Namo tassa bhagavato arahato sammāsambuddhassa

Mahārahanīti

Paṇḍitakathā

1.

Mahāraharahaṃ sakya,

Muniṃ nīvaraṇā taṇhā;

Muttaṃ muttaṃ sudassanaṃ,

Vande bodhivaraṃ varaṃ.

2.

Muninā munināgena,

Duṭṭhapabbajjitā jitā;

Yathā yathāasaddhamma-

Puraṇā puraṇādayo.

3.

Tathā tathāgatovādā,

Nugate lokanītiyaṃ;

Katayogena vidūnā,

Jeyyovānattha kārino.

4.

Nitīdha jantunaṃ sāro,

Mittācariyāca pītarā;

Nītimā subuddhi byatto,

Sutavā atthadassimā.

5.

Kaviheraññakā katvā,

Suttattaṃ satthakañcanaṃ;

Gajjapajjādyālaṅkāraṃ,

Karontīdha manorammaṃ.

6.

Vutyaṃ visadañāṇassa,

Ñāto atthotarassa na;

Surappabhāya ādāso,

Chāyaṃ disse na mākare.

7.

Mahātejopi tejoyaṃ,

Mattikaṃ namudukaṃkaro;

Āpo āpeti mudukaṃ,

Sādhuvācāca kakkhaḷaṃ.

8.

Mudunāva ripuṃ jeti,

Mudunā jeti dāruṇaṃ;

Nosiddhaṃ mudunā kiñci,

Yatvato mudunā jaye.

9.

Candanaṃ sītalaṃ loke,

Tato candaṃva sītalaṃ;

Candanacandasītamhā,

Vākyaṃ sādhusubhāsitaṃ.

10.

Pattakalloditaṃ appaṃ,

Vākyaṃ subhāsitaṃ bhave;

Khudditassa kadannaṃpi,

Suttaṃ sāduraso siyā.

11.

Satthakāpi bahūvācā,

Nādarā bahubhāṇino;

Sopakāramudāsīnaṃ,

Nanudiṭṭhaṃ nadījalaṃ.

12.

Saṃsāravisarukkhassa ,

Dvayamevāmataṃphalaṃ;

Subhāsitassasārādo,

Sādhūhirasamāgamo.

13.

Pāsāṇachattaṃ garukaṃ,

Tato devānacikkhanā;

Tato vuḍḍhānamovādo,

Tato buddhassa sāsanaṃ;

14.

Tulaṃ sallahukaṃ loke,

Tato capalajātiko;

Tatonovādiko tato,

Yati dhammepamādako.

15.

Aha gacchati hāyantī,

Sattānamidha jīvitaṃ;

Tasmāhi māpamattatvaṃ,

Gacchantu jinasāsane.

16.

Paṇḍitassa pasaṃsāya,

Daṇḍobālena dīyate;

Paṇḍito paṇḍiteneva,

Vaṇṇitova suvaṇṇito.

17.

Satesu jāyate sūro,

Sahassesuca paṇḍito;

Vuttā satasahassesu,

Dātā bhavativā navā.

18.

Bhūpattaṃca paṇḍitattañca,

Nevatulyaṃ kadācipi;

Sadesepūjito rājā,

Buddho sabbatthapūjito.

19.

Kvātibhāro samatthānaṃ,

Kiṃdūro byavahārinaṃ;

Kovideso savijjānaṃ,

Koparo piyavādinaṃ.

20.

Nanu te yevasantā no,

Sāgarā nakulācalā;

Appampi mariyādaṃ ye,

Saṃvaṭṭevi jahantino.

21.

Palayetītamariyādā ,

Bhavantikira sāgarā;

Mariyādātikaṃ sādhu,

Naicchanti palayepi.

22.

Sataṃ dīghāyukaṃ sabba,

Sattānaṃ sukhakāraṇaṃ;

Asataṃpana sabbesaṃ,

Dukkhahetu nasaṃsayo.

23.

Pāmokkhe sujane sante,

Sabbepi sujanā janā;

Jātekasmiṃsāragandhe,

Sabbe gandhamayā dumā.

24.

Attanā yadi ekena,

Vinatena mahājanā;

Vinayaṃ yanti sabbepi,

Ko taṃ nāseyya paṇḍito.

25.

Sarīrassa guṇānañca,

Dūramaccanta mantaraṃ;

Sarīraṃ khaṇaviddhaṃsi,

Kappantiṭṭhāyino guṇā.

26.

Yadi niccamaniccena,

Nimalaṃ malavāhinā;

Yo so kāyena labhetha,

Kiṃnaladdhaṃ bhave nukiṃ.

27.

Dhammatthakāmamokkhānaṃ,

Pāṇaṃ saṃsiddhikāraṇaṃ;

Tannighātā kinnahataṃ,

Rakkhanā kinnarakkhitaṃ.

28.

Attā bandhu manussassa,

Ripu attāva jantunaṃ;

Attāva niyato ñāti,

Attāva niyato ripu.

29.

Attanoparicāgena,

Yaṃsitamanurakkhanaṃ;

Karonti sajjanāyeva,

Na taṃ nītimatā mataṃ.

30.

Tiṇāni bhūmirudakaṃ,

Catutthī vākyasuṭṭhutā;

Etāni hi sataṃgehe,

Nochindante kadācipi.

31.

Ambuṃ pivantino najjo,

Rukkho khādatino phalaṃ;

Megho kvacipi no sassaṃ,

Paratthāya sataṃdhanaṃ.

32.

Sataṃ pharusavācāhi,

Nayāti vikatiṃ mano;

Tiṇukkāhi nasakkāva,

Tāpetuṃ sāgare jalaṃ.

33.

Sampatyaṃ mahattaṃceto,

Bhavatyuppalakomalaṃ;

Vippatyañca mahāsele,

Silāsaṅghādakakkaso.

34.

Atthaṃ mahantamāpajja,

Vijjaṃ sampattimevaca;

Careyyāmānathaddhoyo,

Paṇḍito so pavuccati.

35.

Nālabbhamabhipatthenti ,

Naṭṭhampi nacasocare;

Vippatyañca namuyhanti,

Yenarā teva paṇḍito.

36.

Gaṇṭhiṭṭhāne ekapade,

Nātimaññeyya paṇḍito;

Kiṃ akko veḷupabbhāro,

Timahādīpabhānudo.

37.

Guṇadosesumekena,

Natthi koci vivajjito;

Sukhumālassa padumassa,

Naḷā bhavati kakkasā.

38.

Sumahantāni satthāni,

Dhārayanto bahussutā;

Chettāro saṃsayānantu,

Kilante lobhamohatā.

39.

Dosampi saguṇe disvā,

Guṇavādī vadantino;

Na loko vijjamānampi,

Cande passati lañchanaṃ.

40.

Nipuṇe sutameseyya,

Vicinitvā sutatthiko;

Bhattaṃ hukkhaliyaṃ pakkaṃ,

Bhājanaṃpi tathā bhave.

41.

Guṇā kubbanti dūtattaṃ,

Dūrepi vasataṃ sataṃ;

Ketake gandha ghāsāya,

Gacchanti bhamarā sayaṃ.

42.

Paṇḍito sutasampanno,

Yatthaatthīti cesuto;

Mahussāhena taṃṭhānaṃ,

Gantabbaṃ sutaresinā.

43.

Sabbasutaṃ madhīyetha,

Hīnamukkaṭṭha majjhimaṃ;

Sabbassaatthaṃ jāneyya,

Naca sabbaṃ payojaye;

Hoti tādisakokālo,

Yattha atthāvahaṃ sutaṃ.

44.

Ṭhito cirattanaṃ nīre,

Sakkharo nantaraṃsuto;

Dabbho nīrantike jāto,

Sabbakālantaraṃsuto.

45.

Vasuṃ gaṇhanti dūraṭṭhā,

Pabbate ratanocite;

Na milakkhā samīpaṭṭhā,

Evaṃ bālā bahussute.

46.

Hiraññena migānaṃva,

Susīlaṃpi asīlino;

Adhammikassa dhammena,

Bālānaṃpi sutena kiṃ.

47.

Sutena hadayaṭṭhena,

Khalo nevasusīlavā;

Madhunā koṭaraṭṭhena,

Nimbo kiṃ madhurāyate.

48.

Sakiṃpi viññu dhīrena,

Karoti sahasaṅgamaṃ;

Attatthañca paratthañca,

Nibbānantaṃ sukhaṃ labhe.

49.

Haṃso majjhe nakākānaṃ,

Sīho gunnaṃ nasobhati;

Gadrabhānaṃ turaṅgono,

Bālānañca napaṇḍito.

50.

Ākiṇṇopi asabbhīva,

Asaṃsaṭṭhova bhaddako;

Bahunā sannajātena,

Gacche nummattakenidha.

51.

Nadītire khatekūpe,

Araṇītālavaṇṭake;

Navade āpādi natthīti,

Mukheca vacanaṃ tathā.

52.

Sutasanniccayā dhīrā,

Tuṇhibhūtā apucchitā;

Puṇṇā subhāsitenāpi,

Ghaṇḍādyaghaṭitāyathā.

53.

Apuṭṭho paṇḍito bherī,

Pajjunno hoti pucchito;

Bālo puṭṭho apuṭṭhoca,

Bahuṃ vikattate sadā.

54.

Sampannaguṇā laṅkāro,

Sabbasatta hitāvaho;

Nacareyya parattatthaṃ,

Kuto so paṇḍito bhave.

55.

Saparatthaṃ care dhīro,

Asakkonto sakaṃ care;

Tathāpica asakkonto,

Pāpāttānaṃ viyojaye.

56.

Bālecummattake bhūpe,

Gurumātāpitūsvapi;

Nadosaṃ kariyā pañño,

Saṅgheca jeṭṭhabhātari.

57.

Atthanāsaṃ manotāpaṃ,

Ghareduccaritānica;

Vañcanaṃ avamānañca,

Matimā napakāsaye.

58.

Paradānaṃ janettīva,

Leṭṭuva paradabbakaṃ;

Attāva sabbabhūtāni,

Yo passati so passati.

59.

Parūpavāde padhiro,

Paravajjesvalocano;

Paṅgulo aññanārīsu,

Dussakappesvacetano.

60.

Sabbaṃ suṇāti sotena,

Sabbaṃ passati cakkhunā;

Nacadiṭṭhaṃ sutaṃ dhīro,

Sabbaṃ uccitumarahati.

61.

Cakkhumassa yathāandho,

Sotavā padhiroyathā;

Paññāvāssa yathāmūgo,

Balavā dubbaloriva;

Atha atthesamuppanne,

Sayetha matasāyitaṃ.

62.

Pāpamitte vivajjetvā,

Bhajeyyu ttamapuggalaṃ;

Ovādecassa tiṭṭheyya,

Patthento acalaṃsukhaṃ.

63.

Sususā sutavaḍḍhanaṃ,

Sutaṃ paññāyavaḍḍhanaṃ;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

64.

Pāmojja karaṇaṃ ṭhānaṃ,

Pasaṃsāvahanaṃsukhaṃ;

Phalānisaṃso bhāveti,

Vahanto porissaṃdhuraṃ.

65.

Atisītaṃ atiuṇhaṃ,

Atisāya midaṃahu;

Iti visaṭṭha kammante,

Khaṇā accanti māṇave.

66.

Yoca sītañca uṇhañca,

Tiṇātiyo namaññati;

Karaṃ purisa kiccāni,

So sukhā navihāyati.

67.

Yasalābhaṃ jigīsantaṃ,

Naraṃ vajjenti dūrato;

Apatthetvāna te tasmā,

Taṃmaggaṃ maggaye budho.

68.

Desamosajja gacchanti,

Sīhā sappurisā gajā;

Tattheva nidhanaṃ yanti,

Kākā kāpurisā migā.

69.

Yasmiṃdese nasammāro,

Napiti nacabandhavā;

Nacavijjāgamo koci,

Natattha vasatī vasse.

70.

Dhanavā gaṇako rājā,

Nadī vejjā imejanā;

Yattha pañca navijjante,

Na tatthavasatī vase.

71.

Asanaṃ bhayamantānaṃ,

Maccānaṃ maraṇaṃ bhayaṃ;

Uttamānantusabbesaṃ,

Avamānaṃ paraṃ bhayaṃ.

72.

Amānanā yattha siyā,

Santānaṃ avamānanā;

Hīnasamānanāvāpi,

Na tatthavasati vase.

73.

Yatthālasoca dakkhoca,

Sūro bhīruca pūjito;

Na santā tattha vassanti,

Avisesakarena ko.

74.

Dukkho nivāso sambādhe,

Ṭhāne asucisaṅkaṭe;

Tato rimhipiyānante,

Tatoca akataññunaṃ.

75.

Siṅgīnaṃ pañcahatthena,

Satena vājinaṃ caje;

Hatthīnantu sahassena,

Desacāgena dujjane.

76.

Caje ekaṃ kulassatthaṃ,

Gāmassatthaṃ kulaṃ caje;

Gāmaṃ janapadassatthaṃ;

Attatthaṃ pathavī caje.

77.

Calatyekenapādena,

Tiṭṭhatyekena paṇḍito;

Asamikhyaparaṃṭhānaṃ,

Pubbamāyanaṃnacaje.

78.

Ṭhānabhaṭṭhā nasobhanti,

Dantākesāna khānarā;

Matimā itiviññāya,

Saṭhānaṃ nacaje lahuṃ.

79.

Caje dhanaṃ aṅgavarassahetu,

Aṅgaṃ caje jivitaṃ rakkhamāno;

Aṅgaṃ dhanaṃ jivitañcāpi sabbaṃ,

Caje naro dhamma manussaranto.

80.

Sotaṃ suteneva na kuṇḍalena,

Dānena pāṇī natu kaṅkaṇena;

Ābhāti kāyo purisuttamassa,

Paropakārena na candanena.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app