtisīsoti duggandhasīso. Nillomasīso vāti lomarahitasīso. Jātipaṇḍarakesakoti jātiphalitehi paṇḍarakeso vā. Jātiyā tambakeso vāti ādittehi viya tambavaṇṇehi kesehi samannāgato. Āvaṭṭasīsakoti gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato.

2494.Sīsalomekabaddhehi bhamukehi yutopīti sīsalomehi saddhiṃ ekābaddhalomehi bhamukehi samannāgato. Sambaddhabhamuko vāti ekābaddhaubhayabhamuko, majjhe sañjātalomehi bhamukehi samannāgatoti attho. Nillomabhamukopi vāti bhamulomarahito. Nillomabhamukopi vāti pi-saddena avuttasamuccayatthena makkaṭabhamuko saṅgahito.

2495.Mahantakhuddanettovāti ettha netta-saddo mahantakhudda-saddehi paccekaṃ yojetabbo, mahantanetto vā khuddakanetto vāti attho. Mahantanetto vāti atimahantehi nettehi samannāgato. Khuddakanetto vāti mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi atikhuddakakkhīhi samannāgato. Visamalocanoti ekena mahantena, ekena khuddakena akkhinā samannāgato. Kekaro vāpīti tiriyaṃ passanto. Ettha api-saddena nikkhantakkhiṃ sampiṇḍeti, yassa kakkaṭakasseva akkhitārakā nikkhantā honti. Gambhīranettoti yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti. Ettha ca udakatārakā nāma udakapubbuḷaṃ. Akkhitārakāti akkhigeṇḍakā. Visamacakkaloti ekena uddhaṃ, ekena adhoti evaṃ visamajātehi akkhicakkehi samannāgato.

2496.Jatukaṇṇovāti atikhuddikāhi kaṇṇasakkhalīhi samannāgato. Mūsikakaṇṇo vāti mūsikānaṃ kaṇṇasadisehi kaṇṇehi samannāgato. Hatthikaṇṇopi vāti ananurūpāhi mahantāhi hatthikaṇṇasadisāhi kaṇṇasakkhalīhi samannāgato. Chiddamattakakaṇṇo vāti yassa vinā kaṇṇasakkhalīhi kaṇṇacchiddameva hoti. Aviddhakaṇṇakoti kaṇṇabandhatthāya aviddhena kaṇṇena samannāgato.

2497.Ṭaṅkitakaṇṇo vāti gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, gohanukoṭisaṇṭhānehi kaṇṇehi samannāgatoti attho. Pūtikaṇṇopi vāti sadā paggharitapubbena kaṇṇena samannāgato. Pūtikaṇṇopīti api-saddena kaṇṇabhagandariko gahito. Kaṇṇabhagandarikoti niccapūtinā kaṇṇena samannāgato. Aviddhakaṇṇo parisadūsako vutto, kathaṃ yonakajātīnaṃ pabbajjāti āha ‘‘yonakādippabhedopi, nāyaṃ parisadūsako’’ti, kaṇṇāvedhanaṃ yonakānaṃ sabhāvo, ayaṃ yonakādippabhedo parisadūsako na hotīti vuttaṃ hoti.

2498.Atipiṅgalanettoti atisayena piṅgalehi nettehi samannāgato. Madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vāti akkhidalaromehi virahitaakkhiko. Pakhuma-saddo hi loke akkhidalaromesu niruḷho. Assupaggharanetto vāti paggharaṇassūhi nettehi samannāgato. Pakkapupphitalocanoti pakkalocano pupphitalocanoti yojanā. Paripakkanetto sañjātapupphanettoti attho.

2499.Mahānāsoti sarīrassa ananurūpāya mahatiyā nāsāya samannāgato. Atikhuddakanāsikoti tathā atikhuddikāya nāsāya samannāgato. Cipiṭanāso vāti cipiṭāya anto paviṭṭhāya viya allināsāya samannāgato. Cipiṭanāso vāti avuttavikappatthena -saddena dīghanāsiko saṅgayhati. So ca sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato. Kuṭilanāsikoti mukhamajjhe appatiṭṭhahitvā ekapasse ṭhitanāsiko.

2500.Niccavissavanāso vāti niccapaggharitasiṅghāṇikanāso vā. Mahāmukhoti yassa paṭaṅgamaṇḍukasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ. Paṭaṅgamaṇḍuko nāma mahāmukhamaṇḍuko. Vaṅkabhinnamukho vāpīti ettha ‘‘vaṅkamukho vā bhinnamukho vāpī’’ti yojanā. Vaṅkamukhoti bhamukassa, nalātassa vā ekapasse ninnatāya vaṅkamukho. Bhinnamukho vāti makkaṭasseva bhinnamukho. Mahāoṭṭhopi vāti ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato.

2501.Tanukaoṭṭho vāti bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato. Bhericammasadisehīti bherimukhacammasadisehi. Tanukaoṭṭho vāti ettha -saddena mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vāti tayo vikappā saṅgahitā. Vipuluttaraoṭṭhakoti mahāuttaroṭṭho. Oṭṭhachinnoti yassa eko vā dve vā oṭṭhā chinnā honti. Uppakkamukhoti pakkamukho. Eḷamukhopi vāti niccapaggharaṇamukho.

2502-3.Saṅkhatuṇḍopīti bahi setehi anto atirattehi oṭṭhehi samannāgato. Duggandhamukhoti duggandhakuṇapamukho. Mahādantopīti aṭṭhakadantasadisehi samannāgato . Accantanti atisayena. ‘‘Heṭṭhā uparito vāpi, bahi nikkhantadantako’’ti idaṃ ‘‘asuradantako’’ti etassa atthapadaṃ. Asuroti dānavo. ‘‘Sippidanto vā oṭṭhadanto vā’’ti gaṇṭhipade likhito. Yassa pana sakkā honti oṭṭhehi pidahituṃ, kathentasseva paññāyati, no akathentassa, taṃ pabbājetuṃ vaṭṭati. Adantoti dantarahito. Pūtidantoti pūtibhūtehi dantehi samannāgato.

2504. ‘‘Atikhuddakadantako’’ti imassa ‘‘yassā’’tiādi apavādo. Yassa dantantare kāḷakadantasannibho kalandakadantasadiso danto sukhumova ṭhito ce, taṃ tu pabbājetuṃ vaṭṭatīti yojanā. Pabbājetumpīti ettha pi-saddo tu-saddattho.

2505. Yo posoti sambandho. Mahāhanukoti gohanusadisena hanunā samannāgato. ‘‘Rassena hanunā yuto’’ti idaṃ ‘‘cipiṭahanuko vā’’ti imassa atthapadaṃ. Yathāha – ‘‘cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato’’ti (mahāva. aṭṭha. 119). Cipiṭahanuko vāpīti ettha pi-saddena ‘‘bhinnahanuko vā vaṅkahanuko vā’’ti vikappadvayaṃ saṅgaṇhāti.

2506.Nimmassudāṭhiko vāpīti bhikkhunisadisamukho. Atidīghagalopi vāti bakagalasadisena galena samannāgato. Atirassagalopi vāti antopaviṭṭhena viya galena samannāgato. Bhinnagalo vā gaṇḍagalopi vāti yojanā, bhinnagalaṭṭhiko vā gaṇḍena samannāgatagalopi vāti attho.

2507.Bhaṭṭhaṃsakūṭovāti mātugāmassa viya bhaṭṭhena aṃsakūṭena samannāgato. Bhinnapiṭṭhi vā bhinnauropi vāti yojanā, sudīghahattho vā surassahattho vāti yojanā, atidīghahattho vā atirassahattho vāti attho. -saddena ahatthaekahatthānaṃ gahaṇaṃ. Kacchusamāyuto vā kaṇḍusamāyuto vāti yojanā. -saddena ‘‘daddugatto vā godhāgatto vā’’ti ime dve saṅgaṇhāti. Tattha godhāgatto vāti yassa godhāya viya gattato cuṇṇāni patanti.

2508.Mahānisadamaṃsoti imassa atthapadaṃ ‘‘uddhanaggupamāyuto’’ti. Yathāha – ‘‘mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato’’ti (mahāva. aṭṭha. 119). Mahānisadamaṃso vāti ettha -saddena bhaṭṭhakaṭiko saṅgahito. Vātaṇḍikoti aṇḍakosesu vuddhirogena samannāgato. Mahāūrūti sarīrassa ananurūpehi mahantehi sattīhi samannāgato. Saṅghaṭṭanakajāṇukoti aññamaññaṃ saṅghaṭṭehi jāṇūhi samannāgato.

2509.Bhinnajāṇūti yassa eko vā dve vā jāṇū bhinnā honti. Mahājāṇūti mahantena jāṇunā samannāgato. Dīghajaṅghoti yaṭṭhisadisajaṅgho. Vikaṭo vāti tiriyaṃ gamanapādehi samannāgato, yassa caṅkamato jāṇukā bahi niggacchanti. Paṇho vāti pacchato parivattapādehi samannāgato, yassa caṅkamato jāṇukā anto pavisanti. ‘‘Panto’’ti ca ‘‘saṇho’’ti ca etasseva vevacanāni. Ubbaddhapiṇḍikoti heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato.

2510.Yaṭṭhijaṅghoti yaṭṭhisadisāya jaṅghāya samannāgato. Mahājaṅghoti sarīrassa ananurūpāya mahatiyā jaṅghāya samannāgato. Mahāpādopi vāti sarīrassa ananurūpehi mahantehi pādehi samannāgato. Api-saddena thūlajaṅghapiṇḍiko saṅgahito, bhattapuṭasadisāya thūlāya jaṅghapiṇḍiyā samannāgatoti attho. Piṭṭhikapādo vāti pādavemajjhato uṭṭhitajaṅgho. Mahāpaṇhipi vāti ananurūpehi atimahantehi paṇhīhi samannāgato.

2511.Vaṅkapādoti anto vā bahi vā parivattapādavasena duvidho vaṅkapādo. Gaṇṭhikaṅgulikoti siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato. ‘‘Andhanakho vāpī’’ti etassa atthapadaṃ ‘‘kāḷapūtinakhopi cā’’ti. Yathāha – ‘‘andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato’’ti (mahāva. aṭṭha. 119).

2512.Iccevanti yathāvuttavacanīyanidassanatthoyaṃ nipātasamudāyo. Aṅgavekallatāya bahuvidhattā anavasesaṃ vekallappakāraṃ saṅgaṇhitumāha ‘‘iccevamādika’’nti.

Parisadūsakakathāvaṇṇanā.

2514.Pattacīvaranti ettha ‘‘sāmaṇerassā’’ti adhikārato labbhati. Anto nikkhipatoti ovarakādīnaṃ anto nikkhipantassa. Sabbapayogesūti pattacīvarassa āmasanādisabbapayogesu.

2515-6.Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kattabbattā kammanti daṇḍakammaṃ, āvaraṇādi. Anācārassa dubbacasāmaṇerassa kevalaṃ hitakāmena bhikkhunā daṇḍakammaṃ katvā daṇḍakammaṃ yojetvā yāguṃ vā bhattaṃ vā -saddena pattaṃ vā cīvaraṃ vā dassetvā ‘‘daṇḍakamme āhaṭe tvaṃ idaṃ lacchasi’’ iti bhāsituṃ vaṭṭatīti yojanā. Kirāti padapūraṇatthe nipāto.

2517. Dhammasaṅgāhakattherehi ṭhapitadaṇḍakammaṃ dassetumāha ‘‘aparādhānurūpenā’’tiādi. Taṃ aparādhānurūpadaṇḍakammaṃ nāma vālikāsalilādīnaṃ āharāpanamevāti yojetabbaṃ. Ādi-saddena dāruādīnaṃ āharāpanaṃ gaṇhāti. Tañca kho ‘‘oramissatī’’ti anukampāya, na ‘‘nassissati vibbhamissatī’’tiādinayappavattena pāpajjhāsayena.

2518-9. Akattabbaṃ daṇḍakammaṃ dassetumāha ‘‘sīse vā’’tiādi. Sīse vāti ettha ‘‘sāmaṇerassā’’ti adhikārato labbhati. Pāsāṇādīnīti ettha ādi-saddena iṭṭhakādīnaṃ gahaṇaṃ. Sāmaṇeraṃ uṇhe pāsāṇe nipajjāpetuṃ vā uṇhāya bhūmiyā nipajjāpetuṃ vā udakaṃ pavesetuṃ vā bhikkhuno na vaṭṭatīti yojanā.

Bhagavatā anuññātadaṇḍakammaṃ dassetumāha ‘‘idhā’’tiādi. Idhāti imasmiṃ daṇḍakammādhikāre. Āvaraṇamattanti ‘‘mā idha pāvisī’’ti nivāraṇamattaṃ. Pakāsitanti ‘‘anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu’’nti (mahāva. 107) bhāsitaṃ.

‘‘Yattha vā vasati, yattha vā paṭikkamatīti yattha vasati vā pavisati vā, ubhayenāpi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti (mahāva. aṭṭha. 107) aṭṭhakathāya vuttattā yāva yojitaṃ daṇḍakammaṃ karonti, tāva attano puggalikapariveṇaṃ vā vassaggena pattasenāsanaṃ vā pavisituṃ adatvā nivāraṇaṃ āvaraṇaṃ nāma. Aṭṭhakathāyaṃ ‘‘attano’’ti vacanaṃ ye āvaraṇaṃ karonti, te ācariyupajjhāye sandhāya vuttanti viññāyati. Keci panettha ‘‘attano’’ti idaṃ yassa āvaraṇaṃ karonti, taṃ sandhāya vuttanti gahetvā tattha vinicchayaṃ vadanti. Keci ubhayathāpi atthaṃ gahetvā ubhayatthāpi āvaraṇaṃ kātabbanti vadanti. Vīmaṃsitvā yamettha yuttataraṃ, taṃ gahetabbaṃ.

Nivāraṇakathāvaṇṇanā.

2520. Pakkho ca opakkamiko ca āsitto cāti viggaho. Ettha ca ‘‘anuposathe uposathaṃ karotī’’tiādīsu yathā uposathadine kattabbakammaṃ ‘‘uposatho’’ti vuccati, tathā māsassa pakkhe paṇḍakabhāvamāpajjanto ‘‘pakkho’’ti vutto. Atha vā pakkhapaṇḍako pakkho uttarapadalopena yathā ‘‘bhīmaseno bhīmo’’ti. Idañca pāpānubhāvena kaṇhapakkheyeva paṇḍakabhāvamāpajjantassa adhivacanaṃ. Yathāha ‘‘akusalavipākānubhāvena kāḷapakkhe kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako’’ti (mahāva. aṭṭha. 109).

Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Usūyakoti yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yo paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ napuṃsakapaṇḍako.

2521.Tesūti tesu pañcasu paṇḍakesu. ‘‘Pakkhapaṇḍakassa yasmiṃpakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritā’’ti (mahāva. aṭṭha. 109) kurundiyaṃ vuttattā ‘‘tiṇṇaṃ nivāritā’’ti idaṃ tassa paṇḍakassa paṇḍakapakkhaṃ sandhāya vuttanti gahetabbaṃ.

2522.‘‘Nāsetabbo’’ti idaṃ liṅganāsanaṃ sandhāya vuttaṃ. Yathāha ‘‘sopi liṅganāsaneneva nāsetabbo’’ti (mahāva. aṭṭha. 109). Esa nayo uparipi īdisesu ṭhānesu.

Paṇḍakakathāvaṇṇanā.

2523. Thenetīti theno, liṅgassa pabbajitavesassa theno liṅgatheno. Saṃvāsassa bhikkhuvassagaṇanādikassa theno saṃvāsatheno. Tadubhayassa cāti tassa liṅgassa, saṃvāsassa ca ubhayassa thenoti sambandho. Esa tividhopi theyyasaṃvāsako nāma pavuccatīti yojanā.

2524-6.Tattha tesu tīsu theyyasaṃvāsakesu yo sayameva pabbajitvā bhikkhuvassāni na gaṇhati, yathāvuḍḍhaṃ vandanampi neva gaṇhati, api-saddena āsanena neva paṭibāhati uposathapavāraṇādīsu neva sandissatīti saṅgaṇhanato tadubhayampi na karoti, ayaṃ liṅgamattassa pabbajitavesamattassa thenato corikāya gahaṇato liṅgattheno siyāti yojanā.

Yo ca pabbajito hutvā bhikkhuvassāni gaṇhati, so yathāvuḍḍhavandanādikaṃ saṃvāsaṃ sādiyantova saṃvāsatthenako matoti yojanā. Yathāha – ‘‘bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘saṃvāso’ti veditabbo’’ti (mahāva. aṭṭha. 110).

Vuttanayoyevāti ubhinnaṃ paccekaṃ vuttalakkhaṇameva etassa lakkhaṇanti katvā vuttaṃ. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo. Byatirekamukhena theyyasaṃvāsalakkhaṇaṃ niyametuṃ aṭṭhakathāya (mahāva. aṭṭha. 110) vuttagāthādvayaṃ udāharanto āha ‘‘yathāha cā’’ti. Yathā aṭṭhakathācariyo rājadubbhikkhādigāthādvayamāha, tathāyamattho byatirekato veditabboti adhippāyo.

2527-8.Rājadubbhikkhakantāra-rogaveribhayehi vāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā. Cīvarāharaṇatthaṃ vāti attanā pariccattacīvaraṃ puna vihāraṃ āharaṇatthāya. Idha imasmiṃ sāsane. Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho.

Yo hi rājabhayādīhi vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ vasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanācitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsakatā na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyane atheyyasaṃvāsakatā dassitā. ‘‘Sabbapāsaṇḍiyabhattāni bhuñjanto’’ti ca iminā avūpasantabhayenāpi saṃvāsaṃ asādiyanteneva vasitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā ‘sabbapāsaṇḍiyabhattāni bhuñjanto’ti idaṃ vutta’’nti. Tasmā rājabhayādīhi gahitaliṅgatā cettha suddhacittatāti gahetabbaṃ.

Tāva esa theyyasaṃvāsako nāma na vuccatīti yojanā. Ayamettha saṅkhepo, vitthāro pana ‘‘tatrāyaṃ vitthāranayo’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 110) āgatanayena veditabbo.

Theyyasaṃvāsakakathāvaṇṇanā.

2529-30. Yo upasampanno bhikkhu ‘‘ahaṃ titthiyo bhavissa’’nti saliṅgeneva attano bhikkhuveseneva titthiyānaṃ upassayaṃ yāti ceti sambandho. Titthiyesu pakkantako paviṭṭho titthiyapakkantako. Tesaṃ liṅge nissiteti tesaṃ titthiyānaṃ vese gahite.

2531. ‘‘Ahaṃ titthiyo bhavissa’’nti kusacīrādikaṃ yo sayameva nivāseti, sopi pakkantako titthiyapakkantako siyāti yojanā.

2532-4. Naggo tesaṃ ājīvakādīnaṃ upassayaṃ gantvāti yojanā. Kese luñcāpetīti attano kese luñcāpeti. Tesaṃ vatāni ādiyati vāti yojanā. Vatāni ādiyatīti ukkuṭikappadhānādīni vā vatāni ādiyati. Tesaṃ titthiyānaṃ morapiñchādikaṃ liṅgaṃ saññāṇaṃ sace gaṇhāti vā tesaṃ pabbajjaṃ, laddhimeva vā sārato vā eti upagacchati vāti yojanā. ‘‘Ayaṃ pabbajjā seṭṭhāti seṭṭhabhāvaṃ vā upagacchatī’’ti (mahāva. aṭṭha. 110 titthiyapakkantakakathā) aṭṭhakathāyaṃ vuttaṃ. Esa titthiyapakkantako hoti eva, na pana vimuccati titthiyapakkantabhāvato. Naggassa gacchatoti ‘‘ājīvako bhavissa’’nti kāsāyādīni anādāya naggassa ājīvakānaṃ upasaṃgacchato.

2535.Theyyasaṃvāsakoanupasampannavasena vutto, no upasampannavasena. Iminā ‘‘upasampanno bhikkhu kūṭavassaṃ gaṇhantopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotī’’ti aṭṭhakathāgatavinicchayaṃ dīpeti. Tathā vuttoti yojanā. ‘‘Upasampannabhikkhunā’’ti iminā anupasampannaṃ nivatteti. Tena ca ‘‘sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī’’ti kurundaṭṭhakathāgatavinicchayaṃ dasseti.

Titthiyapakkantakassa kiṃ kātabbanti? Na pabbājetabbo, pabbājitopi na upasampādetabbo, upasampādito ca kāsāyāni apanetvā setakāni datvā gihibhāvaṃ upanetabbo. Ayamattho ca ‘‘titthiyapakkantako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 110) pāḷito ca ‘‘so na kevalaṃ na upasampādetabbo, atha kho na pabbājetabbopī’’ti (mahāva. aṭṭha. 110 titthiyapakkantakakathā) aṭṭhakathāvacanato ca veditabbo.

Titthiyapakkantakakathāvaṇṇanā.

2536.Idhāti imasmiṃ pabbajjūpasampadādhikāre. Manussajātikato aññassa tiracchānagateyeva antogadhattaṃ dassetumāha ‘‘yakkho sakkopi vā’’ti. Tiracchānagato vuttoti ettha iti-saddo luttaniddiṭṭho. ‘‘Tiracchānagato, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 111) vacanato pabbajjāpi upalakkhaṇato nivāritāyevāti katvā vuttaṃ ‘‘pabbājetuṃ na vaṭṭatī’’ti. Tena tiracchānagato ca bhagavato adhippāyaññūhi aṭṭhakathācariyehi na pabbājetabboti (mahāva. aṭṭha. 111) vuttaṃ.

Tiracchānakathāvaṇṇanā.

2537.Pañcānantarike poseti mātughātako, pitughātako, arahantaghātako, lohituppādako, saṅghabhedakoti ānantariyakammehi samannāgate pañca puggale.

Tattha mātughātako (mahāva. aṭṭha. 112) nāma yena manussitthibhūtā janikā mātā sayampi manussajātikeneva satā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako, etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikamātā vā cūḷamātā vā mahāmātā vā janikāpi vā namanussitthibhūtā mātāghātitā, tassa pabbajjā na vāritā, na ca ānantariyo hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariyo na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittāva. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, ‘‘pitughātako’’tveva saṅkhyaṃ gacchati, ānantariyañca phusati.

Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ, manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti, kammaṃ pana bhāriyaṃ.

Yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma, etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti, bahuṃ so puññaṃ pasavati.

Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma, etassa pabbajjā ca upasampadā ca vāritā. ‘‘Mātughātako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādikāya (mahāva. 112) pāḷiyā upasampadāpaṭikkhepo pabbajjāpaṭikkhepassa upalakkhaṇanti āha ‘‘pabbājentassa dukkaṭa’’nti.

Ubhatobyañjanañceva bhikkhunidūsakañca tathā pabbājentassa dukkaṭanti sambandho. Ubhatobyañjananti ka-kāralopena niddeso. Itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato byañjanamassa atthīti ubhatobyañjanako. So duvidho hoti itthiubhatobyañjanako, purisaubhatobyañjanakoti.

Tattha itthiubhatobyañjanakassa (mahāva. aṭṭha. 116) itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ hoti, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ hoti. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gabbhaṃ gaṇhāpeti. Purisaubhatobyañjanako sayaṃ na gaṇhāti, paraṃ gaṇhāpetīti idametesaṃ nānākaraṇaṃ. Imassa pana duvidhassāpi ubhatobyañjanakassaneva pabbajjā atthi, na upasampadāti idamidha sanniṭṭhānaṃ veditabbaṃ.

Yo pakatattaṃ bhikkhuniṃ (mahāva. aṭṭha. 115) tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunidūsako nāma, etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena pana odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunidūsakoyeva. Balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunidūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannaṃ pana pacchā dūsento neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhati.

2538. Pāḷiaṭṭhakathāvimuttaṃ ācariyaparamparābhatavinicchayaṃ dassetumāha ‘‘ekato’’tiādi. ‘‘Ekato’’ti iminā bhikkhusaṅghassāpi gahaṇaṃ bhaveyyāti taṃ parivajjetuṃ ‘‘bhikkhunīnaṃ tu santike’’ti vuttaṃ. Etena taṃdūsakassa bhabbataṃ dīpeti. So neva bhikkhunidūsako siyā, ‘‘upasampadaṃ labhateva ca pabbajjaṃ, sā ca neva parājitā’’ti idaṃ dutiyagāthāya idhānetvā yojetabbaṃ. Kevalaṃ bhikkhunisaṅghe upasampannā nāma na hotīti adhippāyeneva vuttaṃ. ‘‘Sā ca neva parājitā’’ti iminā tassā ca puna pabbajjūpasampadāya bhabbataṃ dīpeti. Ayamattho aṭṭhakathāgaṇṭhipadepi vuttoyeva ‘‘bhikkhunīnaṃ vasena ekatoupasampannaṃ dūsetvā bhikkhunidūsako na hoti, pabbajjādīni labhati, sā ca pārājikā na hotīti vinicchayo’’ti.

2539. ‘‘Sikkhamānāsāmaṇerīsu ca vippaṭipajjanto neva bhikkhunidūsako hoti, pabbajjampi upasampadampi labhatī’’ti (mahāva. aṭṭha. 115) aṭṭhakathāgatavinicchayaṃ dassetumāha ‘‘sace anupasampannadūsako’’ti. ‘‘Upasampadaṃ labhateva ca pabbajja’’nti idaṃ yathāṭhānepi yojetabbaṃ. Sā ca neva parājitāti idaṃ pana aṭṭhakathāya anāgatattā ca anupasampannāya upasampannavikappābhāvā ca na yojetabbaṃ. Asati hi upasampannavikappe parājitavikappāsaṅgaho paṭisedho niratthakoti sā pabbajjūpasampadānaṃ bhabbāyevāti daṭṭhabbā. Ime pana paṇḍakādayo ekādasa puggalā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’tiādivacanato (mahāva. 109) abhabbāyeva, nesaṃ pabbajjā ca upasampadā ca na ruhati, tasmā na pabbājetabbā. Jānitvā pabbājento, upasampādento ca dukkaṭaṃ āpajjati. Ajānitvāpi pabbājitā, upasampāditā ca jānitvā liṅganāsanāya nāsetabbā.

Ekādasaabhabbapuggalakathāvaṇṇanā.

2540.Nūpasampādanīyovāti na upasampādetabbova. Anupajjhāyakoti asannihitaupajjhāyo vā aggahitaupajjhāyaggahaṇo vā. Karototi anupajjhāyakaṃ upasampādayato. Dukkaṭaṃ hotīti ācariyassa ca gaṇassa ca dukkaṭāpatti hoti. Na kuppati sace katanti sace anupajjhāyakassa upasampadākammaṃ kataṃ bhaveyya, taṃ na kuppati samaggena saṅghena akuppena ṭhānārahena katattā.

2541.Eketi abhayagirivāsino. ‘‘Na gahetabbamevā’’ti aṭṭhakathāya daḷhaṃ vuttattā vuttaṃ. Taṃ vacanaṃ. Ettha ca upajjhāye asannihitepi upajjhāyaggahaṇe akatepi kammavācāyaṃ pana upajjhāyakittanaṃ kataṃyevāti daṭṭhabbaṃ. Aññathā ‘‘puggalaṃ na parāmasatī’’ti vuttāya kammavipattiyā sambhavato kammaṃ kuppeyya. Teneva ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhaṃ aggāhāpetvā’’ti (mahāva. aṭṭha. 117) aṭṭhakathāyaṃ vuttaṃ. Yathā ca aparipuṇṇapattacīvarassa upasampadākāle kammavācāyaṃ ‘‘paripuṇṇassa pattacīvara’’nti asantaṃ vatthuṃ kittetvā kammavācāya katāyapi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti asantaṃ puggalaṃ kittetvā kevalaṃ santapadanīhārena kammavācāya katāya upasampadā ruhatiyevāti daṭṭhabbaṃ. Tenevāha ‘‘na kuppati sace kata’’nti. ‘‘Na, bhikkhave, anupajjhāyako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 117) ettakameva vatvā ‘‘so ca puggalo anupasampanno’’ti avuttattā, kammavipattilakkhaṇassa ca asambhavato ‘‘na gahetabbameva ta’’nti vuttaṃ.

Sesesu sabbatthapīti saṅghagaṇapaṇḍakatheyyasaṃvāsakatitthiyapakkantakatiracchānagatamātupituarahantaghātakabhikkhunidūsakasaṅghabhedakalohituppādakaubhatobyañjanakasaṅkhātehi upajjhāyehi upasampāditesu sabbesu terasasu vikappesu. Vuttañhi bhagavatā ‘‘na, bhikkhave, saṅghena upajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’tiādi. Na kevalaṃ etesuyeva terasasu, atha ‘‘apattakaacīvarakaacīvarapattakayācitakapattayācitakacīvarayācitakapattacīvarakā’’ti etesu chasu vikappesu ayaṃ nayo yojetabboti. Sesa-ggahaṇena etesampi saṅgaho. Vuttañhetaṃ bhagavatā ‘‘na, bhikkhave, apattako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’tiādi (mahāva. 118). Ayaṃ nayoti ‘‘na kuppati sace kata’’nti vuttanayo.

2542.Pañcavīsatīti catuvīsati pārājikā, ūnavīsativasso cāti pañcavīsati. Vuttañhi ‘‘na, bhikkhave, jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya, yathādhammo kāretabbo’’ti (mahāva. 99). Osāroti upasampadāsaṅkhāto osāro. Teneva campeyyakkhandhake ‘‘tañce saṅgho osāreti, ekacco sosārito’’tiādipāṭhassa (mahāva. 396) aṭṭhakathāyaṃ ‘‘osāretīti upasampadākammavasena pavesetī’’ti (mahāva. aṭṭha. 396) vuttaṃ. ‘‘Nāsanāraho’’ti iminā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo’’tiādivacanato (mahāva. 109) upasampāditassāpi setakāni datvā gihibhāvaṃ pāpetabbataṃ dīpeti.

2543.Hatthacchinnādibāttiṃsāti campeyyakkhandhake

‘‘Hatthacchinno, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pādacchinno…pe… hatthapādacchinno… kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… phaṇahatthako… khujjo… vāmano… galagaṇḍī… lakkhaṇāhato… kasāhato… likhitako… sīpadiko… pāparogī… parisadūsako… kāṇo… kuṇī… khañjo… pakkhahato… chinniriyāpatho… jarādubbalo… andho… mūgo… padhiro… andhamūgo… andhapadhiro… mūgapadhiro… andhamūgapadhiro, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito’’ti (mahāva. 396) bāttiṃsa.

Kuṭṭhiādi ca terasāti mahākhandhake āgatā –

‘‘Kuṭṭhiṃ gaṇḍiṃ kilāsiñca, sosiñca apamārikaṃ;

Tathā rājabhaṭaṃ coraṃ, likhitaṃ kārabhedakaṃ.

‘‘Kasāhataṃ narañceva, purisaṃ lakkhaṇāhataṃ;

Iṇāyikañca dāsañca, pabbājentassa dukkaṭa’’nti. –

Yathāvuttā terasa.

Evamete pañcacattālīsa vuttā. Tesu kasāhatalakkhaṇāhatalikhitakānaṃ tiṇṇaṃ ubhayattha āgatattā aggahitaggahaṇena dvācattālīseva daṭṭhabbā.

‘‘Hatthacchinnādibāttiṃsa , kuṭṭhiādi ca terasā’’ti ye puggalā vuttā, tesaṃ. Osāro appattoti upasampadāananurūpāti attho. Kato ceti akattabbabhāvamasallakkhantehi bhikkhūhi yadi upasampadāsaṅkhāto osāro kato bhaveyya. Rūhatīti sijjhati, te puggalā upasampannāyevāti adhippāyo. Ācariyādayo pana āpattiṃ āpajjanti. Yathāha campeyyakkhandhakaṭṭhakathāyaṃ – ‘‘hatthacchinnādayo pana dvattiṃsa suosāritā, upasampāditā upasampannāva honti, na te labbhā kiñci vattuṃ. Ācariyupajjhāyā, pana kārakasaṅgho ca sātisārā, na koci āpattito muccatī’’ti (mahāva. aṭṭha. 396).

2544-5. ‘‘Anujānāmi, bhikkhave, dve tayo ekānussāvane kātuṃ, tañca kho ekena upajjhāyenā’’ti (mahāva. 123) vacanato sace tayo ācariyā ekasīmāyaṃ nisinnā ekassa upajjhāyassa nāmaṃ gahetvā tiṇṇaṃ upasampadāpekkhānaṃ visuṃ visuṃyeva kammavācaṃ ekakkhaṇe vatvā tayo upasampādenti, vaṭṭatīti dassetumāha ‘‘ekūpajjhāyako hotī’’tiādi.

‘‘Tayo’’ti idaṃ aṭṭhuppattiyaṃ ‘‘sambahulānaṃ therāna’’nti (mahāva. 123) āgatattā vuttaṃ. Ekatoti ekakkhaṇe. Anusāvananti kammavācaṃ. Osāretvāti vatvā. Kammanti upasampadākammaṃ. Na ca kuppatīti na vipajjati. Kappatīti avipajjanato evaṃ kātuṃ vaṭṭati.

2546-7. ‘‘Anujānāmi, bhikkhave, dve tayo ekānussāvane kātu’’nti (mahāva. 123) vacanato sace eko ācariyo ‘‘buddharakkhito ca dhammarakkhito ca saṅgharakkhito ca āyasmato sāriputtassa upasampadāpekkho’’ti upasampadāpekkhānaṃ paccekaṃ nāmaṃ gahetvā kammavācaṃ vatvā dve tayopi upasampādeti, vaṭṭatīti dassetumāha ‘‘ekūpajjhāyako hotī’’tiādi.

Upasampadaṃ apekkhantīti ‘‘upasampadāpekkhā’’ti upasampajjanakā vuccanti. Tesaṃ nāmanti tesaṃ upasampajjantānañceva upajjhāyānañca nāmaṃ. Anupubbena sāvetvāti yojanā, ‘‘buddharakkhito’’tiādinā yathāvuttanayena kammavācāyaṃ sakaṭṭhāne vatvā sāvetvāti vuttaṃ hoti. Tenāti ekena ācariyena. Ekatoti dve tayo jane ekato katvā. Anusāvetvāti kammavācaṃ vatvā. Kataṃ upasampadākammaṃ.

2548.Aññamaññānusāvetvāti aññamaññassa nāmaṃ anusāvetvā, gahetvāti attho, aññamaññassa nāmaṃ gahetvā kammavācaṃ vatvāti vuttaṃ hoti.

2549. Taṃ vidhiṃ dassetumāha ‘‘sumano’’tiādi. Sumanoti ācariyo. Tissatherassa upajjhāyassa. Sissakaṃ saddhivihārikaṃ. Anusāvetīti kammavācaṃ sāveti. Tissoti paṭhamaṃ upajjhāyabhūtassa gahaṇaṃ. Sumanatherassāti paṭhamaṃ ācariyattheramāha. Ime dve ekasīmāyaṃ nisīditvā ekakkhaṇe aññamaññassa saddhivihārikānaṃ kammavācaṃ vadantā attano attano saddhivihārikaṃ paṭicca upajjhāyāpi honti, antevāsike paṭicca ācariyāpi honti, aññamaññassa gaṇapūrakā ca hontīti vuttaṃ hoti. Yathāha –

‘‘Sace pana nānācariyā nānāupajjhāyā honti, tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārikaṃ anussāveti , aññamaññañca gaṇapūrakā honti, vaṭṭatī’’ti (mahāva. aṭṭha. 123).

2550.Idhāti imasmiṃ upasampadādhikāre. Paṭikkhittāti ‘‘na tveva nānupajjhāyenā’’ti (mahāva. 123) paṭisiddhā. Lokiyehi ādiccaputto manūti yo paṭhamakappiko manussānaṃ ādirājā vuccati, tassa vaṃse jātattā ādicco bandhu etassāti ādiccabandhu, bhagavā, tena.

Mahākhandhakakathāvaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app