Nissaggiyakathāvaṇṇanā

551. Evaṃ aniyatakathaṃ dassetvā idāni nissaggiyakathaṃ dassetumāha ‘‘khoma’’ntiādi . Khomanti evaṃnāmakaṃ cīvaraṃ. Khomanti gacchavisesassa nāmaṃ, tassa vākehi katacīvaraṃ kāraṇopacāravohāravasena ‘‘khoma’’nti vuttaṃ. Kappāsanti kappāsasuttamayaṃ cīvaraṃ, idampi vuttanayeneva ‘‘kappāsa’’nti vuccati. Koseyyaṃ nāma kosakārakimikosaṃ, kosena nibbattaṃ suttaṃ koseyyaṃ. Idha pana tena koseyyasuttena nibbattaṃ cīvaraṃ ‘‘koseyya’’nti vuttaṃ. Sāṇanti sāṇavākasuttehi vāyitvā katacīvaraṃ. Idañca khomaṃ viya daṭṭhabbaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā katacīvaraṃ. Idampi karaṇappakārena laddhanāmakaṃ. ‘‘Bhaṅgaṃ nāma ekā gacchajāti, tassā vākamayasuttehi vāyitvā katacīvara’’nti keci. Imasmiṃ pakkhe khomaṃ viya gahetabbaṃ. Kambalanti manussalomavāḷalomaṃ vinā sesalomehi vāyitvā katacīvaraṃ vuttanti. Idaṃ ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvara’’nti (pārā. 463) padabhājane ca ‘‘khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. aṭṭha. 2.462-463) aṭṭhakathāya ca vuttaṃ sandhāyāha. ‘‘Jātito’’ti idaṃ pamāṇādibhedassa vakkhamānattā vuttaṃ. Jātitoti khomādisāmaññato. Sāmaññañhi ‘‘jātī’’ti vuccati. Dīgharassathūlasukhumanīlapītādibhedabhinnānaṃ sabbesaṃ vatthāvayavānaṃ saṅgāhikakhomasuttamayatāsāmaññaṃ jātīti vuttaṃ hoti. Evaṃ sesesupi.

552.Dukūlanti evaṃnāmakaṃ rukkhavākamayacīvaraṃ. Pattuṇṇanti pattuṇṇadese sañjātavatthaṃ. ‘‘Pattuṇṇaṃ koseyyaviseso’’ti abhidhānakose vuttaṃ. Cinanti cinadese uppannavatthaṃ. Somārapaṭṭakanti somāradese uppannavatthaṃ. ‘‘Somāracinapaṭaka’’ntipi likhanti, soyevattho. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattaṃ cīvaraṃ. Devadinnanti devatāhi dinnaṃ cīvaraṃ. Tañhi kapparukkhe nibbattaṃ, jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ. Tassāti jātito chabbidhassa kappiyacīvarassa. Idaṃ chabbidhacīvaraṃ yathārahaṃ anulomikaṃ vuttanti attho. Dukūlañhi sāṇassa anulomaṃ vākamayattā, pattuṇṇādīni koseyyassa anulomāni pāṇakehi katasuttamayattā, iddhijampi khomādīnaṃyeva aññataraṃ hotīti tesaṃ anulomaṃ, devadinnampi khomādīnaṃyeva anulomaṃ hoti tesaṃ aññatarabhāvato. Yathāha –

‘‘Sāṇassa tu dukūlañhi, iddhijaṃ devadinnakaṃ;

Khomādīnaṃvasiṭṭhaṃtu, koseyyassānulomika’’nti.

553. Tiṇṇaṃ cīvarānaṃ samāhāro ticīvaranti pamāṇayuttaṃ saṅghāṭiādināmena adhiṭṭhitacīvarasseva nāmattā tadeva vuccati. Gaṇanavasena yaṃ kiñci cīvarattayaṃ na vattabbaṃ. Samuddekadesopi yathā ‘‘samuddo’’ti vuccati, evaṃ adhiṭṭhitesu tīsu cīvaresu aññataraṃ ‘‘ticīvara’’nti vuccati. Parikkhāracoḷanti saṅghāṭiādivisiṭṭhanāmehi anadhiṭṭhitaṃ ‘‘anujānāmi bhikkhave āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvara’’nti (pārā. 358) anuññātaṃ pacchimacīvarapariyantaṃ katvā katākatassa yassa kassaci cīvarassa ruḷhisaññā.

Mukhaṃ sandamānalālaṃ puñchati etenāti mukhapuñchananti kapolato niccaṃ sandamānalālānaṃ puñchanatthāya anuññātassa cīvaravisesassa nāmaṃ. Nisīdanti etthāti nisīdananti ca bhikkhūnaṃ attharitvā nisīdituṃ anuññātassa cīvarassa nāmaṃ. Adhiṭṭheyyāti ‘‘imaṃ kaṇḍuppaṭicchādi’’ntiādinā (vi. vi. 585) vakkhamānanayena nāmaṃ gahetvā adhiṭṭheyyāti attho. Paccattharaṇameva cāti saṅghike mañcapīṭhe sarīrasamphusanena āpajjitabbāya āpattiyā mocanatthāya tattha attharitvā paribhogatthāya anuññātaṃ paccattharaṇacīvarañca.

554.Ekāhanti vasanakiriyāya accantasaṃyoge upayogavacanaṃ. Ticīvaranti ticīvarena. Vippavaseyyāti ‘‘saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā’’ti (pārā. 476) vuttattā ekadese samudāyopacāravasena avayavassa vacanato tiṇṇaṃ cīvarānaṃ aññatarenātipi vuttaṃ hoti. ‘‘Tathā’’ti iminā ‘‘vinā’’ti idaṃ paccāmasati. Adhiṭṭhāti adhiṭṭhāyāti gahetabbaṃ ‘‘paṭisaṅkhā yoniso’’ti (ma. ni. 1.22, 23; a. ni. 6.58) yathā, ettha ‘‘vaḷañjiyamāna’’nti seso, adhiṭṭhāya vaḷañjiyamānaṃ nisīdanaṃ tathā vinā catumāsaṃ na vaseyyāti yojanā.

555.Kappiyanti kappiyakāraṇaṃ nīlādivaṇṇabhedakaraṇaṃ. Kappiyanti ca kāraṇe kāriyūpacārena gahetabbaṃ. Binduṃ datvāti ‘‘nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā’’ti (pāci. 368) vuttalohamalādinā yena kenacipi maṅgulapiṭṭhippamāṇādikaṃ binduṃ datvā. Tatthāti tesu adhiṭṭhātabbesu ticīvarādīsu, niddhāraṇe bhummaṃ. Ticīvaranti niddhāritabbaṃ. Upapannanti yuttaṃ. Pamāṇenāti anantaraṃ vakkhamānena pamāṇena. Adhiṭṭhātabbanti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā vakkhamānanayena nāmaṃ vatvā adhiṭṭhātabbaṃ. Evakārena pana nāmaṃ vatvā na vikappetabbanti dasseti. Esa nayo sesacīvaresupi. Vuttañhetaṃ bhagavatā ‘‘anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ, na vikappetu’’ntiādi (mahāva. 358). Tasmā ticīvarādīni adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa cīvarassa nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti atirekacīvaraṭṭhāne tiṭṭhati. Taṃ cīvaranti sambandho.

556-7. ‘‘Upapannaṃ pamāṇenā’’ti ettha vuttappamāṇaṃ dassetumāha ‘‘pacchimantenā’’tiādi. Saṅghaṭitaṭṭhena saṅghāṭi. Vatthakhaṇḍāni sibbanakammena saṅghaṭetvā katattā ‘‘saṅghāṭī’’ti cīvarānaṃ sāmaññanāmaṃ. Idha pana ruḷhiyā antaravāsakādivisesanāmabyatiritte cīvaravisese vattati. Muṭṭhipañcakāti ettha ekādīnamaṭṭhārasantānaṃ saṅkhyāsaddānaṃ saṅkhyeyye vattamānattā pañcasaddo cīvarappamāṇappakaraṇato labbhamānahatthasaṅkhātarataneyeva pavattati, teneva muṭṭhisaddopi uttarapadalopena muṭṭhiratane vattati. Pañcannaṃ pūraṇo pañcamo, muṭṭhiyā pañcamo muṭṭhipañcamo. Muṭṭhipañcamo parimāṇametissāti ‘‘muṭṭhipañcamakā’’ti vattabbe ma-kāralopena ‘‘muṭṭhipañcakā’’ti saṅghāṭi vuttā.

Muṭṭhittikāti ettha vuttanayena saṅkhyeyye vattamāno ti-saddo cīvarappamāṇappakaraṇato labbhamānahatthasaṅkhātarataneyeva vattati, teneva muṭṭhisaddopi uttarapadalopena muṭṭhiratane vattati. Tiṇṇaṃ pūraṇo tatiyo, muṭṭhiyā tatiyo muṭṭhitatiyo, muṭṭhitatiyo parimāṇametissāti ‘‘muṭṭhitatiyakā’’ti vattabbe tiya-paccayalopena ‘‘muṭṭhittikā’’ti saṅghāṭiyeva vuccati. Evamuparipi. Tiriyanti tiriyato.

Uttamantenāti ukkaṭṭhaparimāṇantena. Satthuno cīvarūnāpīti ‘‘tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo’’ti (pāci. 548) vuttappamāṇasugatacīvarato ūnāpi. Pi-saddo sambhāvane, ukkaṭṭhaparicchedena tattakampi vaṭṭati, tato ce ūnaṃ vattabbameva natthīti attho. Antadvayasandassanena ubhayamajjhe yaṃ pahonakaruccanakappamāṇaṃ, taṃ gahetabbanti dasseti.

558.Muṭṭhipañcakasaddo pubbe vuttanayenidha dīghante vattati. Muṭṭhipañcako dīghanto yassa, yasmiṃ vā pamāṇeti viggaho, dīghantato muṭṭhipañcakappamāṇenāti vuttaṃ hoti. ‘‘Muṭṭhipañcama’’ntipi likhanti. Tiriyantatoti vitthārantato. Aḍḍhahattho aḍḍho uttarapadalopena, so teyyo tatiyo yassa pamāṇassāti gahetabbaṃ, taṃ, aḍḍhateyyaratanappamāṇaṃ hotīti attho. Dvihatthaṃ vāti dve hatthā yassa pamāṇassāti viggaho, dviratanappamāṇaṃ vā hotīti attho. Idañca ‘‘tiriyaṃ dvihatthopi vaṭṭati. Pārupanenapi hi sakkā nābhiṃ paṭicchādetu’’nti (pārā. aṭṭha. 2.469) aṭṭhakathāgatattā vuttaṃ. ‘‘Sese antaravāsake’’ti idaṃ yathāvuttaparimāṇena parimitacīvaranidassanaṃ.

559.Ahatāhatakappānanti ettha ‘‘vatthāna’’nti seso. Ahatānaṃ vatthānanti navavatthānaṃ. Ahatato kiñci ūnāni ahatakappāni, tesaṃ navavohārūpagānaṃ katipayadhotānaṃ vatthānanti vuttaṃ hoti. Saṅghāṭīti saṅghāṭināmakacīvaraṃ. Diguṇāti dupaṭṭakatā.

560.Utuddhaṭānanti atikkantadivasānaṃ, bahukālaṃ nivāsetvā pariccattānanti vuttaṃ hoti. Atha vā yāni ututo uddhaṭāni, tesaṃ vatthānanti gahetabbaṃ, tiṇṇaṃ utūnamaññataraṃ atikkamitvā ṭhitānaṃ purāṇavatthānanti vuttaṃ hoti. Cīvarānanti cīvaratthāni vatthāneva gahitāni. Catugguṇāti catupaṭṭā. Sesā duveti antaravāsakauttarāsaṅgā dve. Yathāsukhanti yathāruci. Paṃsukūlanti susānādīsu patitapilotikacīvaraṃ.

561.‘‘Tīṇipī’’tiādīsu ‘‘ticīvare kayiramāne sabbaṃ chinnakaṃ nappahotī’’ti pāḷiyaṃ āgatavatthumhi ‘‘anujānāmi bhikkhave dve chinnakāni ekaṃ achinnaka’’nti (mahāva. 360) ādivacanato ‘‘cīvara’’nti seso. Chinditabbanti vatthāni chinditvā sibbetvā kātabbaṃ. Pahoti ceti vatthāni chinditvā karaṇe yadi cīvarassa pahoti. Sabbesūti tīsu cīvaresu. Appahontesūti vatthānaṃ chinditvā sibbanena appahontesu. Anvādhikanti vatthe ūnātirekaṃ apanetvā āgantukapattasaṅkhātaṃ anuvātaṃ cīvarassa pariyante, majjhe ca yathārahaṃ dīgharassaparimāṇayuttaṃ alliyāpetabbanti vuttaṃ hoti.

562.Acchinnaṃ vāti yathāvuttanayena acchinnaṃ vā. Anādinnanti anādinnaāgantukapattaṃ . Ticīvaranti tīsu cīvaresu ekekanti vuttaṃ hoti. Dubbhogenāti duṭṭhu paribhogena . Yathā paribhuttaṃ nassati, tathā kiliṭṭhānaṃ dhovanādimakatvā nivāsanādinā paribhogena.

563-4.Kusinti āyāmato ca vitthārato ca anuvātaṃ cīvaramajjhe tādisameva dīghapattañca. Vuttañhetaṃ cīvarakkhandhaaṭṭhakathāyaṃ ‘‘kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapattānametaṃ adhivacana’’nti (mahāva. aṭṭha. 345). Aḍḍhakusinti anuvātasadisaṃ cīvaramajjhe tattha tattha rassapattaṃ. Vuttampi cetaṃ ‘‘aḍḍhakusīti antarantarā rassapattānaṃ nāma’’nti (mahāva. aṭṭha. 345). Maṇḍalanti ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Vuttampi cetaṃ ‘‘maṇḍalanti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍala’’nti (mahāva. aṭṭha. 345). Aḍḍhamaṇḍalanti maṇḍalassa anto nivesiyamānaṃ khuddakamaṇḍalaṃ. Vuttampi cetaṃ ‘‘aḍḍhamaṇḍalanti khuddakamaṇḍala’’nti (mahāva. aṭṭha. 345). Vivaṭṭanti maṇḍalaṃ, aḍḍhamaṇḍalañcāti dve ekato katvā sibbitaṃ vemajjhe khaṇḍaṃ. Vuttampi cetaṃ ‘‘vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍa’’nti (mahāva. aṭṭha. 345). Anuvivaṭṭanti majjhimakhaṇḍassa ubhosu passesu sibbitaṃ tatheva dvimaṇḍalapattaṃ khaṇḍadvayaṃ. Vuttampi cetaṃ ‘‘anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍānī’’ti (mahāva. aṭṭha. 345). Bāhantanti tesaṃ anuvivaṭṭānaṃ bāhirapasse sibbitaṃ bāhirakhaṇḍadvayaṃ. Vuttampi cetaṃ ‘‘bāhantanti tesaṃ anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍa’’nti (mahāva. aṭṭha. 345).

Pañcannaṃ samāhāro pañcakaṃ, dassitappakārapañcakhaṇḍehi sibbitacīvaraṃ pañcakaṃ nāma. Ādi-saddena sattakhaṇḍādīhi sibbitacīvarānaṃ gahaṇaṃ. Tenevetthāha ‘‘kattabbaṃ tu ticīvara’’nti. Sattakhaṇḍassa cīvarassa ekaṃ majjhimakhaṇḍaṃ vivaṭṭanāmameva hoti, tassa ubhosu passesu dve dve khaṇḍāni cūḷānuvivaṭṭamahānuvivaṭṭasaṅkhātāni anuvivaṭṭanāmāneva honti. Vuttañcetaṃ aṭṭhakathāyaṃ ‘‘atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ, ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāma’’nti (mahāva. aṭṭha. 345). Bāhantanti dvīsu pariyantesu sibbanīyaṃ bāhirakhaṇḍadvayaṃ, tañca saṅghaṭetvā bāhamatthake ṭhapiyamānattā ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya ādheyye ādhāropacāravasena bāhāti ca cīvarassa pariyantāvayavattā ‘‘anta’’nti ca vuccati. Vuttampi cetaṃ ‘‘bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāma’’nti (mahāva. aṭṭha. 345). Idaṃ sattakhaṇḍacīvarameva mahāaṭṭhakathāyaṃ vihitanti idānipi tadeva vaṭṭati. Vuttampi cetaṃ ‘‘ayameva hi nayo mahāaṭṭhakathāyaṃ vutto’’ti. Bhikkhunā kusiṃ…pe… bāhantampicāti sabbaṃ vidhiṃ dassetvāva chinnaṃ pañcakādippabhedakaṃ samaṇasāruppaṃ ticīvaraṃ kattabbanti yojanā.

565-6. Yathāvuttavidhiṃ avirādhetvā cīvaraṃ kappabinduṃ datvā saṅghāṭiādināmena adhiṭṭhāya paribhuñjantassa adhiṭṭhānaṃ kathaṃ bhijjatīti āha ‘‘dānenā’’tiādi. Dānenāti aññassa dānena. Acchijjagāhenāti aññena acchinditvā gahaṇena. Vissāsaggahaṇena cāti attani vissāsena aññassa gahaṇena. Hīnāyāvattanenāti sikkhaṃ appaccakkhāya gihibhāvūpagamanena aññassa dāne viya cīvare nirālayabhāveneva pariccattā.

Keci pana ‘‘hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenāti evamatthaṃ gahetvā bhikkhu pana vibbhantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘bhikkhuniyā hīnāyāvattanenā’’ti visesetvā avuttattā, bhikkhuniyā ca gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbanti natthi tassā vibbhamaneneva assamaṇibhāvato.

Sikkhāyāti bhikkhusikkhāya. Pahānenāti paccakkhānena. Sikkhāpaccakkhānaṃ panettha sace bhikkhuliṅge ṭhito sikkhaṃ paccakkhāti, tassa kāyalaggampicīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ gahitaṃ. ‘‘Sikkhāya ca pahānato’’ti ca likhanti, taṃ ‘‘hīnāyāvattanenāpi, sikkhāya ca pahānato’’ti pāṭhakkame sati yujjati. Yathāvutto pana pāṭho ‘‘sikkhāya ca pahānena, hīnāyāvattanenapī’’ti pāṭhakkame yujjati. Yathā tathā vā hotu, na koci virodho.

Paccuddhārenāti cīvarassa paccuddharaṇena. ‘‘Kālakiriyāyā’’ti aṭṭhakathāvacanato vināsenāti cīvarasāmikassa jīvitavināsova vuccatīti. Liṅgassa parivattanāti bhikkhussa itthiliṅgaparivattanā, bhikkhuniyā purisaliṅgaparivattanāti evaṃ ubhayathā liṅgassa parivattanena. Sabbaṃ navavidhampi cīvaraṃ. Adhiṭṭhānanti ettha ‘‘imehi aṭṭhahī’’ti seso. Vuttovāyamattho aṭṭhakathāyaṃ ‘‘tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahantī’’ti (pārā. aṭṭha. 2.469). Bhijjatīti pajahati. Chiddassa bhāvo chiddabhāvo, tasmiṃ, chidde sati chidde jāteti vuttaṃ hoti. Ticīvaranti tīsu cīvaresu aññataranti vuttaṃ hoti. Ticīvarameva vāti gahetabbaṃ. Vuttañca ‘‘chiddabhāvena pana ticīvarassevā’’ti.

567. Kīvappamāṇe chidde jāteti āha ‘‘kaniṭṭhassā’’tiādi. ‘‘Kaniṭṭha…pe… māṇaka’’nti iminā heṭṭhimaparicchedaṃ dasseti.

568.Ekotantupīti dīghato vā tiriyato vā ekampi suttaṃ.

569. Jiṇṇaṭṭhāne aggaḷaṃ dentena tecīvarikena vattitabbavidhiṃ dassetumāha ‘‘paṭhama’’ntiādi. Paṭhamanti chinnaṭṭhānassa chindanato pubbeyeva. Aggaḷaṃ datvāti vatthakhaṇḍaṃ alliyāpetvā. Rakkhatīti ettha ‘‘adhiṭṭhāna’’nti anuvattate, ‘‘tecīvariko bhikkhū’’ti labbhati, evaṃ vatthakhaṇḍaṃ alliyāpento tecīvariko bhikkhu adhiṭṭhānaṃ rakkhatīti vuttaṃ hoti. Vipariyāyena adhiṭṭhānaṃ bhindatīti labbhati. Paṭhamaṃ dve koṭiyo ghaṭetvāti yojanā. Majjhe jiṇṇaṃ adhiṭṭhitacīvaraṃ majjhe chindanto tato pubbeyeva dve koṭiyo ekato ghaṭetvā sibbitvā. Pacchāti koṭighaṭanato pacchā. Chindatīti majjhaṃ ubhayakoṭiṃ kātuṃ chindati. Rakkhatīti vuttappakārameva.

570. Ticīvare kattha jātaṃ chiddamadhiṭṭhānaṃ bhindatīti āha ‘‘caturaṅgulā’’tiādi. Cattāri ca aṭṭha ca caturaṭṭhaṃ, catunnaṃ aṭṭhannaṃ vā aṅgulānaṃ samāhāro caturaṭṭhaṅgulaṃ, tasmāti gahetabbaṃ. Caturaṅgulā aṭṭhaṅgulāti yojanā. Oranti abbhantaraṃ. Ekañca dve ca ekadve, tesaṃ ekadvinnaṃ, ‘‘cīvarāna’’nti pakaraṇato labbhati, ekassa cīvarassa, dvinnañca cīvarānanti yojanā. Yathāsaṅkhyānuddesavasena ekassa tiriyato caturaṅgulato oraṃ, dvinnaṃ tiriyato aṭṭhaṅgulato oranti yojanā. Vākyadvayepi ‘‘chiddaṃ bhindatevā’’ti yojetabbaṃ.

Ekassa cīvarassāti antaravāsakacīvarassa. Tiriyatoti vitthārato. Caturaṅgulaṃ oranti caturaṅgulato abbhantare chiddaṃ adhiṭṭhānaṃ bhindati. Dvinnanti uttarāsaṅgasaṅghāṭīnaṃ. Tiriyatoti vitthārato. Aṭṭhaṅgulato oranti aṭṭhaṅgulato abbhantare. Tiṇṇampi dīghato vidatthiyā oraṃ chiddaṃ adhiṭṭhānaṃ bhindatevāti yojanā. Ettha vidatthi vaḍḍhakividatthi gahetabbā. Evaṃ vuttaparicchedabbhantare chidde jāte tassa cīvarassa atirekacīvarattā dasāhamanatikkamitvā sūcikammaṃ katvā adhiṭṭhātabbaṃ. Tathā akarontena pana parikkhāracoḷaṃ adhiṭṭhātabbaṃ.

571.‘‘Nisīdanassā’’ti ‘‘nisīdanacīvarassā’’ti vattabbe uttarapadalopena vuttanti daṭṭhabbaṃ. Diyaḍḍhāti ettha visesitabbā vidatthi ‘‘dve vidatthiyo’’ti ca ‘‘sugatassa vidatthiyā’’ti ca vuttasāmatthiyā labbhati. Aḍḍhena dutiyā diyaḍḍhā, dutiyaṃ aḍḍhametassāti ‘‘dutiyaḍḍhā’’ti vattabbe tiya-paccayalopena ‘‘diyaḍḍhā’’ti vuttaṃ, aḍḍhadutiyāti vuttaṃ hoti. ‘‘Sugatassa vidatthiyā’’ti pamāṇaniyamassa katattā vaḍḍhakividatthiyā tisso vidatthiyo ekā sugatavidatthi hoti. Idaṃ nisīdanacīvaraṃ dīghato vaḍḍhakihatthena tihatthaṃ, vitthārato chaḷaṅgulādhikadvihatthappamāṇaṃ hoti. ‘‘Dasā vidatthī’’ti (pāci. 533) vuttattā diyaḍḍhahatthā dasāti veditabbā.

572.Catassoti etthāpi ‘‘vidatthiyo’’ti sāmatthiyāva labbhati. ‘‘Kaṇḍuppaṭicchādiyā’’ti vibhattipariṇāmena dīghatoti yojanā.

573. Aḍḍhaṃ teyyaṃ tatiyaṃ yassā sā aḍḍhateyyā, aḍḍhatatiyāti vuttaṃ hoti.

574. Tato uttariṃ taduttariṃ, tassa tassa vuttappamāṇato atirekaṃ. Adhikacchedananti adhikassa pamāṇātirittaṭṭhānassa chedanaṃ assa pācittiyassa desanāyāti adhikacchedanaṃ, vuttappamāṇato adhikaṭṭhānaṃ chinditvā desetabbaṃ pācittiyaṃ. Udīritaṃ vuttaṃ pāḷiyāti attho.

575.Appamāṇenāti guṇavasena appamāṇena sammāsambuddhena.

576. Sabbaṃ vaṭṭatīti sambandho. ‘‘Sabba’’nti iminā aṭṭhakathāya āgataṃ nīlādiṃ saṅgaṇhāti. Mahantādibhedaṃ sabbaṃ paccattharaṇacīvaraṃ vaṭṭati.

577. ‘‘Mukhapuñchanacoḷaṃ eka’’nti padacchedo. Ekaṃ dhovitvā yāva sukkhāpīyati, tāva aññena mukhapuñchanena bhavitabbattā āha ‘‘dvepi vaṭṭanti sabbathā’’ti.

579. Pamāṇato, gaṇanato ca atītāti pamāṇagaṇanātītā. ‘‘Pamāṇātītā’’ti vacanena vinayadharānaṃ appamāṇaguṇataṃ dasseti, ‘‘gaṇanātītā’’ti iminā atikkantagaṇanataṃ. Pakataṃ vinaye paṭhamaṃ kataṃ buddhena bhagavatā paññattaṃ jānantīti pakataññū, vinayadharā, te pakataññuno. Aparimāṇaguṇamaṇigaṇabhūsitaupālidāsakādimahātherācariyaparamparāgatā saṅkhyāpathātītā vinayadharāti vuttaṃ hoti.

580.Sugataṭṭhaṅgulāyāmanti vaḍḍhakiratanappamāṇadīghaṃ. Caturaṅgulavitthatanti vaḍḍhakividatthippamāṇavitthāraṃ. Vikappanupagaṃ pacchimaṃ cīvaraṃ nāma hoti. Pacchimaṃ cīvaranti parissāvanapaṭādīnaṃ visesanaṃ, pacchimacīvarappamāṇanti vuttaṃ hoti.

581.Parissāvapaṭanti udakaparissāvanatthaṃ paṭaṃ. Pattatthavikanti pattakañcukaṃ. Potthakatthavikanti potthakakañcukaṃ . Ādiggahaṇena pacchimappamāṇādiṃ yaṃ kiñci paṭaṃ, daṇḍapaṭañca saṅgaṇhāti.

582.Adhiṭṭhātunti parikkhāracoḷaṃ adhiṭṭhātuṃ. Ṭhapiteti anadhiṭṭhāya ṭhapite. Mahāpaccariyaṃ pana ‘‘anāpattī’’ti (pārā. aṭṭha. 2.469) āha. Natthi dosatāti doso eva dosatā. ‘‘Attano santakabhāvato mocetvā ṭhapitaṃ sandhāya mahāpaccariyaṃ anāpatti vuttā’’ti vadanti. ‘‘Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī’’ti ṭhapentena adhiṭṭhātabbaṃ. ‘‘Idaṃ bhesajjassa, mātuyā’’ti vibhajitvā sasantakabhāvato mocite adhiṭṭhānakiccaṃ natthīti adhippāyo. Hoti cettha –

‘‘Yaṃ vatthaṃ bhikkhunā laddhaṃ, kataṃ mātādisantakaṃ;

Nissaggiyaṃ na hotīti, tamāhu vinayaññuno’’ti.

583.Vassamāse caturoti vassāne caturo māse, adhiṭṭhānakiriyāya cattāro māse avicchedoti accantasaṃyoge upayogavacanaṃ. Vassike cattāro māse nivāsetabbā sāṭikā vassikasāṭikā.

584. Kaṇḍuṃ paṭicchādetīti kaṇḍuppaṭicchādi, kaṇḍurogāturassa bhikkhuno tappaṭicchādanatthamanuññātacīvarassetamadhivacanaṃ. Honti cettha –

‘‘Mātikaṭṭhakathāyassā, kaṇḍucchādikasāṭiyā;

Na kālātikkame vuttaṃ, adhiṭṭhānavivaṭṭanaṃ.

Adhiṭṭhānapahānaṅge-su vuttattā visesato;

Vīmaṃsitabbaṃ viññūhi, tattha yaṃ kāraṇaṃ siyā’’ti.

586.‘‘Asammukheetanti cā’’ti vacaneneva sammukhe ‘‘ima’’nti viññāyati. Vicakkhaṇo paccuddhareyyāti yojanā.

587. Adhiṭṭhitanti adhiṭṭhānaṃ.

588.Iti sabbamidanti evaṃ vuttaṃ idaṃ ticīvarādīnaṃ pamāṇādisabbavidhānaṃ. Tecīvarikabhikkhunoti ticīvarādhiṭṭhānena adhiṭṭhitatecīvarikassa vinayatecīvarikassa. Tiṇṇaṃ cīvarānaṃ samāhāro ticīvaraṃ, tiṇṇaṃ ticīvarānaṃ samāhāroti ‘‘titicīvara’’nti vattabbe ekadesasarūpekasesanayena ‘‘ticīvara’’nti navacīvarāni saṅgahitāni, ticīvare niyutto tecīvarikoti vinayatecīvariko vuccati. Dhutaṅgatecīvarikassāpi ticīvare idameva vidhānanti sopi saṅgayhati. Aññesu vā pana chasu cīvaresu parikkhāracoḷaṃ ekaṃ aṃsakāsāvameva vaṭṭati. Tathā vatvāvāti ‘‘imaṃ parikkhāracoḷaṃ adhiṭṭhāmī’’tiādinā nayena vatvā. Taṃ parikkhāracoḷaṃ. Parikkhāracoḷamassa atthi, tattha vā niyuttoti parikkhāracoḷiko.

589. ‘‘Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati, na vaṭṭatī’’ti anuyogaṃ katvā ‘‘vaṭṭatī’’ti (pārā. aṭṭha. 2.469) aṭṭhakathāya vuttattā idha ‘‘ticīvara’’nti cīvarattayameva vuttaṃ. ‘‘Sukhaparihāratthaṃ ekampi vikappetabba’’nti vacanato ekadese samudāyopacāravasena ekampi vikappetabbameva hoti.

Parikkhāracoḷaṃ kātumpi vaṭṭatīti baddhasīmato bahi vasantena ekakena tecīvarikena antoaruṇe asatiyā tīsu cīvaresu hatthapāse akatesu nissaggiyaṃ pācittiyaṃ hotīti, vinayakammaṃ kātuṃ sabhāgapuggalānaṃ dullabhattā ca sukhaparihāratthaṃ tīsu ekaṃ vā sabbāni eva vā ticīvaranāmena katādhiṭṭhānāni paccuddharitvā parikkhāracoḷanāmena adhiṭṭhātumpi vaṭṭatīti vuttaṃ hoti.

Evaṃ aggahetvā ‘‘sace ticīvaraṃ parikkhāracoḷādhiṭṭhānaṃ labheyya, udositasikkhāpade parihāro niratthako bhaveyyā’’ti (pārā. aṭṭha. 2.469) vuttaṃ mahāpadumattherassa mataṃ dassetumāha ‘‘evaṃ cudosite’’tiādi. Evaṃ ceti evaṃ ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā pariharituṃ vaṭṭati ce. Udositeti imassa sikkhāpadassa anantare dutiyakathinasikkhāpade. Vutto parihāroti ‘‘ekakulassa gāmo hoti parikkhitto ca. Antogāme cīvaraṃ nikkhipitvā antogāme vatthabba’’ntiādinā (pārā. 478) nayena padabhājanāvasāne vutto, idha ca ‘‘gāmādīsu padesesū’’tiādinā nayena anantaraṃ vakkhamāno ticīvarassa pariharaṇavidhi. Niratthakoti parikkhāracoḷanāmena adhiṭṭhitacīvarassa tena vidhinā ticīvaraṃ apariharantassāpi bhikkhuno anāpattibhāvato nippayojanoti attho.

590. Tappariharitumāha ‘‘na’’iccādi. Na niratthakoti yojanā. Hetuṃ dassetumāha ‘‘tecīvarikassevā’’tiādi. Yo ticīvaranāmena adhiṭṭhānaṃ apaccuddharitvā satiṃ upaṭṭhapetvā antoaruṇe cīvaraṃ hatthapāsato amocetvā aruṇaṃ uṭṭhāpeti, tādisassa tecīvarikasseva tasmiṃ sikkhāpade udositaparihārassa bhagavatā desitattāti attho. Yasmā tādisasseva tecīvarikassa udositasikkhāpade parihāro vutto, tasmā. Taṃ sabbampīti taṃ navavidhaṃ sabbampi cīvaraṃ. Parikkhāracoḷassāti parikkhāracoḷanāmena adhiṭṭhahitvā cīvaraṃ paribhuñjitukāmassa parikkhāracoḷanāmena adhiṭṭhātuṃ vaṭṭati.

591. Iminā udositaparihārassa aniratthakabhāvaṃ sādhetvā idāni ‘‘ticīvaraṃ parikkhāracoḷanāmenāpi adhiṭṭhātuṃ vaṭṭatī’’ti imassa adhikatthassa mahākāruṇikena anuññātabhāve kiriyantarānujānanasaṅkhātaadhikavacanassa ñāpakahetubhāvaṃ dassetumāha ‘‘adhiṭṭhetī’’tiādi. Imasmiṃyeva sikkhāpade anāpattivāre ‘‘anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti pāṭhe anāpattibhāve ‘‘adhiṭṭhetī’’ti ettakeneva pariyatte (pārā. 469) ‘‘vikappetī’’ti kiriyantarānujānanena pakārantarenāpi doso natthīti adhippāyassa viññāpitattāti attho.

592.Evaṃ karontassāti ticīvaranāmena adhiṭṭhānaṃ paccuddharitvā parikkhāracoḷanāmena adhiṭṭhahantassa. Idāni atippasaṅgaṃ dassetukāmassa codakassa adhippāyaṃ dassetumāha ‘‘eva’’ntiādi. Mūlādhiṭṭhānaṃ pahāya kātabbappakārantarassāpi vijjamānattā ticīvaraṃ paccuddharitvā mukhapuñchanādikaṃ katvā adhiṭṭhahatopi doso na siyāti kasmā nāpajjatīti attho. Naiti atippasaṅganivāraṇe.

593.Kiccavidhānatoti tesaṃ mukhapuñchanādīnaṃ attano attano kiccassa sādhanato, tādisaṃ kiccavisesāpekkhaṃ vinā taṃtaṃnāmena adhiṭṭhātuṃ na yujjatīti adhippāyo. Akiccassāti mukhapuñchanādikiccarahitassa. Adhikassāti paccuddharitvā paṭhamaṃ adhiṭṭhānassa vijahitattā atirekassa. Assāti ticīvarassa. Adhiṭṭhānaṃ tu yujjatīti dasāhaṃ anatikkamitvā parikkhāracoḷanāmena adhiṭṭhānaṃ pana yujjati.

594. Nidhānassa mukhaṃ upāyoti nidhānamukhaṃ, antaravāsakāditaṃtaṃcīvaranāmena adhiṭṭhānato atirekaṃ yaṃ kiñci cīvaraṃ yathā ṭhapitaṃ āpattiṃ na karoti, tathā nidhānassa upāyoti attho. Etaṃ parikkhāracoḷādhiṭṭhānaṃ. Mahāpaccariyanti brāhmaṇatissabhaye bhikkhusaṅghaṃ jambudīpaṃ netuṃ sakkassa devānamindassa āṇattiyā visukammena nimmitamahāpaccariyaṃ nisīditvā likhitattā taṃnāmakāyaṃ vinayaṭṭhakathāyaṃ, ‘‘mahāpaccariyādisū’’tipi likhanti.

595. Parikkhāracoḷanāmena adhiṭṭhānavidhānassa vuttappamāṇaṃ katamanti āha ‘‘cīvara’’ntiādi. ‘‘Nidāne uppattito’’ti padacchedo. ‘‘Cīvaraṃ paripuṇṇa’’nti nidāne ‘‘ticīvaraṃ sampuṇṇaṃ vijjati, idamatirekacīvaraṃ kiṃ kātabba’’nti bhikkhūhi bhagavato ārocitavatthumhi . Uppattitoti parikkhāracoḷādhiṭṭhānassa uppannattā, anuññātattāti attho. ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave parikkhāracoḷaka’’nti (mahāva. 357) ettha pāḷiyaṃ evaṃ vippavāsasukhatthaṃ nāmenādhiṭṭhitaticīvaraṃ adhiṭṭhānaṃ paccuddharitvā parikkhāracoḷanāmena adhiṭṭhātuṃ vaṭṭatīti sādhanena tadekasādhanattā eva ekampi cīvaraṃ vikappetuṃ vaṭṭatīti vuttameva hoti. Tenevāha aṭṭhakathāyaṃ ‘‘evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hotī’’ti (pārā. aṭṭha. 2.469).

596-8. Ettāvatā kappiyacīvarañca tattha kattabbañca dassetvā idāni akappiyacīvaraṃ dassetumāha ‘‘kusavākādī’’tiādi. Kusanti dabbatiṇaṃ. Vākanti rukkhādīnaṃ vākaṃ. Ādi-saddena phalakaṃ gahitaṃ, cīra-saddo cīvarapariyāyo, imasmiṃ kusādayo ganthetvā kate cīvareyeva vattati. Kesajaṃ kambalanti manussakesehi vītakambalañca. Vālajaṃ kambalanti assavālacamaravālehi vītakambalañca. Ulūkapakkhanti kosiyasakuṇapattaṃ. Idha pana taṃ ganthetvā katacīvarameva gahetabbaṃ. Ajinakkhipeti ajinadīpicamme. ‘‘Dhārayato thullaccaya’’nti paccekaṃ sambandho.

Kadalidusseti kadalivākamayavatthe. Erakadusseti erakamayavatthe. Akkadusseti akkadaṇḍe vā tesaṃ suttāni vā gahetvā katavatthe. Potthaketi makacivākamayavatthe. Tirīṭe vāti evaṃnāmake rukkhatace. Veṭhaneti sīsaveṭhane. Kañcuketi kavace.

Sabbanīlaketi kevalanīlake. Esa nayo mañjeṭṭhādīsu. Mahānāmaratteti tanupadumadalavaṇṇaratte. Mahāraṅgaratteti satapadivaṇṇaratte.

599.Acchinnadasaketi acchinnā dasā yassa, tasmiṃ cīvare. Esa nayo dīghadasepi. Phaladaseti phalasadisaganthitā dasā yassa, tasmiṃ. Pupphadaseti kaṇṇikaṃ bandhitvā vikāsetvā katā dasā yassa, tasmiṃ cīvareti attho. Acchinnacīvarassāti naggaṃ katvā corehi viluttacīvarassa . Etthāti kusavākādīsu, sabbanīlādīsu ca. Kiñcīti ekampi akappiyaṃ natthi ananulomikaṃ natthi. ‘‘Naggena etesu akappiyacīvaresu yaṃkiñci laddhaṃ, tena hirikopinaṃ paṭicchādetvā pacchā kappiyacīvare laddhe taṃ adhivāsetvā idaṃ akappiyacīvaraṃ pariccajitabbaṃ. Sabbanīlakādivatthesu laddhesu kappiyarajanena rajitvā, taṃ vaṇṇaṃ nāsetvā vā kappiyavatthāni ubhayapassesu alliyāpetvā, paṭicchādetvā vā nivāsetuṃ vaṭṭatī’’ti aṭṭhakathāyaṃ vuttaṃ.

600.‘‘Antodasāha’’nti idaṃ ‘‘adhiṭṭhetī’’tiādīhi sabbapadehipi yojetabbaṃ. Vissajjetīti aññassa deti. Idha dānaṃ duvidhaṃ sammukhādānaṃ, parammukhādānanti. Paṭiggāhakaṃ disvā ‘‘idaṃ tuyhaṃ dammī’’ti dānaṃ sammukhādānaṃ nāma. Parammukhā ‘‘idaṃ itthannāmassa dammī’’ti dinnaṃ parammukhādānaṃ. ‘‘Idaṃ tvaṃ gaṇhāhī’’ti vā ‘‘tuyhaṃ gaṇhāhī’’ti vā vutte ‘‘mayhaṃ gaṇhāmī’’ti sace vadati, dānagahaṇadvayampi suddhaṃ. ‘‘Idaṃ tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ hotī’’ti dāyakena vutte gaṇhantopi ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ hotī’’ti vadati ce, dānaṃ, gahaṇañca asuddhaṃ hoti. ‘‘Tava santakaṃ karohī’’ti vutte pana ‘‘sādhu bhante mayhaṃ gaṇhāmī’’ti vatvā gaṇhāti, gahaṇaṃ suddhaṃ. ‘‘Idaṃ tuyhaṃ gaṇhāhī’’ti vutte ‘‘ahaṃ na gaṇhāmī’’ti vadati, puna ‘‘dinnaṃ mayā, tuyhaṃ gaṇhāhī’’ti vutte itaropi puna paṭikkhipati, taṃ cīvaraṃ kassaci asantakattā dasāhātikkamenāpi nissaggiyaṃ na hotīti pacchā tesu dvīsu yo icchati, tena adhiṭṭhāya paribhuñjitabbanti sabbamidaṃ aṭṭhakathāya (pārā. aṭṭha. 2.469 atthato samānaṃ) vuttaṃ.

Adhiṭṭhitacīvare adhiṭṭhāne vematikena attano vimatiṃ paṭhamaṃ āvi katvā ‘‘sace anadhiṭṭhitaṃ, evaṃ kate kappiyaṃ hotī’’ti cintetvā nissajjetvā vinayakammaṃ karontassa musāvādadoso nāpajjati. Yathāha aṭṭhakathāyaṃ ‘‘na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hotī’’ti (pārā. aṭṭha. 2.469). ‘‘Keci ‘tathā vematikacīvaraṃ aññena vissāsena gahetvā puna dātabba’nti vadanti, taṃ na sundara’’nti (pārā. aṭṭha. 2.469 thokaṃ visadisaṃ) tattheva vuttaṃ.

Vinassatīti corādīhi vinassati. ‘‘Nassati, ḍayhati, acchinditvā gaṇhantī’’ti imānipi vināsappakārattā ‘‘vinassatī’’ti imināva saṅgayhanti. Tattha ‘‘nassatī’’ti idaṃ corādīhi haṭaṃ sandhāya vuttaṃ, ‘‘vinassatī’’ti idaṃ undūrakhāyitādiṃ sandhāya vuttaṃ, ‘‘ḍayhatī’’ti agginā daḍḍhaṃ sandhāya. Vissāseti ettha sandiṭṭho ca sambhatto ca ālapito ca jīvati ca gahite cattamano hotīti pañcaṅgasamannāgatena attani vissāsena aññena gahiteti attho. Pakāsitāti ‘‘anāpatti antodasāhaṃ adhiṭṭhetī’’tiādinā (pārā. 469) nayena vuttā.

601. Idaṃ pana samuṭṭhānaṃ nāmena kathinasamuṭṭhānaṃ nāmāti attho. Idaṃ kathinasamuṭṭhānaṃ nāma kāyavācato ca kāyavācācittato ca samuṭṭhāti. Atirekacīvarabhāvassa jānanacittena paṇṇattijānanacitte asatipi āpattisambhavato acittaṃ. Anadhiṭṭhānato, avikappanato ca akriyaṃ. Kammaṭṭhānamanuyuñjanto vā cetiyādiṃ vandanto vā ekādasamaṃ aruṇaṃ uṭṭhāpeti, kusalacitto āpajjati, kalahādipasuto vā vītikkamaṃ jānanto vā uṭṭhāpeti, akusalacitto āpajjati, khīṇāsavo pana asatiyā vā paṇṇattiṃ ajānanto vā tathā karonto abyākatacitto āpajjatīti ticittaṃ. Vuttanayena kammaṭṭhānādimanuyuñjantassa somanassacittasamaṅgino sukhavedanā, upekkhācittasamaṅgino upekkhāvedanā, kalahādipasutassa domanassacittasamaṅgino dukkhavedanā hotīti tivedanaṃ. Esa nayo uparipi evarūpe ṭhāne yojetabbo.

Paṭhamakathinakathāvaṇṇanā.

602.Gāmādīsupadesesu tipañcasūti ticīvarāni nikkhipitvā vippavāsena dosaṃ, uppajjanaṭṭhānañca dassetuṃ ‘‘gāmo ekūpacāro’’tiādinā (pārā. 477) nayena pāḷiyaṃ vuttagāmanivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakara- ṇaārāmavihārarukkhamūlaajjhokāsasaṅkhātesu pannarasasu cīvaranikkhepaṭṭhānesūti vuttaṃ hoti. Ettha gāmo nāma ekakuṭikādigāmo.

Nivesanaṃ nāma gāmato bahi catusālādiko geho. Tenāha gaṇṭhipade ‘‘gāmanivesanānaṃ visesaṃ vadantā ‘puna ekaparicchedaṃ katvā nivesitā bahugehā nivesanaṃ nāma hontī’ti vadanti, tasmā idaṃ nivesanādi sabbaṃ ‘gāmato bahī’ti gahetabba’’nti. Idañca tattheva vuttaṃ ‘‘nivesanādikaṃ antogāme ce hoti, gāme vuttaparihārasseva labbhanato antogāmato bahī’ti gahetabba’’nti.

Aṭṭhakathāyaṃ ‘‘udositoti yānādīnaṃ bhaṇḍānaṃ sālā’’ti (pārā. aṭṭha. 2.482-487) vuttasarūpaṃ udositaṃ nāma. ‘‘Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso’’ti (pārā. aṭṭha. 2.482-487) vuttasarūpo aṭṭo nāma. ‘‘Māḷoti ekakūṭasaṅgahito caturassapāsādo’’ti (pārā. aṭṭha. 482-487) vutto ekakaṇṇikasaṅgahito caturassageho māḷo nāma. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo. Nāvāti yānappatti. Satthanti jaṅghasatthasakaṭasatthavasena duvidho janasamūho, so ca niviṭṭhāniviṭṭhavasena paccekaṃ duvidho. Tattha niviṭṭhe vatiādiparikkhepopi hoteva.

Khettanti yavakhettādikhettaṃ. Dhaññakaraṇaṃ khalaṃ. Ārāmo pupphārāmo, phalārāmo ca. Vihāroti ekampi senāsanaṃ vuccati. ‘‘Rukkho nāma yaṃ majjhantike kāle samantā chāyā pharatī’’ti (pārā. 494) vuttappamāṇaparicchanno rukkho. Ajjhokāso nāma sattabbhantaro, so viñcāṭaviādiagāmakāraññe ca macchabandhānaṃ agamanapathe samuddadīpe ca labbhati. Macchabandhānaṃ agamanapatho nāma udakapiṭṭhiyā gantvā puna tadaheva gehaṃ āgantuṃ asakkuṇeyyatāya dūro samuddappadeso vuccati.

Ayaṃ gāmādiko paccekaṃ ekūpacāro, nānūpacāroti duvidho. Tattha ajjhokāsaṃ vinā gāmādiko taṃtaṃrājādisāmikakulānaṃ ekatthanānatthavasena ekakulasantako ce hoti, ekūpacāro. Nānākulasantako ce, nānūpacāro hoti. Vuttañhetaṃ ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hotī’’tiādi (pārā. 478). Aṭṭhakathāyampi vuttaṃ ‘‘ekakulassa gāmoti ekassa rañño vā bhojakassa vā gāmo’’ti ca ‘‘nānākulassa gāmoti nānārājūnaṃ vā bhojakānaṃ vā gāmo vesālīkusinārādisadiso’’ti (pārā. aṭṭha. 2.479) ca.

Ekakulena kārāpito vihāro ekūpacāro, nānākulehi kārāpito nānūpacāro hoti. Yathāha gaṇṭhipade ‘‘vihāre ekakulanānākulavohāro kārāpakānaṃ vasena vutto’’ti. Ajjhokāse pana upacārabhedo abbhantaravasena veditabbo. Vuttañcetaṃ pāḷiyaṃ ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro. Tato paraṃ nānūpacāro’’ti. Idha ekaṃ abbhantaraṃ aṭṭhavīsatiratanaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘ekaṃ abbhantaraṃ aṭṭhavīsatihattha’’nti (pārā. aṭṭha. 2.489). Evaṃ saṅkhepato vuttasarūpappabhedāni pannarasa ṭhānāni dassetumāha ‘‘gāmādīsu padesesu tipañcasū’’ti. Ayamettha saṅkhepo, vitthāro pana pāḷiaṭṭhakathāvaṇṇanato veditabbo.

‘‘Ticīvarena vippavāseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā. Antogāme cīvaraṃ nikkhipitvā’’ti (pārā. 476, 478) vacanato ettha ticīvaranti tiṇṇaṃ cīvarānamaññatarameva cīvaraṃ vattabbaṃ. Ekarattanti vippavāsakiriyāya accantasaṃyoge upayogavacanaṃ. Api-saddena kiṃ pana dirattādikanti dasseti.

Saṅghasammutiyā vināti ticīvaraṃ pariharituṃ asamatthena gilānena bhikkhunā saṅghaṃ vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘ahaṃ bhante gilāno, na sakkomi ticīvaraṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmī’’ti tikkhattuṃ yācitena saṅghena tassa ñattidutiyāya kammavācāya dinnaṃ avippavāsasammutiṃ vināti vuttaṃ hoti. Tathā laddhasammutikassa gilānassa bhikkhuno tasmiṃ gelaññe avūpasante vā vūpasantepi cīvaranikkhepaṭṭhānaṃ āgamanakāle vā uppanne aññepi roge avūpasante tāyayeva sammutiyā na doso.

603.Bhikkhunoti aladdhasammutikassa bhikkhuno. Tena cīvarena. Vippavatthuṃ na vaṭṭatīti vinā vasituṃ na vaṭṭati. Kiṃ vuttaṃ hoti? ‘‘Ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa gāmo hoti parikkhitto ca, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabba’’ntiādinā (pārā. 478) nayena pāḷiyā vuttaṭṭhānato bahi aruṇaṃ uṭṭhāpetuṃ na vaṭṭatīti vuttaṃ hoti.

Imasmiṃ pāṭhe ‘‘parikkhitto’’ti idaṃ pākārena vā vatiyā vā parikhāya vā parikkhittaṃ sandhāya vuttaṃ. Hatthapāsā vāti ettha hatthapāsā nāma aḍḍhatiyaratanaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇā padesā uddhaṃ na vijahitabbanti vuttaṃ hotī’’ti (pārā. aṭṭha. 2.477-478).

Vippavasantassa ko dosoti āha ‘‘hoti…pe… aruṇuggame’’ti. Anuññātaṭṭhānato hi bahi cīvarena vinā aruṇaṃ uṭṭhāpentassa taṃ cīvaraṃ nissajjitabbaṃ hoti, taṃhetukā pācittiyāpattipi hotīti attho. Teneva vakkhati ‘‘nissajjitvā…pe… viññunā’’ti.

604.Nhāyantassevāti cīvarassa hatthapāsato dūre nahāyantasseva, anādare sāmivacanaṃ.

606. Acchinnaṃ viluttaṃ cīvaraṃ yassa so acchinnacīvaro, bhikkhu, tassa ṭhānaṃ acchinnacīvaraṭṭhānaṃ, tasmiṃ.

607.Nivāsetvāti ettha ‘‘antaravāsaka’’nti ca gahetvāti ettha ‘‘itarānī’’ti ca seso. Idañca gantabbaṭṭhāne, āsanne magge ca manussasambādhe asati kattabbadassanaṃ. Itarattha nivāsetvā, pārupitvā ca saṅghāṭiṃ aṃse katvāva gantabbaṃ hoti. Vihāre sabhāgesu alabbhamānesu āsanasālampi gantvā sabhāgassa santike vinayakammaṃ kattabbanti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.495 atthato samānaṃ) vuttaṃ. ‘‘Nissajjitvā’’ti iminā ‘‘idaṃ me bhante cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti saṅghe vā ‘‘idaṃ me bhante cīvaraṃ…pe… ahaṃ āyasmantānaṃ nissajjāmī’’ti tiṇṇaṃ, dvinnaṃ vā santike vā ‘‘idaṃ me āvuso…pe… imāhaṃ āyasmato nissajjāmī’’ti ekassa santike vā vatvā nissajjitvāti vuttaṃ hoti. Viññunāti evaṃ nissaggiyavatthunissajjanādinānappakāravidhijānanakena ñāṇavatāti attho.

608.Taṃ nissaggiyacīvaraṃ.

609.‘‘Adentassa ca nissaṭṭhaṃ dukkaṭa’’nti iminā ‘‘byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhacīvaraṃ dātabba’’nti vuttattā imaṃ vidhiṃ jānanatāya byattena yathāvidhiṃ kātuṃ samatthatāya paṭibalena khandhake (cūḷava. 239) āgatanayena āpattiṃ paṭiggahetvā nissaṭṭhacīvaraṃ hatthena gahetvā nisīdāpetvā sace saṅgho hoti, ‘‘suṇātu me bhante saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti, sace tayo honti, ‘‘suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti, sace ekako hoti, ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti dātabbaṃ, nissaṭṭhacīvaraṃ ‘‘attanoyeva dinna’’nti suddhasaññāya gahetvā adentassa dukkaṭaṃ hotīti vuttaṃ hoti.

Tassa santakabhāvaṃ ñatvā lesena vilumpantassa pana bhaṇḍagghavasena dukkaṭathullaccayapārājikāpattiyo honti. Yathāha aṭṭhakathāyaṃ ‘‘tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabbo’’ti (pārā. aṭṭha. 2.469). Pariyāputanti ‘‘na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ, yo na dadeyya, āpatti dukkaṭassā’’ti (pārā. 470) pāḷiyaṃ vuttanti attho.

610-1. There dahare cāti etesu ubhosupi maggaṃ gacchantesūti yojanā. ‘‘There’’ti iminā anissitabhāvamāha, ‘‘dahare cā’’ti iminā nissitabhāvaṃ. Ohīneti osakkite. Sace so thero nissayācariyo bhaveyyāti adhippāyenāha ‘‘garu’’nti. Tasmiṃ dahare. Vatthanti tassa hatthe ṭhitacīvaraṃ. Na passambhatīti dhuranikkhepaṃ akatvā gamane saussāhattā nissayapaṭippassaddhi na hotīti adhippāyo. Teneva ‘‘muhutta’’ntiādimāha.

614. Paccuddhāre antoyevāruṇeti iminā sambandho, daharabhikkhuno dūrabhāvañca aruṇuggamanañca ñatvā cīvarassa anissaggiyatthaṃ tassa hatthe ṭhitabhāvaṃ sallakkhetvā purāruṇā paccuddhareti attho. Vissajjetīti aññassa deti. Vinassatīti corādīhi nassati.

Dutiyakathinakathāvaṇṇanā.

616.Akālacīvaranti ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinna’’nti (pārā. 500) vacanato anatthatakathine vihāre ‘‘cīvaramāso’’ti yo pubbakattikakāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamī, tāva māso vuccati, tato paresu ekādasasu māsesu uppannañca atthatakathine vihāre yo cīvaramāso, hemantā ca cattāro māsāti pañcamāsato bahi sattasu māsesu uppannañca atthatakathine pañca māsā yathāparicchinnakāle saṅghassa ca ‘‘idaṃ akālacīvaraṃ dammī’’ti puggalassa ca ‘‘idaṃ tuyhaṃ dammī’’ti dinnañceti idaṃ akālacīvaranti attho. ‘‘Uppanna’’nti seso, ‘‘uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato vā attano vā dhanenā’’ti (pārā. 500) vacanato saṅghassa vā ‘‘idaṃ suttantikagaṇassa dema, idaṃ ābhidhammikagaṇassa demā’’tiādinā nayena gaṇassa vā dinnato attano vassaggena vā ñātiādito vā susānādipaṃsukūlakhettato vā attano santakena suttakappāsādikappiyavatthuto vā uppannacīvaranti attho.

Māsaparamaṃ nikkhipeti māso paramaṃ pamāṇaṃ etassa nikkhipanassāti māsaparamaṃ, nikkhipananti kiriyāvisesanaṃ kātabbaṃ, māsaparamaṃ nikkhipanaṃ kareyyāti vuttaṃ hoti. ‘‘Ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūrī, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā’’ti (pārā. 500) vacanato evaṃ uppannaṃ cīvaraṃ icchantena paṭiggahetvā sace pahoti, dasāhamanatikkāmetvā kāretabbaṃ. Sace nappahoti, ūnassa paripūraṇatthaṃ māsaparamaṃ ṭhapetabbanti attho.

Kadā evaṃ nikkhipitabbanti āha ‘‘sati paccāsāyā’’ti, ‘‘paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlato vā attano vā dhanenā’’ti (pārā. 500) vuttasaṅghādito attano vassaggādito labheyya, tena ‘‘imassa ūne paripuṇṇe kāressāmī’’ti paccāsāya sati evaṃ nikkhipitabbanti attho. Tato uddhaṃṭhapetuṃna vaṭṭatīti māsato atirekakālaṃ nikkhipituṃ na vaṭṭati, nissaggiyapācittiyaṃ hotīti attho.

Yadi evaṃ ‘‘tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ…pe… vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabba’’nti (pārā. 500) kasmā āhāti? Paccāsācīvarassa dasadivase atikkamma ṭhapetuṃ ayuttattā, mūlacīvarassa taggatikattā evaṃ vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘mūlacīvarassa uppannadivasato yāva vīsatimo divaso, tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karotī’’ti (pārā. aṭṭha. 2.500).

Tatiyakathinakathāvaṇṇanā.

618-9. Bhikkhuniyā yo dhovāpetīti sambandho. ‘‘Bhikkhunī nāma ubhatosaṅghe upasampannā’’ti (pārā. 500) vacanato bhikkhunisaṅghe ñatticatutthāya kammavācāya, bhikkhusaṅghe ñatticatutthāya kammavācāyāti aṭṭhavācikāya upasampannā bhikkhunī nāma. Bhuttanti bhikkhunā attanā paribhuttaṃ rajitaṃ ādinnakappaṃ, ‘‘paribhogaṃ karissāmī’’ti antamaso sīsaṃ ṭhapetvā sayanamattenāpi purāṇabhūtaṃ cīvaranti attho. Yathāha aṭṭhakathāyaṃ ‘‘rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno hoti, etampi purāṇacīvaramevā’’ti (pārā. aṭṭha. 2.503-505). Vatthanti kāriye kāraṇopacāravasena cīvarameva āha.

Aññātikāyāti ‘‘aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā’’ti vacanato attano vā tassā vā mātu vā pitu vā paramparāya yāva sattamā yugā, etthantare yena kenaci ñātakena asambaddhabhāvena aññātikāyāti attho. Yathā cāha aṭṭhakathāyaṃ ‘‘pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva yā asambaddhā’’ti (pārā. aṭṭha. 2.503-505). Ākoṭāpetīti paharāpeti.

Tato dhovāpanādito. Nissaggiyāpattīti nissaggiyassa āpatti nissaggiyāpatti, nissaggiyassa cīvarassa nāmena visiṭṭhā pācittiyāpatti hotīti attho. Idañca tiṇṇaṃ payogānaṃ ante āpajjitabbāya āpattiyā dassanaṃ. Tassa niyogena dhovanādiṃ karontiyā bhikkhuniyā tadatthaṃ sabbapubbapayogagaṇanāya bhikkhuno dukkaṭaṃ hotīti gahetabbo. Yathāha aṭṭhakathāyaṃ ‘‘yāva naṃ dhovitvā ukkhipati, tāva bhikkhuniyā payoge payoge bhikkhussa dukkaṭa’’nti (pārā. aṭṭha. 2.503-505). Paṭhamenāti tīṇipi kārāpentassa yaṃ paṭhamaṃ kārāpeti, tenāti attho. Dīpitanti ‘‘aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭāna’’ntiādinā (pārā. 506) desitaṃ. Iminā nayena dve kārāpentassa paṭhamena nissaggiyāpatti, dutiyena dukkaṭanti ayamattho saṅgayhati.

620.‘‘Dhovanatthāya detī’’ti iminā ‘‘bhuttaṃ vattha’’nti adhikārato labbhati.

621.Sāmaṇeraniddesepīti ‘‘sāmaṇerā’’ti niddeso nāma yassa, tasmimpi, attanā paribhuttaṃ vatthaṃ dhovanatthāya detīti yojanā, attano paribhuttaṃ cīvaraṃ dhovanatthāya sāmaṇerassa detīti attho. Pi-saddo samuccayattho. Upasampajjāti pubbakiriyāya ‘‘dhovatī’’ti aparakiriyā sāmatthiyā labbhati.

622.Daharānañca bhikkhūnanti attano navakatarānaṃ bhikkhūnaṃ. Niyyādite dinne. Esa nayoti ‘‘ekena pācittiyaṃ, avasiṭṭhehi dvīhi vā ekena vā sabbapayogesu dukkaṭaṃ hotī’’ti nayo.

623.Cīvareti paribhuttacīvare.

624.‘‘Dhovanappaccayāyevā’’ti iminā itaradvayassa tassa anāṇattiyā katattā tato anāpattibhāvamāha.

626.Ñātikāti ettha ‘‘paṭisaṅkhā yoniso’’tiādīsu (ma. ni. 1.22-23, 422; a. ni. 6.58; 8.9; mahāni. 206; dha. sa. 1355; vibha. 518) viya gāthābandhavasena ya-kāralopo, ñātikāya bhikkhuniyāti attho. ‘‘Ñātikā aññātisaññissā’’ti padacchedo. Paccattharaṇanti mañcapīṭhe attharitabbaṃ paccattharaṇacīvarañca.

627.‘‘Bhikkhunīnaṃ vasenā’’ti idaṃ bhikkhusaṅghepi upasampannā ce, pācittiyasambhavā vuttaṃ . Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannāya pana yathāvatthukamevā’’ti (pārā. aṭṭha. 2.506). Bhikkhunisaṅghe paṭhamaṃ upasampajjitvā pacchā bhikkhusaṅghe ce upasampajjati, kevalaṃ bhikkhusaṅghe upasampannāti na vuccatīti tā bhagavati dharamāne paṭhamaṃ pabbajitā pañcasatā sākiyāniyo vuccanti. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo’’ti (pārā. aṭṭha. 2.506). Bhikkhuno liṅge parivatte tasseva upasampannakammassa anuññātattā sopi gahetabboyeva.

628.Avuttā dhovatīti ‘‘imaṃ cīvaraṃ dhovā’’ti avuttā cīvaraṃ kiliṭṭhaṃ disvā avatvā ṭhapitaṭṭhānato cīvaraṃ gahetvā vā sayameva vatvā yācanādinayena vā anāṇattiyā ca gahetvā cīvaradhovanādiṃ kareyya ce. Aparibhuttaṃ vāti heṭṭhā vuttanayena aparibhuttaṃ cīvaraṃ. Aññaṃ vāti upāhanatthavikapattatthavikapotthakatthavikamañcapīṭhādiṃ yaṃ kiñci parikkhāraṃ.

Purāṇacīvaradhovāpanakathāvaṇṇanā.

629. Vikappanupagaṃ pacchimaṃ upādāya kiñci cīvaraṃ gaṇhatoti yojanā, ettha ‘‘aññātikāya bhikkhuniyā hatthato’’ti ca ‘‘ñātikāya aññātikasaññissā’’ti ca ‘‘ekatoupasampannāya hatthato gaṇhātī’’ti ca vakkhamānavacanasāmatthiyā labbhamānato pubbe vuttanayena aññātikāya ubhatosaṅghe upasampannāya bhikkhuniyā hatthato vikappanupagaratanavidatthippamāṇavatthato paṭṭhāya yaṃ kiñci cīvaraṃ gaṇhantassāti attho. ‘‘Āpattī’’ti sāmaññena vuttepi ‘‘nissaggiyā pācittiyāpattī’’ti pakaraṇato ca ‘‘nissaggiyāpattī’’ti vakkhamānato ca labbhati. Ṭhapetvā pārivattakanti ‘‘pārivattakaṃ parittena vā vipulaṃ, vipulena vā paritta’’nti (pārā. 514) vacanato mahāpaccariyaṃ ‘‘antamaso harītakakhaṇḍenāpī’’ti (pārā. aṭṭha. 2.514) vuttattā ca heṭṭhimantato harītakakhaṇḍampi datvā gahetabbaṃ ticīvarañca pārivattakaṃ nāma hoti, taṃ ṭhapetvāti vuttaṃ hoti. Parivattanaṃ parivattaṃ, taṃ etassa atthīti pārivattakaṃ, kayavikkayena gahetabbaṃ cīvaranti attho.

630.Gahaṇatthāyapayogeti gaṇhituṃ hatthapasāraṇādippayoge. Pariyāputanti ‘‘paṭiggaṇhāti payoge dukkaṭa’’nti (pārā. 512) desitaṃ.

631.Anupasampannahattheti bhikkhubhikkhunito aññe sabbe anupasampannā gahitā. Yathāha aṭṭhakathāyaṃ ‘‘sace pana sikkhamānāsāmaṇerasāmaṇeriupāsakaupāsikānaṃ hatthe pesitaṃ paṭiggaṇhāti, anāpattī’’ti (pārā. aṭṭha. 2.512).

632.Ekatoti ettha bhikkhunisaṅghatoti gahetabbaṃ. Aññasmiṃ pakkhe pācittiyameva. Yathāha aṭṭhakathāyaṃ ‘‘bhikkhūnaṃ santike upasampannāya pana pācittiyamevā’’ti (pārā. aṭṭha. 2.513).

633. ‘‘Pārivattakaṃ dassāmī’’ti ābhogaṃ katvā gaṇhāti, doso na vijjatīti yojanā.

634.Aññaṃ parikkhāranti thavikakāyabandhanādi avikappiyaṃ vā avikappanupagaṃ vā parikkhārameva gahetabbaṃ. Vikappanupagaṃ pana na vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘vikappanupagaṃ pacchimacīvarappamāṇaṃ pana paṭaparissāvanampi na vaṭṭatī’’ti (pārā. aṭṭha. 2.514). Cīvarapaṭiggaṇhanaṃ kiriyā, pārivattakassa adānaṃ akiriyāti kiriyāya ca akiriyāya ca āpajjitabbato kriyākriyaṃ.

Cīvarapaṭiggahaṇakathāvaṇṇanā.

635. ‘‘Aññātakaṃ appavārita’’nti padacchedo. ‘‘Gahapatiṃ vā gahapatāniṃ vā’’ti pāṭhaseso. Vuttañhi bhagavatā ‘‘aññātakaṃ gahapatiṃ vā gahapatāniṃ vā’’ti (pārā. 516, 518). Pubbe vuttanayena yāva sattamā pitāmahayugā sambaddhaññātikatāya abhāvato aññātakaṃ. ‘‘Yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’tiādinā nayena appavāritaṃ. ‘‘Gahapati nāma yo koci agāraṃ ajjhāvasatī’’ti (pārā. 519) pāḷiyaṃ vuttaṃ gahapatiṃ vā. ‘‘Gahapatānī nāma yā kāci agāraṃ ajjhāvasatī’’ti (pārā. 519) pāḷiyaṃ vuttaṃ gharaṇiṃ vāti attho.

Hoti nissaggiyāpattīti ‘‘aññatra samayā viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī’’ti (pārā. 519) pāḷiyaṃ vuttesu sabbesu pubbapayogesu dukkaṭena saddhiṃ nissaggiyapācittiyaṃ hotīti vuttaṃ hoti. Aññatra samayāti ‘‘tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā’’ti (pārā. 518) mātikāya, ‘‘acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti. Naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vūḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hotī’’ti (pārā. 519) padabhājane ca niddiṭṭhasarūpakālato aññatrāti attho.

636.Tikapācittiyaṃ vuttanti ‘‘aññātake aññātakasaññī, vematiko, ñātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiya’’nti (pārā. 520) pācittiyattayaṃ bhagavatā vuttaṃ. ‘‘Ñātake aññātisaññissā’’ti padacchedo. Tatthāti tasmiṃ ñātake. Vematikassāti ‘‘ñātako nu kho, aññātako’’ti vematikassa. Dvikadukkaṭaṃ tathevāti yojanā. ‘‘Tathevā’’ti ‘‘vutta’’nti idaṃ ākaḍḍhati, ‘‘ñātake aññātakasaññī, vematiko aññatra samayā cīvaraṃ viññāpeti, āpatti dukkaṭassā’’ti (pārā. 520) desitanti attho.

637-8. Samaye viññāpentassa anāpattīti yojanā. Ettha ‘‘cīvaraṃ aññātakaappavārita’’nti ānetvā sambandhitabbaṃ, yathāparicchinnakāladvayato aññatarasmiṃ kāle aññātakaappavāritaṃ cīvaraṃ viññāpentassa anāpattīti attho. Ñātake vā pavāriteti etthāpi ‘‘attano’’ti ajjhāhāro, ‘‘samaye’’ti iminā yojetabbaṃ, attano ñātakapavārite asamayepi cīvaraṃ viññāpentassa anāpattīti attho. Aññassatthāyāti ettha ‘‘attano’’ti seso, attano ñātake, pavārite vā viññāpentassa anāpattīti yojanā, aññaṃ bhikkhuṃ nissāya attano ñātake vā pavārite vā cīvaraṃ viññāpentassa anāpattīti vuttaṃ hoti. Itaraṃ pakkhaṃ dasseti ‘‘tassa ñātake vā pavārite vā’’ti. Tassāti ‘‘aññassā’’ti vuttassa, ‘‘viññāpentassa anāpattī’’ti iminā yojetabbaṃ. ti purimavikappāpekkhaṃ. Yaṃ sandhāya cīvaraṃ viññāpeti, tassa ñātake vā pavārite vā taṃyeva sandhāya cīvaraṃ viññāpentassa anāpattīti vuttaṃ hoti.

‘‘Attano vā dhanenā’’ti vuttaṃ anāpattiaṅgaṃ ummattakādinoti ettha ādi-saddena saṅgayhati , attano santakaṃ suttakappāsādikaṃ kappiyavatthuṃ datvā gaṇhitukāmatāya akappiyavohārena yācantassa ca anāpattīti attho.

Aññātakaviññattikathāvaṇṇanā.

639.Appavāritamaññātinti ettha ‘‘gahapatiṃ vā gahapatāniṃ vā’’ti idaṃ sāmatthiyā labbhati. Tatuttarinti tato santaruttaraparamato uttarinti gahetabbaṃ, ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti (pārā. 523) vuttattā acchinnacīvarena sāditabbaantaravāsakauttarāsaṅgamattena adhikanti attho.

‘‘Tato ce uttari sādiyeyyā’’ti (pārā. 523) vacanato ‘‘sādiyantassā’’ti vattabbaṃ, evaṃ vattabbe ‘‘viññāpentassā’’ti kasmā vuttanti? Acchinnacīvarānaṃ bhikkhūnaṃ chabbaggiyehi bhikkhūhi cīvaraviññāpanavatthusmiṃ ‘‘kathañhi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessathā’’ti (pārā. 522) chabbaggiye bhikkhū garahitvā imassa sikkhāpadassa paññattattā ‘‘sāditabba’’nti ettha viññāpetabbanti attho hoti, teneva imasmiṃ padabhājane ‘‘tato ce uttari sādiyeyyāti tatuttari viññāpetī’’ti (pārā. 524) ca āpattibhedasandassanaṭṭhāne ‘‘aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiya’’ntiādivacanato (pārā. 525) ca vuttaṃ. Yadi evaṃ sikkhāpadeyeva ‘‘sāditabbaṃ, sādiyeyyā’’ti ca ubhayattha ‘‘viññāpetabbaṃ, viññāpeyyā’’ti ca kasmā na vuttanti? Acchinnacīvarabhāvaṃ ñatvā aviññāpitepi abhiharitvā diyyamānampi adhivāsentena evameva sāditabbanti na vuttaṃ. Imasseva ca adhikaviññāpananisedhanatthaṃ vadantenāpi ‘‘tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti sāditabbaniyamappadhānaṃ vuttaṃ. Tasmā acchinnacīvarena attanā vā taṃ sandhāya aññena vā viññāpentenapi aviññāpentepi diyyamānaṃ sādiyantenāpi santaruttaraparamataṃ nātikkamitabbanti imasmiṃ sikkhāpade sandhāya bhāsitatthoti sallakkhetabbanti ettakaṃ ñāpetuṃ ‘‘sādiyantassā’’ti avatvā ‘‘viññāpentassā’’ti vuttanti ācariyābhisandhi veditabbā.

640. Idāni viññāpane ca adhivāsane ca ubhayattheva niyamaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni honti, dve sāditabbāni. Dve naṭṭhāni, ekaṃ sāditabbaṃ. Ekaṃ naṭṭhaṃ, na kiñci sāditabba’’nti (pārā. 524) padabhājane vuttavinicchayaṃ dassetumāha ‘‘yassā’’tiādi. ‘‘Yassa tīṇipi naṭṭhāni, dve vā naṭṭhāni, ekaṃ vā naṭṭha’’nti sambandhitvā yathākkamaṃ ‘‘tena dve sāditabbāni, ekaṃ sāditabbaṃ, na kiñcipi sāditabba’’nti yojanā kātabbā. Yassa tīṇipi cīvarāni naṭṭhāni, bahu ca diyyati, tena dveyeva cīvarāni sāditabbāni. Dve cīvarāni naṭṭhāni, ekaṃ sāditabbaṃ. Ekañce naṭṭhaṃ, na sāditabbaṃ, avasiṭṭhaṃ pacchā dhammena samena laddhanīhārena gahetabbanti attho. Yathāha aṭṭhakathāyaṃ ‘‘sesaṃ sabhāgaṭṭhānato pariyesissatī’’ti. ‘‘Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabba’’nti (pārā. aṭṭha. 2.522-524) aṭṭhakathāyaṃ vuttaṃ.

641-2. Sesakaṃ āharantassa anāpattīti ñātabbanti yojanā. Evamuparipi yojetabbaṃ. Cīvaraṃ yojetvā atirekaṃ vatthaṃ paccāharitvā ‘‘dassāmī’’ti bahumpi gahetvā gacchantassa anāpattīti attho. Atirekampi tumheyeva gaṇhathāti dinnaṃ gaṇhatopi anāpatti. Na acchinnakāraṇā dinneti yojanā, acchinnacīvarabhāvaṃ anuddissa bahūnaṃ cīvarānaṃ gahaṇanimittenāpi anāpattīti attho. Evameva ‘‘na naṭṭhakāraṇā dentī’’ti idampi dassitameva. Acchinnacīvare nissāya tatuttaricīvaraviññāpanavatthumhi imassa sikkhāpadassa paññattattā anāpattivāre ‘‘aññassatthāyā’’ti na gahitaṃ.

Tatuttarikathāvaṇṇanā.

643.Kalyāṇakamyatāhetūti sundarassa mahagghassa kāmataṃ paṭicca cīvare vikappanaṃ āpajjeyyāti yojanā, ‘‘kīdisena te bhante cīvarena attho’’ti pubbe appavārito ‘‘āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā’’ti (pārā. 529) padabhājane vuttavisiṭṭhakappaṃ adhikavidhānaṃ karotīti attho. Tassa lābhā nissaggiyaṃ bhaveti tathā appavāritena hutvā katena adhikavidhānena nipphannacīvarassa lābhappayogena dukkaṭanissaggiyapācittiyā honti.

644.Mahagghaṃ…pe… viññāpetīti vīsatiagghanakaṃ cīvaraṃ dātukāmamhi upāsake, ‘‘alaṃ mayhaṃ etena, dasagghanakaṃ vā appagghanakaṃ vā dehī’’ti vadati.

645. ‘‘Ñātake aññātisaññissā’’ti padacchedo.

Paṭhamopakkhaṭakathāvaṇṇanā.

646. Paṭhamasikkhāpade ekena upāsakena pīḷā laddhā, idha dvīhīti ettakaṃ nānākaraṇaṃ. Sesaṃ paṭhamasikkhāpadasadisamevāti āha ‘‘dutiyo…pe… vinicchayo’’ti. Upakkhaṭapadena lakkhitaṃ sikkhāpadaṃ upakkhaṭaṃ, dutiyañca taṃ upakkhaṭañcāti dutiyopakkhaṭaṃ, tasmiṃ dutiyopakkhaṭe. Assāti dutiyopakkhaṭassa.

Dutiyopakkhaṭakathāvaṇṇanā.

647.Raññā vāti rājato vā. Rājato bhoggaṃ bhuñjitabbaṃ assa atthīti ‘‘rājabhoggo’’ti vutto, rājato bhattavettanalābhito yato kutoci dāyakā ābhatanti sambandho. Na ca vaṭṭatīti ettha ‘‘nissaggiyapācittiyabhāvato’’ti ajjhāharitabbaṃ. Idha uttarikaraṇīyaṃ ‘‘tikkhattu’’ntiādigāthāya (vi. vi. 671) vakkhati.

648. Cīvaracetāpannavasena adhigatarajatādi yena kenaci pariyāyenāpi na sāditabbanti dassetumāha ‘‘rajataṃ vā’’tiādi. Dhavalasabhāvatāya rājatīti rajataṃ, sajjhu. Jātaṃ rūpaṃ vaṇṇāyatanametassāti jātarūpaṃ, suvaṇṇaṃ. Kiñcīti appamattakampi. Attano vā atthāya parassa vā atthāya diyyamānaṃ kiñci gaṇhituṃ na vaṭṭatīti yojanā.

649. Attano paṭiggahaṇe āpattiyā rūpiyagahaṇasikkhāpade vakkhamānattā aññassa atthāya gahaṇe āpattidassanatthamāha ‘‘aññassatthāyā’’tiādi. Tattha aññassatthāyāti aññassa puggalassa, gaṇassa, saṅghassa, cetiyassa, navakammassa vā atthāya. Niddiṭṭhanti āharitvā ‘‘imaṃ gaṇhathā’’ti vuttaṃ rajataṃ, jātarūpaṃ vā aññaṃ vā yaṃ kiñci nissaggiyadukkaṭavatthuṃ paṭiggaṇhato tassa bhikkhuno dukkaṭaṃ hotīti mahāpaccariyaṃ vuttanti yojanā.

650-1. Vuttamevatthaṃ sarūpato vibhāvetumāha ‘‘netvā’’tiādi. Netvāti ānetvā. Akappiyaṃ bhaṇḍanti ‘‘rajataṃ jātarūpaṃ vā’’ti yathāvuttameva akappiyabhaṇḍaṃ. Itthanti vakkhamānappakārena. Na ca vaṭṭatīti ettha ca-kārena vaṭṭati cāti anuññātaṃ katanti. Yathāha aṭṭhakathāyaṃ

‘‘Sace pana ‘nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī’ti paṭikkhitte ‘vaḍḍhakīnaṃ vā kammakarānaṃ vā hatthe bhavissati, kevalaṃ tumhe sukatadukkaṭaṃ jānāthā’ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi ‘mama manussānaṃ hatthe bhavissati, mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya peseyyāthā’ti vadati, evampi vaṭṭatī’’ti (pārā. aṭṭha. 2.538-539).

652.Vihārassāti ettha ‘‘navakammassā’’ti (pārā. aṭṭha. 2.538-539) aṭṭhakathāyaṃ vuttattā vattabbaṃ gāthābandhavasena na vuttaṃ.

654.Rajataṃ jātarūpaṃ vā saṅghassāti ettha ‘‘cattāro paccaye paribhuñjathāti dinna’’nti seso. Yathāha aṭṭhakathāyaṃ ‘‘sace pana koci bahumpi hiraññasuvaṇṇaṃ ānetvā ‘idaṃ saṅghassa dammi, cattāro paccaye paribhuñjathā’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattī’’ti (pārā. aṭṭha. 2.538-539). Evaṃ ābhataṃ tasmiṃ saṅghe yo koci bhikkhu ‘‘nayidaṃ kappatī’’ti sace paṭikkhipati, ‘‘ayaṃ saṅghassa lābhantarāyaṃ karotī’’ti vadantasseva āpatti hoti. Yathāha aṭṭhakathāyaṃ ‘‘yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā’’ti (pārā. aṭṭha. 2.538-539). Idha sveva sāpattikoti ettha ‘‘dukkaṭāpattikoti vuttaṃ hotī’’ti gaṇṭhipade vuttaṃ. Imissā gāthāya ‘‘saṅghassā’’ti alikhitvā ‘‘bhikkhuno’’ti ca likhanti, taṃ na sundaraṃ. Idāni dassitaaṭṭhakathāpāṭhe ‘‘saṅgho sampaṭicchatī’’ti (pārā. aṭṭha. 2.538-539) vuttattā ‘‘saṅghassā’’ti pāṭho sundaro.

655.Taḷākassāti vāpiyā. Sassuppattinidānato taḷākaṃ khettaṃ, tato tassa gahaṇaṃ vā paribhogo vā na ca vaṭṭatīti yojanā. Taḷākassa cāti ettha ca-kārena khettavatthu saṅgahitaṃ. Na ca vaṭṭatīti ettha cakārena vaṭṭati cāti dassitaṃ hoti.

656. Taṃ katamanti āha ‘‘cattāro’’tiādi. Sabbampīti taḷākapokkharaṇikhettādi sabbampi.

658-9.Aparicchinnabhāgasminti ‘‘imasmiṃ bhūmibhāge katassa kammehi ettako bhāgo deyyo’’ti evaṃ pubbe aniyamitaāye bhūmibhāge. Akatapubbaṃ navasassaṃ nāma. Ettakaṃ bhāgaṃ dethāti ettakaṃ kahāpaṇabhāgaṃ detha. Uṭṭhāpetīti uppādeti.

‘‘Kasatha vapathā’’ti akappiyaṃ vācaṃ vatvāti yojanā. Vapathāti cāti ettha ca-saddo idha avuttaṃ taṃkattuyogakāle vuccamānaṃ akappiyavacanantaraṃ samuccinoti. Uppāditañcāti ettha ca-saddo kahāpaṇaṃ samuccinoti. Sabbanti tathā uppāditakahāpaṇañca evaṃ akappiyavohārena uppāditañcāti sabbaṃ.

660. Kasathādikaṃ vacanaṃ avatvā ‘‘ettikāya bhūmiyā ettako nāma bhāgo’’ti bhūmiṃ yo ca patiṭṭhāpeti, tassevetamakappiyanti vakkhamānena yojetabbaṃ. Ca-saddo ‘‘yo panā’’ti vakkhamānapuggalantarāpekkho.

661-2. Bhūmiyā sayameva pamāṇassa jānanatthaṃ tūti yojanā, ‘‘ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā’’ti kasakehi vutte tesaṃ vacanaṃ asaddahitvā sayameva khettabhūmiyā pamāṇaṃ ñātukāmatāyāti attho. Tu-saddo imameva visesaṃ joteti. Yo pana mināti, tassevetamakappiyanti vakkhamānena yojetabbaṃ. Rajjuyāpi ca daṇḍenāti ettha pādenāpi minituṃ na vaṭṭatīti vadanti. ‘‘Rakkhatī’’tiādikiriyāpadehipi evameva yojetabbaṃ.

Khaleṭhatvā rakkhatīti dhaññakaraṇe ṭhatvā aññe gaṇhituṃ adatvā pāleti. Kathaṃ rakkhituṃ vaṭṭati, kathaṃ rakkhituṃ na vaṭṭatīti? Taṃ pana vīhiṃ ‘‘idaṃ vā ettakaṃ vā mā gaṇha, idaṃ gahetuṃ na labbhatī’’ti vā ‘‘ito apanehi, idha puñjaṃ karohī’’ti vā evamādinā payogena ce rakkhati, taṃ akappiyaṃ. Sace ‘‘mayi ṭhite rakkhitaṃ hotī’’ti rakkhati, gaṇhante vā passitvā ‘‘kiṃ karothā’’ti bhaṇati, vaṭṭati. Rūpiyapaṭiggahaṇasikkhāpade dvāraṃ pidahitvā rakkhantena vasitabbanti hi vuttanti gaṇṭhipade vuttanayena veditabbo. Aññasmimpi gaṇṭhipade vuttaṃ ‘‘thenetvā gaṇhante sati etaṃ bho pavattiṃ bhikkhusaṅghassa kiṃ ārocessāmīti paṭipucchituṃ vaṭṭatīti vadantī’’ti. Nīharāpetīti etthāpi sace pariyāyena vadati, vaṭṭatīti vadanti. Tassevetamakappiyanti idaṃ khettaminanādiṃ karontena laddhabbato aññassa abhinavuppāditassa abhāvā aññesaṃ vaṭṭatīti dvīsu gaṇṭhipadesu vuttaṃ.

663. ‘‘Ettakehi vīhīhi idaṃ āharathā’’ti vuttā sace āharantīti yojanā. Ettha ‘‘tassevetamakappiya’’nti idaṃ dhaññassa vicāritattā vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā’’ti (pārā. aṭṭha. 2.538-539).

664.Hiraññenāti kahāpaṇena. ‘‘Tamakappiya’’nti idaṃ kahāpaṇānaṃ vicāritattā vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā’’ti (pārā. aṭṭha. 2.538-539).

665.Pesakārakadāsaṃ vāti pesakārakasaṅkhātaṃ dāsaṃ vā, pesakāro tantavāyo. Ārāmikānaṃ nāmena denteti ‘‘ārāmikaṃ dammi, veyyāvaccakaraṃ dammī’’tiādinā nayena dente.

666. Khīraṃ dadhi takkaṃ sappi navanītanti pañcagorasā.

667.Ajikādīsūti ādi-saddena mahisaṃ saṅgaṇhāti.

669.Paṭisiddhepīti paṭikkhittepi. Mūlaṃ datvāti kappiyabhaṇḍamūlaṃ datvā. Kukkuṭādayo pana ‘‘sukhena vasantū’’ti araññeyeva vissajjetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘kukkuṭasūkare ‘sukhaṃ jīvantū’ti araññe vissajjetuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.538-539). Sūkaramayūrādīsupi laddhesu tesaṃ anurūpeyeva visaye vissajjetabbā.

671. ‘‘Tikkhattu’’ntiādigāthāya ko sambandho? ‘‘Raññā vā rājabhoggenā’’tiādigāthāya saṅgahitanayena rājarājāmaccabrāhmaṇagahapatādīsu yena kenaci attanā vā cīvaracetāpannena cīvaraṃ cetāpetvā ‘‘itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti vatvā taṃ cīvaracetāpannasaṅkhātaṃ cīvaramūlaṃ datvā pahitadūtena vā bhikkhuṃ upasaṅkamitvā ‘‘idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti yadi vucceyya, bhikkhunā ‘‘na kho mayaṃ āvuso cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti vutte sace tena ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti vutte cīvaratthikena bhikkhunā ‘‘eso kho āvuso bhikkhūnaṃ veyyāvaccakaro’’ti ārāmike vā upāsake vā dassite yadi so tassa attanā āharitvā ‘‘imassa bhikkhuno cīvarena atthe sati iminā cīvaraṃ cetāpetvā acchādehī’’ti vatvā taṃ bhikkhuṃ upasaṅkamitvā ‘‘yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’’ti yadi vadeyya, tena cīvaratthikena bhikkhunā kiṃ kātabbanti bhagavatā vuttanti āhāti ayamimissā gāthāya sambandho.

Tikkhattuṃ codanā vuttāti ‘‘cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘attho me āvuso cīvarenā’’ti tikkhattuṃ codanā kātabbāti vuttā.

Chakkhattuṃ ṭhānamabravīti ‘‘dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabba’’nti (pārā. 538) vuttattā tikkhattuṃ upasaṅkamitvā ‘‘attho me āvuso cīvarenā’’ti katāya codanāya na nippajjeyya, tena puna gantvā yaṃ kiñci avatvā ‘‘na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo’’ti (pārā. 539) vacanato ṭhānabhañjanakaṃ nisajjādiṃ kiñci akatvā ‘‘kiṃ kāraṇaṃ āgatosī’’ti pucchite ‘‘jānāhi , āvuso’’ti ettakamattaṃ vatvā ukkaṭṭhaparicchedena chakkhattuṃ ṭhānaṃ saddhammavaracakkavattinā bhagavatā desitanti vuttaṃ hoti.

Yadi codetiyevāti sace ṭhānaṃ akatvā codanāmattaṃ karoti, cha abravīti yojanā, ‘‘codanā’’ti sāmatthiyato labbhati, chakkhattuṃ codetvā sakimpi na ṭhātabbanti vuttaṃ hoti.

Chacodanaṃ akatvā yo ṭhānameva karoti, tena kati ṭhānāni kātabbānīti āha ‘‘codanādiguṇā ṭhitī’’ti, ‘‘kātabbā’’ti seso, ‘‘abravī’’ti iminā yojetabbaṃ, ‘‘catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ, pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ, chakkhattuṃ codetvā na ṭhātabba’’nti (pārā. 539) vacanato, ‘‘chakkhattuparama’’nti (pārā. 539) vacanato ca chakkhattuṃ codanāya diguṇā dvādasakkhattukā ṭhiti hotīti siddhattā codanameva akatvā ṭhānamattameva karontassa dvādasakkhattuṃ vuttanayena ṭhātabbamevāti vuttaṃ hoti. Tato paraṃ kātabbaṃ adassetvā ettakeneva nivattetabbanti ñāpento ‘‘tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ, paṭilābhena nissaggiya’’nti (pārā. 539) vuttanayā āpatti hotīti dasseti.

672.‘‘Acodetvā laddhe’’ti idaṃ upalakkhaṇaṃ ‘‘aṭṭhatvā laddhe’’ti ca gayhamānattā.

Rājasikkhāpadakathāvaṇṇanā.

Cīvaravaggo paṭhamo.

673.‘‘Ekenāpī’’ti iminā kiṃ pana dvīhi, bahūhi vāti vuttaṃ hoti. Missetvāti antamaso vātena āhaṭenāpi kosiyaṃsunā missetvā. Santhatanti ‘‘santhataṃ nāma santharitvā kataṃ hoti avāyima’’nti (pārā. 544) padabhājane ca ‘‘same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi siñcitvā kataṃ hotī’’ti (pārā. aṭṭha. 2.542) aṭṭhakathāya ca vuttasarūpaṃ kañjikaṃ siñcitvā kosiyaṃsūni attharitvā yāva bahalamicchati, tāva vaḍḍhetvā nisīdananipajjanādiatthaṃ kātabbaṃ santhatanti attho. Kosiyaṃsunāti kosiyakimikosiyassa idanti kosiyaṃ, suttaṃ, tassa suttassa aṃsu, tena kosiyaṃsunāti attho . Kārāpentassāti upalakkhaṇattā ‘‘karontassā’’tipi gahetabbaṃ. Vuttañhetaṃ ‘‘kārāpeyyāti ekenāpi kosiyaṃsunā missetvā karoti vā kārāpeti vā’’ti (pārā. 544). Tenevāha ‘‘paratthāya karontassa kārāpentassā’’ti.

675.Bhūmattharaṇanti parikammakatāya bhūmiyā chavirakkhanatthāya attharitabbaṃ attharaṇaṃ. Bhisi nāma mañcabhisi, pīṭhabhisīti dvayaṃ. Bibbohanaṃ upadhānaṃ.

Kosiyakathāvaṇṇanā.

676.Kāḷakeḷakalomānanti ‘‘kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā’’ti (pārā. 549) vacanato evaṃ kāḷakānaṃ eḷakalomānaṃ. Suddhānanti itaravaṇṇehi eḷakalomehi amissānaṃ. Yathāha aṭṭhakathāyaṃ ‘‘suddhakāḷakānanti suddhānaṃ kāḷakānaṃ, aññehi amissitakāḷakānanti attho’’ti (pārā. aṭṭha. 2.547). Kareyyāti karontassa ca kārāpentassa cāti vuttaṃ hoti. Yathāha ‘‘kārāpeyyāti karoti vā kārāpeti vā’’ti. Āpatti hotīti ‘‘payoge dukkaṭaṃ, paṭilābhena nissaggiya’’nti pāḷiyaṃ vuttaṃ pubbapayogadukkaṭañca nissaggiyapācittiyañca āha.

Suddhakāḷakakathāvaṇṇanā.

677. Odātaṃ tulaṃ vā bahuṃ vā sabbameva vā gahetvānāti yojanā. Kapilampi vāti etthāpi evameva yojetabbaṃ. Ettha sabbameva vāti santhatassa gahetabbaṃ sabbameva vā lomaṃ. Karontassāti ettha ‘‘santhata’’nti adhikārato labbhati. ‘‘Nava’’nti idaṃ ‘‘karontassā’’ti padasāmatthiyena labbhati, navaṃ santhataṃ karontassāti attho, ‘‘anāpattī’’ti iminā sambandho. Kapilampi vāti kārena pakārantarenāpi karontassa anāpattiṃ saṅgaṇhāti. Seyyathidaṃ? ‘‘Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ catutthaṃ gocariyāna’’nti (pārā. 553) mātikāya anuññātappakāro veditabbo.

Ettha ‘‘odātaṃ kapilampi vā’’ti etassa ‘‘bahuṃ vā’’ti visesanena kāḷakānaṃ eḷakalomānaṃ yathāvuttabhāgadvayato adhikaṃ eḷakalomampi na gahetabbanti dīpeti kevalānaṃ kāḷakānaṃ eḷakalomānaṃ aggahetabbatāya paṭhamasikkhāpadeneva vuttattā. ‘‘Sabbameva vā’’ti imināpi purimasikkhāpade viya ime odātādayo sabbe kevalā na gahetabbā na hontīti dassitaṃ hoti. ‘‘Anāpattī’’ti iminā evaṃ akatvā aññena pakārena karontassa āpatti hotīti byatirekato dīpitaṃ hoti.

Seyyathidaṃ? Vuttañhetaṃ bhagavatā ‘‘anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti. Yattakappamāṇehi eḷakalomehi navaṃ santhataṃ kātukāmo hoti, te lome catubhāgaṃ tulayitvā dve tule vā ūne vā kāḷakalome gahetvā ekaṃ tulaṃ odātehi vā ekaṃ tulaṃ gocariyehi vā kāḷakehi vā ūne katvā dvīhipi adhike vā katvā kāḷakalome vajjetvā dvīsu ekaṃ vā dve eva vā gahetvā kātuñca kārāpetuñca vaṭṭatīti vuttaṃ hoti . Evaṃ anāpattidassanena sabbopi sikkhāpadattho saṅgahitoti daṭṭhabbo.

678.‘‘Anukkamenā’’ti iminā imameva aggahetvā purimānantaraṃ vuttasikkhāpadadvayañca gahetabbanti dīpeti. Nissajjitvā laddhānipīti yojanā. ‘‘Apī’’ti iminā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 555) vuttadukkaṭañca ‘‘nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 468) paṭhamanissaggiyasikkhāpade vuttanayena ihāpi ‘‘nissaggiyaṃ santhataṃ anissajjitvā paribhuñjati, āpatti dukkaṭassā’’ti vuttampi dhammasaṅgahakārakehi peyyālavasena saṃkhittaṃ taṃ dukkaṭañcāti idaṃ dvayaṃ saṅgahitanti daṭṭhabbaṃ.

679.Tatiyaṃ tu kriyākriyanti idaṃ tatiyasikkhāpadaṃ pana ‘‘dve bhāgā suddhakāḷakāna’’ntiādinā (pārā. 554) vuttanayena aggahetvā kāḷakānaṃ atirekaggahaṇavasena ananuññātappakārena karaṇato kiriyākiriyaṃ nāma. Yathāha aṭṭhakathāyaṃ ‘‘ādāya ca anādāya ca karaṇato kiriyākiriya’’nti (pārā. aṭṭha. 2.552).

Dvebhāgakathāvaṇṇanā.

680.Channaṃvassānaṃ orenāti pubbe santhatassa katadivasato paṭṭhāya upari channaṃ vassānaṃ abbhantareti attho. Hoti nissaggiyāpattīti chabbassantare katasanthataṃ nissaggiyaṃ hoti, kārakassa ca pācittiyaṃ hotīti attho. Bhikkhusammutiṃ ṭhapetvāti santhataṃ gahetvā addhānamaggaṃ paṭipajjituṃ asamatthassa gilānassa ‘‘ahaṃ bhante gilāno na sakkomi santhataṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ santhatasammutiṃ yācāmī’’ti (pārā. 559) saṅghamajjhe nisajja añjaliṃ paggahetvā tikkhattuṃ yācite ñattidutiyāya kammavācāya gataṭṭhāne chabbassānaṃ antopi santhataṃ kātuṃ saṅghena dinnasammutiṃ vināti attho.

682.Chabbassāni karontassāti ettha ‘‘yadā paripuṇṇāni, tadā’’ti seso, chabbassesu paripuṇṇesu santhataṃ karontassāti attho. Yathāha aṭṭhakathāyaṃ ‘‘yadā chabbassāni paripuṇṇāni honti, tadā santhataṃ karotī’’ti (pārā. aṭṭha. 2.557). Taduddhampīti chabbassato uparipi. Vitāneti vitānanimittaṃ karontassa. Sāṇipākāreti pākārasadisatirokaraṇīyanimittaṃ karontassa. Nissajjitvā katepi cāti purāṇasanthate aññassa datvā aññasmiṃ santhate orato channaṃ vassānaṃ katepi ca anāpattīti yojanā. Ayamanāpattivāro neva pāḷiyaṃ, na aṭṭhakathāsu dissati, tasmā so ācariyaparamparābhato ācariyena dassitoti viññāyati. Sādhāraṇavinicchayaṃ pana ‘‘anantarassimassāpi, viseso nupalabbhatī’’ti vakkhati.

Chabbassakathāvaṇṇanā.

683.Anādāyāti navaṃ nisīdanasanthataṃ karontena bhikkhunā tassa vivaṇṇakaraṇatthāya pāḷiyaṃ ‘‘purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyā’’ti (pārā. 567) yā ādātuṃ vuttā, taṃ purāṇasanthatassa chinnamukhāvattato sugatavidatthiṃ adatvā. Evametaṃ vuttanti kathaṃ viññāyatīti? ‘‘Anādānavasenassa, sugatassa vidatthiyā’’ti vakkhamānena viññāyati. Santhateti ettha ‘‘purāṇe’’iti ca kāretuṃ katañcāti ettha ‘‘navaṃ nisīdanaṃ santhata’’nti ca seso , purāṇe santhate asante sāmantā sugatavidatthiṃ anādāya navaṃ nisīdanasanthataṃ karontassa anāpatti. Aññassatthāya navaṃ nisīdanasanthataṃ kāretuṃ, navaṃ nisīdanasanthataṃ aññena kataṃ paṭilabhitvā paribhuñjituñca anāpattīti yojanā.

‘‘Aññassatthāyakāretu’’nti idamettha pācittiyeneva anāpattidassananti gahetabbaṃ. Tasmā ‘‘aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassā’’ti (pārā. 569) vuttattā ca aṭṭhakathāya, tabbaṇṇanāsu ca adissamānattā vā taṃ na vattabbaṃ. ‘‘Anāpatti chabbassāni karoti…pe… aññassatthāya karoti vā kārāpeti vā’’ti (pārā. 564) anantarasikkhāpade vuttamoloketvā vā dukkaṭassa ca vihitattā pācittiyena anāpattibhāvaṃ sandhāya likhitanti viññāyati. Katañca paribhuñjitunti ettha ‘‘aññenā’’ti vattabbaṃ, iminā ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, anāpattī’’ti pāṭhova dassito.

684. Sugatassa vidatthiyā anādānavasena ca assa santhatassa karaṇena ca satthārā etaṃ sikkhāpadaṃ kiriyākiriyaṃ vuttanti yojanā.

685. Nanu ca imassa sikkhāpadassa aṭṭhakathāya ‘‘samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānī’’ti (pārā. aṭṭha. 2.567) vuttāni, iha ‘‘sañcarittasamā’’ti kasmā vuttānīti? Vuccate – dvebhāgasikkhāpade ‘‘samuṭṭhānādīnipi kosiyasikkhāpadasadisānevā’’ti (pārā. aṭṭha. 2.552) aṭṭhakathāya vuttāni, kosiyasikkhāpade samuṭṭhānādīnaṃ sañcarittena samabhāvassa vuttattā, mūlameva saritvā kiriyākiriyasaṅkhātavisesassa visuṃ dassitattā avasiṭṭhavinicchayamattaṃ sandhāya evaṃ vuttanti gahetabbaṃ. Imaṃ visesaṃ muñcitvā avasiṭṭhavinicchayena dvīsu sikkhāpadesu sādhāraṇavinicchayassa avisesataṃ dassetumāha ‘‘anantarassā’’tiādi.

Nisīdanasanthatakathāvaṇṇanā.

686-7.Gacchanteti tiyojanapūraṇaṭṭhānaṃ atikkamma gacchante. Yāneti sakaṭādike. Lomānīti eḷakalomāni. Sāmikassāti yānādisāmino. Ajānatoti anādare sāmivacanaṃ. Addhānamaggapaṭipanno yo pana bhikkhu eḷakalomaṃ labhitvā ‘‘tiyojanaparamaṃ sahatthā hāretabbānī’’ti (pārā. 573) anuññātattā tiyojanabbhantare sahatthenāpi haritvā tiyojanātikkame paresaṃ yānādīsu sāmikesu ajānantesu ‘‘ete harissantī’’ti cintetvā yadi ṭhapeyyāti attho. Tesūti yesu eḷakalomāni ṭhapitāni, tesu yānādīsu tiyojanamatītesu bhikkhussa payogaṃ vināpi tiyojanaṃ atikkantesu tassa bhikkhuno āpatti hotīti yojanā, tassa bhikkhuno ‘‘paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiya’’nti (pārā. 573) vuttattā dukkaṭapācittiyā hontīti attho.

Ayaṃ nayoti bhikkhuno payogaṃ vinā yattha eḷakalomāni ṭhapitāni, tesu yānādīsu tiyojanaṃ atikkamantesu āpatti hotīti ayamattho daṭṭhabboti attho.

688.Agacchanteti tiyojanabbhantare ṭhite. ‘‘Abhirūhitvā’’ti idaṃ anāpattikāraṇesu ekaṃ dassetumāha. ‘‘Bhūmiyañhi ṭhatvā dento, avhāyanto vā purato gacchati, esevanayo’’ti aṭṭhakathāyaṃ vuttaṃ. Anāpattivāre ‘‘aññaṃ harāpetī’’ti vacanato attanā pesite aññasmiṃ harante vaṭṭatīti dassetumāha ‘‘sace sāreti vaṭṭatī’’ti. Tenevāha ‘‘taṃ panaññaṃ harāpeti, vacanena virujjhatī’’ti.

690.Kaṇṇacchiddesūti attano kaṇṇabilesu.

691. Anāpattivāre ‘‘katabhaṇḍa’’nti vuttattā tattha antamaso suttakena baddhamattampi katabhaṇḍamevāti āha ‘‘suttakena ca bandhitvā’’ti. Veṇiṃ katvāti kudrūsasīsapalālaveṇisadisaṃ veṇiṃ katvā. Āpatti paridīpitāti ‘‘veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyevā’’ti (pārā. aṭṭha. 2.575) aṭṭhakathāyaṃ vuttaṃ.

692.Suṅkaghātanti ettha ‘‘taṃ ṭhāna’’nti seso, yadi taṃ ṭhānaṃ suṅkaghātanti yojanā, tiyojanosānaṭṭhānaṃ yadi suṅkaghātaṭṭhānaṃ bhaveyyāti attho. Anuppatvāti taṃ ṭhānaṃ patvā. Corādīhi upadduto vā gacchati, yo aññavihito vā gacchatīti yojanā. Āpattīti ettha āpatti tassa gacchatoti labbhati. Ettha ‘‘āpattī’’ti iminā sikkhāpadena āpattimāha. Imissā acittakatāya tesaṃ dvinnampi hoti. Adinnādānapārājikaṃ pana sacittakatāya etesaṃ na hoti. Tenāha aṭṭhakathāyaṃ ‘‘yā hi tattha āpatti, sā idha anāpatti. Yā idha āpatti, sā tattha anāpattī’’ti (pārā. aṭṭha. 2.572). Theyyacittena harato bhaṇḍagghavasena pārājikathullaccayadukkaṭesu ekaṃ hoti. Tenāha aṭṭhakathāyaṃ ‘‘adinnādāne pana suṅkaghāte āpatti hotī’’ti (pārā. aṭṭha. 2.572).

693.Tiyojananti ettha haraṇakiriyāya accantasaṃyoge upayogavacanaṃ. ‘‘Harantassā’’ti imassa kammadīpakaṃ ‘‘lomānī’’ti idaṃ pakaraṇato labbhati. ‘‘Anāpatti pakāsitā’’ti idaṃ sabbattha vakkhamānena sambandhanīyaṃ. Tāniyeva paccāharantassāti yojanā. Tiyojananti ettha taṃyeva tiyojananti labbhati. Attanā gataṃ tiyojanaṃ puna tāneva lomāni gahetvā paccāgacchantassāti attho.

694.Nivāsatthāya vā gantvāti tiyojanabbhantare vā sīmāya vā āvāse vasitukāmatāya gantvā. Tato paraṃ harantassāti tasmiṃ āvāse uddesādiṃ alabhitvā tato paraṃ aññasmiṃ āvāse vasitukāmatāya punapi tiyojanaṃ harantassāti attho. Imināva nayena tatopi aññaṃ ṭhānaṃ, tatopi aññanti suddhacittena gatagataṭṭhānato punapi paramparaṃ ṭhānaṃ gamanavasena yojanasatampi harato doso natthīti idampi vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘evaṃ yojanasatampi harantassa anāpattī’’ti (pārā. aṭṭha. 2.575). Acchinnaṃ vāpi labhitvā haratopīti ‘‘corāvahaṭapariccattaṃ labhitvā harantassa. Idha sabbattheva ‘‘nivāsatthāya vā gantvā’’tiādike anāpattivāre paṭhamaladdhaṭṭhānato pabhuti atirekatiyojanampi harantassa anāpattīti attho viññāyati. Nissaṭṭhaṃ labhitvāti nissajjitvā vinayakammaṃ katvā dinnaṃ labhitvā.

695.Aññenāti tāni hārinā aññena. Katabhaṇḍakanti ‘‘kambalakojavasanthatādiṃ yaṃ kiñci antamaso suttakena baddhamattampī’’ti (pārā. aṭṭha. 2.575) aṭṭhakathāyaṃ vuttaeḷakalomehi katabhaṇḍakaṃ.

696.Idaṃ samuṭṭhānanti idaṃ eḷakalomasamuṭṭhānaṃ. Paṇṇattiṃ ajānanatāya vā ñatvāpi cīvarādiparikkhāresu lomassa allinabhāvaṃ ajānitvāpi vā tiyojanaṃ atikkāmentassa arahatopi imāya āpattiyā sambhavato ‘‘acitta’’nti āha.

Eḷakalomakathāvaṇṇanā.

697. Eḷakalomadhovāpanakathā uttānāyeva.

Eḷakalomadhovāpanakathāvaṇṇanā.

698.Gaṇheyya vāti ettha ‘‘yo’’ti seso. ‘‘Gaṇheyya vā gaṇhāpeyya vā’’ti iminā ‘‘tatthattano panatthāyā’’ti vakkhamānattā ca ‘‘nissajjitvā’’tiādivacanato ca attano atthāya uggaṇheyya vā uggaṇhāpeyya vāti vuttaṃ hoti. kārena ‘‘upanikkhittaṃ vā sādiyeyyā’’ti idaṃ saṅgaṇhāti, ‘‘idaṃ ayyassa hotū’’ti upanikkhittaṃ ce sādiyatīti attho.

Rajatanti aññattha sajjhu vuccati, idha pana vohārūpagakahāpaṇādi vuccati. Vuttañhetaṃ pāḷiyaṃ ‘‘rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako, ye vohāraṃ gacchantī’’ti (pārā. 584). Idha kahāpaṇādīnaṃ sarūpaṃ aṭṭhakathāyaṃ

‘‘Tattha kahāpaṇoti sovaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇepi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘Ye vohāraṃ gacchantī’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito’’ti (pārā. aṭṭha. 2.583-584) –

Vuttanayena veditabbaṃ.

Ettha ca pākatiko nāma etarahi pakatikahāpaṇo. Rukkhaphalabījamayoti tintiṇikādirukkhānaṃ phalabījena kato.

Jātarūpakaṃ suvaṇṇaṃ. Yathāha pāḷiyaṃ ‘‘jātarūpaṃ nāma satthuvaṇṇo vuccatī’’ti (pārā. 584). Nissajjitvāti ettha ‘‘tenā’’ti labbhati, ‘‘bhikkhunā’’ti iminā yujjati, evaṃ sāditabhikkhunāti attho. Nissajjitvāti attanā uggahitaṃ vā parena uggahāpitaṃ vā upanikkhipitassa sādiyanavasena sāditaṃ vā rajataṃ vā jātarūpaṃ vā ‘‘tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā’’ti (pārā. 584) vacanato saṅghamajjhe upasaṅkamitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggayha ‘‘ahaṃ bhante rūpiyaṃ paṭiggahesiṃ, idaṃ me nissaggiyaṃ, imāhaṃ nissajjāmī’’ti nissajjitvāti vuttaṃ hoti.

Āpattidesetabbāvāti attanā eva āpannaṃ nissaggiyaṃ pācittiyaṃ tasmiṃ saṅghamajjhe evameva nisīditvā desetabbā. Evaṃ desitā āpatti saṅghānumatena byattena paṭibalena bhikkhunā paṭiggahetabbā. Vuttañhetaṃ ‘‘byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā’’ti (pārā. 584).

699.Rajatanti rūpiyaṃ. Jātarūpanti suvaṇṇaṃ. Iminā padadvayena katākataṃ sabbaṃ saṅgaṇhāti. Ubhinnaṃ māsakoti jātarūpamāsako, rajatamāsakopi cāti vuttaṃ hoti. Idha rajatamāsakoti ‘‘rajata’’nti padabhājane (pārā. 584) vuttakahāpaṇādi pañcappakāro māsako gahito. Yathāha aṭṭhakathāyaṃ ‘‘vuttappakāro sabbopi rajatamāsako’’ti (pārā. aṭṭha. 2.583-584). Idha ‘‘jātarūpamāsako’’ti visuṃ gahitattā kahāpaṇapadena suvaṇṇakahāpaṇaṃ vajjetvā itaradvayameva vattabbaṃ. ‘‘Nissaggiyāvaha’’nti idaṃ attano atthāya uggaṇhanauggaṇhāpanasādiyanāni karontaṃ sandhāyāha. ‘‘Tatthā’’tiādinā vakkhamānanayena dukkaṭāvahañca hoteva.

700-1.Muttādīnaṃ imasmiṃ sikkhāpadavibhaṅge avuttattepi pācittiyakaṇḍe navamavagge dutiyassa ratanasikkhāpadassa padabhājane ‘‘ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) vuttānaṃ dasannaṃ ratanānaṃ imasmiṃ sikkhāpade nissaggiyavatthuṃ katvā vuttaṃ rajataṃ, jātarūpañca vajjetvā avasiṭṭhānaṃ aṭṭhannaṃ ratanānaṃ dukkaṭavatthubhāvo imassa aṭṭhakathāyaṃ vavatthāpitoti dassanatthamāha ‘‘muttā…pe… masāragalla’’nti. Ettha veḷuriyo gāthābandhavasena na vutto , so ekayoganiddiṭṭhānaṃ sattannaṃ ratanānaṃ gahaṇeneva gayhati. Muttādayo yathādassitasarūpāyeva. Brahmajālādisuttantavasenāpi ‘‘akappiyā’’ti siddhānaṃ sattadhaññādīnaṃ paṭiggahaṇe āpattiṃ dassetumāha ‘‘dhaññānī’’tiādi.

702.Ratanasikkhāpadeyeva ‘‘ratanasammata’’nti āgataṃ kappiyavatthuṃ paṭiggaṇhato anāpattibhāvaṃ dassetumāha ‘‘muggamāsādika’’ntiādi.

703-4. Evaṃ tippakārena ṭhitaṃ vatthuṃ gaṇhato adhippāyanānattena sambhavantaṃ āpattippabhedaṃ dassetumāha ‘‘tatthā’’tiādi. Tatthāti tesu tīsu nissaggiyādivatthūsu. Saṅghādīnanti saṅghagaṇapuggalacetiyādīnaṃ. Tanti nissaggiyavatthuṃ. Sabbatthāyāti sabbesaṃ atthāyāti viggaho. Attano atthāya ca saṅghādīnamatthāya ca dukkaṭavatthuṃ gaṇhantassāpi dukkaṭameva hotīti attho. Avuttasamuccayenettha ca-saddena ‘‘sabbampi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiya’’nti (pārā. aṭṭha. 2.583-584) aṭṭhakathāya vuttavinicchayavisesassa saṅgaho kato.

705.Kahāpaṇādīnanti ādi-saddena suvaṇṇādīnaṃ saṅgaho. ‘‘Sahassa’’nti idaṃ upalakkhaṇaṃ, sahassampīti vuttaṃ hoti.

706.Thavikādīsūti ādi-saddena sithilapūritāni bhājanāni gahitāni. ‘‘Sithilabaddhesū’’ti visesanena byatirekavasena ‘‘ghanabaddhe, pana ghanapūrite vā ekāva āpattī’’ti (pārā. aṭṭha. 2.583-584) aṭṭhakathāsesaṃ dīpeti.

707. Upanikkhittasādiyanakammaṃ dassetumāha ‘‘ida’’ntiādi. Gaṇhitukāmopīti ettha ‘‘hotū’’ti seso. Nisedhetabbamevāti kāyena vā vācāya vā ‘‘idaṃ na kappatī’’ti paṭikkhipitabbameva, evaṃ sati anāpattiyevāti attho. Ayamattho aṭṭhakathāyaṃ ‘‘kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā ‘nayidaṃ amhākaṃ kappatī’ti na sādiyati, anāpattiyevā’’ti (pārā. aṭṭha. 2.583-584) āgatoyeva.

708.Taṃvatthunti tathā paṭikkhittaṃ vatthuṃ. Ṭhapetvā yadi gacchatīti ‘‘tumhe gaṇhatha vā, mā vā, dinnaṃ dinnamevā’’ti sace so ṭhapetvāva gacchati. Yathā taṃ na vinassati, tathā taṃ gopayitabbanti yojanā. ‘‘Añño tattha āgantvā pucchatī’’tiādinā aṭṭhakathāya vuttanayena tatthāgatena kappiyakārakena ‘‘kimida’’nti pucchite sarūpaṃ āvi katvā ‘‘gopayissāmahaṃ bhante, guttaṭṭhānaṃ dassethā’’ti vutte ‘‘imaṃ gahetvā ehī’’ti avatvā sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idha ṭhapehī’’ti avatvā ‘‘idaṃ guttaṭṭhāna’’nti surakkhitaṭṭhānaṃ dassetvā tattha ṭhapite aggaḷaṃ datvā rakkhitabbanti vuttaṃ hoti.

709. Guttaṭṭhānaṃ gahetvā gacchantassa kappiyakārakassa avattabbavohāraṃ dassetumāha ‘‘āharedamida’’ntiādi. Akappiyanti ettha ‘‘vacana’’nti labbhati. Evaṃ akappiyavacanaṃ avatvā surakkhitaṭṭhāne āharitvā ṭhapite kiṃ kātabbanti? Vikkāyike pattacīvarādikappiyabhaṇḍe āhaṭe ‘‘amhākaṃ iminā attho, imassa evarūpaṃ mūlampi atthi, kappiyakārako eva natthī’’ti vatvā tena ‘‘ahaṃ kappiyakārako, mayhaṃ dassethā’’ti vutte sace ruccati, dvāraṃ vivaritvā ‘‘idaṃ gaṇhā’’ti avatvā ‘‘ettha ṭhapita’’nti dassetvā tasmiṃ tassa agghappamāṇaṃ gahetvā dente adhivāsetabbaṃ. Atirekaṃ gaṇhante ‘‘mayaṃ tumhākaṃ bhaṇḍaṃ na gaṇhāma, gacchathā’’ti nīharitvā aggaḷaṃ datvā kappiyakārake laddhe ‘‘amhākaṃ evarūpena attho, idaṃ nāma mūlaṃ atthī’’ti vatvā tena kiṇitvā dinne adhivāsetabbanti aṭṭhakathāyaṃ vuttanayena paṭipajjitabbaṃ.

710.Ṭhapetvā rūpiyaggāhanti anantarasikkhāpade vakkhamānasarūpaṃ suvaṇṇādirūpiyaṃ paṭiggahetvā nissajjitvā desitāpattikaṃ puggalaṃ ṭhapetvā. Nissaṭṭhaparivattitanti ettha nissajjitvā āpattiyā desitāya ‘‘sace tattha āgacchati ārāmiko vā upāsako vā’’tiādinā (pārā. 584) padabhājane vuttanayena tatthāgataṃ kappiyakārakaṃ ‘‘āvuso imaṃ jānā’’ti vatvā ‘‘iminā kiṃ āhariyyatū’’ti tena vutte ‘‘imaṃ vā imaṃ vā āharā’’ti avatvā ‘‘kappiyaṃ ācikkhitabbaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā’’ti (pārā. 584) vuttattā bhikkhūnaṃ kappiyavatthumatte ācikkhite tena nissaṭṭhavatthuṃ parivattetvā āhaṭaṃ kappiyabhaṇḍanti attho.

711.Attanopattabhāgampīti tathā āhaṭe kappiyabhaṇḍe saṅghassa bhājiyamāne attano vassaggena attano pattakoṭṭhāsampi. Paṭiggāhakabhikkhunoti rūpiyaṃ paṭiggahetvā āpajjitvā nissajjitvā desitāpattikassa bhikkhuno na vaṭṭatīti sambandho. Aññatoti attato aññasmā pabbajitamanussāmanussatiracchānagatitthipurisānaṃ aññatarato. Laddhanti tehi attanā laddhakoṭṭhāsato dinnavasenapi laddhaṃ taṃ vatthuṃ.

712.Yaṃ kiñci paccayanti taṃ vatthuṃ parivattetvā gahitesu catūsu paccayesu aññatarampi paccayaṃ. Antamaso pathaviṃ khaṇitvā uppāditodakampi dārūhi ādittaaggimpi telena jalitapadīpampi rukkhe vā gehe vā pakatichāyampi tālapaṇṇampi upabhogaparibhogārahaṃ aññampi yaṃ kiñcīti aṭṭhakathāya vuttanayaṃ imināva saṅgahitanti gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitvā tiracchānapariggahitampi paṃsukūlampi na vaṭṭatiyevā’’tiādi (pārā. aṭṭha. 2.583-584), ‘‘rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭatī’’ti (pārā. aṭṭha. 2.585) cāti. Bhikkhunoti rūpiyapaṭiggāhakassa bhikkhussa.

713.Ajjhārāme vāti upari vakkhamānalakkhaṇena paricchinne ajjhārāme vā. Taṃ rūpiyaṃ, ‘‘patitaṃ disvā’’ti seso. Ajjhāvasathepi vāti vakkhamānalakkhaṇe antoāvāse ca. Nikkhipantassāti ‘‘yassa bhavissati, so harissatī’’ti vutte ṭhāne tasmiṃ vatthusmiṃ gaṇanañca upalakkhaṇañca sallakkhetvā ṭhapentassa.

714.Tikapācittiyaṃ vuttanti ‘‘rūpiye rūpiyasaññī, vematiko, arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiya’’nti (pārā. 586) bhagavatā pācittiyaṃ vuttaṃ. Dukkaṭanti ettha ‘‘dvikadukkaṭa’’nti sāmatthiyā labbhati.

715.Kriyākriyanti gahaṇena āpajjanato kiriyaṃ. Paṭikkhepassa akaraṇato akiriyanti.

Rūpiyapaṭiggahaṇakathāvaṇṇanā.

716-7.Nissaggiyassāpivatthunti ‘‘nissaggiyapācittiyassa vatthū’’ti paṭhamasikkhāpade niddiṭṭhesu rajatādīsu catūsu aññataraṃ vatthuṃ. Dukkaṭassa ca vatthuṃ vāti paṭhamaṃ dassitamuttādidukkaṭavatthūsu aññataraṃ vā, ihobhayattha hetuphalasambandhe sāmivacanaṃ. Kappiyassa ca vatthuṃ vāti yathādassitesu eva muggamāsādikappiyavatthūsu aññataraṃ vā, iha avayavāvayavisambandhe sāmivacanaṃ. Avayavāvayavīnaṃ abhedepi bhedūpacāravasena yathā ‘‘silāputtakassa sarīra’’nti kappiyavatthunti vuttaṃ hoti ‘‘kappiyena vatthunā’’ti vakkhamānattā. Idānettha dukkaṭavatthuno, kappiyavatthuno ca nissaggiyavatthunā parivattitattā āpatti hotīti gahetabbaṃ. Nissaggiyavatthunā yo parivatteti, tassa āpattīti yojanā.

Dukkaṭassa vatthunā, kappiyena ca vatthunā vatthuṃ nissaggiyassa parivatteti, āpattīti yojanā. Idha ubhayatthāpi parivattitassa nissaggiyavatthuttā āpatti hoti. Evaṃ tīsupi ṭhānesu ‘‘āpattī’’ti sāmaññavacanena nissaggiyapācittiyameva vuttanti pakaraṇato labbhati.

718. Dukkaṭasseva vatthunā dukkaṭassa ca vatthuṃ vā parivatteti, dukkaṭanti yojanā. ‘‘Vatthuṃ vā kappiyassā’’ti idaṃ vuttanayameva, kappiyavatthunti vuttaṃ hoti. Imassa kappiyavatthunopi dukkaṭavatthunā parivattitattā dukkaṭaṃ hotīti gahetabbaṃ.

719.‘‘Vatthunā kappiyassā’’ti idampi vuttanayameva. Kappiyavatthunāpi parivattite dukkaṭavatthuvasena dukkaṭaṃ hotīti āha ‘‘tathā’’ti.

720. ‘‘Tathā’’ti iminā ‘‘vatthuno’’ti idaṃ ākaḍḍhati. ‘‘Nissaggiyassā’’ti iminā pācittiyamāha. Pubbanti paṭhamaṃ, pubbe vuttarūpiyapaṭiggahaṇasikkhāpadeti vuttaṃ hoti. Imināti rūpiyasaṃvohārasikkhāpadena. Parivattanaṃ vāritanti sambandho.

721.Rūpiyanti ca saññissāti ‘‘rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako jatumāsako, ye vohāraṃ gacchantī’’ti (pārā. 589) padabhājane vuttesu rūpiyasaññitesu vatthūsu ‘‘aññatara’’nti saññissa. Arūpiyeti kharapattādimhi. Tena arūpiyena. ‘‘Cetāpentassa arūpiya’’nti padacchedo. ‘‘Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti , nissaggiyaṃ pācittiya’’nti (pārā. 591) vuttattā rūpiyaparivattane dukkaṭassa abhāvato, pācittiyassa ca sambhavato rūpiyaṃ na gahetabbaṃ. Arūpiye rūpiyaṃ iti saññissa ca vimatissa ca arūpiyaṃ cetāpentassa tena dve dukkaṭāni hontīti yojanā.

722.Arūpiye arūpiyanti saññissāti ettha ‘‘arūpiyaṃ parivattentassā’’ti seso. Pañcahīti sahatthe karaṇavacanaṃ, ‘‘sahadhammikehī’’ti seso, pañcahi sahadhammikehi saddhinti attho. Vadatoti voharato, kayavikkayaṃ karontassāti attho. Bhikkhubhikkhunisāmaṇerasāmaṇerisikkhamānāsaṅkhātehi pañcahi sahadhammikehi arūpiyaṃ parivattentassa anāpattīti attho.

723. Saṃvohārena samuṭṭhānato kriyasamuṭṭhānaṃ.

Rūpiyasaṃvohārakathāvaṇṇanā.

724.Kappiyaṃ nāma ‘‘cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti padabhājane vuttāni kappiyavatthūni. Yathāha aṭṭhakathāyaṃ ‘‘cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidha’’nti. Kappiyenevāti teneva kappiyena vatthunā. ‘‘Kayavikkayaṃ samāpajjeyyāti ‘iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehī’ti ajjhācaratī’’ti (pārā. 595) vacanato ‘‘parivattayato’’ti imassa ‘‘kayavikkayaṃ samāpajjato’’ti pariyāyo.

Tattha aññassa hatthato kappiyavatthunā parivattetvā gahaṇaṃ kayo nāma. Attano hatthato kappiyavatthuṃ parivattetvā dānaṃ vikkayo. Yathāha aṭṭhakathāyaṃ ‘‘iminā imaṃ dehī’tiādinā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyaṃ dento vikkaya’’nti. ‘‘Ṭhapetvā sahadhammike’’ti vuttattā parivattayatoti ettha aññehi saddhinti labbhati. Ettha aññe nāma gihino itthipurisā, sāsanato bāhirā pabbajitā ca. Tasmā ayaṃ kayavikkayo antamaso mātāpitūhipi na kātabboyeva. Yathāha aṭṭhakathāyaṃ ‘‘ayañhi kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭatī’’ti (pārā. aṭṭha. 2.595).

725.Akappiyassa vatthussāti imasmiṃ sikkhāpade vuttacīvarādikappiyavatthuto aññassa nissaggiyadukkaṭavatthussa. Tenevāti akappiyavatthunāyeva. ‘‘Kappiyassa cā’’ti pāṭhaseso, teneva akappiyena vatthunā kappiyassa vatthussa parivattanañcāti yojanā. Evañhi pāṭhasese akate akappiyena vatthunā kappiyassa parivattanaṃ kayavikkaye saṅgahetabbaṃ siyā, taṃ na yujjati tassa rūpiyasaṃvohāreyeva saṅgahitattā, idha ca ‘‘kappiyavatthusseva kappiyavatthunā parivattanaṃ kayavikkayo’’ti niyamitattā. Niddiṭṭhanti ‘‘akappiyabhaṇḍaparivattanañhi kayavikkayasaṅgahaṃ na gacchatī’’ti (pārā. aṭṭha. 2.594) aṭṭhakathāyaṃ niddiṭṭhanti attho.

726.Tasmāti yasmā aññatra sahadhammikehi kappiyavatthussāpi kayavikkayo na vaṭṭati, akappiyassa, kappiyassa ca vatthuno akappiyeneva vatthunā parivattanañca rūpiyasaṃvohāre saṅgahitattā kayavikkayasaṅgahaṃ na gacchati, tasmā.

729.Idaṃ nāmāti odanādikappiyavatthumeva āha.

730-1. ‘‘Gahetvā’’tiādigāthāya vatthulakkhaṇassa udāharaṇaṃ dassetvāva āpattibhedaṃ dassetumāha ‘‘vighāsāda’’ntiādi. Challinti rukkhatacaṃ. Vallinti lataṃ. Kaṭṭhanti indhanadāruṃ. Dārunti gehasambhārādidāruṃ. Vipallāsenāpi vattabbaṃ ‘‘valliṃ vā pana challiṃ vā, dāruṃ vā kaṭṭhameva vā’’ti. Vatthūnanti tathā vatvā āharāpitānaṃ challiādivatthūnaṃ. Kayavikkaye āpattiyo hontīti yojanā, nissaggiyapācittiyāpattiyo hontīti vuttaṃ hoti.

732. ‘‘Iti evā’’ti padacchedo, ‘‘pivitvā’’tiādinā nayena pubbakāle vihitapaccayantaṃ akatvā vuttanayenevāti attho.

733.Bhūmiyā limpaneti yojanāyaṃ pana senāsanabhūmiyaṃ paribhaṇḍakaraṇakāḷakādivaṇṇakaraṇavasena lepane. Vatthudhovaneti cīvarādivatthūnaṃ dhovane. Etthāti tesu vuttappakāresu. Etesaṃ gahaṇassa upalakkhaṇattā evarūpesu aññesu ṭhānesu.

734.Ayanti bhūmisodhanādivasena āpannā pācittiyāpatti.

735.Ṭhapetvā bhaṇḍasāmikanti ettha byatirekavasena aññassa kappiyakārassāti labbhati.

736. Bhāsato anāpattīti yojanā. Sesamettha uttānameva.

Kayavikkayakathāvaṇṇanā.

Kosiyavaggo dutiyo.

737. Kappiyā pattā mattikāyomayā jātito duveti yojanā. Vaṇṇāti pamāṇāni. Yathāha aṭṭhakathāyaṃ ‘‘tayo pattassa vaṇṇāti tīṇi pattassa pamāṇānī’’ti (pārā. aṭṭha. 2.602). Tenāha ‘‘ukkaṭṭho majjhimomako’’ti.

738.Dvinnaṃ taṇḍulanāḷīnanti sukoṭṭitānaṃ akhaṇḍānaṃ purāṇasālitaṇḍulānaṃ dve nāḷiyo gahetabbā. Yathāha aṭṭhakathāyaṃ ‘‘anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhāna’’nti (pārā. aṭṭha. 2.602). Bhattanti avassāvitaṃ anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakularāsisadisaṃ supakkodanameva gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakularāsisadisaṃ avassāvitodana’’nti (pārā. aṭṭha. 2.602). Magadhanāḷiyāti magadharaṭṭhe nāḷiyā, sā nāḷi tilānaṃ aṭṭhapasatāni gaṇhāti. Tenāhu porāṇā –

‘‘Khāridasadvayaṃ vāho, khārī doṇaṭṭhakadvayaṃ;

Dviaṭṭhanāḷiyo doṇo, nāḷekā pasataṭṭhakaṃ;

Lakkhaṃ tilānaṃ pasataṃ, etaṃ vuttaṃ pamāṇato’’ti.

‘‘Magadhanāḷi nāma aḍḍhaterasapalā hotī’’ti (pārā. aṭṭha. 2.602) andhakaṭṭhakathāyaṃ vuttaṃ. Tabbaṇṇanāya ‘‘aḍḍhaterasapalāni māsehi gahetabbānī’’ti vuttaṃ. Keci panāhu –

‘‘Catuppasatikā muṭṭhi, palañcetaṃ catugguṇaṃ;

Kuḍuvappasatañceva, cattāri ceva nāḷi tu.

‘‘Soyeva pattho cattāro, patthā aḷhakamuccate;

Aḷhakānampi cattāri, ‘doṇo’ti parikittito’’ti.

Ācariyā pana ‘‘aṭṭhapasatā māgadhanāḷī’’ti pubbapakkhameva rocayanti.

Khādanañca catubbhāganti tasmiṃ bhatte catudhā vibhatte ekabhāgamattaṃ hatthahāriyaghanamuggasūpanti attho. Yathāha aṭṭhakathāyaṃ ‘‘tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo’’ti (pārā. aṭṭha. 2.602).

Byañjanañca tadūpiyanti yāva carimālopaṃ, tāva sabbālopānurūpaṃ macchamaṃsādibyañjanañca. Yathāha aṭṭhakathāyaṃ ‘‘ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabba’’nti. Ettha ca ālopassa ālopassa anurūpanti ‘‘byañjanassa mattā nāma odanacatutthabhāgo’’ti (ma. ni. aṭṭha. 2.387) brahmāyusuttassa aṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpanti gahetabbaṃ. Idha pana sūpasseva odanacatutthabhāgappamāṇaṃ dassetvā etassa lakkhaṇe dassite itarassāpi dassitameva hotīti byañjanassa tathā visesetvā pamāṇaṃ na dassitaṃ. Odane pakkhipitabbāni sappitelatakkarasakañjikādīni gaṇanūpagāni na honti.

739.Taṃ sabbanti yathāvuttabhattādiniravasesaṃ. Gaṇhatīti vakkhamānehi tīhi pakārehi gaṇhāti. Tassāti ukkaṭṭhassa pattassa. Upaḍḍhoti tasmiṃ patte gaṇhanakadabbasambhāragāhī patto taṃsahacariyena ‘‘upaḍḍho’’ti vutto. Tadupaḍḍho cāti etthāpi eseva nayo. Tassa majjhimassa pattassa upaḍḍho tadupaḍḍhoti gahetabbaṃ.

740. Imesu tīsu pattesu ukkaṭṭhassa vuttaṃ odanādi sabbaṃ yasmiṃ patte pakkhittaṃ, tassa mukhavaṭṭimatthake puñjiyamānaṃ hīrakaṃ heṭṭhābhāge phusati, so ukkaṭṭhamajjhimo nāma, hīrato atirekaṃ tiṭṭhati, so ukkaṭṭhomako nāma, antopatte mukhavaṭṭiyā heṭṭhimantaṃ appatvā tiṭṭhati, so ukkaṭṭhukkaṭṭho nāma, evaṃ majjhimo ca omako ca paccekaṃ tividho hotīti sabbe nava pattā hontīti dassetumāha ‘‘ukkaṭṭhassā’’tiādi. Tassevāti ukkaṭṭhasseva. Omako ca majjhimo cāti omakamajjhimā. Idha majjhimo ca omako ca ukkaṭṭhasseva bhedo. Esa nayo itaradvayepi. ‘‘Eva’’nti iminā yathā ‘‘ukkaṭṭhukkaṭṭho ukkaṭṭhomako ukkaṭṭhamajjhimo’’ti yojetabbo, evaṃ majjhimomakānampi yathākkamayojanaṃ dasseti ‘‘majjhimo majjhimukkaṭṭho majjhimomako, omakukkaṭṭho omakamajjhimo omakomako cā’’ti.

741.Tesūti navasu pattesu. Tasmāti apattabhāvato. Na gacchantīti ukkaṭṭhukkaṭṭhañca omakomakañcāti dve apekkhitvā bahuvacanaṃ kataṃ. Ete bhājanasaṅkhepena paribhuñjitabbāti. Yathāha aṭṭhakathāyaṃ ‘‘tasmā ete bhājanaparibhogena paribhuñjitabbā’’ti (pārā. aṭṭha. 2.602).

742.Pattalakkhaṇasaṃyutanti ettha pattalakkhaṇaṃ nāma yathāvuttapamāṇayuttatā, ‘‘ayopatto pañcahi pākehi pakko mattikāpatto dvīhi pākehi pakko’’ti (pārā. aṭṭha. 2.608) vuttā pākasampatti, kiṇitvā gaṇhāti ce, tassa dātabbamūlassa asesetvā dinnabhāvo, chiddābhāvo, chinnarājīnaṃ abhāvoti pañcavidhaṃ. Hoti cettha –

‘‘Pamāṇayuttatā pāka-sampatti dinnamūlatā;

Acchiddārājitā ceti, pattalakkhaṇapañcaka’’nti.

‘‘Adhiṭṭhāya vā vikappetvā vā’’ti -saddo yojetabbo. Adhiṭṭhāyāti paṭhamaṃ paribhutte patte sati taṃ paccuddharitvā adhiṭṭhātabbapatto hatthapāse ce hoti, vakkhamānanayena ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vacībhedakaraṇavasena vācāya vā vacībhedaṃ akatvā evameva cintetvā hatthena gahetvā phandāpentena kāyena vā dūre ce hatthapāsā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbāti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.608 atthato samānaṃ) vuttanayena ekakena vā pacchā satisammose sarāpetvā kukkuccaṃ vūpasametuṃ samatthassa puggalassa sannidhāne vā adhiṭṭhāyāti vuttaṃ hoti. ‘‘Aññassa santike adhiṭṭhāne ayamānisaṃso – sacassa ‘adhiṭṭhito nu kho me, no’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatī’’ti (pārā. aṭṭha. 2.608) ayamattho aṭṭhakathāyaṃ vutto. ‘‘Dve patte adhiṭṭhātuṃ na labhatī’’ti gaṇṭhipade vuttaṃ.

Vikappetvāti (pāci. 373; pārā. aṭṭha. 2.608; kaṅkā. aṭṭha. vikappanasikkhāpadavaṇṇanā) ttha vikappetabbassa pattassa ekattabahuttaṃ, sannihitāsannihitattañca sallakkhetvā ekaṃ ce sannihitaṃ, ‘‘imaṃ pattaṃ tuyhaṃ vikappemī’’ti vā ‘‘imaṃ pattaṃ tissassa bhikkhuno vikappemī’’ti vā ādinā nayena ekaṃ vikappetvāti vuttaṃ hoti. Ettha ‘‘paribhuñjeyyā’’ti vuttattā, ‘‘mayhaṃ santakaṃ paribhuñjehi vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti tena apaccuddhaṭe paribhuñjituṃ ayuttattā ‘‘vikappetvā’’ti paccuddhaṭaviseso gahetabbo.

743.Dhāreyyāti anadhiṭṭhahitvā, avikappetvā ca paribhuñjitabbo. Taṃ kālaṃ pattaṃ atikkāmayatoti yojanā. ‘‘Nissaggiya’’nti imināpi ‘‘patta’’nti idaṃ yujjati. Patta-saddo māgadhikānaṃ dviliṅgako, tasmā evaṃ vutto.

744. Adhiṭṭhitavikappitesu anantogadhattā atirekabhāvaṃ dassetumāha ‘‘yaṃ patta’’ntiādi.

745.Sammukheti aḍḍhateyyahatthappadesato anto ṭhitaṃ pattaṃ. Dūrasminti aḍḍhateyyaratanato parabhāge ‘‘antogabbhe vā uparipāsāde vā sāmantavihāre vā’’ti aṭṭhakathāyaṃ vuttappakāre dūrepi. Yattha katthaci vikappanakālepi santikadūravacanabhedā evameva yojetvā vattabbā. ‘‘Vikappetuṃ pana bahūnipi labbhatī’’ti gaṇṭhipade vuttaṃ. Ayaṃ nayoti ‘‘imaṃ pattaṃ paccuddharāmī’’tiādinayo.

746. Vācākāyavasena duvidhe adhiṭṭhāne vācādhiṭṭhānaṃ dassetvā kāyādhiṭṭhānaṃ dassetumāha ‘‘ābhoga’’ntiādi. Ābhoganti ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti ābhogaṃ. ‘‘Manasā’’ti iminā na vacasāti vuttaṃ hoti. Kāyavikārova kāyavikārakaṃ, hatthena phandāpanādikāyakiriyāti attho. Eteneva kāyādhiṭṭhānaṃ hatthena apattabbe dūre na kātabbanti dasseti.

747-8. ‘‘Jahati adhiṭṭhāna’’nti padacchedo. Dānatoti aññassa dānena. Bhedakatoti bhijjanena. Nāsatoti pattasāmikassa kālakiriyāya. Vibbhamatoti sikkhaṃ apaccakkhāya gihibhāvūpagamanena. Uddhāratoti paccuddharaṇena. Paccakkhatoti sikkhāpaccakkhānena. Parivattanatoti liṅgaparivattanena. Gāhatoti vissāsaggahaṇena, acchinditvā gahaṇena ca.

Kaṅgusitthappamāṇenāti sattannaṃ dhaññānaṃ khuddakatarassa kaṅguno sitthappamāṇena. Khenāti mukhavaṭṭiyā dvaṅgulato heṭṭhā ākāsapariyāyena chiddena. Āṇiyā vāti ayomayāya āṇiyā vā.

750-1.Maṇipattoti maṇinā kato. Veḷuriyubbhavoti marakatamaṇimayo. Phalikubbhavoti phalikapāsāṇena kato. Kācamayoti kācamattikāmayo. Kaṃsamayoti kaṃsalohena kato. Tipumayoti kāḷatipumayo. Sīsamayoti setatipumayo. Vipallāsena ca vadanti. Sajjhumayoti rajatamayo.

752.Ghaṭakaṭāhoti ghaṭakapālaṃ. Sīsakaṭāhoti chavasīsakapālaṃ. Tumbanti alābu. Assāti ekādasavidhassa pattassa. Anulomikanti akappiyavasena anulomaṃ. Tatthāti tasmiṃ ekādasavidhe. Tambamayaṃ lohamayaṃ thālakaṃ pana vaṭṭatīti yojanā, pattoyeva na vaṭṭati, tambalohamayā thālakā pana vaṭṭantīti attho.

753.Taṭṭikādīnīti ādi-saddena vaṭṭakādīnaṃ saṅgaho. Vaṭṭakanti ca aḍḍhacandākāro lohādimayo bhājaniyaviseso. Puggalassāti bhikkhussa. Gihī ca saṅgho ca gihisaṅghā, tesaṃ santakā gihisaṅghikā.

754.Yaṃ kiñci pattanti sattasu pattesu yaṃ kiñci pattaṃ. Vodakaṃ katvāti vigatodakaṃ katvā. Paṭisāmeyyāti nikkhepārahaṭṭhāne nikkhipanavasena, thavikāya pakkhipitvā bandhanavasena vā saṅgopeyya.

755.Otāpetunti ātape, aggimhi vā tāpetuṃ. Uṇheti tasmiṃyeva uṇhe. Na nidahetabboti na jhāpetabbo. Sīsāpanayanameva na vaṭṭatīti na nidahetabboti attho adhikanivāraṇeneva viññāyati.

756.Miḍḍhanteti miḍḍhiyā ante. Paribhaṇḍanteti pamukhe mahāmiḍḍhiyā ante. ‘‘Vitthiṇṇeti antamaso dvipattamattokāsavitthāre’’ti keci. Ṭhapetuṃ pana vaṭṭatīti yojanā, valayādiādhārena vināpi ṭhapetuṃ vaṭṭatīti attho. ‘‘Miḍḍhiyā pamukhe miḍḍhiyā ca kharabhūmipadesādīsu ca valayamatthake ṭhapetuṃ vaṭṭatī’’ti vadanti.

757.Dāruādhāraketi udukkhalasadise dārumaye ādhāre. Dve patte ṭhapetumpi vaṭṭatīti pattamatthake aparassāpi pattassa ṭhapanavasena dve patte ṭhapetumpi vaṭṭati. Api-saddena ekasmiṃ vattabbameva natthīti dasseti. Ayameva nayoti ‘‘dvepi patte ṭhapetuṃ vaṭṭatī’’ti ayaṃ nayo. Daṇḍabhūmiādhārakesūti ettha daṇḍādhāro nāma bahūhi daṇḍehi kato. Bhūmiādhārako nāma bhūmiyaṃ kato ālavālavalayākāro siliṭṭhādhāro. ‘‘Dantavettalatādimayo bhūmiādhārako’’ti keci.

758-9.Taṭṭikāyāti tālapaṇṇādīhi katataṭṭikāya. Potthaketi makacivākamaye vā rukkhavākamaye vā attharaṇe. Kaṭasāraketi tālapaṇṇādīhi vīte attharaṇe. Paribhaṇḍakatāyāti katagomayaparibhaṇḍāya. Api-saddena sudhākammaṃ katvā pāsāṇena ghaṃsitvā maṭṭhakatāya bhūmiyā vattabbameva natthīti dasseti. Vālukāsu vāti leḍḍupāsāṇasakkharakapālādiamissāsu saṇhasukhumavālukāsūti vuttaṃ hoti. Tenevāha ‘‘tathārūpāsū’’tiādi. Rajamhi santepi asantepi visuṃyeva ‘‘kharabhūmiyā na ṭhapetabba’’nti vuttattā ‘‘sarajāyā’’ti iminā rajokiṇṇaṃ saṇhabhūmimāha. Kharabhūmiyāti pharusabhūmiyā.

760.Laggetunti olambetuṃ. Daṇḍakoṭiyā, nāgadantakoṭiyā ca pattamukhena pakkhipitvā ṭhapanampi lagganaṃ nāma. Chattaṅkamañcapīṭhesūti chatte, aṅke, mañcapīṭhe ca.

761.Aṭanīsūti aṅgesu. Bandhitvāti thavikāya aṃsavaddhanakādinā yena kenaci bandhitvā. Olambetumpīti laggetumpi. ‘‘Ṭhapetuṃ uparī’’ti padacchedo.

762.Mañcapīṭhaṭṭaketi mañcapīṭhesu ṭhapitapattā yathā na patanti, tathā aṭanimatthake dārunā parikkhepe kate mañcapīṭhaṭṭakā nāma honti, tādise mañcapīṭhaṭṭake ṭhapetuṃ vaṭṭatīti attho. Bhattapūropīti bhattassa pūropi. Api-saddena yāgutelaparipūritassāpi saṅgaho. Tucchapatte vinicchayo yathāvuttoyeva. Pūraṇaṃ pūro, bhattassa pūro bhattapūro.

Tibhāṇavāravaṇṇanā niṭṭhitā.

763.Kavāṭanti dvārakavāṭaphalakaṃ. ‘‘Senāsane dvārakavāṭavātapānakavāṭādī’’tiādīsu dvāraphalakaṃ ‘‘kavāṭa’’nti hi vuttaṃ. Na paṇāmeyyāti na nāmeyya na cāleyya, na ca pidaheyyāti attho. Pattaṃ hatthe yassa so pattahatthoti bhinnādhikaraṇoyaṃ bāhiratthasamāso ‘‘vajirapāṇī’’tiādīsu viya. ‘‘Paṇāmeyya assā’’ti padacchedo.

764.Na nīhareyya pattena calakānīti rasaṃ pivitvā pātitamadhukaphalaṭṭhikādi chaḍḍitāni bahi chaḍḍetuṃ pattena na nīhareyya. Aṭṭhikāni vāti panasaṭṭhikolaṭṭhiādiaṭṭhikāni vā. Ucchiṭṭhamudakanti mukhadhovanādikaṃ ucchiṭṭhamudakaṃ. Pattena nīharantassāti yojanā, bahi chaḍḍetuṃ taṃ patte āsiñcitvā harantassāti vuttaṃ hoti. Itarathā ucchiṭṭhapattadhovanodakampi teneva pattena bahi na nīharitabbaṃ siyā.

765. Paṭiggaheti mukhadhovanodakanti paṭiggaho, kheḷamallakova. Mukhato nīhaṭanti mukhena chaḍḍitaṃ maṃsakhaṇḍādi yaṃ kiñci.

766.Vinassatīti vibbhamena vā sikkhāpaccakkhānena vā kālakiriyāya vā vinassati. Atha vā yoti paccattavacanaṃ ‘‘yassā’’ti sāmivasena pariṇāmetvā yassa bhikkhuno patto bhedena vā acchedena vā corikāya haraṇena vā nassati, tassa anāpattīti yojanā.

767.Paṭhamassāti pattavaggassa paṭhamaṃ saṅgahitattā paṭhamassa. Pattassāti pattasikkhāpadassa. Paṭhamenāti cīvaravaggassa paṭhamaṃ saṅgahitattā paṭhamena kathinenāti sambandho. Mahesināti mahante sīlakkhandhādayo guṇe esi gavesīti mahesi. Paṭhamassa pattassa samuṭṭhānādayo sabbe idha aniddiṭṭhavinicchayā paṭhamena kathinena samā sadisā iti mahesinā matā anumatā anuññātāti yojanā.

Paṭhamapattakathāvaṇṇanā.

768. Pañca bandhanāni ūnāni yassa so pañcabandhanaūno, patto, tasmiṃ, abandhanañca ekadviticatubandhanañca ‘‘pañcabandhanaūna’’nti gahitaṃ. Yathāha pāḷiyaṃ ‘‘ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhano vā’’ti (pārā. 613). Bandhane akatepi bandhanāraho vakkhamānalakkhaṇarājiyuttopi ‘‘ūnapañcabandhanoyevā’’ti gahetabbo. Ettha abandhano nāma yassa bandhanameva natthi, so. Tenevāha aṭṭhakathāyaṃ ‘‘yasmā abandhanassapi pattassa pañca bandhanāni na pūrenti sabbaso natthitāyā’’ti (pārā. aṭṭha. 2.612-613). Dvaṅgulappamāṇato ūnarājiyutto abandhanokāsopi ‘‘abandhanoyevā’’ti gahetabbo. Yathāha pāḷiyaṃ ‘‘abandhanokāso nāma patto yassa dvaṅgulā rāji na hotī’’ti (pārā. 613).

769.Uddiṭṭhanti ‘‘bandhanokāso nāma patto yassa dvaṅgulā rāji hotī’’ti (pārā. 613) padabhājane vuttaṃ. Dvaṅgulāya rājiyā ekañca bandhananti yojanā. ‘‘Mukhavaṭṭito heṭṭhā bhaṭṭhā’’ti aṭṭhakathāvacanato (pārā. aṭṭha. 2.612-613) ‘‘sabbāpi rājiyo mukhavaṭṭito paṭṭhāya heṭṭhā bhaṭṭhāyeva gahetabbā’’ti nissandehe vuttaṃ. Mukhavaṭṭiṃ vinā aññatthāpi ūnapañcabandhane vā ūnapañcabandhanokāse vā sati sopi patto ūnapañcabandhano na hotīti na sakkā vattuṃ, tasmā ‘‘mukhavaṭṭito paṭṭhāyā’’ti (pārā. aṭṭha. 2.612-613) aṭṭhakathāyaṃ niyametvā vacanaṃ vīmaṃsitabbaṃ. Idha pana tathā niyamo na dassito, tasmā ayameva vinicchayo sāmaññena vuttāya pāḷiyā aññadatthu saṃsandati sameti. Ca-kārassa avuttasamuccayatthattā dvaṅguladvaṅgulāhi dvīhi dve bandhanāni ca tīṇi bandhanāni cāti idampi vuttameva hoti. Yathāha aṭṭhakathāyaṃ ‘‘yassa pana dve rājiyo, ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso, ekāyeva vā chaḷaṅgulā, tassa tīṇi bandhanāni dātabbānī’’ti (pārā. aṭṭha. 2.612-613).

Ūnapañcabandhanapattesu antimapattassa vibhāgaṃ dassetumāha ‘‘bandhanāni cā’’tiādi. Mukhavaṭṭiyā aṭṭhaṅgulappamāṇānaṃ catunnaṃ rājīnaṃ cattāri bandhanāni cāti vuttaṃ hoti. Cakāro pubbe vuttasseva samuccayaṃ karoti. Aṭṭhaṅgularājiyā tathāti mukhavaṭṭito paṭṭhāya aṭṭhaṅgulāyāmaṃ bhaṭṭhāya rājiyā dvaṅguladvaṅgulamatte ṭhāne teneva nīhārena baddhāni cattāri bandhanāni cāti attho.

770. Evaṃ ūnapañcabandhanapattaṃ dassetvā idāni paripuṇṇapañcabandhanapattaṃ dassetumāha ‘‘pañca vā’’tiādi. Mukhavaṭṭiyā dvaṅguladvaṅgulāyāmaṃ otiṇṇā pañca rājiyo ca. -saddena pañcabandhanavikappā dassitā. Ekā vāpi dasaṅgulāti mukhavaṭṭito dasaṅgulāyāmā ekā vā rāji hoti. Api-saddena tassā rājiyā bandhano pañcabandhanapakkho dassito. Ayaṃ pattoti yassa pañca rājiyo vā tattha bandhanāni pañcabandhanāni vā, dasaṅgulā ekā rāji vā tattha bandhanāni pañcabandhanāni vā santi, ayaṃ patto pañcabandhano nāma.

771. Ettāvatā mattikāpatte vinicchayaṃ dassetvā idāni ayopatte dassetumāha ‘‘ayopatto’’tiādi. Chiddāni paṭicchādetuṃ bandhitabbāni ayopaṭṭāni lohamaṇḍalakāni nāma. ‘‘Bhaṇḍī’’tipi tasseva pariyāyo. Bhaṇḍitabbaṃ bandhitvā chidde paṭicchāditepi yattha asaṇhatāya āmisaṃ tiṭṭhati, tādisopi apattoyevāti āha ‘‘maṭṭho vaṭṭatī’’ti. Ayocuṇṇena vāṇiyāti etthāpi ‘‘maṭṭho vaṭṭatī’’ti sambandhanīyaṃ.

772. Tassa nissaggiyaṃ saṅghassa nissaṭṭhaṃ taṃ pattaṃ tasmiṃ anukampāya agaṇhantassāti yojanā, ‘‘saṅghamajjhe nissajjitabbo’’ti (pārā. 613) vacanato saṅghamajjhe nissaṭṭhaṃ tassa taṃ pattaṃ tasmiṃ pattanissajjake puggale anukampāya agaṇhantassa.

773.Dīyamāne tu pattasminti ūnapañcabandhanena pattena viññāpitanavapatte bhikkhumhi taṃ pattaṃ saṅghamajjhe nissajjitvā āpattiṃ desetvā nisinne catasso agatiyo agamanaṃ, gahitāgahitajānananti imehi pañcahi aṅgehi samannāgatena bhikkhunā paṭhamaṃ saṅghaṃ yācitvā ñattidutiyāya kammavācāya saṅghena pattagāhakaṃ katvā sammatena nissaṭṭhapattaṃ hatthena gahetvā tasmiṃ saṅghe saṅghattherato paṭṭhāya anukkamena upasaṅkamma viññāyamānaṃ guṇaṃ vatvā paṇāmite. Yassāti tasmiṃ saṅghamajjhe nisinnassa yassa bhikkhuno, rocanatthayoge sampadānavacanaṃ. So dīyamāno patto. Taṃ dīyamānaṃ pattaṃ.

774.Dīpitoti ‘‘apattakassa na gāhetabbo’’ti (pārā. 615) vutto. Tatthāti tassaṃ bhikkhuparisāyaṃ. Pattapariyantoti ettha ‘‘evaṃ parivattetvā pariyante ṭhitapatto’’ti (pārā. aṭṭha. 2.615) aṭṭhakathāyaṃ vuttattā tena pattaparivattanena āgato vā sabbehi aggahitattā āgato so eva vā patto pariyanto nāma hotīti attho. Tassa bhikkhunoti pattaṃ nissajjitvā nisinnassa tassa bhikkhuno.

775.Tanti attano dinnaṃ taṃ pariyantapattaṃ. Appadeseti mañcapīṭhādiaṭṭhāne. Yathāha aṭṭhakathāyaṃ ‘‘mañcapīṭhachattanāgadantādike adese’’ti (pārā. aṭṭha. 2.615). Vissajjetīti aññassa deti. Attanā adāpetvā aññena taṃ pattaṃ sayameva attano gahetvā aññaṃ anurūpaṃ pattaṃ diyyamānaṃ gaṇhituṃ vaṭṭatīti aṭṭhakathāyaṃ vuttaṃ. Abhogena paribhuñjatīti yāgurandhanādivasena paribhuñjati. Yathāha aṭṭhakathāyaṃ ‘‘abhogenāti yāgurandhanarajanapacanādinā’’ti (pārā. aṭṭha. 2.615). ‘‘Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.615) aṭṭhakathāyaṃ vuttattā tādise ṭhāne tathāpi paribhuñjituṃ vaṭṭatīti ettha viseso.

776.Naṭṭheti attano paribhuñjiyamāne patte coraggahaṇādinā naṭṭhe. Bhinneti bhedamupagate. Anāpattīti aññaṃ pattaṃ viññāpentassa anāpatti. Pakāsitāti ‘‘anāpatti naṭṭhapattassa bhinnapattassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanenā’’tiādinā (pārā. 617) nayena pāḷiyaṃ desitā. Idha ‘‘aññassatthāyā’’ti vuttattā attano vaḷañjiyamāne patte satipi aññassatthāya pattaṃ viññāpetuṃ vaṭṭati. Ñātakādīnaṃ gaṇhatoti ettha ‘‘santaka’’nti labbhati. Attano dhanenāti yojanā. Ettha dhanaṃ nāma suttavatthādi kappiyavatthu.

777. Ettha viññāpanaṃ kriyaṃ.

Dutiyapattakathāvaṇṇanā.

778.Sappiādiṃ bhesajjanti ettha pāḷiyaṃ ‘‘seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇita’’nti (pārā. 622) uddisitvā ‘‘sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti (pārā. 623) niddiṭṭhaṃ ghatañca ‘‘tesaṃyeva navanīta’’nti (pārā. 623) niddiṭṭhaṃ navanītañca ‘‘tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātela’’nti (pārā. 623) niddiṭṭhaṃ telañca ‘‘madhu nāma makkhikāmadhū’’ti (pārā. 623) niddiṭṭhaṃ madhuñca ‘‘phāṇitaṃ nāma ucchumhā nibbatta’’nti (pārā. 623) niddiṭṭhaṃ guḷādiphāṇitañcāti etasmiṃ pañcabhesajjarāsimhi yaṃ yaṃ bhesajjanti attho. Purebhattanti purebhatte. Paṭigayhāti paṭiggahetvā.

779.Taṃ purebhattaṃ paṭiggahitaṃ bhesajjaṃ. Sattāhanti ettha ‘‘vaṭṭatī’’ti kiriyāya accantasaṃyoge upayogavacanaṃ. ‘‘Sattāhaṃ atikkamantassā’’ti padacchedo. ‘‘Sattāhātikkame tassā’’ti vā pāṭho. Sattāhassa atikkamo sattāhātikkamo, tasmiṃ sattāhātikkame. Tassāti bhesajjapaṭiggāhakassa bhikkhuno. ‘‘Nissaggiya’’nti iminā pācittiyameva dassitaṃ. Nissaggiyavatthu bhājanagaṇanāya āpattiṃ karoti. Ekasmiṃ bhājanepi visuṃ visuṃ ṭhapitāni navanītapiṇḍaguḷapiṇḍasakkaramadhupaṭalānipi attano gaṇanāya āpattiṃ karonti.

780.Gaṇhitvāti paṭiggahetvā. Sannidhīyatīti sannidhi, sannihitavatthu, tassa kārakaṃ karaṇaṃ aparāparadivasatthāya ṭhapanaṃ, taṃ katvā, pacchābhattaṃ paṭiggahitaṃ yathā aparaṃ divasaṃ gacchati, tathā katvā nikkhipitvāti attho. Nirāmisaṃ sāyatoti āmisena amissetvā bhuñjantassa.

781.Uggahitanti appaṭiggahāpetvā hatthena gahitaṃ. Sarīrabhogeti bahi sarīraparibhogeneva.

782.Gahitaṃ paṭiggahitaṃ. Tāpetvāti vilīyāpetvā.

783.‘‘Sayaṃ tāpeti…pe… na hoti so’’ti idaṃ sudhotanavanītaṃ sandhāya vuttaṃ, duddhotena pana dadhiguḷikādisahitena sāmaṃpāko hoteva. Navanītassa yaṃ sayaṃ tāpanaṃ, so sāmaṃpāko na hotīti yojanā.

784.Yena kenacīti upasampannena, anupasampannena vā.

785.‘‘Sayaṃ karotī’’ti iminā anupasampannaṃ nivatteti. Tena kataṃ pana tadahu purebhattaṃ sāmisampi vaṭṭati. Yathāha aṭṭhakathāyaṃ ‘‘purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahu purebhattaṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622).

786.Savatthukassāti ettha vatthu nāma khīradadhi.

787.Assāti paṭiggahitakhīradadhīhi katasappimāha. ‘‘Paṭiggahetvā tānī’’ti vuttattāti idaṃ ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ? Sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā’’ti (pārā. 622) imasmiṃ mātikāpāṭhe ‘‘yānī’’ti vuttasappiādīnameva ‘‘tāni paṭiggahetvā’’ti vuttattāti vuttaṃ hoti, tattha khīradadhīnaṃ avuttattāti adhippāyo.

788.Kappiyasappimhīti kappiyamaṃsānaṃ sattānaṃ ghate. Akappiyasappimhīti akappiyamaṃsānaṃ sattānaṃ ghate, paṭiggahetvā sattāhe atikkanteti vuttaṃ hoti.

789. Tena sappinā akappiyena bhavitabbanti idaṃ dukkaṭaṃ kathaṃ hotīti āha ‘‘sabbā’’tiādi. Akappiyaṃ maṃsaṃ yesaṃ te akappiyamaṃsā, manussādayo, sabbe ca te akappiyamaṃsā cāti sabbākappiyamaṃsā, tesaṃ.

790-1. Evaṃ ce vaṭṭati, ‘‘yesaṃ maṃsaṃ kappati, tesaṃ sappī’’ti kasmā pāḷiyaṃ vuttanti codanaṃ samuṭṭhāpetvā taṃ pariharitumāha ‘‘yesa’’ntiādi. Tattha ‘‘yesañhi kappati maṃsaṃ, tesaṃ sappī’’ti idaṃ vacanaṃ kiṃ payojanaṃ sādhetīti vuttaṃ hoti. Idāni paricchedaniyamanasaṅkhātaṃ taṃpayojanañca tabbisayañca dassetumāha ‘‘paṇītabhojanassā’’tiādi. Paṇītabhojanassa paricchedaniyāmananti yojanā. Sattāhakālike pañcavidhe bhesajjeti vuttaṃ hoti, niddhāraṇe bhummaṃ. Nissaggiyassa vatthūnanti niddhāritabbadassanaṃ. Nissaggiyassāti ettha taṃhetukassa pācittiyassāti attho. Vatthūnanti sappinavanītadvayameva vuttaṃ. Sattāhakālike nissaggiyapācittiyassa vatthu nāma etesameva sappinavanītāni, paṇītabhojanañca tesameva khīradadhisappinavanītānīti dassetuṃ tathā vuttaṃ, na akappiyamaṃsasattānaṃ sappiādinivāraṇatthaṃ vuttanti ayaṃ pāḷiyaṃ tathāgatā dhippeto atthoti vuttaṃ hoti.

792.Gahituggahitādike uggahitapaṭiggahitādike navanītepi sabbo vinicchayo sappimhi vuttanayeneva veditabboti yojanā. Ādi-saddena purebhattaṃ, pacchābhattaṃ paṭiggahitakhīradadhīhi, uggahitakhīradadhīhi ca kataṃ navanītaṃ, tādisameva akappiyamaṃsanavanītañca saṅgahitaṃ. Sabbo vinicchayoti āpattiādikaṃ sabbavinicchayaṃ saṅgaṇhāti. Yathāha aṭṭhakathāyaṃ ‘‘sabbo āpattānāpattiparibhogāparibhoganayo’’ti (pārā. aṭṭha. 2.622).

793-4.Bhikkhūnaṃ ākirantīti ettha ‘‘patte’’ti sāmatthiyā labbhati. Ādiccapakkanti ātape vilīnaṃ. Saṃsaṭṭhaṃ parissāvitaṃ.

795-6. Tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ. Gahitanti paṭiggahitaṃ. Purebhattaṃ sāmisampi nirāmisampi sāyitabbanti yojanā. Tesaṃ vasāti sattāhātikkantānaṃ tesaṃ telānaṃ vasena, telabhājanagaṇanāyāti vuttaṃ hoti.

798.Tesaṃ tiṇṇampīti eraṇḍamadhukasāsapabījānaṃ tiṇṇaṃ.

799.Nissaggiyaṃ pācittiyaṃ.

800.Sāsapādīnanti ettha ādi-saddena paṭilomena madhukeraṇḍakānaṃ gahaṇaṃ. Gahetvāti paṭiggahetvā. Bhikkhunā telatthāyeva gahetvā ṭhapitānaṃ sāsapādīnaṃ sattāhātikkame dukkaṭaṃ siyāti yojanā.

801-2. Nāḷikerañca karañjañca nāḷikerakarañjāni, tesaṃ, nāḷikeraphalānaṃ, nattamālaṭṭhīnañca telanti sambandho. Kuruvakassāti atasibījassa. Nimbañca kosambakañca nimbakosambakāni, tesaṃ, pucimandabījassa ca phandanabījassa ca telanti sambandho. Bhallātakassāti evaṃnāmakassa rukkhabījassa. Samayaccayeti sattāhātikkame.

803.Yāvakālikabhedañcāti ettha ‘‘yāvakālika’’nti bhedo visesanaṃ yassāti viggaho, ‘‘idaṃ vatthu’’nti etassa ajjhoharaṇīyavisesitabbassa visesanaṃ. Yāvajīvikantipi tasseva visesanaṃ. Sesanti ‘‘sāmaṃpākasavatthuka purebhattapacchābhattapaṭiggahitauggahitakavatthuvidhānaṃ sabba’’nti (pārā. aṭṭha. 2.622) aṭṭhakathāyaṃ dassitaṃ sesaṃ visesappakārajātamāha. Etthāpīti imasmiṃ telavinicchayepi.

804.Acchassa isassa. Macchassa jalajassa. Varāhassa sūkarassa. Susukāsaṅkhātassa makarassa. Macchavacaneneva makarassa saṅgahitattepi vāḷamacchabhāvena visuṃ gahaṇanti aṭṭhakathāyaṃ vuttaṃ. Gadrabhassa kharassa. Imesaṃ pañcannaṃ sattānaṃ vasena pañcavidhānaṃ vasānaṃ telañca pañcappakāraṃ hotīti attho.

805.Kappiyākappiyassa cāti kappiyākappiyamaṃsassa sattassāti vuttaṃ hoti, sabbameva vasātelaṃ vaṭṭatīti iminā sambandho. Ettha ‘‘anujānāmi bhikkhave vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) anuññātapāṭhe acchavasāggahaṇena manussehi aññesaṃ sabbākappiyamaṃsasattānaṃ vasāya anuññātattā taṃ saṅgahetuṃ akappiyaggahaṇaṃ katanti daṭṭhabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘acchavasa’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā’’ti (pārā. aṭṭha. 2.623). Ettha akappiyamaṃsasattānaṃ maṃsānaṃ akappiyabhāvo ‘‘maṃsesu hi dasa manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ maṃsāni akappiyāni. Vasāsu ekā manussavasāva. Khīrādīsu akappiyaṃ nāma natthī’’ti (pārā. aṭṭha. 2.623) aṭṭhakathāvacanato veditabbo. Akappiyavacanena manussavasāyapi gayhamānattā tasmiṃ nīharitumāha ‘‘ṭhapetvā’’ti.

806.Purebhattanti purebhatte. Saṃsaṭṭhaṃ parissāvitaṃ. ‘‘Purebhatta’’nti idaṃ ‘‘paṭiggahetvāna, pakkaṃ, saṃsaṭṭha’’nti imehi padehi paccekaṃ yojetabbaṃ. Yathāha pāḷiyaṃ ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262).

807.Taṃ katvā detīti apaṭiggahitavasaṃ gahetvā pacitvā telaṃ detīti attho. Tenāha aṭṭhakathāyaṃ ‘‘anupasampannehi kataṃ nibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭatī’’ti (pārā. aṭṭha. 2.623). Tato uddhaṃ sattāhamanatikkammāti gahetabbaṃ. Yathāha aṭṭhakathāyaṃ ‘‘pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭatī’’ti (pārā. aṭṭha. 2.623). Idha ubhayatthāpi kāle, vikāle ca kappiyākappiyamaṃsavasānaṃ telaṃ diyyamānaṃ sukhumamaṃsacuṇṇādikaṃ abbohārikaṃ. Yathāha aṭṭhakathāyaṃ ‘‘yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārika’’nti (pārā. aṭṭha. 2.623).

808.Paṭiggahetunti ettha ‘‘vasa’’nti ca kātunti ettha ‘‘tela’’nti ca pakaraṇato labbhati. Kātunti ettha pacituṃ parissāvitunti ubhayamevāti attho. ‘‘Na vaṭṭatī’’ti idaṃ paṭiggahaṇādipayogattaye visuṃ visuṃ dukkaṭattā vuttaṃ. Yathāha pāḷiyaṃ ‘‘vikāle ce bhikkhave paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭāna’’nti (mahāva. 262). Imāni hi tīhi payogehi tīṇi dukkaṭāni honti. Sesoti uggahitakapaṭiggahitakasavatthukavisayo vinicchayo ca bhājanagaṇanāya āpattibhedo cāti evaṃpakāro vattabbaviseso.

809.Gahitanti paṭiggahitaṃ. Madhukarīkatanti madhumakkhikākhuddakamakkhikābhamaramakkhikāsaṅkhātāhi tīhi madhukarīhi kataṃ.

810.Vatthūnaṃ gaṇanāti madhupaṭalena ṭhitaṃ ce, paṭalagaṇanāya, pīḷetvā bhājane pakkhipitvā ṭhapitaṃ ce, bhājanagaṇanāya, silesamiva patthinnaṃ ce, mahābhamaramadhukhaṇḍapiṇḍavasena, visuṃ visuṃ kate tesaṃ gaṇanāyāti attho.

811.Ghanāghananti ettha guḷañca nānappakārā sakkarā ca ghanapakkaṃ nāma. Pakkatanukaṃ phāṇitaṃ aghanapakkaṃ nāma. Ucchusileso apakkaghanaṃ nāma. Ucchudaṇḍato pīḷitaraso apakkāghanaṃ nāma. ‘‘Phāṇitaṃ nāma ucchumhā nibbatta’’nti (pārā. 623) sādhāraṇapāḷivacanato, ‘‘phāṇitaṃ nāma ucchurasaṃ upādāyā’’ti (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā; vi. saṅga aṭṭha. 98) aṭṭhakathāvacanato ca iha rasādīhi ucchupānampi saṅgahitaṃ. Keci ucchuno catukālikattaṃ vaṇṇayanti, taṃ na sārato paccetabbaṃ.

812.Phāṇitanti vuttappakāre tasmiṃ phāṇite aññataraṃ. Gahitaṃ paṭiggahitaṃ.

813.Asaṃsaṭṭhenāti aparissāvitena. Kataphāṇitanti parissāvetvā attanā kataphāṇitaṃ. Purebhattaṃ gahitenāti purebhattaṃ paṭiggahitena. ‘‘Sayaṃ kata’’nti (pārā. aṭṭha. 2.623) vuttattā katanti ucchuraso gahetabbo.

816.Katvāti pacitvā phāṇitaṃ katvā.

817.Pacchābhattaṃ katañcāpīti pacchābhattaṃ attanā ca kataṃ anupasampannena ca kataṃ phāṇitampi.

818.Kataṃ…pe… sītavārināti sītudake madhukapupphāni pakkhipitvā ṭhapetvā madditvā parissāvitarasena kataṃ madhukaphāṇitaṃ.

819.Assāti madhukaphāṇitassa. Dukkaṭanti tadādhārabhājanagaṇanāya dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ ce hoti, kathaṃ khaṇḍasakkarākataṃ sattāhakālikaṃ hotīti vicāraṇāyaṃ khīrajallikaṃ dhovitvā dhovitvā gayhamānattā vaṭṭatīti pariharanti. Yathāha aṭṭhakathāyaṃ ‘‘khaṇḍasakkaraṃ pana khīrajallikaṃ apanetvā apanetvā sodhenti, tasmā vaṭṭatī’’ti (pārā. aṭṭha. 2.623). ‘‘Bījato paṭṭhāya na vaṭṭatī’’ti paṭikkhittamadhukapupphamerayaṃ vinā āmakañca pakkañca madhukapupphaṃ purebhattaṃ vaṭṭatīti aṭṭhakathāyaṃ vuttaṃ.

820.Sabbesaṃ pana phalānanti kadalikhajjūriādiphalānaṃ.

821. Sāmaññajotanāya visesepi avaṭṭhānato ‘‘kālikā’’ti iminā ‘‘pacchābhattaṃ sati paccaye’’ti vacanasāmatthiyā yāvakālikavajjā tayo kālikā gahetabbā , ‘‘purebhattaṃ yathāsukha’’nti vacanasāmatthiyā cattāropi gahetabbā. Yāvakālikavajjā tayo kālikā pacchābhattaṃ vikāle paccaye pipāsādikāraṇe sati kevalampi paccekampi missetvāpi paribhuñjituṃ bhikkhussa vaṭṭanti. Kālikā cattāropi purebhattaṃ kāle yāvamajjhanhā kevalampi missetvāpi yathāsukhaṃ asatipi paccaye paribhuñjituṃ bhikkhussa vaṭṭantīti yojanā.

822.Aruādīnīti vaṇādīni. ‘‘Makkhetuṃ na vaṭṭatī’’ti iminā bāhiraparibhogopi nivārito.

823.Anāpattivāre ‘‘antosattāha’’nti adhikāre ‘‘anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjatī’’ti (pārā. 625) vuttattā cajitvāti ettha ‘‘antosattāhaṃ anupasampannassā’’ti vattabbaṃ. Labhitvāti ettha ‘‘sattāhātikkamepī’’ti sāmatthiyā labbhati. Tenāha mahāpadumatthero ‘‘antosattāhe dinnassa hi puna paribhoge āpattiyeva natthi, sattāhātikkantassa pana paribhoge anāpattīti dassanatthamidaṃ vutta’’nti. Labhitvāti gahitatelena anupasampannena sakkaccaṃ, asakkaccaṃ vā dinnaṃ labhitvā. Sāyitunti ettha ‘‘labhatī’’ti seso.

824.‘‘Anāpatti adhiṭṭhetī’’ti dvinnaṃ padānaṃ antare ‘‘antosattāha’’nti seso, sabbapadehipi yujjati. Adhiṭṭhetīti sattāhabbhantare sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā, madhuṃ arumakkhanaṃ, phāṇitaṃ gharadhūpanaṃ bhavissatīti adhiṭṭheti. Adhiṭṭhitena anadhiṭṭhitaṃ ce missaṃ hoti, punapi adhiṭṭhātabbaṃ. Vissajjetīti antosattāhe aññassa upasampannassa deti. Sace tathā dinnaṃ aññena appaṭiggahitattā , tena paṭiggahitampi itarassa dinnattā tesaṃ anāpattīti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.625 atthato samānaṃ) vuttaṃ.

Vinassatīti sattāhabbhantare yena kenaci ākārena yathā aparibhogaṃ hoti, tathā corikāya haraṇādivasena nassati. Yathāha aṭṭhakathāyaṃ ‘‘vinassatīti aparibhogaṃ hotī’’ti (pārā. aṭṭha. 2.625). Acchinditvā gaṇhatīti añño tasmiṃ sattāhabbhantare vilumpitvā gaṇhāti. Vissāsaṃ gaṇhatīti tasmiṃyeva sattāhabbhantare añño vissāsaṃ gaṇhāti.

825. Akathinacittena satthunā samuṭṭhānādayo sabbeva paṭhamena kathinena samā pakāsitāti yojanā. Akathinacittenāti mahākaruṇārasena tintatāya akakkasacittena, avihiṃsābhiratacittenāti vuttaṃ hoti. Satthunāti diṭṭhadhammikasamparāyikādīhi atthehi sadevakaṃ lokaṃ anusāsatīti satthā, tena sabbaññunā dasabalena sammāsambuddhena.

Bhesajjasikkhāpadakathāvaṇṇanā.

826.Gimhānanti ettha ‘‘māsāna’’nti sāmatthiyā labbhati, niddhāraṇe sāmivacanaṃ, gimhesu catūsu māsesūti attho. Niddhāritabbaṃ dasseti ‘‘māso seso’’ti, ettha ‘‘vattabbe kāle’’ti seso. Phaggunamāsakaṇhapakkhapāṭipadato paṭṭhāya jeṭṭhamāsapuṇṇamipariyosānesu tīsu māsesu atikkantesūti attho. Sesamāso nāma jeṭṭhamāsassa kaṇhapakkhapāṭipadato paṭṭhāya āsāḷhimāsapuṇṇamipariyosāno. Gimhānaṃ māso sesoti vattabbe kāleti attho.

Imasmiṃ pacchime gimhamāse jeṭṭhamāsassa kaṇhapakkho vassikasāṭikā ce na laddhā, pariyesituṃ laddhaṃ kātuṃ khettaṃ, adhiṭṭhānanivāsanānaṃ akhettaṃ. Āsāḷhipurimapakkho pariyesanakaraṇanivāsanānaṃ khettaṃ, adhiṭṭhātuṃ akhettaṃ. Āsāḷhikaṇhapakkhapāṭipadato yāva pacchimakattikapuṇṇamī, idaṃ catunnampi khettanti ayamettha saṅkhepo.

Pariyeseyyāti ‘‘ye manussā pubbe vassikasāṭikaṃ dentī’’tiādinā (pārā. 628) padabhājane vuttanayena pubbe vassikasāṭikadāyakaṃ upasaṅkamma ‘‘detha me vassikasāṭikacīvara’’ntiādinā vacanena aviññāpetvā ‘‘kālo vassikasāṭikāya samayo vassikasāṭikāya, aññepi manussā vassikasāṭikaṃ dentī’’ti evaṃ satuppādamattakaraṇena pariyeseyya.

Sāṭikanti vassikasāṭikaṃ. ‘‘Addhamāso seso’’ti idaṃ ‘‘gimhāna’’nti imināva yujjati. Tattha ‘‘vattabbe kāle’’ti ajjhāharitabbaṃ, āsāḷhimāsassa purimapakkheti attho. Katvāti ettha ‘‘laddha’’nti sāmatthiyā labbhati. Yathāvuttanayena satuppādena vā avasesānaṃ saddhāsampannakulānaṃ vā santikā laddhaṃ sibbanarajanakappabindudānavasena niṭṭhāpetvāti vuttaṃ hoti. Paridaheti nivāseyya.

827-8.Piṭṭhisammate samayeti ‘‘kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā ime satta māsā piṭṭhisamayo nāmā’’ti (pārā. aṭṭha. 2.628) evaṃ dassitesu sattasu māsesu. Ñātakāññātakādino satuppādaṃ katvāti yojanā. Ādi-saddena pavāritāpavāritānaṃ saṅgaho. Yathāha aṭṭhakathāyaṃ ‘‘aññātakaappavāritaṭṭhānato’’ti.

Tesuyevāti ñātakaaññātakapavāritaappavāritesu. ‘‘Tathā’’ti iminā ‘‘hoti nissaggiyāpattī’’ti idaṃ dassitaṃ. Sā āpatti aññātakaappavāritesu aññātakaviññattisikkhāpadena hoti. Yathāha aṭṭhakathāyaṃ ‘‘detha me vassikasāṭikacīvara’ntiādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiya’’nti (pārā. aṭṭha. 2.628). Ñātakapavāritesu tena sikkhāpadena anāpatti, piṭṭhisamayattā iminā āpatti hoti. Aññātakaappavāritesu ca vakkhamānanayena vattabhedadukkaṭena saddhiṃ hotīti daṭṭhabbaṃ.

829-30. Aññātakādino katvā pana satuppādanti yojanā. Ādi-saddena appavāritānaṃ saṅgaho. Kucchisaññite samayeti yathāvuttapiṭṭhisamaye sattamāse vinā itare pañca māsā vuttā. Yathāha aṭṭhakathāyaṃ ‘‘jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā ime pañca māsā kucchisamayo nāmā’’ti (pārā. aṭṭha. 2.628). Vatthanti vassikasāṭikaṃ. Adinnapubbesūti yehi vassikasāṭikā na dinnapubbā, tesu, iminā vattabhedassa kāraṇamāha. Iha vattabhedo nāma ‘‘ye manussā pubbe vassikasāṭikacīvaraṃ dentī’’tiādivacanato (pārā. 628) dinnapubbesu kātabbassa satuppādassa adinnapubbesu karaṇaṃ. Byatirekato dinnapubbesu natthīti dīpitaṃ hoti.

Tatrāti aññātakādimhi. ‘‘Nissaggiya’’nti iminā aññātakaviññattisikkhāpadena āpattiṃ āha. Yathāha kucchisamayacatukke ‘‘viññattimpi katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiya’’nti. Ayaṃ pācittiyāpatti pakatiyā vassikasāṭikadāyakesupi hotīti idaṃ aṭṭhakathāyaṃ ‘‘idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyevā’’ti (pārā. aṭṭha. 2.628) vacanato viññāyati.

831.Ovassāpetīti ākāsato patitaudakeneva kāyaṃ temeti, iminā ‘‘ghaṭādīhi osiñcituṃ vaṭṭatī’’ti dīpitaṃ hoti. ‘‘Nibbakosambunā nahāyituṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ. Satipi cīvareti vassikasāṭikāya satiyāpi. ‘‘Pariyosāne dukkaṭa’’nti iminā bindugaṇanāyāti dīpeti. Vivaṭaṅgaṇeti rukkhādinā kenaci anāvaṭaṭṭhāne.

832.Māsasminti gimhānaṃ pacchimamāsasmiṃ.

833. ‘‘Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vutta’’nti (pārā. aṭṭha. 2.630) aṭṭhakathāyaṃ vuttaṃ. Vassikasāṭikaṃ nivāsetvā nahāyantassa corupaddavo āpadā nāma. Nhānakoṭṭhakanti nahānatthāya katakoṭṭhakaṃ. ‘‘Vāpī’’ti iminā pokkharaṇijātassarādayo upalakkhitā. Nhāyantassāti naggo hutvā nahāyantassāti pakaraṇato labbhati. ‘‘Ākāsato patitaudakenevā’’ti (pārā. aṭṭha. 2.629) aṭṭhakathāyameva vuttaṃ.

834.Kriyanti akāle pariyesanakaraṇaadhiṭṭhānanivāsanehi āpajjitabbato kiriyaṃ. Kāyena ca vācāya ca viññāpanādiṃ karontassa kāyakammaṃ vacīkammaṃ hoti.

Vassikasāṭikakathāvaṇṇanā.

835. ‘‘Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā’’ti (pārā. 632) vacanato sāmanti ettha ‘‘bhikkhū’’ti ca datvāti ettha ‘‘bhikkhussa’’iti ca labbhati. Cīvaranti channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ. ‘‘Kupito anattamano acchindeyyā’’ti (pārā. 632) vacanato acchindantassāti ettha ‘‘kupitassa anattamanassā’’ti seso, kupitassa anattamanassa acchindantassa vā acchindāpentassa vāti attho. Tanti attanā dinnacīvaraṃ. ‘‘Sakasaññāyā’’ti iminā pārājikāya avatthubhāvaṃ dīpeti.

836.Tathāti ekāyeva āpattīti dīpeti.

837.Vatthānanti cīvarānaṃ. Assāti bhikkhussa.

841. Saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhāti yojanā.

842.Vikappanupagaṃ pacchimanti ettha ‘‘cīvara’’nti labbhati. Āyāmato vaḍḍhakihatthaṃ tiriyaṃ tathā vidatthippamāṇaṃ vatthakhaṇḍaṃ heṭṭhimaparicchedato vikappanupagaṃ nāma. Aññaṃ kiñci parikkhāranti yojanā, antamaso sucimpīti vuttaṃ hoti. Paraṃ puggalaṃ. Chindāpentassāti acchindāpentassa. Kāritantassa dvikammakattā ‘‘para’’nti ca ‘‘parikkhāra’’nti ca kammadvayagahaṇaṃ. Aññanti parikkhāravisesanaṃ. Dukkaṭaṃ vatthugaṇanāya, vacanagaṇanāya ca.

844.Evanti yathā anupasampanne anupasampannasaññino dukkaṭaṃ, evaṃ anupasampanne…pe… vematikassāpi dukkaṭanti yojanā. Acchindantassāti ettha yathāvuttaṃ ‘‘anupasampanne’’ti idaṃ vibhattivipariṇāmena sāmivacanaṃ katvā ‘‘dinna’’nti ajjhāhārena saha yojetabbaṃ, ‘‘cīvara’’nti pakaraṇato labbhati, anupasampannassa dinnaṃ cīvaraṃ acchindantassāti vuttaṃ hoti.

845.So vāti yassa cīvaraṃ dinnaṃ, so eva vā bhikkhu. Tuṭṭho vā duṭṭho vā so detīti yojanā. Vissāsameva vāti vissāsaṃ katvā gaṇhatoti yojanā.

846.Etthāti imasmiṃ sikkhāpade.

Cīvaracchindanakathāvaṇṇanā.

847.Viññāpetvāti vatthavāyāpanaṃ sandhāya yācitvā. Chabbidhaṃ suttanti padabhājane ‘‘khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. 638) āgataṃ chappakāraṃ suttaṃ. Kambalanti eḷakalomasuttaṃ. Sānulomāni chappakārasuttāni heṭṭhā cīvaravinicchaye vuttānusārena veditabbāni. Cīvaratthaṃ vatthaṃ ‘‘cīvara’’nti vuttaṃ. Tantavāyehīti kappiyākappiyehi pesakārehi. Potthakesu ‘‘vāyāpetuṃ na vaṭṭatī’’ti pāṭho dissati, ‘‘sace’’ti iminā ayujjamānattā so apāṭho. ‘‘Vāyāpeti na vaṭṭatī’’ti pāṭho yujjatīti sace vāyāpetīti yojanā, attano atthāya yadi vāyāpeyyāti attho.

848.Tathā akappiyo. Kīdisoti āha ‘‘aññātakādiko’’ti. Aññātakādikoti aññātako ādi yassa so aññātakādiko. Ādi-saddena appavārito gahito. Yo bhikkhu tantavāyassa aññātako, tena appavārito ca, tassa aññātakādiko bhikkhunā viññatto so tantavāyo akappiyoti attho.

849.Akappiyenāti viññāpitena. Vāyāpentassāti ettha ‘‘payoge payoge dukkaṭaṃ, paṭilābhenā’’ti seso. Yathāha ‘‘vāyāpeti, payoge payoge dukkaṭaṃ. Paṭilābhena nissaggiya’’nti (pārā. 638).

850. Kittake vīte nissaggiyaṃ hotīti āha ‘‘vidatthimatte’’tiādi. Hatthamatteti ratanamatte. Padabhājane ‘‘paṭilābhena nissaggiya’’nti vuttaṃ, idha ‘‘vīte nissaggiya’’nti kasmā āhāti? Aṭṭhakathāyaṃ vuttattā. Tatthāpi tathā kasmā vuttanti? Tadanantaraṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hoti, padabhājanepi iminā adhippāyena paṭilābhena nissaggiyaṃ vuttaṃ, tasmā yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Phalakepi cāti ettha phalakaṃ nāma turivītaṭṭhānaṃ, yattha saṃharitvā ṭhapenti. Phalake phalakepi ca nissaggiyaṃ vuttanti yojanā.

851.Tenevāti viññattatantavāyeneva. Kappiyaṃ suttanti aviññattiyā laddhasuttaṃ. Kappiyena tantavāyena akappiyasuttaṃ vāyāpentassa tatheva dukkaṭanti yojanā.

852. Ekantarikato vā kappiyākappiyeheva suttehi vīte dukkaṭanti yojanā, antarantarā akappiyasuttānaṃ pasāraṇena, vāyanena ca dukkaṭaṃ hotīti attho. Dīghato vā tiriyato vā kappiyākappiyeheva suttehi vīte dukkaṭanti yojanā, dīghato kappiyasuttaṃ pasāretvā tiriyaṃ akappiyasuttena vīte dukkaṭaṃ hotīti attho. ggahaṇena vuttavipariyāyatopi yojetabbaṃ. Dīghato akappiyasuttaṃ pasāretvā tiriyato kappiyasuttena vīteti ayamettha vipariyāyo. Vīteti ettha ‘‘phalake phalake’’ti anuvattetabbaṃ.

853. Kappiyākappiyehi tantavāyehi kappiyākappiyasuttaṃ missetvā kate vīte phalake phalake tassa bhikkhussa dukkaṭanti yojanā. Veti nipātamattaṃ, atha vā ve tasmiṃ kate vīteti attho.

854-5.Te kappiyākappiyatantavāyā paricchedaṃ dassetvā vāreneva akappiyasuttaṃ sace vinantīti yojanā. Akappiyena tantavāyena vīte. Chandānurakkhanatthaṃ ‘‘vite’’ti vuttaṃ. Pamāṇasminti vikappanupagapacchimappamāṇasmiṃ. Tadūneti tato vikappanupagapacchimappamāṇato ūne. Itarenāti kappiyatantavāyena. Ubhayatthāti pamāṇasmiṃ, tadūne ca dukkaṭaṃ evāti yojanā.

856. Sace kappiyākappiyatantavāyā dvepi vemaṃ ubhayakoṭiyā gahetvā ekatova vinanti vāti yojanā. Tiriyaṃ suttaṃ pavesetvā yena ākoṭento ghanabhāvaṃ sampādenti, taṃ vemaṃ vuccati.

857.Sabbattha bhedeti kappiyākappiyasuttatantavāyehi kate pamāṇatadūnaekantarikadīghatiriyappakāre sabbattha vārabhede. Āpattibhedoti akappiyasuttehi āyāmavitthārato akappiyatantavāyena vītappadese pamāṇayutte pācittiyaṃ, itaratra dukkaṭanti bhedo.

858.Kappiyo tantavāyo nāma ñātako vā pavārito vā kappiyamūlena payojito vā.

859. ‘‘Anāpatti cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsabaddhake, pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanenā’’tiādikaṃ (pārā. 640) anāpattivāraṃ dassetumāha ‘‘anāpattī’’tiādi. Idha niddiṭṭhova lakkhaṇena aniddiṭṭhampi veditabbaṃ. Ettha cīvaraṃ sibbetuṃ suttaṃ viññāpentassa anāpattīti yojanā. Dhanaṃ nāma taṇḍulādi kappiyavatthu. ‘‘Parissāvane’’tiādīsu nimittatthe bhummaṃ, parissāvanādinimittaṃ suttañca tantavāye ca viññāpentassa anāpattīti vuttaṃ hoti.

Suttaviññattikathāvaṇṇanā.

860.Appavāritaññātīnanti appavāritānaṃ aññātīnaṃ, ‘‘kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī’’ti (pārā. 643) padabhājane vuttanayena appavāritānaṃ aññātīnanti attho. Sameccāti upagantvā. Vikappanti visiṭṭhaṃ kappaṃ adhikavidhānaṃ. Āpajjatīti karoti, ‘‘idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karothā’’tiādinā (pārā. 642) nayena dāyakānaṃ adhippāyato adhikataraāyatādikaraṇatthaṃ vidhānaṃ karotīti vuttaṃ hoti.

Tattha āyatanti dīghaṃ. Vitthatanti puthulaṃ. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ sabbaṭṭhāne samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilikhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suviniddhotanti attho.

861. Suttavaḍḍhanappakāraṃ dassetumāha ‘‘dīghāyatappitatthāyā’’ti. Tena ca padabhājane ‘‘tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī’’ti (pārā. 643) etaṃ āyatādittayameva vuttaṃ. Suttavaḍḍhanake kateti ettha anantaraṃ vattabbena ‘‘payoge dukkaṭaṃ paṭilābhenā’’ti pāṭhasesena saha yojanā kātabbā, dāyakehi tulayitvā dinnappamāṇato suttaṃ vaḍḍhituṃ tena katena sabbenāpi payogena bhikkhuno dukkaṭañca paṭilābhena nissaggiyapācittiyañca hotīti attho.

862. Ñātakādīnaṃ tantavāyesu cīvare vikappaṃ āpajjantassa anāpattiṃ viniddiseti yojanā. Attano dhanenāti ettha ‘‘payojitesū’’ti seso, tantavāyesūti etassa visesanaṃ. Attano dhanena payojitesu tantavāyesu cīvare vikappaṃ āpajjantassa anāpattiṃ viniddiseti yojanā, attano santakaṃ kappiyavatthuṃ gahetvā vinantesu vikappaṃ āpajjantassāti attho. Aññassatthāya vinantesu vikappaṃ āpajjantassāti saha pāṭhasesena yojanā daṭṭhabbā.

863. Mahagghaṃ kattukāmino tantavāyehi appagghaṃ vāyāpentassa anāpattiṃ viniddiseti yojanā.

Pesakārakathāvaṇṇanā.

864.Vassaṃvutthe bhikkhū uddissāti purimikāya vassūpagate bhikkhū uddisitvā. Pavāraṇāya pubbeva yaṃ cīvaraṃ dīyatīti sambandho. Idaṃ vuttaṃ hoti – ‘‘dasāhānāgataṃ kattikatemāsikapuṇṇama’’nti (pārā. 648) pāḷiyaṃ vuttaṃ mahāpavāraṇāuposathadivasassa puretarameva pubbakattikamāsassa juṇhapakkhapañcamiyaṃ yaṃ cīvaraṃ ‘‘accekacīvaraṃ nāma senāya vā gantukāmo hotī’’tiādinā (pārā. 649) padabhājanāgatesu gamikagilānagabbhiniabhinavuppannasaddhādīsu aññatarena dūtaṃ pesetvā vā attanā vā āgantvā ‘‘vassāvāsikaṃ dammī’’ti vatvā diyyatīti. Taṃ hotaccekacīvaranti taṃ accāyikacīvaraṃ nāma hoti.

865.Pure pavāraṇāyevāti mahāpavāraṇāya puretarameva pañcamito paṭṭhāya yasmiṃ kismiñci divase. Bhājetvā yadi gayhatīti ettha ‘‘yenā’’ti ca na kātabboti ettha ‘‘tenā’’ti ca karoti ceti ettha ‘‘so vassaccheda’’nti ca sāmatthiyā labbhati. Bhājetvā yadi yena gayhati, tena vassacchedo na kātabbo. So vassacchedaṃ karoti ce, taṃ bhājetvā gahitacīvaraṃ saṅghikaṃ hotīti yojanā, chinnavassena taṃ cīvaraṃ saṅghasseva dātabbanti vuttaṃ hoti.

866.‘‘Antosamayamevā’’ti idaṃ ‘‘adhiṭṭhetī’’tiādīhi padehi paccekaṃ yojetabbaṃ. Padabhājane ‘‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti vuttasamayabbhantareyeva taṃ accekacīvaraṃ.

867.Kathine tu anatthateti yasmiṃ kathinaṃ anatthataṃ, tasmiṃ vihāreti vuttaṃ hoti. Tu-saddo visesatthajotako. Anadhiṭṭhāya avikappetvā pariharīyati ettha accekacīvaranti parihāro, māso, eko ca so māso cāti ekamāso, pubbakattikamāsassa pāṭipadadivasato paṭṭhāya yāva aparakattikamāsassa puṇṇamī, ayaṃ cīvarakālasamayoti vutto māso. Dasannaṃ ahānaṃ samāhāro dasāhaṃ, taṃ paramaṃ adhikaṃ etassāti dasāhaparamo, māso. ‘‘Dasāhānāgataṃ kattikatemāsikapuṇṇama’’nti (pārā. 648) pāḷiyaṃ vuttapubbakattikapuṇṇamipariyantadasāhādhikoti attho. Kathine anatthate tu dasāhaparamo ekamāsova tassa accāyikavatthassa parihāro matoti yojanā.

868.Atthate kathineti kathinatthatavihāreti vuttaṃ hoti. Tassa accāyikavatthassāti sambandho. Dasāhaparamā pañca māsāti sambandho. Anatthatakathine vihāre yathāvuttacīvarakālasamayasaṅkhātavassānāvasānamāso ca kathinuddhāradivasasaṅkhātapacchimakattikakāḷapakkhapāṭipadato yāva phaggunamāsapuṇṇamī, tāva hemantā cattāro māsā cāti pañca māsā. Pakāsitāti ‘‘anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) dīpitā. Dasāhaparamāti vuttatthoyeva. Atthate kathine dasāhaparamā pañca māsā tassa accāyikavatthassa parihāro kāloti munindena pakāsitāti yojanā.

Ayamubhayattha vuttā dasāhaparamatā aṭṭhakathāyaṃ ‘‘anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā’’ti (pārā. aṭṭha. 2.650) vuttapāṭhena yathā na virujjhati, tathā vicāretvā gahetabbā. Evañhi pāṭhe sati na virujjhati –

‘‘Tassaccāyikavatthassa , kathine tu anatthate;

Parihārekamāsekā-dasāhaparamo mato.

Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro dinenekā-dasāhaparamā panā’’ti.

869. Paṭhamena kathinenāti yojanā. ‘‘Akriyaṃ acitta’’nti padacchedo. Akriyanti antosamaye adhiṭṭhānādiakaraṇaṃ.

Accekacīvarakathāvaṇṇanā.

870-1.Bhikkhūti sāsaṅkasammate sappaṭibhaye āraññakasenāsane vasantaṃ bhikkhumāha. Yathāha ‘‘yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto’’ti (pārā. 653). Pubbakattikapuṇṇamaṃ vasitvāti sambandho. Pubbakattikapuṇṇamā nāma assayujamāsassa juṇhapakkhapannarasī, ettha pana sahacariyanayena tadupalakkhitā purimikā tayo vassānamāsā vuccanti. Puṇṇamanti ettha vāsakiriyāya accantasaṃyoge upayogavacanaṃ. Purimikāya vassaṃ upagantvā acchinnavasso hutvā tayo māse vasitvāti attho. Yathāha aṭṭhakathāyaṃ ‘‘yasmā pana yo vassaṃ upagantvā yāva paṭhamakattikapuṇṇamaṃ vasatī’’ti (pārā. aṭṭha. 2.653-654).

‘‘Cīvara’’nti tiṇṇaṃ cīvarānaṃ aññataraṃ vuccati. Gāme ṭhapetvāti sambandho, ettha ‘‘kattikapuṇṇama’’nti ca ‘‘ākaṅkhamāno’’ti ca seso, aparakattikamāse kattikacorabhayena cīvaraṃ paṭisāmetukāmo bhikkhu āraññakasenāsanassa sāmantā gocaragāme nikkhipitvāti attho. Yathāha ‘‘upavassaṃ kho pana kattikapuṇṇamaṃ…pe… ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyā’’ti (pārā. 653).

‘‘Samantā gocaragāme’’ti idaṃ ‘‘antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyyā’’ti (pārā. 654) padabhājane vuttattā vuttaṃ. ‘‘Aparakattikamāse’’ti ca ‘‘kattikapuṇṇamanti kattikacātumāsinī vuccatī’’ti (pārā. 654) padabhājaniyavasena vuttaṃ. Idhāpi hi ‘‘kattikapuṇṇama’’nti aparakattikajuṇhapakkhapannarasiyā vuccamānāyāpi sahacariyanayena taṃsahacarito catuttho māso vutto.

Ettāvatā purimikāya vassaṃ upagantvā mahāpavāraṇāya pavāretvā vuttalakkhaṇe āraññakasenāsane vasantassa āraññakassa bhikkhuno pacchimakattikamāse kattikacorabhaye sati tiṇṇaṃ cīvarānaṃ aññataraṃ gocaragāme ṭhapetvā āraññakaṅgaṃ pūrayato cīvarena vippavāso tasmiṃ māse na hotīti anuññātabhāvo dīpito. Tadeva pakāsetuṃ nikkhepopāyasandassanamukhena vakkhati ‘‘kattikeyeva māsasmiṃ…pe… vaṭṭatī’’ti.

Idāni asmiṃyeva māse tato aññattha tassa bhikkhuno kenaci karaṇīyena gacchato gāme ṭhapitena tena cīvarena vippavasato niddosabhāvaṃ anujānantena bhagavatā ‘‘siyā ca tassa bhikkhuno…pe… tena cīvarena vippavasitabba’’nti (pārā. 653) vuttamatthaṃ dassetumāha ‘‘paccaye…pe… sammuti’’nti. Paccaye sati tādiseti ‘‘siyā paccayo, siyā karaṇīya’’nti (pārā. 654) vacanato tādise kicce satīti attho. Chārattaparamanti cha rattiyo paramā yassa vāsakammassa taṃ chārattaparamaṃ, kiriyāvisesanaṃ, chārattaparamaṃ vāsakammaṃ kātabbanti attho. Tena vinā vasitabbanti gāme nikkhittena tena cīvarena vinā tamhā āvāsā aññattha vasitabbaṃ. Tadeva pākaṭaṃ kātuṃ vakkhati ‘‘aññattheva vasantassa, chārattaparamaṃ mata’’nti.

Tatoti chārattato. Uttari vasatoti sattamaṃ aruṇaṃ uṭṭhāpetvā vasantassāti attho. Yathāha ‘‘tato ce uttari vippavaseyyāti sattame aruṇuggamane nissaggiya’’nti (pārā. 654). Dosoti nissaggiyapācittiyaṃ. ‘‘Vinā saṅghassa sammuti’’nti iminā kiṃ vuttaṃ hoti? Udositasikkhāpade anupaññattiṃ katvā kosambiyaṃ gilānabhikkhuno ‘‘anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātu’’nti (pārā. 473) anuññātattā gilānassa bhikkhuno saṅghena ñattidutiyāya kammavācāya purimameva yā avippavāsasammuti dinnā, taṃ vināti vuttaṃ hoti. Tena laddhasammutikena yāva rogo vūpasammati, tāva cirampi tena cīvarena vinā vasituṃ vaṭṭatīti adhippāyo. Yathāha aṭṭhakathāyaṃ ‘‘aññatra bhikkhusammutiyāti yā udositasikkhāpade kosambakasammuti anuññātā, tassā sammutiyā aññatra. Sace sā laddhā hoti, chārattātirekampi vippavasituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.653-654).

872-3. Cīvaranikkhepaṃ dassetumāha ‘‘kattikeyeva…pe… pakāsito’’ti. Kattikeyeva māsasminti catunnaṃ vassānānaṃ māsānaṃ pacchime kattikamāseyeva idamekaṅgaṃ. Paṭhamāya pavāritoti dutiyamaṅgaṃ, idha paṭhamāya vassūpanāyikāya vassaṃ upagantvā pavāritoti yojanā, mahāpavāraṇāya pavāritoti vuttaṃ hoti. Yathāha aṭṭhakathāyaṃ ‘‘purimikāya upagantvā mahāpavāraṇāya pavārito hotī’’ti (pārā. aṭṭha. 2.653-654). Pacchimena pamāṇena yutteti tatiyamaṅgaṃ. Senāsaneti etassa visesanaṃ. Iha āraññakasenāsanassa pacchimappamāṇaṃ nāma pākārena vā vatiyā vā parikhāya vā parikkhittassa gāmassa indakhīlasaṅkhātagāmadvārakoṭṭhakummārato vā aparikkhittassa gāmassa parikkhepārahaṭṭhānasaṅkhāte pariyantagehassa upacāre ṭhitassa thāmamajjhimassa purisassa balappamāṇena vissaṭṭhaleḍḍupātadvayato vā paṭṭhāya parikkhittassa vihārassa saparikkhepaṃ vā aparikkhittassa vihārassa yassaṃ disāyaṃ gāmo hoti, tattha gāmapariyantasenāsanaṃ vā cetiyaṃ vā bodhiṃ vā avadhiṃ katvā vihāragamanīyena pakatimaggena vidatthigambhīraṃ āropitena ācariyadhanunā pamitapañcadhanusatapamāṇadūranti saṅkhepato gahetabbaṃ.

Sāsaṅkasammateti catutthamaṅgaṃ, ‘‘iha sappaṭibhaye’’ti seso. ‘‘Sāsaṅkasammatāni sappaṭibhayānī’’ti (pārā. 653) hi pāḷi. Idaṃ dvayampi ‘‘senāsane’’ti etassa visesanaṃ. Ārāmaārāmūpacāresu corānaṃ nisinnasayitaṭṭhitabhuttapītaṭṭhānādīnaṃ dissamānatāya āsaṅkāsahite tattheva ārāmādīsu pahaṭamāritaviluttamanussānaṃ dissamānatāya visesena sahabhayatāya sappaṭibhaye āraññake senāsaneti attho. Vasanto bhikkhu. Vasantovāti ettha evakāro aṭṭhānappayutto. Tasmā tato ānetvā caturaṅgasamāyoge evāti yojetabbo. Caturaṅgasamāyoge evāti yathāvuttānaṃ catunnaṃ aṅgānaṃ samāyoge sannipāte sati eva. Ettha evakārena tassa aṅgassa abhāve alabbhamānataṃ dīpeti. Pakāsitoti ‘‘tatrāyaṃ aṅgasampattī’’tiādikāya (pārā. aṭṭha. 2.653-654) aṭṭhakathāya vutto.

874.Taṃ cīvaraṃ. Māsamekanti vassānassa pacchimamāsasaṅkhātaṃ ekaṃ māsaṃ. Yo gāmo sace purimabaddhāya avippavāsasīmāya anto hoti, tattha māsato atirekampi ṭhapetuṃ vaṭṭatīti (vajira. ṭī. pārājika 653 atthato samānaṃ) vajirabuddhittherena vuttaṃ.

875.Aññatthevāti yassa āraññakasenāsanassa gocaragāme cīvaraṃ nikkhittaṃ, tato āraññakasenāsanato bahi eva. Ayaṃ adhippāyoti ‘‘yaṃ gāma’’ntiādikāya diyaḍḍhagāthāya paṭipāditatthadvayasaṅkhāto adhippāyo. Assāti sāsaṅkasikkhāpadassa. Evaṃ iminā sikkhāpadena ‘‘cīvarena vinā kattikamāse araññe vaseyyā’’ti anuññātattā ‘‘chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti (pārā. 653) iminā gocaragāme taṃ ṭhapetvā tasmiṃ āraññakāvāse vasitvā kenaci karaṇīyena tato āvāsato gantvā bahi vasato divasaparicchedassa viññāyamānattāyevāha ‘‘paṭicchanno pakāsito’’ti.

876. ‘‘Sace gocaragāmato puratthimāya disāya senāsanaṃ, ayañca pacchimaṃ disaṃ gato hotī’’tiādinā (pārā. aṭṭha. 2.656) aṭṭhakathāyaṃ kathitaniyāmena vinicchayaṃ dassetumāha ‘‘senāsanamathāgantvā’’tiādi. Senāsananti attanā nivutthaṃ āraññakasenāsanaṃ. Āgantvāti bahi gataṭṭhānato āgantvā. Gocaragāme cīvaraṃ nikkhipitvā tato puratthimāya disāya āraññakasenāsane viharato vihārā nikkhamma tato gocaragāmato pacchimadisāya dūraṭṭhānaṃ gatassa āgataṭṭhānato taṃ senāsanaṃ āgantvā vidūrattā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontassa bhikkhuno kiṃ vihitanti ayamettha yojanā.

877.Gāmasīmampivāgantvāti yattha cīvaraṃ nikkhittaṃ, taṃ gāmasīmampi purāruṇāyeva āgantvā. Yattha katthacīti (pārā. aṭṭha. 2.656) sabhādevālayadvārakoṭṭhakādīsu yattha katthaci kappiyaṭṭhāne . ‘‘Yattha katthacī’’ti sāmaññena vuttattā tassā gāmasīmāya anto āraññakaṅgārakkhanārahaṃ dūraṭṭhānaṃ laddhaṃ ce, aṅgabhedaṃ akatvā tattha aruṇaṃ uṭṭhāpetabbaṃ. Dhutaṅge vijjamānepi āpattiṃ anāpajjituṃ antogāmepi aruṇaṃ uṭṭhāpetvā cīvarapavattiyeva ñātabbā. Yathāha aṭṭhakathāyaṃ ‘‘gāmasīmampi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.656).

878.Evañcāpi asakkontoti aṅgabhedaṃ akatvā, katvā vā antogāmasīmāya aruṇaṃ uṭṭhāpetumpi gantuṃ asakkonto. Ñatvāti attano cīvarassa ṭhapitaṭṭhānaṃ sallakkhetvā. Tatthevāti ettha ‘‘ṭhito’’ti labbhati. Khippanti sīghaṃ, purāruṇāti vuttaṃ hoti. Atireke ṭhāneti yojanā, yathāha aṭṭhakathāyaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti (pārā. aṭṭha. 2.656), ‘‘atirekacīvaraṭṭhāne tiṭṭhatī’’ti cintetvāti attho.

879.Vissajjetīti sattamaaruṇuṭṭhānato puretarameva aññassa deti. Uparipi evameva vattabbaṃ.

880.Sāsaṅkasammate evaṃnāmake sikkhāpade samuṭṭhānādayo sabbe tena dutiyena kathinena samā iti munindena matā anumatā anuññātāti yojanā.

Sāsaṅkakathāvaṇṇanā.

881.Jānanti ‘‘saṅghassa demā’’ti vacanena pariṇāmitabhāvaṃ yena kenaci ākārena jānanto. Yathāha padabhājane ‘‘sāmaṃ vā jānātī’’tiādi (pārā. 659). Pariṇatanti ettha padabhājane ‘‘pariṇataṃ nāma ‘dassāma karissāmā’ti vācā bhinnā hotī’’ti vuttaniyāmena saṅghassa pariṇatanti attho. Lābhanti labhitabbaṃ cīvarādi yaṃ kiñci. Yathāha ‘‘lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti. Attano pariṇāmeyyāti ‘‘bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhattā, mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha, atha ko carahi amhākaṃ dassati. Dethāvuso amhākaṃ imāni cīvarānī’’ti (pārā. 657) pāḷiyā āgatanayena attano pariṇāmeyyāti vuttaṃ hoti. Tassa nissaggiyanti ettha ‘‘payoge dukkaṭaṃ, paṭilābhenā’’ti seso. Nissaggiyanti idaṃ pariṇate pariṇatasaññiṃ sandhāya vuttaṃ. Vematikassa pana dukkaṭaṃ hoti. Yathāha ‘‘pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassā’’ti. Apariṇatasaññino anāpatti. Yathāha ‘‘pariṇate apariṇatasaññī attano pariṇāmeti, anāpattī’’ti.

882.‘‘Aññassa dehī’’ti sace pariṇāmetīti tathā saṅghassa pariṇatabhāvaṃ jānanto ‘‘aññassa dehī’’ti yadi pariṇāmeti. Suddhikaṃ pācittiyanti nissajjitabbavatthurahitaṃ kevalaṃ pācittiyamattanti attho. Suddhacittenāti savāsanānavasesakilesappahānena parisuddhacittena bhagavatā. Pācittiyamudīritanti pācittiyesu aṭṭhamassa sahadhammikavaggassa avasāne ‘‘yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya’’nti (pāci. 490) desitaṃ.

883.Ekaṃcīvaranti saṅghassa pariṇatacīvarato ekaṃ cīvaraṃ. Cīvaraṃ vāti ettha -saddo paccayantaravikappattho. Vā panāti ettha -saddo atthavikappattho. Ekaṃ cīvaraṃ vā aññaṃ vā paccayaṃ parassa, ekaṃ pana attano vā pariṇāmeyya ceti yojanā. Saddhinti ekato, ekakkhaṇeti vuttaṃ hoti. Dve pācittiyo saddhiṃ siyunti yojanā, aññassa pariṇāmanena suddhapācittiyañca attano pariṇāmanena nissaggiyapācittiyañcāti dve pācittiyo ekakkhaṇe hontīti attho.

884. Pariṇāmetvā ṭhapite vinicchayaṃ dassetvā pariccajitvā dinne vinicchayaṃ dassetumāha ‘‘saṅghassā’’tiādi. ‘‘Parājayo’’ti idaṃ pādappahonakaṃ vatthuṃ sandhāya vuttaṃ. Yathāvatthuvasena pana dukkaṭathullaccayāpi vattabbā.

885. Aññassa cetiyassa poṇaṃ pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vāpi pana pariṇāmeyyāti yojanā. Saṅghassa puggalassāti padadvayepi evameva yojetabbaṃ. Yathāha ‘‘saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti , āpatti dukkaṭassā’’tiādi (pāci. 492). Aññassa puggalassa poṇaṃ aññassa puggalassa pariṇāmeyyāti.

886. Imassa sabbasattavisayataṃ dassetumāha ‘‘yo panā’’tiādi.

887.Idaṃ pariṇatasikkhāpadaṃ. Tisamuṭṭhānanti kāyacittavācācittakāyavācācittasaṅkhātehi tīhi sacittakasamuṭṭhānehi samuṭṭhānato tisamuṭṭhānaṃ. Pariṇāmanapaccayā āpajjitabbato kriyaṃ. Saṅghādīnaṃ pariṇatantisaññāya abhāvena vimuccanato saññāvimokkhaṃ. Kāyaviññattivacīviññattīhi pariṇāmetabbato kāyakammaṃ vacīkammaṃ.

Pariṇatakathāvaṇṇanā.

Pattavaggo tatiyo.

888. Ye imaṃ vinicchayaṃ taranti, te paññattimahāsamuddaṃ tarantīti yojanā. Paññattisaṅkhātaṃ vinayapiṭakameva mahāsamuddo viyāti paññattimahāsamuddo, taṃ. Evaṃ samudāyaṃ dassetvā tadavayave dassetumāha ‘‘nekā’’tiādi. Nekāni nānappakārāni vattāni senāsanavattādīni khandhakāgatāni uggā uttuṅgā taraṅgamālā mahāvīciparamparā yassāti viggaho, nānappakārakhandhakavattasaṅkhātamahātaraṅgaparamparāya sajjitanti attho. Sīlaṃ pātimokkhasaṃvarādikameva anto velāvalayo yassa so sīlanto, taṃ, pātimokkhasaṃvarasīlādicatupārisuddhisīlameva paṭipādetabbatāya antaṃ velāvalayabhūtanti attho. Āpattiyo sattāpattikkhandhā, sīlācāradiṭṭhiājīvavipattiyo ca gāhakā makarādayo yassāti viggaho, sīlācārājīvadiṭṭhisampattisaṅkhātamudusattanāsakaāpattivipattisaṅkhā- tamātaṅgamakarādicaṇḍasattavantanti attho. Evaṃ ayaṃ gāthā samudāyāvayavānaṃ sabbesameva rūpakālaṅkārena viracitāti daṭṭhabbā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Nissaggiyakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app