Nissaggiyakathāvaṇṇanā

2094-5. Evaṃ sattarasasaṅghādisese dassetvā idāni tadanantarāni nissaggiyāni dassetumāha ‘‘adhiṭṭhānupagaṃ patta’’ntiādi. ‘‘Adhiṭṭhānupagaṃ patta’’nti iminā padena kenaci kāraṇena anadhiṭṭhānupage patte anāpattibhāvaṃ dīpeti. ‘‘Tassā’’ti ta-saddāpekkhāya bhikkhunīti ettha ‘‘yā’’ti labbhati. Pattasannidhikāraṇāti anadhiṭṭhāya, avikappetvā ekarattampi pattassa nikkhittakāraṇā.

2096.Idha imasmiṃ sikkhāpade seso sabbo vinicchayo kathāmaggoti yojanā, avasesasabbavinicchayakathāmaggoti attho. Pattasikkhāpadeti mahāvibhaṅgapaṭhamapattasikkhāpade.

2097. Visesova visesatā.

Paṭhamaṃ.

2098.Akāleti ‘‘anatthatakathine vihāre ekādasa māsā, atthatakathine vihāre satta māsā’’ti (pāci. 740 atthato samānaṃ) evaṃ vutte akāle. Vikappantaraṃ dassetumāha ‘‘dinnaṃ kālepi kenacī’’tiādi. Vuttavipariyāyena kālaniyamo veditabbo. Kenaci akāle yaṃ cīvaraṃ dinnaṃ, kālepi yaṃ cīvaraṃ ādissa dinnaṃ, taṃ akālacīvaraṃ nāmāti yojanā. Ādissa dānappakāraṃ dassetumāha ‘‘sampattā bhājentū’’ti. Niyāmitanti ‘‘sampattā bhājentū’’ti evaṃ vatvā dinnañca ‘‘idaṃ gaṇassa, idaṃ tuyhaṃ dammī’’ti vatvā vā dātukāmatāya pādamūle ṭhapetvā vā dinnañca ādissa dinnaṃ nāmāti attho. Yathāha ‘‘sampattā bhājentū’ti vatvā vā ‘idaṃ gaṇassa, idaṃ tumhākaṃ dammī’ti vatvā vā dātukamyatāya pādamūle ṭhapetvā vā dinnampi ādissa dinnaṃ nāma hotī’’ti (pāci. aṭṭha. 740).

2099.Akālacīvaranti vuttappakāraṃ akālacīvaraṃ.

2100.Attanā paṭiladdhanti tato yaṃ cīvaraṃ attanā vassaggena paṭiladdhaṃ. Nissajjitvā paṭiladdhakāle kattabbavidhiṃ dassetumāha ‘‘labhitvā…pe… niyojaye’’ti. Yathādāne niyojayeti yathā dāyakena dinnaṃ, tathā upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti.

2101.Tassāti ‘‘yathādāne niyojaye’’ti vacanassa. Vinayakammaṃ katvā paṭiladdhampi taṃ puna sevituṃ na ca vaṭṭatīti ayamadhippāyoti yojanā.

2102. Kālacīvare akālavatthasaññāya dukkaṭanti yojanā. Ubhayatthapīti akālacīvarepi kālacīvarepi. Vematikāya tathā dukkaṭanti yojanā.

2103.Ubhayatthapicīvare kālacīvare ca akālacīvare cāti ubhayacīvarepi kālacīvarasaññāya bhājāpentiyā nadosoti yojanā. Sacittakasamuṭṭhānattayaṃ sandhāyāha ‘‘tisamuṭṭhānatā’’ti.

Dutiyaṃ.

2104.Sace sayaṃ acchindati aññāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā pacchā ‘‘tuyhaṃ cīvaraṃ tvameva gaṇha, mayhaṃ cīvaraṃ dehī’’ti evaṃ yadi sayaṃ acchindati. Ettha ‘‘sakasaññāyā’’ti seso. Sakasaññāya gahitattā pācittiyaṃ, dukkaṭañca vuttaṃ, itarathā bhaṇḍagghena kāretabbo.

2105.Itaresūti abandhanañca āṇattibahuttañca saṅgaṇhāti. Tenāha ‘‘vatthūnaṃ payogassa vasā siyā’’ti.

2106.‘‘Tikapācittī’’ti idamapekkhitvā ‘‘uddiṭṭhā’’ti sambandhanīyaṃ, upasampannāya upasampannasaññā, vematikā, anupasampannasaññāti etāsaṃ vasena tikapācitti vuttāti attho. Aññasmiṃ parikkhāreti upasampannānupasampannānaṃ aññasmiṃ parikkhāre. Itarissāti anupasampannāya. Tikadukkaṭanti anupasampannāya upasampannasaññāvematikāanupasampannasaññānaṃ vasena tikadukkaṭaṃ uddiṭṭhaṃ.

2107.Tāya vā dīyamānaṃ tāya aññāya bhikkhuniyā duṭṭhāya vā tuṭṭhāya vā dīyamānaṃ gaṇhantiyā, tassā vissāsameva vā gaṇhantiyā anāpattīti yojanā. ‘‘Tisamuṭṭhānatā matā’’ti idaṃ vuttatthameva.

Tatiyaṃ.

2108. Yā pana bhikkhunī ‘‘kiṃ te, ayye, aphāsu, kiṃ āharīyatū’’ti vuttā aññaṃ viññāpetvā taṃ āhaṭaṃ paṭikkhipitvā tañca aññañca gaṇhitukāmā sace aññaṃ viññāpeti, tassā viññattidukkaṭaṃ, lābhā nissaggiyaṃ siyāti sādhippāyayojanā. Viññattiyā dukkaṭaṃ viññattidukkaṭaṃ.

2109-11.Tikapācittiyaṃ vuttanti ‘‘aññe aññasaññā, aññe vematikā, aññe anaññasaññā aññaṃ viññāpetvā aññaṃ viññāpeti, nissaggiyaṃ pācittiya’’nti (pāci. 751) tikapācittiyaṃ vuttaṃ. Anaññe dvikadukkaṭanti anaññe aññasaññāya, vematikāya ca vasena dvikadukkaṭaṃ. ‘‘Anaññenaññasaññāyā’’tiādinā anāpattivisayo dassito. ‘‘Anaññe anaññasaññāyā’’ti padacchedo. Anaññe anaññasaññāya viññāpentiyā anāpatti. Tasmiṃ paṭhamaviññāpite appahonte vā taññeva vā viññāpentiyā anāpatti. Aññenapi atthe sati tena saddhiṃ aññaṃ viññāpentiyā anāpatti. Idaṃ vuttaṃ hoti – sace paṭhamaṃ sappi viññattaṃ, ‘‘āmakamaṃsaṃ pacitabba’’nti ca vejjena vuttattā telena attho hoti, tato ‘‘telenāpi me attho’’ti evaṃ aññañca viññāpetīti. Ānisaṃsañca dassetvā tato aññaṃ viññāpentiyāpi anāpattīti ñātabbanti yojanā. Idaṃ vuttaṃ hoti – sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena diguṇaṃ telaṃ labbhati, telenāpi ca idaṃ kiccaṃ nippajjati, tasmā telamāharāti evaṃ ānisaṃsaṃ dassetvā viññāpetīti.

Catutthaṃ.

2112-3. Pubbaṃ aññaṃ cetāpetvāti yojanā, attano kappiyabhaṇḍena ‘‘idaṃ nāma āharā’’ti pubbaṃ aññaṃ parivattāpetvāti attho. Evanti ettha ‘‘vutte’’ti seso. Dhanena nibbattaṃ dhaññaṃ, attano dhanena nipphāditattā telādi idha ‘‘dhañña’’nti adhippetaṃ, na vīhādi. Evaṃ vutte mayhaṃ aññaṃ dhaññaṃ ānetvā deti iti saññāya pacchā aññaṃ cetāpeyyāti yojanā, na me iminā attho, aññaṃ āharāti vutte idañca datvā aññañca āharitvā detīti saññāya ‘‘na me idaṃ ruccati, aññaṃ āharā’’ti pacchā aññaṃ parivattāpeyyāti attho. Cetāpanapayogenāti āṇattāya cetāpanavasena. Mūlaṭṭhāyāti āṇāpikāya. Tena ca aññena vā mūlena ābhataṃ hotu, tassa lābhe nissaggiyaṃ hotīti yojanā.

2114.Sesanti tikapācittiyādikaṃ vinicchayavisesaṃ.

Pañcamaṃ.

2115-6.Aññadatthāya dinnenāti upāsakehi ‘‘evarūpaṃ gahetvā bhājetvā paribhuñjathā’’ti aññassatthāya dinnena. ‘‘Saṅghikena parikkhārenā’’ti iminā sambandho. Parikkhārenāti kappiyabhaṇḍena. Saṅghikenāti saṅghassa pariccattena. Idhāti imasmiṃ sāsane. Tassāti yāya cetāpitaṃ. Nissaggiyaṃ siyāti ettha nissaṭṭhapaṭiladdhaṃ yathādāne upanetabbanti vattabbaṃ. Yathāha ‘‘nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabba’’nti (pāci. 761). Idaṃ heṭṭhā vuttatthādhippāyameva. Etthāti imasmiṃ sikkhāpade. ‘‘Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassā’’ti vuttattā āha ‘‘anaññadatthike niddiṭṭhaṃdvikadukkaṭa’’nti. Iminā ca ‘‘aññadatthike tikapācittiya’’nti idaṃ vuttameva. ‘‘Aññadatthike aññadatthikasaññā, vematikā, anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiya’’nti (pāci. 761) hi vuttaṃ.

2117.Sesakanti yadatthāya dinnaṃ, taṃ cetāpetvā āharitvā atirittaṃ mūlaṃ aññadatthāya upanentiyā anāpattīti yojetabbaṃ. Sāmike pucchitvāti ‘‘tumhehi cīvaratthāya dinnaṃ, amhākañca cīvaraṃ saṃvijjati, telādīhi pana attho’’ti evaṃ sāmike pucchitvā. Tanti taṃ cetāpannaṃ. Āpadāsūti bhikkhunīhi vihāraṃ pahāya gamanārahamupaddavo gahito. Yathāha ‘‘āpadāsūti tathārūpesu upaddavesu bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti, evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭatī’’ti (pāci. aṭṭha. 762).

2118.Sayaṃ yācitakaṃ vināti ‘‘saṃyācitaka’’nti padaṃ vinā, ettakameva visadisanti vuttaṃ hoti.

Chaṭṭhasattamāni.

2119. Adhikavacanaṃ dassetumāha ‘‘mahājanikasaññācikenā’’ti. Padatādhikāti padameva padatā. Mahājanikenāti gaṇassa pariccattena. Saññācikenāti sayaṃ yācitakena.

2120.Anantarasamā matāti idha ‘‘puggalikenā’’ti padaṃ vinā samuṭṭhānādinā saddhiṃ sabbe vinicchayā anantarasikkhāpadasadisā matāti attho. ‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikenā’’ti hi sikkhāpadaṃ. Puggalikenāti ekabhikkhuniyā pariccattena. ‘‘Kiñcipī’’ti likhanti. ‘‘Kocipī’’ti pāṭho sundaro ‘‘viseso’’ti iminā tulyādhikaraṇattā.

Aṭṭhamanavamadasamāni.

Paṭhamo vaggo.

2121-2. Cattāri kaṃsāni samāhaṭāni, catunnaṃ kaṃsānaṃ samāhāro vā catukkaṃsaṃ, catukkaṃsato atirekaṃ atirekacatukkaṃsaṃ, tena atirekacatukkaṃsagghanakaṃ pāvuraṇamāha, upacārena ‘‘atirekacatukkaṃsa’’nti vuttaṃ. Kaṃsaparimāṇaṃ panettha sayameva vakkhati ‘‘kahāpaṇacatukkaṃ tu, kaṃso nāma pavuccatī’’ti. Tasmā atirekasoḷasakahāpaṇagghanakanti attho. Garupāvuraṇanti sītakāle pārupitabbapāvuraṇaṃ. Cetāpeyyāti viññāpeyya. Cattāri saccāni samāhaṭāni, catunnaṃ vā saccānaṃ samāhāro catusaccaṃ, taṃ pakāseti sīlenāti catusaccappakāsī, tena, catunnaṃ ariyasaccānaṃ niddisakena sammāsambuddhena. Payogeti ‘‘dehī’’ti evaṃ viññāpanapayoge. Lābheti paṭilābhe.

Catunnaṃ samūho catukkaṃ, kahāpaṇānaṃ catukkaṃ kahāpaṇacatukkaṃ. Kahāpaṇo cettha taṃtaṃkāle, taṃtaṃpadese ca vohārūpago gahetabbo. Imā vuttappakārā nissaggiyāvasānāpattiyo ‘‘ñātakānañca santake’’ti anāpattivisaye vakkhamānattā ‘‘yadā yena attho, tadā taṃ vadeyyāthā’’ti evaṃ niccapavāraṇaṃ akatvā tasmiṃ kāle kismiñci guṇe pasīditvā ‘‘vadeyyātha yena attho’’ti evaṃ pavāritaṭṭhāne sambhavantīti daṭṭhabbā.

2123-5. Ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakacatukkaṃse vematikā, āpatti dukkaṭassā’’ti vuttattā āha ‘‘ūnake tu catukkaṃse, uddiṭṭhaṃ dvikadukkaṭa’’nti. Iminā ‘‘atirekacatukkaṃse atirekasaññā, vematikā, ūnakasaññā cetāpeti, nissaggiyaṃ pācittiya’’nti tikapācittiyañca dassitaṃ hoti.

Garukanti garupāvuraṇaṃ. Tadūnaṃ vāti catukkaṃsato ūnakaṃ vā. Ñātakānañcāti ettha ca-saddena pavāritānaṃ saṅgaho. Yathāha anāpattivāre ‘‘ñātakānaṃ, pavāritāna’’nti (pāci. 787). Ettha ca ‘‘atirekacatukkaṃsampī’’ti vattabbaṃ ‘‘tadūnaṃ vā’’ti iminā catukkaṃsūnassa vuttattā. ‘‘Appameva vā’’ti iminā atirekacatukkaṃsepi mahagghataraṃ vuttanti veditabbaṃ.

Ekādasamaṃ.

2126-7. ‘‘Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabba’’nti (pāci. 789) vacanato lahupāvuraṇanti ettha ‘‘cetāpentiyā bhikkhuniyā’’ti ca aḍḍhateyyakaṃsagghananti ettha ‘‘cetāpetabba’’nti ca seso. Lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Tiṇṇaṃ pūraṇo teyyo, aḍḍho teyyo assāti aḍḍhateyyo, aḍḍhateyyo ca so kaṃso cāti aḍḍhateyyakaṃso, taṃ agghatīti aḍḍhateyyakaṃsagghanaṃ, dasakahāpaṇagghanakanti attho. Tatoti aḍḍhateyyakaṃsagghanakato. Yaṃ pana pāvuraṇaṃ aḍḍhateyyakaṃsagghanakaṃ, taṃ lahupāvuraṇaṃ . Tato aḍḍhateyyakaṃsagghanakato lahupāvuraṇato. Uttarinti atirekaṃ. Aḍḍhateyyakaṃsagghanakaṃ yaṃ pāvuraṇaṃ yā bhikkhunī cetāpeti , tassa pāvuraṇassa paṭilābhe tassā bhikkhuniyā nissaggiyapācittiyā vuttāti yojanā.

‘‘Anantarasamaṃ sesa’’nti idaṃ samatthetumāha ‘‘natthi kāci visesatā’’ti. Visesoyeva visesatā.

Dvādasamaṃ.

2128. Idāni pātimokkhuddese āgatesu samatiṃsanissaggiyesu kesañci attano avacane kāraṇañca avuttehi saddhiṃ vuttānaṃ gahaṇañca dassetumāha ‘‘sādhāraṇānī’’tiādi. Hi yasmā bhikkhunīnaṃ bhikkhūhi sādhāraṇāni yāni sikkhāpadāni sesāni idha vuttehi aññāni, tāni aṭṭhārasa sikkhāpadāni ceva idha vuttasarūpāni dvādasa sikkhāpadāni ceti iccevaṃ nissaggiyapācittiyasikkhāpadāni samatiṃseva hontīti yojanā.

Iti vinayatthasārasandīpaniyā vinayavinicchayavaṇṇanāya

Nissaggiyakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app