Namo tassa bhagavato arahato sammāsambuddhassa

Namakkārapāḷi

1.

Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ;

Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ.

Saraṇaṃ saraṇaṃ lokaṃ, araṇaṃ araṇaṃ karaṃ;

Abhayaṃ abhayaṃ ṭhānaṃ, nāyakaṃ nāyakaṃ name.

2.

Nayanasubhagakāyaṅgaṃ,

Madhuravarasaropetaṃ;

Amitaguṇagaṇādhāraṃ,

Dasabalamatulaṃ vande.

3.

Yo buddho dhitimāññadhārako,

Saṃsāre anubhosi kāyikaṃ;

Dukkhaṃ cetasikañca lokato,

Taṃ vande naradevamaṅgalaṃ.

4.

Bāttiṃsatilakkhaṇacitradehaṃ,

Dehajjutiniggatapajjalantaṃ;

Paññādhitisīlaguṇoghavindaṃ,

Vande munimantimajātiyuttaṃ.

5.

Pātodayaṃ bāladivākaraṃva,

Majjhe yatīnaṃ lalitaṃ sirīhi;

Puṇṇindusaṅkāsamukhaṃ anejaṃ,

Vandāmi sabbaññumahaṃ munindaṃ.

6.

Upetapuñño varabodhimūle,

Sasenamāraṃ sugato jinitvā;

Abojjhi bodhiṃ aruṇodayamhi,

Namāmi taṃ mārajinaṃ abhaṅgaṃ.

7.

Rāgādichedāmalañāṇakhaggaṃ,

Satīsamaññāphalakābhigāhaṃ;

Sīloghalaṅkāravibhūsitaṃ taṃ,

Namāmibhiññāvaramiddhupetaṃ.

8.

Dayālayaṃ sabbadhi dukkaraṃ karaṃ,

Bhavaṇṇavātikkamamaggataṃ gataṃ;

Tilokanāthaṃ susamāhitaṃ hitaṃ,

Samantacakkhuṃ paṇamāmi taṃmitaṃ.

9.

Tahiṃ tahiṃ pāramisañcayaṃ cayaṃ,

Gataṃ gataṃ sabbhi sukhappadaṃ padaṃ;

Narānarānaṃ sukhasambhavaṃ bhavaṃ,

Namānamānaṃ jinapuṅgavaṃ gavaṃ.

10.

Maggaṅganāvaṃ munidakkhanāviko,

Īhāphiyaṃ ñāṇakarena gāhako;

Āruyha yo tāya bahū bhavaṇṇavā,

Tāresi taṃ buddhamaghappahaṃ name.

11.

Samatiṃsatipāramisambharaṇaṃ,

Varabodhidume catusaccadasaṃ;

Varamiddhigataṃ naradevahitaṃ,

Tibhavūpasamaṃ paṇamāmi jinaṃ.

12.

Satapuññajalakkhaṇikaṃ virajaṃ,

Gaganūpamadhiṃ dhitimerusamaṃ;

Jalajūpamasītalasīlayutaṃ,

Pathavīsahanaṃ paṇamāmi jinaṃ.

13.

Yo buddho sumati dive divākarova,

Sobhanto ratijanane silāsanamhi;

Āsīno sivasukhadaṃ adesi dhammaṃ,

Devānaṃ tamasadisaṃ namāmi niccaṃ.

14.

Yo pādapaṅkajamuduttalarājikehi,

Lokehi tīhivikalehi nirākulehi;

Sampāpuṇe nirupameyyatameva nātho,

Taṃ sabbalokamahitaṃ asamaṃ namāmi.

15.

Buddhaṃ narānarasamosaraṇaṃ dhitattaṃ,

Paññāpadīpajutiyā vihatandhakāraṃ;

Atthābhikāmanaradevahitāvahaṃ taṃ,

Vandāmi kāruṇikamaggamanantañāṇaṃ.

16.

Akhilaguṇanidhāno yo munindopagantvā,

Vanamisipatanavhaṃ saññatānaṃ niketaṃ;

Tahimakusalachedaṃ dhammacakkaṃ pavatto,

Tamatulamabhikantaṃ vandaneyyaṃ namāmi.

17.

Suciparivāritaṃ surucirappabhāhi rattaṃ,

Sirivisarālayaṃ gupitamindriyehupetaṃ;

Ravisasimaṇḍalappabhutilakkhaṇopacittaṃ,

Suranarapūjitaṃ sugatamādaraṃ namāmi.

18.

Maggoḷumpena muhapaṭighāsādiullolavīciṃ,

Saṃsāroghaṃ tari tamabhayaṃ pārapattaṃ pajānaṃ;

Tāṇaṃ leṇaṃ asamasaraṇaṃ ekatitthaṃ patiṭṭhaṃ,

Puññakkhettaṃ paramasukhadaṃ dhammarājaṃ namāmi.

19.

Kaṇḍambaṃmūle parahitakaro yo munindo nisinno,

Accheraṃ sīghaṃ nayanasubhagaṃ ākulaṇṇaggijālaṃ;

Dujjāladdhaṃsaṃ munibhijahitaṃ pāṭiheraṃ akāsi,

Vande taṃ seṭṭhaṃ paramaratijaṃ iddhidhammehupetaṃ.

20.

Munindakko yveko dayudayaruṇo ñāṇavitthiṇṇabimbo,

Vineyyappāṇoghaṃ kamalakathitaṃ dhammaraṃsīvarehi;

Subodhesī suddhe tibhavakuhare byāpitakkittinañca,

Tilokekaccakkhuṃ dukhamasahanaṃ taṃ mahesiṃ namāmi.

21.

Yo jino anekajātiyaṃ saputtadāramaṅgajīvitampi,

Bodhipemato alaggamānaso adāsiyeva atthikassa;

Dānapāramiṃ tato paraṃ apūri sīlapāramādikampi,

Tāsamiddhiyopayātamaggataṃ tamekadīpakaṃ namāmi.

22.

Devādevātidevaṃ nidhanavapudharaṃ mārabhaṅgaṃ abhaṅgaṃ,

Dīpaṃ dīpaṃ pajānaṃ jayavarasayane bodhipattaṃdhipattaṃ;

Brahmābrahmāgatānaṃ varagirakathikaṃ pāpahīnaṃ pahīnaṃ,

Lokālokābhirāmaṃ satatamabhiname taṃ munindaṃ munindaṃ.

23.

Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho,

Kosacchādaṅgajāto punarapi sugato suppatiṭṭhitapādo;

Mūdodātuṇṇalomo athamapi sugato brahmujuggattabhāvo,

Nīlakkhī dīghapaṇhī sukhumamalachavī thomyarasaggasaggī.

24.

Cattālīsaggadanto samakalapanajo antaraṃsappapīno,

Cakkenaṅkitapādo aviraḷadasano mārajussaṅkhapādo.

Tiṭṭhanto nonamantobhayakaramudunā jaṇṇukānāmasanto,

Vaṭṭakkhandho jino gotaruṇapakhumako sīhapubbaḍḍhakāyo.

25.

Sattappīno ca dīghaṅguli matha sugato lomakūpekalomo,

Sampannodātadāṭho kanakasamataco nīlamuddhaggalomo.

Sambuddho thūlajivho atha sīhahanuko jālikappādahattho,

Nātho uṇhīsasīso itiguṇasahitaṃ taṃ mahesiṃ namāmi.

26.

Buddhobuddhotighoso atidulabhataro kā kathā buddhabhāvo,

Loke tasmā vibhāvī vividhahitasukhaṃ sādhavo patthayantā.

Iṭṭhaṃ atthaṃ vahantaṃ suranaramahitaṃ nibbhayaṃ dakkhiṇeyyaṃ,

Lokānaṃ nandivaḍḍhaṃ dasabalamasamaṃ taṃ namassantu niccaṃ.

27.

Puññenetena sohaṃ nipuṇamati sato samparāye ca titto,

Dakkho diṭṭhujjupañño avikalavīriyo bhogavā saṃvibhāgī.

Tikkho sūro dhitatto saparahitacaro dīghajīvī arogo,

Dhañño vaṇṇo yasassī atibalavadharo kittimā khantupeto.

28.

Saddho dātaṅgupeto paramasiridharo diṭṭhadhamme viratto,

Lajjī kalyāṇamitto abhiratakusalo pañcasīlādirakkho.

Appiccho appakodho ativujuhadayo iddhimā appameyyo,

Pāsaṃso pemavāco sujanaguṇavidū māmako so bhaveyyaṃ.

29.

Itthaṃ asaṅkhaye nātha, guṇe lakkhaṇadīpite;

Gāthāsu sūcakāsveka, gāthampi sarate budho.

30.

Caturāpāyamutto so, sādhakatthadvayassa ca;

Hatūpaddavajālo ca, lābhī hitasukhassa ca.

31.

Adhipo naradevānaṃ, catudīpissaropi vā;

Bhaveyya antime dehe, tamaññaṃ setachattakaṃ.

32.

Bhāvanāyānamāruyha, samamessati subbato;

Imasmiṃ attabhāvepi, arogo dīghajīviko.

33.

Pūjito sabbalokehi, bhāvanābhiratīmano;

Janappiyo manāpo ca, kā kathākhiladhāraṇe.

Namakkārapāḷi niṭṭhitā.

* Bài viết trích trong Buddha-vandanā gantha-saṅgaho >> Añña, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app