Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335.Ekaṃsaṃcīvaraṃ katvāti ekasmiṃ aṃsakūṭe cīvaraṃ katvā; sādhukaṃ uttarāsaṅgaṃ katvāti attho. Paggaṇhitvāna añjalinti dasanakhasamodhānasamujjalaṃ añjaliṃ ukkhipitvā. Āsīsamānarūpo vāti paccāsīsamānarūpo viya. Kissa tvaṃ idha māgatoti kena kāraṇena kimatthaṃ patthayamāno tvaṃ idha āgato. Ko evamāha? Sammāsambuddho. Kaṃ evamāha? Āyasmantaṃ upāliṃ. Iti āyasmā upāli bhagavantaṃ upasaṅkamitvā ‘‘dvīsu vinayesū’’ti imaṃ gāthaṃ pucchi. Athassa bhagavā ‘‘bhaddako te ummaṅgo’’tiādīni vatvā taṃ vissajjesi. Esa nayo sabbattha. Iti ime sabbapañhe buddhakāle upālitthero pucchi. Bhagavā byākāsi. Saṅgītikāle pana mahākassapatthero pucchi. Upālitthero byākāsi.

Tattha bhaddako te ummaṅgoti bhaddakā te pañhā; pañhā hi avijjandhakārato ummujjitvā ṭhitattā ‘‘ummaṅgo’’ti vuccati. Tagghāti kāraṇatthe nipāto. Yasmā maṃ pucchasi, tasmā te ahamakkhissanti attho. Sampaṭicchanatthe vā, ‘‘tagghā’’ti hi iminā vacanaṃ sampaṭicchitvā akkhissanti āha. ‘‘Samādahitvā visibbenti, sāmisena, sasitthaka’’nti imāni tīṇiyeva sikkhāpadāni bhaggesu paññattāni.

Catuvipattivaṇṇanā

336.Yaṃ taṃ pucchimhāti yaṃ tvaṃ apucchimhā. Akittayīti abhāsi. Noti amhākaṃ . Taṃ taṃ byākatanti yaṃ yaṃ puṭṭhaṃ, taṃ tadeva byākataṃ. Anaññathāti aññathā akatvā byākataṃ.

Ye duṭṭhullā sā sīlavipattīti ettha kiñcāpi sīlavipatti nāma pañhe natthi, atha kho duṭṭhullaṃ vissajjetukāmatāyetaṃ vuttaṃ. Catūsu hi vipattīsu duṭṭhullaṃ ekāya vipattiyā saṅgahitaṃ, aduṭṭhullaṃ tīhi vipattīhi saṅgahitaṃ. Tasmā ‘‘ye duṭṭhullā sā sīlavipattī’’ti vatvā tameva vitthārato dassetuṃ ‘‘pārājikaṃ saṅghādiseso sīlavipattīti vuccatī’’ti āha.

Idāni tissannaṃ vipattīnaṃ vasena aduṭṭhullaṃ dassetuṃ ‘‘thullaccaya’’ntiādimāha. Tattha yo cāyaṃ, akkosati hasādhippāyoti idaṃ dubbhāsitassa vatthudassanatthaṃ vuttaṃ.

Abbhācikkhantīti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’ti vadantā abbhācikkhanti.

Ayaṃ sā ājīvavipattisammatāti ayaṃ chahi sikkhāpadehi saṅgahitā ājīvavipatti nāma catutthā vipatti sammatāti ettāvatā ‘‘aduṭṭhulla’’nti idaṃ vissajjitaṃ hoti.

Idāni ‘‘ye ca yāvatatiyakā’’ti pañhaṃ vissajjetuṃ ‘‘ekādasā’’tiādimāha.

Chedanakādivaṇṇanā

337. Yasmā pana ‘‘ye ca yāvatatiyakā’’ti ayaṃ pañho ‘‘ekādasa yāvatatiyakā’’ti evaṃ saṅkhāvasena vissajjito, tasmā saṅkhānusandhivaseneva ‘‘kati chedanakānī’’tiādike aññe antarāpañhe pucchi. Tesaṃ vissajjanatthaṃ ‘‘cha chedanakānī’’tiādi vuttaṃ. Tattha ‘‘ekaṃ bhedanakaṃ, ekaṃ uddālanakaṃ, sodasa jānanti paññattā’’ti idameva apubbaṃ. Sesaṃ mahāvagge vibhattameva. Yaṃ panetaṃ apubbaṃ tattha ekaṃ bhedanakanti sūcigharaṃ. Ekaṃ uddālanakanti tūlonaddhamañcapīṭhaṃ. Sodasāti soḷasa. Jānanti paññattāti ‘‘jāna’’nti evaṃ vatvā paññattā, te evaṃ veditabbā – ‘‘jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja nisajjaṃ kappeyya, jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyaṃ, jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ, jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, jānaṃ theyyasatthena saddhiṃ, jānaṃ tathāvādinā bhikkhunā akatānudhammena, jānaṃ tathānāsitaṃ samaṇuddesaṃ, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodeyya, jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā, jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’ti.

Asādhāraṇādivaṇṇanā

338. Idāni ‘‘sādhāraṇaṃ asādhāraṇa’’nti imaṃ purimapañhaṃ vissajjento ‘‘vīsaṃ dve satānī’’tiādimāha. Tattha bhikkhunīhi asādhāraṇesu cha saṅghādisesāti vissaṭṭhi, kāyasaṃsaggo, duṭṭhullaṃ, attakāma, kuṭi, vihāroti. Dve aniyatehi aṭṭhāti dvīhi aniyatehi saddhiṃ aṭṭha ime.

Nissaggiyāni dvādasāti –

Dhovanañca paṭiggaho, koseyyasuddhadvebhāgā;

Chabbassāni nisīdanaṃ, dve lomā paṭhamo patto;

Vassikā āraññakena cāti – ime dvādasa.

Dvevīsati khuddakāti –

Sakalo bhikkhunīvaggo, paramparañca bhojanaṃ;

Anatirittaṃ abhihaṭaṃ, paṇītañca acelakaṃ;

Ūnaṃ duṭṭhullachādanaṃ.

Mātugāmena saddhiñca, yā ca anikkhantarājake;

Santaṃ bhikkhuṃ anāpucchā, vikāle gāmappavesanā.

Nisīdane ca yā sikkhā, vassikā yā ca sāṭikā;

Dvāvīsati imā sikkhā, khuddakesu pakāsitāti.

Bhikkhūhi asādhāraṇesupi saṅghamhā dasa nissareti ‘‘saṅghamhā nissārīyatī’’ti evaṃ vibhaṅge vuttā, mātikāyaṃ pana ‘‘nissāraṇīyaṃ saṅghādisesa’’nti evaṃ āgatā dasa. Nissaggiyāni dvādasāti bhikkhunivibhaṅge vibhattāni nissaggiyāneva. Khuddakāpi tattha vibhattakhuddakā eva. Tathā cattāro pāṭidesanīyā, iti satañceva tiṃsañca sikkhā vibhaṅge bhikkhunīnaṃ bhikkhūhi asādhāraṇā. Sesaṃ imasmiṃ sādhāraṇāsādhāraṇavissajjane uttānameva.

Idāni vipattiyo ca ‘‘yehi samathehi sammantī’’ti idaṃ pañhaṃ vissajjento aṭṭheva pārājikātiādimāha. Tattha durāsadāti iminā tesaṃ sappaṭibhayataṃ dasseti. Kaṇhasappādayo viya hi ete durāsadā durūpagamanā durāsajjanā, āpajjiyamānā mūlacchedāya saṃvattanti. Tālavatthusamūpamāti sabbaṃ tālaṃ uddharitvā tālassa vatthumattakaraṇena samūpamā. Yathā vatthumattakato tālo na puna pākatiko hoti, evaṃ na puna pākatikā honti.

Evaṃ sādhāraṇaṃ upamaṃ dassetvā puna ekekassa vuttaṃ upamaṃ dassento paṇḍupalāsotiādimāha. Aviruḷhī bhavanti teti yathā ete paṇḍupalāsādayo punaharitādibhāvena aviruḷhidhammā honti; evaṃ pārājikāpi puna pakatisīlābhāvena aviruḷhidhammā hontīti attho. Ettāvatā ‘‘vipattiyo ca yehi samathehi sammantī’’ti ettha imā tāva aṭṭha pārājikavipattiyo kehici samathehi na sammantīti evaṃ dassitaṃ hoti. Yā pana vipattiyo sammanti, tā dassetuṃ tevīsati saṅghādisesātiādi vuttaṃ. Tattha tīhi samathehīti sabbasaṅgāhikavacanametaṃ. Saṅghādisesā hi dvīhi samathehi sammanti, na tiṇavatthārakena. Sesā tīhipi sammanti.

Dve uposathā dve pavāraṇāti idaṃ bhikkhūnañca bhikkhunīnañca vasena vuttaṃ. Vibhattimattadassaneneva cetaṃ vuttaṃ, na samathehi vūpasamanavasena. Bhikkhuuposatho, bhikkhuniuposatho, bhikkhupavāraṇā, bhikkhunipavāraṇāti imāpi hi catasso vibhattiyo ; vibhajanānīti attho. Cattāri kammānīti adhammenavaggādīni uposathakammāni. Pañceva uddesā caturo bhavanti anaññathāti bhikkhūnaṃ pañca uddesā bhikkhunīnaṃ caturo bhavanti, aññathā na bhavanti; imā aparāpi vibhattiyo. Āpattikkhandhā ca bhavanti satta, adhikaraṇāni cattārīti imā pana vibhattiyo samathehi sammanti, tasmā sattahi samathehītiādimāha. Atha vā ‘‘dve uposathā dve pavāraṇā cattāri kammāni pañceva uddesā caturo bhavanti, anaññathā’’ti imāpi catasso vibhattiyo nissāya ‘‘nassantete vinassantete’’tiādinā nayena yā āpattiyo āpajjanti, tā yasmā vuttappakāreheva samathehi sammanti, tasmā taṃmūlakānaṃ āpattīnaṃ samathadassanatthampi tā vibhattiyo vuttāti veditabbā. Kiccaṃ ekenāti kiccādhikaraṇaṃ ekena samathena sammati.

Pārājikādiāpattivaṇṇanā

339. Evaṃ pucchānukkamena sabbapañhe vissajjetvā idāni ‘‘āpattikkhandhā ca bhavanti sattā’’ti ettha saṅgahitaāpattikkhandhānaṃ paccekaṃ nibbacanamattaṃ dassento pārājikantiādimāha. Tattha pārājikanti gāthāya ayamattho – yadidaṃ puggalāpattisikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā parājito parājayamāpanno saddhammā cuto paraddho bhaṭṭho niraṅkato ca hoti, anihate tasmiṃ puggale puna uposathappavāraṇādibhedo saṃvāso natthi. Tenetaṃ iti vuccatīti tena kāraṇena etaṃ āpattipārājikanti vuccati. Ayañhettha saṅkhepattho – yasmā parājito hoti tena, tasmā etaṃ pārājikanti vuccati.

Dutiyagāthāyapi byañjanaṃ anādiyitvā atthamattameva dassetuṃ saṅghova deti parivāsantiādi vuttaṃ. Ayaṃ panettha attho – imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ tassa ādimhi ceva parivāsadānatthāya ādito sese majjhe mānattadānatthāya mūlāyapaṭikassanena vā saha mānattadānatthāya, avasāne abbhānatthāya ca saṅgho icchitabbo, na hettha ekampi kammaṃ vinā saṅghena sakkā kātunti saṅgho, ādimhi ceva sese ca icchitabbo assāti saṅghādiseso.

Tatiyagāthāya aniyato na niyatoti yasmā na niyato, tasmā aniyato ayamāpattikkhandhoti attho. Kiṃ kāraṇā na niyatoti? Anekaṃsikataṃpadaṃ, yasmā idaṃ sikkhāpadaṃ anekaṃsena katanti attho. Kathaṃ anekaṃsena? Tiṇṇamaññataraṃ ṭhānaṃ, tiṇṇaṃ dhammānaṃ aññatarena kāretabboti hi tattha vuttaṃ, tasmā ‘‘aniyato’’ti pavuccati, so āpattikkhandho aniyatoti vuccati. Yathā ca tiṇṇaṃ aññataraṃ ṭhānaṃ, evaṃ dvinnaṃ dhammānaṃ aññataraṃ ṭhānaṃ yattha vuttaṃ, sopi aniyato eva.

Catutthagāthāya accayo tena samo natthīti desanāgāminīsu accayesu tena samo thūlo accayo natthi, tenetaṃ iti vuccati; thūlattā accayassa etaṃ thullaccayanti vuccatīti attho.

Pañcamagāthāya nissajjitvāna deseti tenetanti nissajjitvā desetabbato nissaggiyanti vuccatīti attho.

Chaṭṭhagāthāya pāteti kusalaṃ dhammanti sañcicca āpajjantassa kusaladhammasaṅkhātaṃ kusalacittaṃ pāteti, tasmā pāteti cittanti pācittiyaṃ. Yaṃ pana cittaṃ pāteti, taṃ yasmā ariyamaggaṃ aparajjhati, cittasammohakāraṇañca hoti, tasmā ‘‘ariyamaggaṃ aparajjhati, cittasammohanaṭṭhāna’’nti ca vuttaṃ.

Pāṭidesanīyagāthāsu ‘‘gārayhaṃ āvuso dhammaṃ āpajji’’nti vuttagārayhabhāvakāraṇadassanatthameva bhikkhu aññātako santotiādi vuttaṃ. Paṭidesetabbato pana sā āpatti pāṭidesanīyāti vuccati.

Dukkaṭagāthāya aparaddhaṃ viraddhañca khalitanti sabbametaṃ ‘‘yañca dukkaṭa’’nti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ virūpaṃ vā kataṃ, taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ; evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavattapaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panassa opammanidassanaṃ. Tassattho – yathā hi yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti; evamidampi buddhappaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbaṃ.

Dubbhāsitagāthāya dubbhāsitaṃ durābhaṭṭhanti duṭṭhu ābhaṭṭhaṃ bhāsitaṃ lapitanti durābhaṭṭhaṃ. Yaṃ durābhaṭṭhaṃ, taṃ dubbhāsitanti attho. Kiñca bhiyyo? Saṃkiliṭṭhañca yaṃ padaṃ, saṃkiliṭṭhaṃ yasmā taṃ padaṃ hotīti attho. Tathā yañca viññū garahanti, yasmā ca naṃ viññū garahantīti attho. Tenetaṃ iti vuccatīti tena saṃkiliṭṭhabhāvena ca viññugarahanenāpi ca etaṃ iti vuccati; ‘‘dubbhāsita’’nti evaṃ vuccatīti attho.

Sekhiyagāthāya ‘‘ādi cetaṃ caraṇañcā’’tiādinā nayena sekhassa santakabhāvaṃ dīpeti. Tasmā sekhassa idaṃ sekhiyanti ayamettha saṅkhepattho. Idaṃ ‘‘garukalahukañcāpī’’tiādipañhehi asaṅgahitassa ‘‘handa vākyaṃ suṇoma te’’ti iminā pana āyācanavacanena saṅgahitassa atthassa dīpanatthaṃ vuttanti veditabbaṃ.

Channamativassatītiādimhipi eseva nayo. Tattha channamativassatīti gehaṃ tāva tiṇādīhi acchannaṃ ativassati. Idaṃ pana āpattisaṅkhātaṃ gehaṃ channaṃ ativassati; mūlāpattiñhi chādento aññaṃ navaṃ āpattiṃ āpajjati. Vivaṭaṃ nātivassatīti gehaṃ tāva avivaṭaṃ succhannaṃ nātivassati. Idaṃ pana āpattisaṅkhātaṃ gehaṃ vivaṭaṃ nātivassati; mūlāpattiñhi vivaranto desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhahitvā suddhante patiṭṭhāti. Āyatiṃ saṃvaranto aññaṃ āpattiṃ nāpajjati. Tasmā channaṃ vivarethāti tena kāraṇena desanāgāminiṃ desento vuṭṭhānagāminito ca vuṭṭhahanto channaṃ vivaretha. Evaṃ taṃ nātivassatīti evañcetaṃ vivaṭaṃ nātivassatīti attho.

Gati migānaṃ pavananti ajjhokāse byagghādīhi paripātiyamānānaṃ migānaṃ pavanaṃ rukkhādigahanaṃ araññaṃ gati paṭisaraṇaṃ hoti, taṃ patvā te assāsanti. Eteneva nayena ākāso pakkhīnaṃ gati. Avassaṃ upagamanaṭṭhena pana vibhavo gati dhammānaṃ, sabbesampi saṅkhatadhammānaṃ vināsova tesaṃ gati. Na hi te vināsaṃ agacchantā ṭhātuṃ sakkonti. Sucirampi ṭhatvā pana nibbānaṃ arahato gati, khīṇāsavassa arahato anupādisesanibbānadhātu ekaṃsena gatīti attho.

Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app