Nayasamuṭṭhānavibhāvanā

79. Yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātādinā hārasampātena ekasuttappadesatthā niddhāretvā vibhattā, so saṃvaṇṇanāvisesabhūto desanāhārasampātādihārasampāto paripuṇṇo, ‘‘katamaṃ nayasamuṭṭhāna’’nti pucchitabbattā ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Aṭṭhakathāyaṃ pana –‘‘evaṃ nānāsuttavasena, ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘tattha katamaṃ nayasamuṭṭhāna’ntiādi āraddha’’nti (netti. aṭṭha. 79) vuttaṃ. ‘‘Tattha katamo nandiyāvaṭṭanayo’’tiādiṃ anārabhitvā ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādiārambhane kāraṇaṃ aṭṭhakathāyaṃ vuttameva. Tattha tatthāti tesu hārādīsu yo atthanayo saṃvaṇṇanānayena niddiṭṭho, tasseva atthanayassa samuṭṭhānaṃ bhūmiṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti.

Kiñcāpi saṃvaṇṇanānayā niddiṭṭhā, tathāpi atthanayasaṃvaṇṇanānayānaṃ visesassa pākaṭaṃ kātuṃ puna kathayissāma. Taṇhāavijjāhi saṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva samathavipassanāhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca nandiyāvaṭṭo nayo nāma. Tīhi akusalamūlehi lobhādīhi saṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva tīhi kusalamūlehi alobhādīhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca tipukkhalo nayo nāma. Catūhi subhasaññādīhi vipallāsehi sakalasaṃkilesapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ceva catūhi asubhasaññādīhi avipallāsehi satipaṭṭhānehi, saddhindriyehi vā vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso ca sīhavikkīḷito nayo nāmāti vuttā nayā saṃvaṇṇanānayā nāma. Tesaṃ saṃvaṇṇanānayānaṃ samuṭṭhānaṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti.

Nayā pana nānāsuttato niddhāritehi taṇhāavijjādīhi mūlapadehi catusaccayojanāya nayato anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti ‘‘nayo’’ti vutto, so atthanayo nāma. Tasseva atthanayassa samuṭṭhānaṃ pucchati ‘‘katamaṃ nayasamuṭṭhāna’’nti? Tasmā catusaccayojanāya nayaggāhato nīyati anupucchīyatīti nayo, ko so? Suttatthabhūto dukkhādiko attho. Nayati maggañāṇaṃ pāpetīti vā nayo, dukkhādiko atthova. Tenāha – ‘‘anubujjhiyamāno dukkhādiattho. So hi maggañāṇaṃ nayati sampāpetīti nayo’’ti (netti. aṭṭha. 79). Samuṭṭhahanti nayā etenāti samuṭṭhānaṃ, kiṃ taṃ? Avijjātaṇhādikāraṇaṃ, taṃdīpanā saṃvaṇṇanā ca. Avijjātaṇhādinā hi dukkhādiatthanayā sambhavanti. Atha vā avijjātaṇhādīhi catusaccayojanā samuṭṭhānaṃ nāma. Tena vuttaṃ – ‘‘kiṃ pana taṃ? Taṃtaṃmūlapadehi catusaccayojanā’’ti (netti. aṭṭha. 79). Evaṃ atthe gayhamāne sati saṃvaṇṇanānayāpi gahitā honti, nayānaṃ samuṭṭhānaṃ nayasamuṭṭhānaṃ, tasmiṃ nayasamuṭṭhāne.

‘‘Katamaṃ nandiyāvaṭṭanayasamuṭṭhāna’’nti pucchitabbattā paṭhamaṃ nandiyāvaṭṭanayasamuṭṭhānaṃ dassetuṃ ‘‘pubbā koṭi na paññāyatī’’tiādi vuttaṃ. Nandiyāvaṭṭanayasamuṭṭhānabhūtāya avijjāya ca taṇhāya ca pubbā koṭi ‘‘asukassa buddhassa bhagavato uppajjanakāle uppannā, asukassa cakkavattino uppajjanakāle uppannā’’ti na paññāyati koṭiyā abhāvatoti yojanā. ‘‘Avijjātaṇhāsu katamā nīvaraṇaṃ, katamā saṃyojana’’nti pucchitabbattā ‘‘tattha avijjā nīvaraṇaṃ taṇhā saṃyojana’’nti vuttaṃ. Tatthāti tāsu avijjātaṇhāsu. Ādīnavapaṭicchādikattā avijjā nīvaraṇaṃ. Bhavesu saṃyojanato taṇhā saṃyojanaṃ. ‘‘Avijjānīvaraṇā sattā kathaṃ vicaranti, kathaṃ vuccanti, taṇhāsaṃyojanā sattā kathaṃ vicaranti kathaṃ vuccantī’’ti pucchitabbattā ‘‘avijjānīvaraṇā sattā’’tiādi vuttaṃ. Avijjānīvaraṇametesamatthīti avijjānīvaraṇā. Avijjāya saṃyuttā viya pavattā avijjāya abhinivisavatthūsu saṃyuttā viya pavattā sattā avijjāpakkhena vipallāsena niccādiabhinivesavatthubhūte rūpādiārammaṇe vicaranti vividhā caranti pavattanti, te niccādiabhinivisantā vicarantā sattā ‘‘diṭṭhicaritā’’ti vuccanti. Taṇhāsaṃyojanametesanti taṇhāsaṃyojanā. Taṇhāya saṃyuttā viya pavattā, taṇhāya vā ārammaṇabhūte vatthukāme saṃyuttā viya pavattā sattā taṇhāpakkhena aṭṭhasatataṇhāvicaritena ārammaṇabhūte vatthusmiṃ vicaranti pavattantīti attho.

‘‘Diṭṭhicaritā sattā kaṃ paṭipattiṃ anuyuttā viharanti, taṇhācaritā sattā kaṃ paṭipattiṃ anuyuttā viharantī’’ti pucchitabbattā ‘‘diṭṭhicaritā’’tiādi vuttaṃ. Diṭṭhicaritā sattā ito sāsanato bahiddhā pabbajitā hontāpi ‘‘sukhena adhigantabbaṃ sukhaṃ natthi, dukkhena adhigantabbaṃ sukhaṃ pana atthī’’ti manasi karontā attakilamathānuyogaṃ pañcātapādipaṭipattiṃ anuyuttā viharanti. Taṇhācaritā sattā ito sāsanato bahiddhā pabbajitā hontāpi ‘‘kāme paṭisevantā lokaṃ vaḍḍhāpentā bahuṃ puññaṃ vaḍḍhāpentī’’ti manasi karontā kāmesu kāmasukhallikānuyogaṃ paṭipattiṃ anuyuttā viharanti.

‘‘Kasmā diṭṭhicaritā tathāvidhaṃ paṭipattiṃ anuyuttā viharanti, kasmā taṇhācaritā tathāvidhaṃ paṭipattiṃ anuyuttā viharantī’’ti pucchitabbattā ‘‘tattha kiṃ kāraṇa’’ntiādi vuttaṃ. Tatthāti tattha tesu diṭṭhicaritataṇhācaritesu. Yaṃ yasmā kāraṇā viharanti, taṃ kāraṇaṃ kinti pucchati. Ito sāsanato bahiddhā yesaṃ puggalānaṃ saccavavatthānaṃ natthi, catusaccappakāsanā kuto ca atthi, samathavipassanākosallaṃ vā upasamasukhappatti vā kuto atthi, te puggalā upasamasukhassa anabhiññā viparītacetā hutvā evaṃ āhaṃsu ‘‘sukhena adhigantabbaṃ sukhaṃ natthi , dukkhena adhigantabbaṃ sukhaṃ nāma atthī’’ti. Te evaṃsaññī evaṃdiṭṭhī dukkhena sukhaṃ patthayamānā hutvā attakilamathānuyogamanuyuttā viharanti. Ito sāsanato bahiddhā yesaṃ puggalānaṃ saccavavatthānaṃ natthi, catusaccappakāsanā kuto ca atthi, samathavipassanākosallaṃ vā upasamasukhappatti vā kuto atthi, te puggalā upasamasukhassa anabhiññā viparītacetā hutvā evamāhaṃsu ‘‘yo kāme paṭisevati, so lokaṃ vaḍḍhayati, yo lokaṃ vaḍḍhayati, so bahuṃ puññaṃ pasavatī’’ti. Te evaṃsaññī evaṃdiṭṭhī kāmesu sukhasaññī hutvā kāmasukhallikānuyogaṃ anuyuttā ca viharantīti yojanā kātabbā.

‘‘Tathā viharantā kiṃ vaḍḍhayantī’’ti pucchitabbattā ‘‘te tadabhiññā santā rogameva vaḍḍhayantī’’ti vuttaṃ. ‘‘Tathā vaḍḍhayantā rogādīnaṃ bhesajjaṃ samathavipassanaṃ vaḍḍhayanti ki’’nti pucchitabbattā ‘‘te rogābhitunnā gaṇḍapaṭipīḷitā sallānuviddhā nirayatiracchānayonipetāsuresu ummujjanimujjāni karontā ugghātanigghātaṃ paccanubhontā rogagaṇḍasallabhesajjaṃ navindantī’’ti vuttaṃ. Attho pana aṭṭhakathāyaṃ (netti. aṭṭha. 79) vutto. ‘‘Katame saṃkilesavodānā, katame rogādayo, katamaṃ bhesajja’’nti pucchitabbattā ‘‘tattha attakilamathānuyogo’’tiādi vuttaṃ. Tatthāti tesu saṃkilesavodānarogabhesajjādīsu. Attakilamathānuyogo ca kāmasukhallikānuyogo ca saṃkileso hoti, samathavipassanā vodānaṃ hoti, attakilamathānuyogo ca rogo hoti, samathavipassanā roganigghātakabhesajjaṃ…pe… samathavipassanā salluddhāraṇabhesajjaṃ hoti.

‘‘Katamo katamaṃ sacca’’nti pucchitabbattā ‘‘tattha saṃkileso dukkha’’ntiādi vuttaṃ. Tatthāti tesu saṃkilesādīsu saṃkileso ekadesavasena dukkhaṃ dukkhasaccaṃ hoti. Tadabhisaṅgoti tasmiṃ saṃkilese abhisaṅgo viya pavatto lokiyadhammo niravasesavasena dukkhasaccaṃ hoti. Atha vā tasmiṃ dukkhe abhisaṅgo viya pavattā taṇhā dukkhasamudayo samudayasaccaṃ hoti. Taṇhānirodho dukkhanirodho nirodhasaccaṃ hoti. Samathavipassanā dukkhanirodhagāminī paṭipadā maggasaccaṃ hoti. Imāni cattāri saccāni niddhāretvā yojetabbāni. ‘‘Tesu catūsu saccesu katamaṃ pariññeyyaṃ, katamo pahātabbo, katamo bhāvetabbo, katamo sacchikātabbo’’ti pucchitabbattā ‘‘dukkhaṃ pariññeyya’’ntiādi vuttaṃ.

80. Diṭṭhicaritataṇhācaritānaṃ attakilamathānuyogādivasena cattāri saccāni niddhāritāni, ‘‘kathaṃ diṭṭhicaritataṇhācaritānaṃ sakkāyadassane pavattibhedavasena cattāri saccāni niddhāritānī’’ti pucchitabbattā ‘‘tattha diṭṭhicaritā’’tiādi vuttaṃ. Atha vā ‘‘diṭṭhicaritataṇhācaritānaṃ sakkāyadassane katamo pavattibhedo’’ti pucchitabbattā imesaṃ sakkāyadassane ayaṃ pavattibhedoti vibhajitvā dassetuṃ ‘‘tattha diṭṭhicaritā’’tiādi vuttaṃ. Tena vuttaṃ – ‘‘idāni diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhidassane pavattibhedaṃ dassetuṃ ‘diṭṭhicaritā’tiādi vutta’’nti. Tatthāti tesu diṭṭhicaritataṇhācaritesu. Diṭṭhicaritā puggalā rūpaṃ ‘‘attā’’ti attato upagacchanti…pe… viññāṇaṃ ‘‘attā’’ti attato upagacchanti diṭṭhicaritānaṃ attābhinivesassa balavabhāvato, taṇhācaritā pana rūpaṃ vā ‘‘attā’’ti rūpavantaṃ attānaṃ upagacchanti attani vā rūpaṃ, rūpasmiṃ vā ‘‘attā’’ti attānaṃ upagacchanti…pe… viññāṇasmiṃ vā ‘‘attā’’ti attānaṃ upagacchanti taṇhācaritānaṃ attaniyābhinivesassa balavabhāvato. Pañcasu upādānakkhandhesu ekekaṃ nissāya catubbidhattā vīsativatthukā ayaṃ micchādiṭṭhi ‘‘sakkāyadiṭṭhī’’ti vuccati. Evaṃ diṭṭhicaritataṇhācaritānaṃ sakkāyadassane pavattibhedo viññātabboti attho.

‘‘Sakkāyadiṭṭhiyā katamo paṭipakkho’’ti pucchitabbattā ‘‘tassā paṭipakkho’’tiādi vuttaṃ. Tassā sakkāyadiṭṭhiyā pajahanavasena lokuttarā sammādiṭṭhi paṭipakkho, tassā sammādiṭṭhiyā anvāyikā anuguṇabhāvena pavattanakā dhammā ca sakkāyadiṭṭhiyā pajahanavasena paṭipakkhā bhavanti. ‘‘Katame dhammā anvāyikā’’ti pucchitabbattā ‘‘sammāsaṅkappo’’tiādi vuttaṃ. Sammāsaṅkappo…pe… sammāsamādhi ime dhammā anvāyikā honti. Ayaṃ sammādiṭṭhiādiko ariyo aṭṭhaṅgiko maggo tassā sakkāyadiṭṭhiyā paṭipakkho hoti pahāyakattā. ‘‘Te sammādiṭṭhiyādayo dhammā khandhato kittakā hontī’’ti pucchitabbattā ‘‘te tayo khandhā’’tiādi vuttaṃ. ‘‘Katamo khandho samatho, katamo khandho vipassanā’’ti pucchitabbattā ‘‘sīlakkhandho samādhikkhandho ca samatho, paññākkhandho vipassanā’’ti vuttaṃ. ‘‘Sakkāyādīsu katamo katamaṃ saccaṃ, katamo katamaṃ sacca’’nti pucchitabbattā ‘‘tattha sakkāyo’’tiādi vuttaṃ.

‘‘Diṭṭhicaritataṇhācaritānaṃ sakkāyadiṭṭhitappaṭipakkhavasena cattāri saccāni niddhāritāni, kathaṃ antadvayamajjhimapaṭipadā niddhāritā’’ti vattabbattā ‘‘tattha ye rūpaṃ attato’’tiādi vuttaṃ. Tatthāti tesu diṭṭhicaritataṇhācaritesu ye diṭṭhicaritā puggalā rūpaṃ ‘‘attā’’ti attato upagacchanti…pe… viññāṇaṃ ‘‘attā’’ti attato upagacchanti. Ime diṭṭhicaritā puggalā ‘‘rūpādayo ca attā, rūpādīnañca aniccattā, attassāpi aniccattā attā ucchijjati, attā vinassati, attā paraṃ maraṇā na hotī’’ti abhinivisanato ‘‘ucchedavādino’’ti vuccanti. Ye taṇhācaritā puggalā rūpaṃ vā ‘‘attā’’ti rūpavantaṃ attānaṃ upagacchanti…pe… viññāṇaṃ vā ‘‘attā’’ti viññāṇavantaṃ attānaṃ upagacchanti. Attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ upagacchanti. Ime taṇhācaritā puggalā ‘‘rūpādīhi attā añño aññattā attā nicco sassato’’ti abhinivisanato ‘‘sassatavādino’’ti vuccanti.

Tattha tesu ucchedavādīsassatavādīpuggalesu pavattā ucchedavādasassatavādā ubho antā antadvayapaṭipadā honti. Ayaṃ antadvayapaṭipadā saṃsārapavattanassa hetubhāvato saṃsārapavatti hoti, tassa antadvayassa paṭipajjanassa pajahanavasena majjhimapaṭipadāsaṅkhātova ariyo aṭṭhaṅgiko maggo paṭipakkho hoti pahāyakattā. Ayaṃ maggo saṃsāranivattanassa hetubhāvato saṃsāranivatti hoti. Tattha saṃsārapavattisaṃsāranivattīsu pavatti saṃsārapavatti dukkhaṃ dukkhasaccaṃ, tadabhisaṅgo tasmiṃ dukkhe abhisaṅgo taṇhā samudayo samudayasaccaṃ, taṇhānirodho dukkhanirodho nirodhasaccaṃ, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā maggasaccaṃ, iti imāni cattāri saccāni niddhāritāni. ‘‘Dukkhaṃ pariññeyya’’ntiādimhi vuttanayova attho.

‘‘Ucchedasassatassa kittako pabhedo, maggassa kittako’’ti pucchitabbattā ‘‘tattha ucchedasassata’’ntiādi vuttaṃ. Tattha ucchedasassataariyamaggesu ucchedasassatadassanaṃ samāsato saṅkhepato vīsativatthukā sakkāyadiṭṭhi. Ucchedo pañcupādānakkhandhe nissāya pavattattā pañcavidho, sassatadassanaṃ ekekasmiṃ tidhā uppajjanato pannarasavidhanti vīsatividhaṃ hoti. Vitthārato dvāsaṭṭhi diṭṭhigatāni. Katamāni? Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantavādā, cattāro amarāvikkhepavādā, dve adhiccasamuppannavādā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti dvāsaṭṭhi diṭṭhigatāni veditabbāni. Vitthārato pana brahmajālasutte (dī. ni. 1.30 ādayo) āgatāni. Tesaṃ ucchedasassatadassanānaṃ tecattālīsaṃ bodhipakkhiyadhammā paṭipakkho maggo. Katame tecattālīsaṃ? ‘‘Aniccasaññā dukkhasaññā anattasaññā’’ti tisso saññā ca ‘‘pahānasaññā virāgasaññā nirodhasaññā’’ti tisso saññā cāti cha saññā ca ‘‘cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, aṭṭha maggaṅgānī’’ti tecattālīsaṃ bodhipakkhiyadhammā vipassanāvasena paṭipakkho maggo nāma.

‘‘Samathavasena katamo paṭipakkho’’ti vattabbattā ‘‘aṭṭha vimokkhā’’tiādi vuttaṃ. Aṭṭha vimokkhā pākaṭā. Dasa kasiṇāyatanāni samathavasena paṭipakkho maggo nāma. ‘‘Katamaṃ ñāṇaṃ katamassa dhammassa padālana’’nti pucchitabbattā ‘‘dvāsaṭṭhi diṭṭhigatānī’’tiādi vuttaṃ. Diṭṭhicarite pavattāni diṭṭhigatāni, moho. Taṇhācarite pavattāni diṭṭhigatāni, jālaṃ. Anādivasena pavatto moho. Anidhanavasena pavattaṃ jālaṃ. Aṭṭha samāpattiyo samāpajjitvā tejetvā tikkhaṃ vipassanāñāṇañca ariyamaggañāṇañcañāṇavajiraṃ nāma bodhipakkhiyadhammānaṃ ñāṇapadaṭṭhānattā. Moho ca jālañca mohajālaṃ. Padāletīti padālanaṃ, kattari yupaccayo, mohajālassa padālananti mohajālapadālanaṃ. Padālanañhi duvidhaṃ vikkhambhanapadālanaṃ samucchedapadālananti. Pubbabhāge samathavipassanāvasena vikkhambhanapadālanaṃ, maggakkhaṇe samucchedapadālanaṃ eva daṭṭhabbaṃ. Tatthāti tasmiṃ mohajāle avijjā moho, bhavataṇhā jālaṃ. Attano ādhāraṃ puggalaṃ dukkhādīsu aṭṭhasu ṭhānesu mohetīti moho. Paṭhamaṃ jālaṃ jaṭaṃ lāyitvā jaṭāvasena lāti pavattatīti jālaṃ, attani jātaṃ macchasakuṇādikaṃ lāti gaṇhāti, lāpeti gaṇhāpetīti vā jālaṃ, jālaṃ viyāti jālaṃ. Tena vuttaṃ – ‘‘atītādibhedabhinnesu rūpādīsu, sakaattabhāvādīsu ca saṃsibbanavasena pavattanato jālaṃ bhavataṇhā’’ti (netti. aṭṭha. 80). ‘‘Avijjātaṇhāhi attakilamathānuyogādīnaṃ kilesapakkhānaṃ niddhāraṇaṃ kataṃ kathaṃ kena saddahitabba’’nti vattabbattā ‘‘tena vuccati ‘pubbā koṭi na paññāyati avijjāya ca bhavataṇhāya cā’ti’’ vuttaṃ.

81. ‘‘Ito sāsanato bahiddhā diṭṭhicaritataṇhācaritānaṃ paṭipadādayo niddhāritā, sāsane diṭṭhicaritataṇhācaritānaṃ paṭipadādayo kathaṃ niddhāritabbā’’ti vattabbattā ‘‘saṃkilesapakkhā suttatthā ācariyena dassitā, vodānapakkhasuttatthā kathaṃ dassitabbā’’ti vattabbattā vā ‘‘tattha diṭṭhicarito asmiṃ sāsane’’tiādi vuttaṃ. Tatthāti tesu diṭṭhicaritataṇhācaritesu. Diṭṭhicarito puggalo asmiṃ sāsane pabbajito hutvā catūsu paccayesu sallekhānusantatavutti bhavati. Kasmā? Yasmā sallekhe tibbagāravo, tasmā sallekhe tibbagāravattā. Taṇhācarito puggalo asmiṃ sāsane pabbajito hutvā sikkhānusantatavutti bhavati . Kasmā? Yasmā sikkhāya tibbagāravo, tasmā sikkhāya tibbagāravattā. Diṭṭhicarito puggalo sammattaniyāmaṃ okkamanto hutvā dhammānusārī puggalo bhavati. Kasmā? Diṭṭhiyā diṭṭhivisaye paññāsadisapavattanato. Taṇhācarito puggalo sammattaniyāmaṃ okkamanto hutvā saddhānusārī bhavati. Kasmā? Taṇhāvasena micchādhimokkhattā. Diṭṭhicarito puggalo sukhāya paṭipadāya, dandhābhiññāya ca niyyāti, sukhāya paṭipadāya, khippābhiññāya ca niyyāti sukhena kilesehi vikkhambhituṃ samatthattā. Taṇhācarito puggalo dukkhāya paṭipadāya, dandhābhiññāya ca niyyāti, dukkhāya paṭipadāya, khippābhiññāya ca niyyāti dukkhena kilesehi vikkhambhituṃ samatthattā.

‘‘Tathā kasmā niyyātī’’ti pucchitabbattā ‘‘tattha kiṃ kāraṇaṃ ya’’ntiādi vuttaṃ. Yaṃ yena kāraṇena niyyāti, taṃ kāraṇaṃ kinti pucchati. Tassa taṇhācaritassa kāmā sukhena apariccattā hi yasmā bhavanti, tasmā kāmānaṃ sukhena apariccattattā tathā niyyāti. So taṇhācarito kāmehi vatthukāmakilesakāmehi viveciyamāno dukkhena paṭinissarati, dandhañca dhammaṃ catusaccadhammaṃ ājānāti. Yo pana ayaṃ puggalo diṭṭhicarito hoti, so ayaṃ diṭṭhicarito puggalo ādito ādimhiyeva kāmehi kilesakāmavatthukāmehi anatthiko bhavati. So diṭṭhicarito tato tehi kāmehi viveciyamāno khippañca sukhena paṭinissarati, khippañca dhammaṃ ājānāti.

‘‘Taṇhācarito dukkhāya paṭipadāya dandhābhiññāya niyyāti, diṭṭhicarito sukhāya paṭipadāya khippābhiññāya niyyātīti ekekāya paṭipadāya bhavitabba’’nti vattabbattā ‘‘dukkhāpi paṭipadā duvidhā dandhābhiññā ca khippābhiññā ca, sukhāpi paṭipadā duvidhā dandhābhiññā ca khippābhiññā cā’’ti vuttaṃ. ‘‘Evaṃ sati ekova dvīhi dvīhi paṭipadāhi niyyātīti āpajjatī’’ti vattabbattā ‘‘sattāpī’’tiādi vuttaṃ. Taṇhācaritā sattāpi duvidhā mudindriyāpi tikkhindriyāpi, diṭṭhicaritā sattāpi duvidhā mudindriyāpi tikkhindriyāpīti yojanā kātabbā. Ye taṇhācaritadiṭṭhicaritā mudindriyā bhavanti, te taṇhācaritadiṭṭhicaritā dandhañca paṭinissaranti, dandhañca dhammaṃ ājānanti. Ye taṇhācaritadiṭṭhicaritā tikkhindriyā bhavanti, te taṇhācaritadiṭṭhicaritā khippañca paṭinissaranti, khippañca dhammaṃ ājānanti, tasmā ekekasseva ekekā paṭipadā yuttāvāti. ‘‘Imāhi paṭipadāhi niyyantiyeva, na niyyiṃsu niyyissantīti āpajjeyya vattamānavibhattiyā niddiṭṭhattā’’ti vattabbattā ‘‘imā catasso’’tiādi vuttaṃ. Atītepi imāhi catūhi paṭipadāhi niyyiṃsu, paccuppannesupi niyyanti, anāgatepi niyyissantīti attho gahetabbo yathā ‘‘pabbato tiṭṭhatī’’ti.

Evanti evaṃ vuttappakārena. Ariyapuggalā catukkamaggaṃ paṭipadaṃ paññāpenti. ‘‘Kimatthaṃ paññāpentī’’ti vattabbattā ‘‘abudhajanasevitāyā’’tiādi vuttaṃ. Ayaṃ vuccati nandiyāvaṭṭassa nayassa bhūmīti taṇhāavijjānaṃ vasena saṃkilesapakkhe dvidisā catusaccayojanāpi samathavipassanānaṃ vasena vodānapakkhe dvidisā catusaccayojanāpi dassitā. Ayaṃ catubbidhā catusaccayojanā nandiyāvaṭṭassa nayassa samuṭṭhānaṃ bhūmi samuṭṭhānabhāvatoti. ‘‘Tathāvidhāya catusaccayojanāya nandiyāvaṭṭassa nayassa samuṭṭhānabhūmibhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ.

82. ‘‘Nandiyāvaṭṭassa nayassa samuṭṭhānabhūtā bhūmi dassitā, tassa nandiyāvaṭṭassa nayassa kattha katamā disā kittakena upaparikkhitabbā’’ti vattabbattā ‘‘veyyākaraṇesu hī’’tiādi vuttaṃ. Hi-saddo pakkhantarattho. Ye disābhūtā āhārādayo dhammā veyyākaraṇesu ‘‘kusalākusalā’’ti vuttaṃ, te disābhūtā āhārādayo dhammā duvidhena ‘‘ime akusalā dhammā saṃkilesadhammā, ime kusalā vodānadhammā’’ti duvidhena upaparikkhitabbā ālocitabbā. ‘‘Katamena duvidhenā’’ti pucchitabbattā ‘‘lokavaṭṭānusārī ca lokavivaṭṭānusārī cā’’ti vuttaṃ. ‘‘Katamaṃ vaṭṭaṃ, katamaṃ vivaṭṭa’’nti pucchitabbattā ‘‘vaṭṭaṃ nāma saṃsāro, vivaṭṭaṃ nibbāna’’nti vuttaṃ. ‘‘Saṃsārassa katamo hetū’’ti pucchitabbattā ‘‘kammakilesā hetu saṃsārassā’’ti vuttaṃ. ‘‘Katamaṃ kammaṃ nāma, cetanāyeva kammaṃ nāma kiṃ, udāhu cetasikañca phaladānasamatthāsamatthampi kammaṃ ki’’nti pucchitabbattā ‘‘tattha kamma’’ntiādi vuttaṃ. Tatthāti tesu kammakilesesu. ‘‘Taṃ kammaṃ kathaṃ kena pakārena daṭṭhabba’’nti ce vadeyya, yathā yena upacayena kataṃ kammaṃ phaladānasamatthaṃ hoti, tasmiṃ upacaye taṃ kammaṃ daṭṭhabbaṃ. ‘‘Te kilesā katamehi dhammehi niddisitabbā’’ti ce puccheyya, sabbepi kilesā catūhi vipallāsehi niddisitabbā. ‘‘Te kilesā kattha daṭṭhabbā’’ti ce puccheyya, dasavatthuke kilesapuñje te kilesā daṭṭhabbā.

‘‘Katamāni dasa vatthūnī’’ti ce puccheyya, cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo, cattāri agatigamanānīti dasa vatthūnīti veditabbāni catunnaṃ kiccavasena ekattā. Ettha ca kilesānaṃ paccayo vatthukāmopi kilesopi kilesavatthu hoti purimānaṃ purimānaṃ kilesānaṃ pacchimānaṃ pacchimānaṃ kilesānaṃ paccayabhāvato.

‘‘Katamo katamo katamassa katamassa vatthū’’ti pucchitabbattā ‘‘paṭhame āhāre’’tiādi vuttaṃ. Ālambitabbe paṭhame kabaḷīkārāhāre paṭhamo ‘‘rūpaṃ subha’’nti vipallāso ārammaṇakaraṇavasena pavattati. Ālambitabbe dutiye phassāhāre dutiyo ‘‘phassapaccayā vedanā sukhā’’ti vipallāso pavattati. Ālambitabbe tatiye cittāhāre tatiyo ‘‘cittaṃ nicca’’nti vipallāso pavattati, ālambitabbe catutthe manosañcetanāhāre ‘‘dhammo attā’’ti vipallāso ārammaṇakaraṇavasena pavattati. Ālambitabbe paṭhame ‘‘rūpaṃ subha’’nti vipallāso paṭhamaṃ kāmupādānaṃ ārammaṇakaraṇavasena pavattati. Sesesupi yathārahaṃ nayānusārena yojetvā attho veditabbo.

83. ‘‘Tesu āhārādīsu katamo katamassa puggalassa upakkileso’’ti vattabbattā ‘‘tattha yo cā’’tiādi vuttaṃ. Tatthāti tesu āhārādīsu, taṇhācaritadiṭṭhicaritesu vā. Taṇhācaritassa rūpavedanāsu tibbacchandarāgassa uppajjanato yo ca kabaḷīkāro āhāro, yo ca phassāhāro pavattati, ime kabaḷīkārāhāraphassāhārā taṇhācaritassa puggalassa upakkilesā bhavanti. Diṭṭhicaritassa dhammacittesu balavaattaniccābhinivesassa uppajjanato yo ca manosañcetanāhāro, yo ca viññāṇāhāro pavattati, ime manosañcetanāhāraviññāṇāhārā diṭṭhicaritassa puggalassa upakkilesā bhavanti. ‘‘Tattha yo ca asubhe subha’’ntiādīsupi vuttanayānusārena attho gahetabboti. Purimānaṃ dvinnaṃ dvinnaṃ taṇhāpadhānattā ceva taṇhāsabhāvattā ca, pacchimānaṃ dvinnaṃ dvinnaṃ diṭṭhipadhānattā ceva diṭṭhisabhāvattā cāti.

84. ‘‘Katamasmiṃ paṭhamādike āhāre katamo paṭhamādiko vipallāso pavattatī’’ti pucchitabbattā ‘‘tattha kabaḷīkāre āhāre’’tiādinā nāmavasena niyametvā pubbe vuttatthameva dasseti. ‘‘Katamasmiṃ vipallāse ṭhito katamaṃ upādiyatī’’ti pucchitabbattā ‘‘paṭhame vipallāse ṭhito’’tiādi vuttaṃ. Paṭhame vipallāse ṭhito puggalo kāme yena upādānena upādiyati, idaṃ upādānaṃ ‘‘kāmupādānaṃ nāmā’’ti vuccati. Sesesu iminā nayena yojanā kātabbā.

‘‘Yena kāmupādānena kāmehi puggalo saṃyujjati, ayaṃ kāmupādānadhammo ‘kāmayogo’ti vuccatī’’tiādinā yojanā kātabbā. Sesānaṃ yojanatthādayo pāḷito, aṭṭhakathāto ca pākaṭā.

85. ‘‘Āhārādīsu katame katamā disā’’ti pucchitabbattā ‘‘tattha imā catasso disā’’tiādi vuttaṃ. Tattha tesu āhāracatukkādīsu dasasu catukkesu paṭhamo paṭhamo kabaḷīkārāhārādiko paṭhamā disā, dutiyo dutiyo phassāhārādiko dutiyā disā, tatiyo tatiyo viññāṇāhārādiko tatiyā disā, catuttho catuttho manosañcetanāhārādiko catutthā disāti veditabbā.

‘‘Tāsu catūsu disāsu tesu kabaḷīkārāhārādīsu dhammesu katame dhammā katamassa upakkilesā’’ti pucchitabbattā ime āhārādayo dhammā imassa puggalassa upakkilesāti vibhattāti dassetuṃ ‘‘tattha yo ca kabaḷīkāro āhāro…pe… ime diṭṭhicaritassa udattassa upakkilesā’’ti vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘kabaḷīkārāhāro āhārotiādi āhārādīsu ye yassa puggalassa upakkilesā, taṃ vibhajitvā dassetuṃ āraddha’’nti (netti. aṭṭha. 85) vuttaṃ. Dasannaṃ suttānanti ekadesabhūtānaṃ dasannaṃ suttānaṃ. Atthoti sabhāvadhammo. Saddattho hi asamānoti. ‘‘Byañjanameva nāna’’nti etena ca saddatthassa nānattaṃ dasseti.

‘‘Kabaḷīkārāhārādīsu katame āhārādayo katamena vimokkhamukhena pariññaṃ pahānaṃ gacchantī’’ti pucchitabbattā ‘‘tattha yo ca kabaḷīkāro’’tiādi vuttaṃ.

Itīti evaṃ vuttappakārā. Sabbeti sabbe āhārādayo dhammā lokavaṭṭānusārino bhavanti. Teti te sabbe āhārādayo dhammā. Lokāti lokato vaṭṭato. Tīhi vimokkhamukhehi aniccānupassanādīhi niyyanti.

86. Saṃkilesapakkhe disābhūtā āhāracatukkādayo dasa catukkā dhammā ācariyena niddhāretvā dassitā, amhehi ca ñātā, ‘‘vodānapakkhe katame disābhūtā dhammā’’ti pucchitabbattā vodānapakkhe disābhūte dhamme dassetuṃ ‘‘catasso paṭipadā’’tiādi vuttaṃ. Cattāro vihārāti dibbavihārā brahmavihārā ariyavihārā āneñjavihārāti cattāro vihārā. Tesu rūpāvacarasamāpattiyo dibbavihārā, catasso appamaññāyo brahmavihārā, catasso phalasamāpattiyo ariyavihārā, catasso arūpasamāpattiyo āneñjavihārācattāro acchariyā abbhutā dhammāti mānapahānaṃ ālayasamugghāto avijjāpahānaṃ bhavūpasamoti cattāro acchariyaabbhutadhammā. Cattāri adhiṭṭhānānīti saccādhiṭṭhānaṃ cāgādhiṭṭhānaṃ paññādhiṭṭhānaṃ upasamādhiṭṭhānanti cattāri adhiṭṭhānāni. Catasso samādhibhāvanāti chandasamādhibhāvanā vīriyasamādhibhāvanā cittasamādhibhāvanā vīmaṃsāsamādhibhāvanāti catasso samādhibhāvanā. Cattārosukhabhāgiyāti indriyasaṃvaro tapo bojjhaṅgo sabbūpadhipaṭinissaggoti cattāro sukhabhāgiyā. Avasesā pākaṭā.

‘‘Catūsu catūsu paṭipadādīsu katamo paṭipadādiko paṭhamo satipaṭṭhānādiko bhavatī’’ti pucchitabbattā ‘‘paṭhamā paṭipadā paṭhamaṃ satipaṭṭhāna’’ntiādi vuttaṃ. ‘‘Paṭipadādayo paññāpadaṭṭhānādikā, satipaṭṭhānādayo pana satipadaṭṭhānādikā, tasmā ‘paṭhamā paṭipadā paṭhamaṃ satipaṭṭhāna’ntiādiyojanā kātabbā’’ti vattabbattā ‘‘paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ pūretī’’tiādi vuttaṃ, pūrakapūretabbabhāvato tathā yojanā kātabbāti adhippāyo. Atha vā ‘‘bhāvitā bahulīkatā katame paṭipadādayo katame satipaṭṭhānādike pūrentī’’ti pucchitabbattā ‘‘paṭhamā paṭipadā bhāvitā bahulīkatā paṭhamaṃ satipaṭṭhānaṃ pūretī’’tiādi vuttaṃ.

87. ‘‘Tesu dasasu paṭipadācatukkādīsu katame dhammā katamā disā, katame dhammā katamā disā’’ti pucchitabbattā ‘‘tattha imā catasso disā paṭhamā paṭipadā, paṭhamo satipaṭṭhāno’’tiādi vuttaṃ. Tatthāti tesu dasasu paṭipadācatukkādīsu. Imā mayā vuccamānā paṭhamā paṭipadādayo disā catasso disā bhavanti.

‘‘Tesu catūsu disābhūtesu paṭipadācatukkādīsu katamo disābhūto attho katamassa puggalassa bhesajja’’nti pucchitabbattā ‘‘tattha paṭhamā paṭipadā…pe… diṭṭhicaritassa udattassa bhesajja’’nti vuttaṃ.

‘‘Tesu dasasu paṭipadādicatukkesu dhammesu katamo katamo katamaṃ katamaṃ vimokkhamukha’’nti pucchitabbattā ‘‘tattha dukkhā ca paṭipadā’’tiādi vuttaṃ. Attho pana ṭīkāyaṃ vitthārena vutto pākaṭo. Saṃkilesapakkhe disābhūtā āhāracatukkādayo dasa catukkā samatikkamitabbapahātabbabhāvena niddhāritā, vodānapakkhe pana disābhūtā paṭipadācatukkādayo dasa catukkā samatikkamapahāyakabhāvena niddhāritā.

‘‘Tesaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ samatikkamanapahānasaṅkhātaṃ yaṃ vikkīḷitañca tesaṃ paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ bhāvanāsaṅkhātaṃ yaṃ vikkīḷitañca sacchikiriyāsaṅkhātaṃ yaṃ vikkīḷitañca atthi, taṃ tividhaṃ vikkīḷitaṃ katamesaṃ puggalānaṃ vikkīḷitaṃ bhavatī’’ti pucchitabbattā ‘‘tesaṃ vikkīḷita’’nti vuttaṃ. Atha vā ‘‘yathāvuttappakārehi vimokkhamukhehi ye buddhapaccekabuddhasāvakā vimucciṃsu, tesu buddhasseva vikkīḷitaṃ bhavati kiṃ, paccekabuddhasseva vikkīḷitaṃ bhavati kiṃ, sāvakasseva vikkīḷitaṃ bhavati kiṃ, udāhu sabbesaṃ buddhapaccekabuddhasāvakānaṃ vikkīḷitaṃ bhavati ki’’nti vicāraṇāya sambhavato ‘‘tesaṃ vikkīḷita’’nti vuttaṃ. Yathāvuttappakārehi vimokkhamukhehi ye buddhapaccekabuddhasāvakā mucciṃsu, tesaṃ buddhapaccekabuddhasāvakānaṃ vikkīḷitaṃ. Yaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ saparasantāne samatikkamanapahānañca yā paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ saparasantāne bhāvanāsampādanā, sacchikiriyāsampādanā ca atthi, idaṃ sabbaṃ vikkīḷitaṃ nāma bhavatīti attho.

‘‘Sabbesaṃ āhāracatukkādīnaṃ dasannaṃ catukkānaṃ sabbe paṭipadācatukkādayo dasa catukkā paṭipakkhā honti kiṃ, udāhu yathākkamaṃ catukkānaṃ catukkā paṭipakkhā honti ki’’nti vicāraṇāya sambhavato yathākkamaṃ catukkānaṃ catukkā paṭipakkhā honti pahātabbapahāyakabhāvenāti dassento ‘‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’’tiādimāha. Aṭṭhakathāyaṃ pana – ‘‘idāni āhārādīnaṃ paṭipadādīhi yena samatikkamanaṃ, taṃ nesaṃ paṭipakkhabhāvaṃ dassento ‘cattāro āhārā tesaṃ paṭipakkho catasso paṭipadā’tiādimāhā’’ti (netti. aṭṭha. 87) vuttaṃ. Tattha saṃkilesapakkhe cattāro ye āhārā niddhāritā, tesaṃ catunnaṃ āhārānaṃ vodānapakkhe yā catasso paṭipadā niddhāritā, tā catasso paṭipadā paṭipakkho āhārānaṃ pahātabbattā, paṭipadānaṃ pana pahāyakattā. Satipi āhārānaṃ appahātabbabhāve vipassanārammaṇattā āhārapaṭibaddhachandarāgappahānavasena pahātabbabhāvo vuttoti evamādiyojanā kātabbā.

Sīhāti sīhasadisā buddhā ca sīhasadisā paccekabuddhā ca sīhasadisā sāvakā cāti sīhasadisā visuṃ visuṃ yojetabbā. Sāvakā pana ahatarāgadosamohāpi santi, tepi ‘‘sīhā’’ti maññeyyunti taṃ nivattāpanatthaṃ ‘‘hatarāgadosamohā’’ti vuttaṃ. Hanitabbāti hatā, rāgo ca doso ca moho ca rāgadosamohā, hatā rāgadosamohā etehi sāvakehīti hatarāgadosamohā, sāvakāti yojanā kātabbā sāvakānaṃyeva byabhicārasambhavatoti. Tesaṃ sīhānaṃ buddhānaṃ, tesaṃ sīhānaṃ paccekabuddhānaṃ, tesaṃ sīhānaṃ sāvakānaṃ bhāvanā vodānapakkhe bhāvitabbānaṃ bodhipakkhiyadhammānaṃ bhāvanā vaḍḍhanā ca, sacchikiriyā vodānapakkheyeva sacchikātabbānaṃ phalanibbānānaṃ sacchikiriyā ca, byantīkiriyā saṃkilesapakkhe pahātabbānaṃ pahānasaṅkhātā byantīkiriyā ca vikkīḷitaṃ nāma bhavati.

Indriyādhiṭṭhānanti saddhindriyādīnaṃ indriyānaṃ adhiṭṭhānaṃ pavattanaṃ bhāvanā, sacchikiriyā ca. Vipariyāsānadhiṭṭhānanti vipallāsānaṃ adhiṭṭhānaṃ pahānavasena appavattanaṃ, anuppādanañca saṅkhepato vikkīḷitaṃ nāmāti gahitaṃ. Indriyāni saddhindriyādīni saddhammagocaro saddhammassa vodānapakkhassa gocaro pavattanahetūti adhippetāni. Vipariyāsā vipallāsā kilesagocaro saṃkilesapakkhassa gocaro pavattihetūti adhippetā.

‘‘Cattāro āhārātiādinā saṃkilesapakkhe āhāracatukkādīnaṃ dasannaṃ catukkānaṃ taṇhācaritādīnaṃ catunnaṃ puggalānaṃ upakkilesavibhāvanāmukhena yā niddhāraṇā ācariyena katā, ‘catasso paṭipadā’tiādinā ca vodānapakkhe paṭipadācatukkādīnaṃ dasannaṃ catukkānaṃ taṇhācaritādīnaṃ catunnaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā ācariyena katā, sā ayaṃ niddhāraṇā katamassa nayassa samuṭṭhānaṃ bhūmīti vuccatī’’ti pucchitabbattā ‘‘ayaṃ vuccati sīhavikkīḷitassa nayassa bhūmī’’ti vuttaṃ. Tattha ayanti yā ayaṃ vuttanayena dvippakārā niddhāraṇā katā, sā ayaṃ dvippakārā niddhāraṇā sīhavikkīḷitassa nayassa bhūmi pavattiṭṭhānaṃ samuṭṭhānanti nayasamuṭṭhānakosallehi puggalehi vuccatīti yojanā kātabbāti.

‘‘Vuttappakārāya niddhāritāya nayassa bhūmibhāvo kasmā viññāyatī’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena vuttappakārāya niddhāraṇāya nayabhūmibhāvena ‘‘yo neti…pe… kusalāti cā’’ti yaṃ vacanaṃ ācariyo āha, tena vacanena viññāyatīti.

Sīhavikkīḷitanayabhūmi ācariyena vibhāvitā, amhehi ca ñātā, ‘‘katamā tipukkhalanayabhūmī’’ti pucchitabbattā tipukkhalanayabhūmiṃ vibhāvetukāmo ‘‘tattha ye dukkhāya paṭipadāyā’’tiādimāha. Evaṃ sati ‘‘ayaṃ saṃkileso, tīṇi akusalamūlānī’’tiādivacanameva ācariyena vattabbaṃ, kasmā pana ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vattabbanti? Saccaṃ, tipukkhalanayabhūmibhāvanā pana ugghaṭitaññuādipuggalattayavasena pavattā, tasmā ugghaṭitaññuādipuggalattayaṃ vibhāvetuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vuttaṃ. Evamapi ‘‘tattha yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ ugghaṭitaññū’’tiādivacanameva vattabbaṃ , kasmā pana ‘‘tattha ye dukkhāya paṭipadāyā’’tiādivacanaṃ vattabbanti? Saccaṃ, ugghaṭitaññuādipuggalattayaṃ pana sīhavikkīḷitanayato tipukkhalanayassa niggacchanato nikkhamanato sīhavikkīḷitanayabhūmivibhāvanāyaṃ paṭipadāvibhāgato vibhāvitapuggalacatukkato niddhāritaṃ, sīhavikkīḷitanayabhūmivibhāvanāyaṃ paṭipadāvibhāgato vibhāvitaṃ puggalacatukkaṃ paṭhamaṃ vibhāvetuṃ ‘‘tattha ye dukkhāya paṭipadāyā’’tiādi vuttaṃ. Tatthāti yo paṭipadācatukko sīhavikkīḷitanayabhūmivibhāvanāyaṃ niddhārito, tasmiṃ paṭipadācatukke. Yeti ye dandhaudattā diṭṭhicaritapuggalā yathākkamaṃ sukhāya paṭipadāya dandhābhiññāya ca sukhāya paṭipadāya khippābhiññāya ca niyyanti, iti niyyakā dve puggalā ca niddhāritā. ‘‘Tesaṃ catunnaṃ puggalānaṃ katamo saṃkileso’’ti pucchitabbattā ‘‘tesaṃ catunnaṃ puggalānaṃ ayaṃ saṃkileso’’ti vissajjetuṃ ‘‘tesaṃ catunnaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Cattāro āhārā niddhāritā…pe… cattāri agatigamanāni niddhāritāni, iti ayaṃ dasavidho āhāracatukkādicatukko tesaṃ catunnaṃ puggalānaṃ saṃkileso hoti. Tesaṃ catunnaṃ puggalānaṃ saṃkileso ācariyena niddhārito, ‘‘katamaṃ vodāna’’nti pucchitabbattā ‘‘tesaṃ catunnaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Catasso paṭipadā niddhāritā, catasso appamāṇā niddhāritā, iti idaṃ dasavidhaṃ paṭipadācatukkādicatukkabhūtaṃ dhammajātaṃ tesaṃ catunnaṃ puggalānaṃ vodānaṃ hoti.

88. ‘‘Tesu catūsu puggalesu katamo puggalo ugghaṭitaññū, katamo puggalo vipañcitaññū, katamo puggalo neyyo’’ti pucchitabbattā ‘‘tattha ye’’tiādi vuttaṃ. ‘‘Pubbepi ‘tattha ye’tiādinā cattāro puggalā niddhāritā, kasmā pana puna ‘‘tattha ye’tiādinā cattāro puggalā niddhāritā’’ti ce vadeyya? Pubbe saṃkilesavodānaṃ sāmibhāvena niddhāritā, pacchā pana ugghaṭitaññuādīnaṃ avayavānaṃ samūhabhāvena niddhāritāti visesattho gahetabbo. Tattha ye…pe… ime dve puggalāti ettha yojanattho heṭṭhā vuttasadisova. Tatthāti tesu catūsu puggalesu. Yoti udatto diṭṭhicarito. Ayanti ayaṃ niyato udatto diṭṭhicarito. Puna yoti udattova taṇhācarito ca mando diṭṭhicarito ca. Sādhāraṇāyāti dukkhāya paṭipadāya khippābhiññāya ca sukhāya paṭipadāya dandhābhiññāya ca.

‘‘Ugghaṭitaññuādayo tayo puggalā ācariyena niddhāritā, tesu tīsu puggalesu katamassa katamassa katamaṃ katamaṃ bhagavā upadisatī’’ti pucchitabbattā ‘‘tattha bhagavā’’tiādi vuttaṃ. Atha vā ‘‘paṭipadābhedena puggalabhedo ācariyena vibhāvito, kathaṃ desanābhedena puggalabhedo vibhāvito’’ti vattabbattā desanābhedenapi puggalabhedaṃ vibhāvetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tatthāti tesu tīsu ugghaṭitaññuādīsu puggalesu. ‘‘Samathadesanāvipassanādesanābhedeneva puggalabhedo vibhāvito’’ti vattabbattā mududhammadesanātikkhadhammadesanābhedenapi puggalabhedaṃ vibhāvetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Sesesupi evameva anusandhyattho vattabbo.

Visuṃ visuṃ paṭipadābhedena cattāro hutvā visuṃ ca sampiṇḍitā ca paṭipadābhedena ceva desanābhedena ca tayo hontīti vibhāvetuṃ ‘‘tattha ye’’tiādiṃ puna vatvā ‘‘iti kho cattāri hutvā tīṇi bhavantī’’ti vuttaṃ. Tattha cattāri tīṇīti liṅgavipallāsaniddeso, ‘‘cattāro tayo’’ti pana pakatiliṅganiddeso kātabbova.

‘‘Tesaṃ tiṇṇaṃ puggalānaṃ katamo saṃkileso’’ti pucchitabbattā ‘‘tesaṃ tiṇṇaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Tattha ayaṃ saṃkilesoti ‘‘tīṇi akusalamūlāni…pe… sīlavipatti diṭṭhivipatti ācāravipattī’’ti niddhāritānaṃ akusalānaṃ dhammānaṃ iti ayaṃ samūho saṃkileso hoti. ‘‘Tesaṃ tiṇṇaṃ puggalānaṃ saṃkileso ācariyena niddhārito, kathaṃ vodānaṃ niddhāritabba’’nti vattabbattā ‘‘tesaṃ tiṇṇaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Tattha idaṃ vodānanti ‘‘tīṇi kusalamūlāni…pe… tīṇi vimokkhamukhāni suññataṃ animittaṃ appaṇihita’’nti niddhāritānaṃ kusaladhammānaṃ samūhabhūtaṃ iti idaṃ dhammajātaṃ vodānaṃ hoti.

‘‘Vuttappakārena cattāro hutvā tayo puggalā bhavantīti ācariyena vibhāvitā, tayo hutvā kittakā puggalā bhavantī’’ti vattabbabhāvato ‘‘iti kho cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavanti taṇhācarito ca diṭṭhicarito cā’’tiādi vuttaṃ. Itīti heṭṭhā vuttappakārena cattāri cattāro hutvā tīṇi tayo bhavanti. Tīṇi tayo hutvā taṇhācarito ca diṭṭhicarito cāti dve puggalā bhavanti.

‘‘Tesaṃ dvinnaṃ puggalānaṃ katamo saṃkileso’’ti vattabbabhāvato ‘‘tesaṃ dvinnaṃ puggalānaṃ ayaṃ saṃkileso’’tiādi vuttaṃ. Tattha ayaṃ saṃkilesoti ‘‘taṇhā ca avijjā ca…pe… sassatadiṭṭhi ca ucchedadiṭṭhi cā’’ti niddhāritānaṃ akusaladhammānaṃ iti ayaṃ samūho saṃkileso hoti.

‘‘Tesaṃ dvinnaṃ puggalānaṃ saṃkileso ācariyena niddhārito, kathaṃ vodāna’’nti vattabbabhāvato ‘‘tesaṃ dvinnaṃ puggalānaṃ idaṃ vodāna’’ntiādi vuttaṃ. Idaṃ vodānanti ‘‘samatho ca vipassanā ca…pe… saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātū’’ti niddhāritānaṃ kusaladhammānaṃ samūhabhūtaṃ iti idaṃ dhammajātaṃ vodānaṃ hoti.

‘‘Tīṇi akusalamūlānī’’tiādinā saṃkilesapakkhe akusalamūlatikādīnaṃ dvinnaṃ dvādasannaṃ tikānaṃ, tiṇṇaṃ ugghaṭitaññuādipuggalānaṃ saṃkilesavibhāvanāmukhena yā niddhāraṇā katā, ‘‘tīṇi kusalamūlānī’’tiādinā vodānapakkhe kusalamūlatikādīnaṃ dvinnaṃ dvādasannaṃ tikānaṃ, tiṇṇaṃ ugghaṭitaññuādipuggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ayaṃ vuttappakāraniddhāraṇā tipukkhalassa ca nayassa, aṅkusassa ca nayassa bhūmi samuṭṭhānaṃ pavattihetu nāmāti yojetvā ‘‘taṇhā ca avijjā cā’’tiādinā saṃkilesapakkhe taṇhāavijjādukādīnaṃ pannarasannaṃ dukānaṃ, dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ‘‘samatho ca vipassanā cā’’tiādinā vodānapakkhe samathavipassanādukādīnaṃ ekūnavīsatidukānaṃ, dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānavibhāvanāmukhena yā niddhāraṇā katā, ayaṃ vuttappakārā nandiyāvaṭṭassa nayassa bhūmītipi nīharitvā yojetabbā. Puggalādhiṭṭhānavasena hi nandiyāvaṭṭanayato sīhavikkīḷitanayassa sambhavo, sīhavikkīḷitanayato ca tipukkhalanayassa sambhavo hoti. Dhammādhiṭṭhānavasena pana sīhavikkīḷitanayato tipukkhalanayassa sambhavo, tipukkhalanayato ca nandiyāvaṭṭanayassa sambhavo hoti. Tenāha aṭṭhakathāyaṃ ‘‘ante ‘taṇhā ca avijjā cā’tiādinā samathassa nayassa bhūmi dassitā. Teneva hi ‘cattāri hutvā tīṇi bhavanti, tīṇi hutvā dve bhavantī’ti vutta’’nti (netti. aṭṭha. 88).

‘‘Kasmā pana ayaṃ vuttappakārāya niddhāraṇāya tipukkhalassa ca nayassa, aṅkusassa ca nayassa bhūmibhāvo viññāyatī’’ti vattabbabhāvato ‘‘tenāhā’’tiādi vuttaṃ. Tena yathāvuttassa niddhāraṇāya bhūmibhāvena ācariyo ‘‘yo akusale…pe… disālocanenāti cā’’ti yaṃ vacanaṃ āha, tena vacanena vuttappakārāya niddhāraṇāya tipukkhala…pe… yassa bhūmibhāvo viññāyatīti attho.

‘‘Ettāvatā nayasamuṭṭhānaṃ paripuṇṇaṃ hoti, aññaṃ natthī’’ti vattabbattā ‘‘niyuttaṃ nayasamuṭṭhāna’’nti vuttaṃ. Yena yena nayasamuṭṭhānena saṃkilesapakkhe vā akusalā dhammā niddhāritā , vodānapakkhe vā kusalā dhammā niddhāritā, taṃ taṃ nayasamuṭṭhānaṃ niyuttaṃ yathārahaṃ niddhāretvā yujjitabbanti attho gahetabbo.

Nayakkamena pana saṅkhepato dassayissāmi – dve puggalā, tayo puggalā, cattāro puggalāti puggalā tikoṭṭhāsā bhavanti, catudisā, chadisā, aṭṭhadisāti disāpi tikoṭṭhāsā bhavanti. Tattha dve puggalāti taṇhācarito puggalo, diṭṭhicarito puggaloti dve puggalā bhavanti. Tayo puggalāti ugghaṭitaññupuggalo, vipañcitaññupuggalo, neyyapuggaloti tayo puggalā bhavanti. Cattāro puggalāti dukkhāpaṭipadādandhābhiññādibhedena bhinnā mudindriyo taṇhācarito puggalo, mudindriyo diṭṭhicarito puggalo, tikkhindriyo taṇhācarito puggalo, tikkhindriyo diṭṭhicarito puggaloti cattāro puggalā bhavanti. Catudisāti saṃkilesapakkhe dve dve disā, vodānapakkhe dve dve disāti catudisā bhavanti. Chadisāti saṃkilesapakkhe tisso tisso disā, vodānapakkhe tisso tisso disāti chadisā bhavanti. Aṭṭhadisāti saṃkilesapakkhe catasso catasso disā, vodānapakkhe catasso catasso disāti aṭṭhadisā bhavanti. Tesu dve dve taṇhācaritadiṭṭhicarite puggale, catudisā ca nissāya nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati. Tayo ugghaṭitaññuvipañcitaññuneyyapuggale ca chadisā ca nissāya tipukkhalanayasamuṭṭhānaṃ bhavati. Dukkhāpaṭipadādandhābhiññādibhedena bhinne cattāro mudindriyataṇhācaritatikkhindriyataṇhācaritamudindriyadiṭṭhicaritatikkhindriyadiṭṭhicarite puggale ca aṭṭhadisā ca nissāya sīhavikkīḷitanayasamuṭṭhānaṃ bhavati . Ekekasmiṃ nayasamuṭṭhāne vibhajite disālocanaaṅkusanayasamuṭṭhānānipi vibhajitāni bhavanti.

‘‘Kathaṃ nandiyāvaṭṭanayasamuṭṭhānaṃ bhavatī’’ti ce vadeyya? ‘‘Taṇhā ca avijjā ca ahirikañca anottappañca assati ca asampajaññañca ayonisomanasikāro ca kosajjañca dovacassañca ahaṃkāro ca mamaṃkāro ca assaddhā ca pamādo ca asaddhammassavanañca asaṃvaro ca abhijjhā ca byāpādo ca nīvaraṇañca saṃyojanañca kodho ca upanāho ca makkho ca paḷāso ca issā ca maccherañca māyā ca sāṭheyyañca sassatadiṭṭhi ca ucchedadiṭṭhi cā’’ti (netti. 88) dukadukavasena desito ayaṃ disābhūto akusaladhammasamūho dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ saṃkileso hotīti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu pannarasasu dukadukavasena desitesu disābhūtesu akusaladhammesu katamo akusaladhammo katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo taṇhācaritassa puggalassa saṃkilesapakkhe paṭhamā disā nāma, ayaṃ ayaṃ dutiyo dutiyo akusaladhammo diṭṭhicaritassa puggalassa saṃkilesapakkhe dutiyā disā nāmā’’ti visuṃ visuṃ yojetvā samudayasaccadukkhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito, so saṃvaṇṇanāviseso ca nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati, tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati, tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Samatho ca vipassanā ca, hirī ca ottappañca, sati ca sampajaññañca, yonisomanasikāro ca vīriyārambho ca, sovacassañca dhamme ñāṇañca anvaye ñāṇañca, khaye ñāṇañca anuppāde ñāṇañca, saddhā ca appamādo ca, saddhammassavanañca saṃvaro ca, anabhijjhā ca abyāpādo ca, rāgavirāgā ca cetovimutti, avijjāvirāgā ca paññāvimutti, abhisamayo ca appicchatā ca, santuṭṭhi ca akkodho ca, anupanāho ca amakkho ca, apaḷāso ca issāpahānañca macchariyappahānañca vijjā ca, vimutti ca saṅkhatārammaṇo ca vimokkho, asaṅkhatārammaṇo ca vimokkho, saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātū’’ti (netti. 88) tikadukavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ dvinnaṃ taṇhācaritadiṭṭhicaritānaṃ puggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu ekūnavīsatiyā dukadukavasena vā desitesu disābhūtesu dhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ paṭhamo paṭhamo kusaladhammo taṇhācaritassa puggalassa vodānapakkhe paṭhamā disā nāma, ayaṃ dutiyo dutiyo kusaladhammo diṭṭhicaritassa puggalassa vodānapakkhe dutiyā disā nāmā’’ti visuṃ visuṃ yojetvā maggasaccanirodhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammabhāvo ca yena saṃvaṇṇanāvisesena dassito, so saṃvaṇṇanāviseso ca nandiyāvaṭṭanayasamuṭṭhānaṃ bhavati, tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati, tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Kathaṃ tipukkhalanayasamuṭṭhānaṃ bhavatī’’ti ce puccheyya, ‘‘tīṇi akusalamūlāni – lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Tīṇi duccaritāni – kāyaduccaritaṃ , vacīduccaritaṃ, manoduccaritaṃ. Tayo akusalavitakkā – kāmavitakko, byāpādavitakko, vihiṃsāvitakko. Tisso akusalasaññā – kāmasaññā, byāpādasaññā, vihiṃsāsaññā. Tisso viparītasaññā – niccasaññā, sukhasaññā, attasaññā. Tisso vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tisso dukkhatā – dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā. Tayo aggī – rāgaggi, dosaggi, mohaggi. Tayo sallā – rāgasallo, dosasallo, mohasallo. Tisso jaṭā – rāgajaṭā, dosajaṭā, mohajaṭā. Tisso akusalūpaparikkhā – akusalaṃ kāyakammaṃ , akusalaṃ vacīkammaṃ, akusalaṃ manokammaṃ. Tisso vipattiyo – sīlavipatti, diṭṭhivipatti, ācāravipattī’’ti (netti. 88) tikavasena desito ayaṃ disābhūto akusaladhammasamūho tiṇṇaṃ ugghaṭitaññuvipañcitaññuneyyapuggalānaṃ saṃkileso hotīti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu dvādasasu tikatikavasena desitesu disābhūtesu akusaladhammesu katamo katamo akusalo dhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo ugghaṭitaññupuggalassa saṃkilesapakkhe paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo akusaladhammo vipañcitaññupuggalassa saṃkilesapakkhe dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo akusaladhammo neyyassa puggalassa saṃkilesapakkhe tatiyā disā nāmā’’ti visuṃ visuṃ yojetvā samudayasaccadukkhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca tipukkhalanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati tathā oloketvā disāvisesabhūtassa dhammavisesassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Tīṇi kusalamūlāni – alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Tīṇi sucaritāni – kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ. Tayo kusalavitakkā – nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko. Tayo samādhī – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Tisso kusalasaññā – nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā. Tisso aviparītasaññā – aniccasaññā, dukkhasaññā, anattasaññā. Tisso kusalūpaparikkhā – kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, kusalaṃ manokammaṃ. Tīṇi soceyyāni – kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. Tisso sampattiyo – sīlasampatti, samādhisampatti, paññāsampatti . Tisso sikkhā – adhisīlasikkhā, adhicittasikkhā , adhipaññāsikkhā. Tayo khandhā – sīlakkhandho, samādhikkhandho, paññākkhandho. Tīṇi vimokkhamukhāni – suññataṃ, animittaṃ, appaṇihita’’nti (netti. 88) tikatikavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ tiṇṇaṃ ugghaṭitaññuvipañcitaññuneyyapuggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu dvīsu dvādasasu tikatikavasena desitesu disābhūtesu kusaladhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo kusaladhammo ugghaṭitaññupuggalassa vodānapakkhe paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo kusalo dhammo vipañcitaññupuggalassa vodānapakkhe dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo kusaladhammo neyyapuggalassa vodānapakkhe tatiyā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā maggasaccanirodhasaccāni yathārahaṃ nīharitvā vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca tipukkhalanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesabhūtassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Kathaṃ sīhavikkīḷitanayasamuṭṭhāna’’nti ce puccheyya, ‘‘cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo, cattāri agatigamanānī’’ti (netti. 87) catukkacatukkavasena desito ayaṃ disābhūto catukko catukko akusaladhammo ‘‘dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa ca dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa ca sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa ca sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa cā’’ti catunnaṃ puggalānaṃ saṃkilesoti saṃkilesapakkhe saṃkilesasāmaññabhāvena yojetvā ‘‘imesu catukkacatukkavasena desitesu dasasu catukkesu dhammesu katamo katamo akusaladhammo katamassa katamassa puggalassa disā’’ti manasāva saṃkilesapakkhe disādhammabhāvena oloketvā ‘‘ayaṃ ayaṃ paṭhamo paṭhamo akusaladhammo dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa puggalassa paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo akusaladhammo dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa puggalassa dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo akusaladhammo sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa puggalassa tatiyā disā nāma. Ayaṃ ayaṃ catuttho catuttho akusaladhammo sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa puggalassa catutthā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā, samudayasaccadukkhasaccāni yathārahaṃ nīharitvā, vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca sīhavikkīḷitanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā, so saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesabhūtassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavati.

‘‘Catasso paṭipadā, cattāro satipaṭṭhānā, cattāri jhānāni, cattāro vihārā, cattāro sammappadhānā, cattāro acchariyā abbhutā dhammā, cattāri adhiṭṭhānāni, catasso samādhibhāvanā, cattāro sukhabhāgiyā dhammā, catasso appamāṇā’’ti (netti. 86) catukkacatukkavasena desitaṃ idaṃ disābhūtaṃ kusalasamūhadhammajātaṃ ‘‘dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa ca dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa ca sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa sa sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa cā’’ti catunnaṃ puggalānaṃ vodānaṃ hotīti vodānapakkhe vodānasāmaññabhāvena yojetvā ‘‘imesu catukkacatukkavasena desitesu dasasu catukkesu kusaladhammesu katamo katamo kusaladhammo katamassa katamassa puggalassa disā’’ti manasāva disādhammabhāvena oloketvā, ‘‘ayaṃ ayaṃ paṭhamo paṭhamo kusaladhammo dukkhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa taṇhācaritassa puggalassa paṭhamā disā nāma. Ayaṃ ayaṃ dutiyo dutiyo kusaladhammo dukkhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa taṇhācaritassa puggalassa dutiyā disā nāma. Ayaṃ ayaṃ tatiyo tatiyo kusaladhammo sukhāya paṭipadāya dandhābhiññāya niyyakassa mudindriyassa diṭṭhicaritassa puggalassa tatiyā disā nāma. Ayaṃ ayaṃ catuttho catuttho kusaladhammo sukhāya paṭipadāya khippābhiññāya niyyakassa tikkhindriyassa diṭṭhicaritassa puggalassa catutthā disā nāmā’’ti visuṃ visuṃ disābhāvena yojetvā, maggasaccanirodhasaccāni yathārahaṃ nīharitvā, vibhajitabbadhammasabhāvo ca yena saṃvaṇṇanāvisesena dassito. So saṃvaṇṇanāviseso ca sīhavikkīḷitanayasamuṭṭhānaṃ bhavati. Tassa olokanā ca yena saṃvaṇṇanāvisesena dassitā. So saṃvaṇṇanāviseso ca disālocananayasamuṭṭhānaṃ bhavati. Tathā oloketvā disāvisesassa dhammassa puggalānaṃ nayanañca yena saṃvaṇṇanāvisesena nayati, so saṃvaṇṇanāviseso ca aṅkusanayasamuṭṭhānaṃ bhavatīti nayakkamena saṅkhepato nayasamuṭṭhānaṃ bhavatīti viññātabbanti.

Iti nayasamuṭṭhāne sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app