Mūlasikkhā-ṭīkā

Ganthārambhakathā

Sabbakāmadadaṃ sabbaratane ratanattayaṃ;

Uttamaṃ uttamataraṃ, vanditvā vandanārahaṃ.

Caraṇe brahmacārīnaṃ, ācariyānaṃ siraṃ mama;

Ṭhapetvāna karissāmi, mūlasikkhatthavaṇṇanaṃ.

Ganthārambhakathāvaṇṇanā

Tatthādo tāva sabbasakkatassa sabbasattuttamassa satthuno paṇāmaṃ dassento āha ‘‘natvā nātha’’ntyādi. Nāthaṃ catūhi nāthaṅgehi samannāgataṃ bhagavantaṃ natvā vanditvā ādo ādimhi upasampannato paṭṭhāya navakena bhikkhunā adhunā pabbajitena upasampannena mūlabhāsāya māgadhabhāsāya sikkhituṃ samāsato saṅkhepena mūlasikkhaṃ ahaṃ pavakkhāmīti piṇḍattho.

Ayaṃ pana avayavattho – natvāti tanninnatappoṇatappabbhāro hutvā kāyavacīmanodvārehi vanditvāti attho. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ mettāyanavasena āsīsati patthetīti attho, atha vā nāthati veneyyagate kilese upatāpetīti attho, nāthati vā yācatīti attho. Bhagavā hi ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’’tiādinā (a. ni. 8.7) sattānaṃ taṃ taṃ hitappaṭipattiṃ yācitvāpi karuṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena samannāgato sabbasatte īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. Sabbo cāyamattho saddasatthānusārato veditabbo. Pavakkhāmīti pakārena kathessāmi. Mūlasikkhāti adhisīlaadhicittaadhipaññāvasena tissopi sikkhā, upasampannassa suppatiṭṭhitabhāvasādhanaṭṭhena mūlā ca sā sikkhitabbato sikkhā cāti mūlasikkhā. Ganthavasenettha saṅkhipitvā vuttattā taddīpano gantho ‘‘mūlasikkhā’’ti vuccati.

Tattha katamaṃ sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ tāva sīlameva. Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati. Tañhi sūriyo viya pajjotānaṃ, sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha nādhippetaṃ. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati. Kāmāvacarāni pana aṭṭha kusalacittāni, lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittameva. Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi sabbalokiyacittānaṃ adhikañceva uttamañca. Tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha nādhippetaṃ. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati. ‘‘Atthi dinnaṃ, atthi yiṭṭha’’ntiādinayappavattaṃ kammassakatāñāṇaṃ paññā, tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi sabbalokiyapaññānaṃ adhikā ceva uttamā ca. Tatopi ca maggaphalapaññāva adhipaññā, sā pana idha nādhippetā. Na hi taṃ sikkhanto methunaṃ dhammaṃ paṭisevati.

Tāsu tīsu adhisīlasikkhā cārittavārittavasena duvidhampi sīlaṃ yathānusiṭṭhaṃ paṭipajjamānena, tappaṭipakkhe kilese tadaṅgappahānavasena pajahantena sikkhitabbā. Adhicittasikkhā yathāvuttesu ārammaṇesu abhiyogavasena jhānappaṭipakkhānaṃ nīvaraṇagaṇānaṃ vikkhambhanappahānaṃ kurumānena sikkhitabbā. Adhipaññāsikkhā pana yathānurūpaṃ tadaṅgappahānasamucchedavasena sānusaye kilese samucchindantena sikkhitabbā. Tasmā suppatiṭṭhitabhāvasādhanaṭṭhena mūlā ca sā sikkhitabbato sikkhā cāti mūlasikkhā, kammavacanicchāyaṃ ‘‘mūlasikkha’’nti vuttaṃ.

Samāsīyate saṅkhipīyateti samāso, tato samāsato. Samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhu. Tattha sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā, chandārahānaṃ chandassa āhaṭattā, sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena saṅghena tīhi anussāvanāhi ekāya ñattiyā kātabbakammasaṅkhātena ñatticatutthena dhammikena vinayakammena vatthuñattianussāvanasīmāparisāsampattisampannattā akopetabbataṃ, appaṭikkositabbataṃ upagatena ṭhānārahena kāraṇārahena satthusāsanārahena upasampanno nāma, uparibhāvaṃ samāpanno pattoti attho. Bhikkhubhāvo hi uparibhāvo. Tañcesa yathāvuttena kammena samāpannattā ‘‘upasampanno’’ti vuccati, tena bhikkhunā. Ūnapañcavassatāya navako, tena navakena adhunā pabbajitena, acirapabbajitenāti vuttaṃ hoti. Ādoti ādimhiyevāti attho, ādito paṭṭhāyāti vā. Api ca thero ‘‘ādo’’ti vacanena saddhāpabbajitānaṃ kulaputtānaṃ ālasiyadosena, appaṭipajjantānaṃ aññāṇadosena ca aññathā paṭipajjantānaṃ saṃvegaṃ janeti. Kathaṃ? Atidullabhaṃ khaṇaṃ samavāyaṃ paṭilabhitvā taṅkhaṇaṃ na kusītena vā niratthakakathāpasutena vā vītināmetabbaṃ, kiṃ kātabbaṃ? Ādito paṭṭhāya nirantarameva tīsu sikkhāsu ādaro janetabboti.

‘‘Sā māgadhī mūlabhāsā, narā yāyādikappikā;

Brahmāno cassutālāpā, sambuddhā cāpi bhāsare’’ti. –

Vacanato mūlabhāsāyāti māgadhamūlāya bhāsāya, sabhāvaniruttiyā bhāsāyāti vuttaṃ hoti. Sikkhitunti uggaṇhituṃ.

1. Pārājikaniddesavaṇṇanā

1. Idāni sabbasikkhānaṃ pana mūlabhūtattā adhisīlasikkhāva paṭhamaṃ vuttā, tatrāpi mahāsāvajjattā, mūlacchejjavasena pavattanato ca sabbapaṭhamaṃ pārājikaṃ jānitabbanti dassento ‘‘saṃ nimitta’’ntyādimāha. Tattha maggattaye saṃ nimittaṃ pavesanto bhikkhu cutoti attho. Saṃ nimittanti attano aṅgajātaṃ, sabbantimena paricchedena ekatilabījamattampi attano aṅgajātanti vuttaṃ hoti. Bhikkhūti anikkhittasikkho. Maggattayeti ettha manussāmanussatiracchānagatānaṃ vasena tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthubhūtānaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesaṃ vaccapassāvamukhamaggavasena tayo maggā. Tattha manussitthiyā tayo, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava , tathā manussubhatobyañjanakādīnaṃ. Manussapaṇḍakādīnaṃ pana vaccamukhamaggavasena dve dveti cha, tathā manussapurisādīnanti sabbesaṃ vasena tiṃsa maggā honti. Te sabbe pariggahetvā idha ‘‘maggattaye’’ti vuttaṃ, tasmiṃ maggattaye, dvādasannaṃ sattānaṃ tīsu maggesu yattha katthaci maggeti attho. Cutoti sakkattā vā brahmattā vā cutasatto viya sāsanato cuto hoti, pārājiko hotīti attho.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva hoti, parūpakkamenāpi hoti, tatthāpi sevanacitte sati pārājiko hotīti dassanatthaṃ ‘‘pavesanā’’tyādi vuttaṃ. Tassattho – yo bhikkhu pavesanaṭṭhitauddharaṇapaviṭṭhakkhaṇesu aññataraṃ khaṇaṃ cepi sādiyaṃ sādiyanto sacepi tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpento, cuto pārājiko hoti. Yo pana sabbaso asādiyanto āsīvisamukhaṃ aṅgārakāsuṃ paviṭṭhaṃ viya ca maññati, so nipparādho hoti. Ettha pana ṭhitaṃ nāma sukkavissaṭṭhisamayappattaṃ. Paṭhamapārājikaṃ.

2-7. Idāni dutiyaṃ dassetuṃ ‘‘adinnaṃ mānusaṃ bhaṇḍa’’ntyādimāha. Tattha yo bhikkhu adinnaṃ mānusaṃ garukaṃ bhaṇḍaṃ pañcavīsāvahāresu yena kenaci avahārena ādiyanto cuto bhaveti sambandho. Adinnanti yaṃ kiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ, taṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ, anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ. Manussassa idanti mānusaṃ, manussasantakaṃ, ‘‘bhaṇḍa’’ntiminā tulyādhikaraṇaṃ . Theyyāyekenāti theyyāya ekena, ekena avahārenāti attho. Liṅgabhedaṃ katvā vuttaṃ. ‘‘Theyyā kenacī’’ti vā pāṭho. Tattha thenoti coro, thenassa bhāvo theyyā, karaṇatthe cetaṃ paccattavacanaṃ, tasmā kenaci theyyena avahārenāti attho. Ādiyanti ādiyanto gaṇhanto. Pañcavīsāvahāresūti pañcapañcake samodhānetvā pañcavīsati avahārā. Tattha pañcapañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbappayogapañcakaṃ theyyāvahārapañcakanti.

Tattha saviññāṇakāviññāṇakamissakabhaṇḍavasena nānābhaṇḍapañcakaṃ, saviññāṇakabhaṇḍavasena ekabhaṇḍapañcakaṃ. Tattha nānābhaṇḍavasena tāva evaṃ veditabbo – yo ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. Aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa. ‘‘Sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. Thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ayamettha nānābhaṇḍavasena yojanā. Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpathaṃ kopeti vā ṭhānā cāveti vāti. Ayamettha ekabhaṇḍavasena yojanā.

Pañca avahārā sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassa. Atthasādhako nāma ‘‘asukaṃ bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpako āṇattikkhaṇeyeva pārājiko hoti, avahārako pana avahaṭakāle, ayaṃ atthasādhako. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ sāhatthikapañcakaṃ.

Aparepi pañca avahārā pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇattivasena pubbappayogo veditabbo, ṭhānācāvanavasena sahappayogo. Saṃvidhāvahāro nāma sambahulā bhikkhū ‘‘amukaṃ nāma gehaṃ gantvā, chadanaṃ vā bhinditvā, sandhiṃ vā chinditvā bhaṇḍaṃ harissāmā’’ti saṃvidahitvā gacchanti, tesu eko bhaṇḍaṃ avaharati, tassuddhāre sabbesaṃ pārājikaṃ. Saṅketakammaṃ nāma sañjānanakammaṃ kālaparicchedavasena saññākaraṇaṃ. Ettha ca ‘‘purebhattaṃ avaharā’’ti vutte ajja vā purebhattaṃ avaharatu, sve vā anāgate saṃvacchare vā, natthi visaṅketo, saṅketakārakassa āṇattikkhaṇe, itarassa ṭhānā cāvaneti evaṃ āpatti ubhinnaṃ pārājikassa. Nimittakammaṃ nāma saññuppādanatthaṃ kassaci nimittassa karaṇaṃ akkhinikhaṇanahatthālaṅghanapāṇippahāraaṅguliphoṭanagīvunnāmanaukkāsanādinā anekappakāraṃ. Avahārako āṇāpakena yaṃ nimittasaññaṃ katvā vuttaṃ, taṃ ‘‘eta’’nti maññamāno tameva avaharati, ubhinnaṃ pārājikaṃ. Yaṃ ‘‘avaharā’’ti vuttaṃ, taṃ ‘‘eta’’nti maññamāno aññaṃ tasmiṃyeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. Idaṃ pubbappayogapañcakaṃ.

Aparepi pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tattha yo kūṭamānakūṭakahāpaṇādīhi vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāro. Yo santajjetvā sayaṃ dassetvā tesaṃ santakaṃ gaṇhāti, yo vā attano pattabalito ca adhikaṃ balakkārena gaṇhāti rājarājamahāmattādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāro. Parikappetvā gaṇhato panāvahāro parikappāvahāro. So duvidho bhaṇḍokāsaparikappavasena. Tatra yo ‘‘sāṭako ce, gaṇhissāmi, suttaṃ ce, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, tatra sāṭako ce, uddhāreyeva pārājikaṃ, suttaṃ ce hoti, rakkhati. Ayaṃ bhaṇḍaparikappo nāma. Yo ṭhānaṃ parikappetvā bhaṇḍaṃ gaṇhāti, tassa taṃ parikappitaparicchedaṃ atikkantamatte pārājikaṃ. Ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnaṃ parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāro. Paṭicchādetvā parassa bhaṇḍaṃ gaṇhato avahāro paṭicchannāvahāro nāma. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro. Yo kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā parassa koṭṭhāsaṃ disvā sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍakaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati, attano koṭṭhāsato pana kusadaṇḍaṃ uddharati, uddhāre rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ. Ayaṃ kusāvahāro nāmāti imesu pañcavīsāvahāresu yena kenaci avahārena gaṇhanto pārājiko bhaveti attho.

Garukanti pañcamāsakaṃ. Vīsatimāsako hi kahāpaṇo, kahāpaṇassa catuttho bhāgo pādo nāma, tasmā pañcamāsakaṃ vā pādaṃ vā garukanti veditabbaṃ. Tattha ‘‘cattāro vīhayo guñjā, dve guñjā māsako bhave’’ti vacanato vīhivasena cattālīsa vīhayo dasa guñjā pañcamāsakoti veditabbo. Yaṃ pana sāmaṇerasikkhāyaṃ ‘‘vīsativīhī’’ti vuttaṃ, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ atthi, vīmaṃsitabbametaṃ. Dutiyapārājikaṃ.

8. Idāni tatiyaṃ dassetuṃ ‘‘manussapāṇaṃ pāṇo’’tyādi vuttaṃ. Tattha yo bhikkhu ‘‘manussapāṇo’’ iti jānanto vadhakacittena manussapāṇaṃ jīvitā viyojeti, so bhikkhu sāsanā pārājiko hotīti samudāyattho.

Manussapāṇanti mātukucchismiṃ paṭisandhicittena sahuppannaṃ atiparittaṃ kalalarūpaṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuddhippatto attabhāvo, eso manussapāṇo nāma, evarūpaṃ manussapāṇanti attho. Pāṇoti jānanti ‘‘pāṇo’’ iti jānanto ‘‘taṃ jīvitā voropemī’’ti jānanto. Vadhakacetasāti vadhakacittena, itthambhūte karaṇavacanaṃ, vadhakacitto hutvā maraṇādhippāyo hutvāti vuttaṃ hoti. Jīvitāti jīvitindriyato. Yoti aniyamavacanaṃ. Soti etena niyamanaṃ veditabbaṃ. Viyojetīti vuttappakāraṃ manussaviggahaṃ kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojetīti attho. Sāsanāti parāpubbajidhātuppayoge nissakkavacanaṃ, tena satthusāsanatoti attho. Parājitoti parājayamāpanno. Hotīti pāṭhaseso. Tatiyapārājikaṃ.

9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntyādi vuttaṃ. Tattha yo bhikkhu aññāpadesañca adhimānañca vajjetvā hadaye asantaṃ jhānādibhedaṃ dhammaṃ manussajātikassa sattassa vadeyya, tasmiṃ khaṇe ñāte so tato sāsanā pārājiko eva hotīti attho.

Jhānādibhedanti ‘‘jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti (pārā. 198) evaṃ vuttaṃ jhānādibhedaṃ uttarimanussadhammaṃ. Hadayeti citte. Asantanti asaṃvijjamānaṃ. Aññāpadesanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā nayena aññāpadesaṃ vajjetvāti attho. Vināti vajjanatthe nipāto, tassa vajjetvāti attho. Adhimānanti ‘‘adhigatā mayā’’ti evaṃ uppannaṃ mānanti attho. Adhigato mānoti viggaho, taṃ adhimānaṃ vajjetvāti attho. Manussajātissāti manussajātikassa, na devabrahmādīsu aññatarassāti attho. Vadeyyāti āroceyya. Ñātakkhaṇeti ñāte khaṇeti chedo, tasmiṃ tenārocitakkhaṇe manussajātikena ñāteti attho. Tenāti nissakke karaṇavacanaṃ, tato sāsanato pārājikoti attho. Catutthapārājikaṃ.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Garukāpattiniddesavaṇṇanā

10. Idāni saṅghādisesaṃ pakāsetuṃ ‘‘mocetukāmacittenā’’tiādimāraddhaṃ. Tattha mocetuṃ kāmetīti mocetukāmaṃ, mocetukāmañca taṃ cittañcāti mocetukāmacittaṃ, tena, mocanassādacittenāti attho. Ekādasannañhi rāgānaṃ ekena mocanassādena āpatti hotīti vuttaṃ hoti.

Tatrime ekādasa assādā mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍūvanassādo dassanassādo nisajjassādo vācassādo gehasitapemaṃ vanabhaṅgiyanti. Tattha mocanassādacetanāya cetento ceva assādento ca upakkamati, muccati, saṅghādiseso , na muccati ce, thullaccayaṃ. Sace pana sayanakāle rāgapariyuṭṭhito hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā mocanatthāya saussāho supati, supantassa cassa asuci muccati, saṅghādiseso. Muccanassāde attano dhammatāya muccamānaṃ assādeti, na upakkamati, muccati, anāpatti. Muttassāde attano dhammatāya mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena muccati, anāpatti. Methunassāde methunarāgena mātugāmaṃ gaṇhāti, tena asuci muccati, anāpatti, dukkaṭaṃ pana āpajjati. Phassassādo duvidho ajjhattiko bāhiro cāti. Tattha attano nimittaṃ ‘‘thaddhaṃ, mudukanti jānissāmī’’ti vā lolabhāvena vā kīḷāpayato asuci muccati, anāpatti. Bāhiraphassassāde pana kāyasaṃsaggarāgena itthiṃ phusato, āliṅgato ca asuci muccati, anāpatti, kāyasaṃsaggasaṅghādisesaṃ pana āpajjati.

Kaṇḍūvanassāde daddukacchupiḷakapāṇakādīnaṃ aññatarena khajjamānaṃ nimittaṃ kaṇḍūvanassādena kaṇḍūvato asuci muccati, anāpatti. Dassanassāde itthiyā anokāsaṃ upanijjhāyato asuci muccati, anāpatti, dukkaṭaṃ pana hoti. Nisajjassāde mātugāmena saddhiṃ raho nisinnassa muttepi anāpatti , rahonisajjāpatti pana hoti. Vācassāde mātugāmaṃ methunappaṭisaṃyuttāhi vācāhi obhāsantassa muttepi anāpatti, duṭṭhullavācāsaṅghādisesaṃ pana āpajjati. Gehasitapeme mātādīnaṃ mātādipemena āliṅganādiṃ karontassa muttepi anāpatti. Vanabhaṅgaṃ santhavakaraṇatthāya itthiyā pesitapupphādivanabhaṅgasaññitaṃ paṇṇākāraṃ ‘‘itthannāmāya imaṃ pesita’’nti assādena āmasantassa muttepi anāpattīti. Evametesu mocanassādena āpatti hotīti dassetuṃ ‘‘mocetu…pe… nā’’ti vuttaṃ. Atha vā mocetukāmaṃ cittaṃ yassa soyaṃ mocetukāmacitto, tena, itthambhūte karaṇavacanaṃ, mocetukāmacitto hutvāti attho.

Upakkammāti hatthādīsu yena kenaci nimitte upakkamitvāti attho. Vimocayanti yaṃ antamaso ekā khuddakamakkhikā piveyya, tattakampi vimocentoti attho. Sukkanti nīlapītalohitodātatakkateladakakhīradadhisappivaṇṇasaṅkhātesu dasavidhesu sukkesu yaṃ kiñci sukkaṃ. Aññatra supināti yā supinante sukkavissaṭṭhi hoti, taṃ ṭhapetvāti attho. Samaṇoti yo koci upasampanno. Garukanti saṅghādisesaṃ. Phuseti āpajjeyyāti attho. Cetanā upakkamo muccananti imānettha tīṇi aṅgānīti. Sukkavissaṭṭhisikkhāpadaṃ.

11. Idāni kāyasaṃsaggaṃ dassetuṃ ‘‘kāyasaṃsaggarāgenā’’tiādimāraddhaṃ. Bhikkhu manussitthiyā manussitthisaññī hutvā kāyasaṃsaggarāgena upakkamitvā manussitthiṃ parāmasanto saṅghādisesaṃ āpajjeyyāti yojanā. Tattha kāyasaṃsaggarāgenāti hatthaggahaṇādikāyasamphassena rāgena kāyamissarāgena. Manussitthinti tadahujātampi jīvamānakamanussitthiṃ. Parāmasanti parāmasanto, itthīti saññā itthisaññā , sā assa atthīti itthisaññī, itthisaññī hutvāti attho. Manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni. Kāyasaṃsaggasikkhāpadaṃ.

12. Idāni duṭṭhullaṃ dassetuṃ ‘‘duṭṭhullavācassādenā’’tiādi āraddhaṃ. Tattha duṭṭhullavācassādenāti vaccamaggapassāvamaggamethunadhammappaṭisaṃyuttavācassādarāgena. Maggaṃ vārabbha methunanti vaccamaggapassāvamaggānaṃ aññataraṃ maggaṃ vā methunaṃ vā ārabbhāti attho. Obhāsantoti avabhāsanto. Manussitthinti viññuṃ paṭibalaṃ subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ sallakkhaṇasamatthaṃ manussitthiṃ. Suṇamānanti suṇantiṃ. Iminā paṭibalāyapi itthiyā aviññattipathe ṭhitāya dūtena vā paṇṇena vā ārocentassa duṭṭhullavācāpatti na hotīti dīpitaṃ hoti. Manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Duṭṭhullavācassādasikkhāpadaṃ.

13. Idāni attakāmapāricariyaṃ dassetuṃ ‘‘vaṇṇa’’ntyādi vuttaṃ. Tattha yo bhikkhu attano kāmapāricariyāya vaṇṇaṃ vatvā methunarāgena itthiṃ methunaṃ yācamāno garuṃ phuseti sambandho. Vaṇṇaṃ vatvāti guṇaṃ ānisaṃsaṃ pakāsetvā. Attanokāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attanokāmapāricariyā, aluttasamāsoyaṃ. Atha vā attanoti katvatthe sāmivacanaṃ, attano kāmitā icchitāti attanokāmā, sayaṃ methunarāgavasena patthitāti attho, attanokāmā ca sā pāricariyā cāti attanokāmapāricariyā , tāya attanokāmapāricariyāya, ‘‘etadaggaṃ, bhagini, pāricariyānaṃ, yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti evaṃ vaṇṇaṃ vatvāti attho. Yācadhātuno dvikammikattā ‘‘itthiṃ methunaṃ yācamāno’’ti vuttaṃ. Tattha itthinti duṭṭhullobhāsane vuttappakāraṃ itthiṃ. Manussitthī, itthisaññitā , attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Attakāmapāricariyasikkhāpadaṃ.

14. Idāni sañcarittaṃ dassetuṃ ‘‘sandesa’’ntyādimāraddhaṃ. Tattha bhikkhu purisassa vā sandesaṃ, itthiyā vā sandesaṃ paṭiggahetvā vīmaṃsitvā paccāharanto garukaṃ phuseti sambandho. Tattha sandesanti ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi ‘hohi kira itthannāmassa bhariyā dhanakkītā’’ti (pārā. 305) evaṃ vuttaṃ purisassa sāsanaṃ, ‘‘gaccha, bhante, itthannāmaṃ purisaṃ brūhi ‘ahaṃ tassa bhariyā bhavissāmī’’ti (pārā. 326-327 thokaṃ visadisaṃ) evaṃ vuttaṃ itthiyā sāsanaṃ. Paṭiggaṇhitvāti ‘‘sādhu upāsakā’’ti vā ‘‘hotū’’ti vā ‘‘ārocessāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā vā sīsakampanādīhi vā paṭiggaṇhitvā sampaṭicchitvāti attho. Vīmaṃsitvāti vuttappakārena sāsanaṃ gahetvā purisassa vā itthiyā vā tesaṃ avassārocanakānaṃ mātāpitābhātābhaginiādīnaṃ vā ārocetvāti attho. Haraṃpaccāti ettha ‘‘paccāhara’’nti vattabbe chandahānibhayā hara-saddaṃ pubbanipātaṃ katvā vuttanti daṭṭhabbaṃ. Yattha pahitena tattha gantvā tena ārocitā sā itthī ‘‘sādhū’’ti sampaṭicchatu vā paṭikkhipatu vā lajjāya vā tuṇhī hotu, puna āgantvā tassa purisassa haranto ettāvatā imāya paṭiggahaṇārocanappaccāharaṇasaṅkhātāya tivaṅgasampattiyā so bhikkhu saṅghādisesaṃ āpajjeyyāti attho. Tesaṃ manussajātikatā, alaṃvacanīyatā, paṭiggaṇhanavīmaṃsanappaccāharaṇānīti imānettha pañca aṅgāni. Sañcarittasikkhāpadaṃ.

15. Idāni amūlakaṃ pakāsetuṃ ‘‘cāvetukāmo’’tiādimāraddhaṃ. Cāvetukāmo bhikkhu amūlantimavatthunā aññaṃ suṇamānaṃ bhikkhuṃ codento vā codāpento vā garuṃ phuseti sambandho. Tattha cāvetukāmoti brahmacariyā cāvetukāmo. Codentoti ‘‘tvaṃ pārājikaṃ dhammaṃ āpannosi, assamaṇosi, asakyaputtiyosī’’tiādīhi vacanehi sayaṃ codentoti attho. Evaṃ codentassa vācāya vācāya saṅghādiseso. Amūlantimavatthunāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkitasaṅkhātānaṃ mūlānaṃ abhāvato nāssa mūlanti amūlaṃ, antimaṃ vatthu yassa pārājikassa tadidaṃ antimavatthu, amūlañca taṃ antimavatthu ceti amūlantimavatthu, tena amūlantimavatthunā, bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññatarenāti attho. Codāpayanti codāpayanto, tassa samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpetvā codāpento tassa āṇattassa vācāya vācāya garuṃ phuseti attho. Suṇamānanti iminā parammukhā dūtena vā paṇṇena vā codentassa na ruhatīti dīpitaṃ hoti. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ. Yaṃ codeti, tassa upasampannoti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni. Amūlakasikkhāpadaṃ.

16. Idāni aññabhāgiyaṃ dassetuṃ ‘‘lesamatta’’ntiādimāha. Tattha lesamattamupādāyāti jātināmagottaliṅgāpattipattacīvarūpajjhāyācariyasenāsanalesasaṅkhātesu dasasu lesesu yo tasmiṃ puggale dissati, taṃ lesamattaṃ upādāya nissāya bhikkhuṃ brahmacariyā cāvetukāmo amūlantimavatthunā suṇamānaṃ bhikkhuṃ codento garuṃ phuseti attho. Kathaṃ? Añño khattiyajātiko iminā codakena pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭho hoti, so aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvaṃ khattiyo pārājikaṃ dhammaṃ āpannosī’’ti vā ‘‘tvaṃ so khattiyo, nāñño, pārājikaṃ dhammaṃ ajjhāpannosī’’ti vā codeti, evaṃ nāmalesādayopi veditabbā. Aṅgāni panettha anantarasadisāni. Aññabhāgiyasikkhāpadaṃ.

Garukāpattiniddesavaṇṇanā niṭṭhitā.

3. Nissaggiyaniddesavaṇṇanā

17. Idāni cīvaravidhiṃ dassetuṃ ‘‘vikappana’’ntyādimuddhaṭaṃ. Yo bhikkhu akālacīvaraṃ vikappanañca adhiṭṭhānañca akatvā dasāhaṃ atikkāmeti, tassa bhikkhuno nissaggiyaṃ siyāti piṇḍattho. Tattha akālacīvaranti akāle cīvaraṃ, khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti jātito cha cīvarāni, dukūlaṃ paṭṭuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti imāni pana cha anulomacīvarāni. Tesu dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijādīni dvayāni khomādīnaṃ anulomāni tesamaññatarabhāvato . Imesaṃ channaṃ cīvarānaṃ aññataraṃ akālacīvaraṃ.

Vikappanamadhiṭṭhānanti ettha pana vikappanūpagaṃ adhiṭṭhānūpagañca evaṃ veditabbaṃ. Tatrāyaṃ pāḷi – ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimacīvaraṃ vikappetu’’nti (mahāva. 358). Majjhimassa purisassa dīghaso dve vidatthiyo, tiriyaṃ vidatthi. Dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ? ‘‘Imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vattabbaṃ, ayaṃ sammukhāvikappanā. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti, ekassa santike ‘‘imaṃ cīvaraṃ tissassa bhikkhuno vikappemī’’ti vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Tena bhikkhunā ‘‘tissassa bhikkhuno santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti, ‘‘imaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ, tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā sambhatto vā’’ti, tato itarena ‘‘tisso bhikkhū’’ti vattabbaṃ, puna tena ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vattabbaṃ, ayaṃ parammukhāvikappanā. ‘‘Tissassa bhikkhuno santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Bahuke ‘‘imānī’’ti, ahatthapāse ‘‘etaṃ, etānī’’ti vā. Evaṃ vikappanañca akatvāti attho.

Ticīvarassa pana pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā, uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako, tiriyaṃ dvihatthopi aḍḍhateyyo vā vaṭṭati. Vuttappamāṇato adhikañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭheti. Ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā, idaṃ kāyena adhiṭṭhānaṃ. Taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhānaṃ pana vacībhedaṃ katvā vācāya adhiṭṭhātabbaṃ, sace hatthapāse ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti, sace ahatthapāse ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā . Esa nayo uttarāsaṅge, antaravāsake ca. Ticīvarādīni sabbāni ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatīti. Evaṃ adhiṭṭhānañca akatvāti attho.

Dasa ahāni dasāhaṃ. Atimāpetīti atikkāmeti. Tassāti tassa bhikkhuno. Nissaggiyanti nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyaṃ, kiṃ taṃ? Pācittiyaṃ, taṃ atikkāmayato sahanissaggiyavinayakammaṃ pācittiyaṃ siyā, ayamettha attho. Taṃ panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hotīti. Cīvarassa attano santakatā, jātippamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Paṭhamakathinasikkhāpadaṃ.

18. Idāni dutiyaṃ dassetuṃ ‘‘bhikkhusammutiyā’’tyādimāraddhaṃ. Yo bhikkhusammutiṃ vajjetvā kālañca vinā adhiṭṭhitaṃ ticīvaraṃ ekāhaṃ atikkamāpeti, tassa nissaggiyaṃ siyāti sambandho. Tattha bhikkhusammutiyāññatrāti yaṃ saṅgho gilānassa bhikkhuno ticīvarena vippavāsasammutiṃ deti , taṃ ṭhapetvā. Ticīvaramadhiṭṭhitanti karaṇatthe upayogavacanaṃ, tena ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yena kenaci cīvarena. Ekāhanti ekarattaṃ. Atimāpetīti vippavasati, viyutto vasatīti attho. Tassa aladdhasammutikassa bhikkhuno ekarattampi cīvarena vippavāsato nissaggiyaṃ pācittiyaṃ siyāti attho. Samayaṃ vināti cīvarakālaṃ vajjetvā. Adhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni. Dutiyakathinasikkhāpadaṃ.

19. Idāni purāṇacīvaraṃ dassetuṃ ‘‘aññātikā’’tyādi āraddhaṃ. Tattha aññātikāti aññātikāya ‘‘paṭisaṅkhā yoniso’’tiādīsu viya, aññātikāya neva mātusambandhena na pitusambandhena sambaddhāyāti vuttaṃ hoti. Bhikkhuniyāti aṭṭhavācikakammena upasampannāya. Ākoṭāpetīti paharāpeti. Tanti nissaggiyaṃ pācittiyaṃ bhaveyyāti attho. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Purāṇacīvarasikkhāpadaṃ.

20.Kiñci mūlakanti kiñci pābhataṃ. Cīvarādāneti cīvarassa ādāne cīvarappaṭiggahaṇe. Vikappanūpagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Cīvarappaṭiggahaṇasikkhāpadaṃ.

21.Appavāritanti ‘‘vadeyyātha, bhante, yena attho’’ti icchāpitaṃ icchaṃ ruciṃ uppāditaṃ, na pavāritanti appavāritaṃ. Viññāpentassāti yācantassa. Aññatra samayāti naṭṭhacīvarakālaṃ ṭhapetvā. Vikappanūpagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Aññātakaviññattisikkhāpadaṃ.

22.Rajatanti rūpiyaṃ. Jātarūpanti suvaṇṇaṃ. Māsakanti tayo māsakā lohamāsako dārumāsako jatumāsakoti. Tattha lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. Kahāpaṇanti suvaṇṇamayaṃ vā rūpiyamayaṃ vā pākatikaṃ vā. Gaṇheyyāti attano atthāya dīyamānaṃ vā katthaci ṭhitaṃ vā nippariggahaṃ disvā sayaṃ gaṇheyya. Gaṇhāpeyyāti tadeva aññena gāhāpeyya. Nissaggīti gahaṇādīsu yaṃ kiñci karontassa aghanabaddhesu vatthugaṇanāya nissaggi siyāti attho. Sādiyeyya vāti kāyavācāhi appaṭikkhipitvā cittena adhivāseyya. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Rūpiyappaṭiggahaṇasikkhāpadaṃ.

23. Rajatādicatubbidhaṃ akappiyaṃ kappiyenāpi parivatteyya sahadhammike ṭhapetvā, nissaggiyaṃ siyāti sambandho. Tattha akappiyanti akappiyavatthuṃ. Kappiyenāti kappiyavatthunā. Sahadhammiketi bhikkhubhikkhunisāmaṇerasāmaṇerisikkhamānasaṅkhāte pañca sahadhammike. Rūpiyabhāvo, parivattanañcāti imānettha dve aṅgāni. Rūpiyaparivattanasikkhāpadaṃ.

24. ‘‘Imaṃ pattaṃ tuyhaṃ vikappemī’’tiādinā vikappanañca ‘‘imaṃ pattaṃ adhiṭṭhāmī’’tiādinā adhiṭṭhānañca akatvāti attho. Pamāṇikanti etthāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ. Sappitelatakkarasakañjikādīni pana agaṇanūpagāni honti. Tāni hi odanagatikāni neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pana pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimato upaḍḍhappamāṇo omako. Tesampi vuttanayeneva pabhedo veditabbo. Iccetesu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāmāti evaṃ pamāṇena yutto pamāṇiko, taṃ pamāṇikaṃ. Pattanti sattasu pattesu aññataraṃ pattaṃ. Pattassa attano santakatā, pamāṇayuttatā, adhiṭṭhānūpagatā, atirekapattatā, dasāhātikkamoti imānettha pañca aṅgāni. Paṭhamapattasikkhāpadaṃ.

25. Yo bhikkhu pañcabandhanato ūnapatte sati paraṃ pana navaṃ pattaṃ viññāpeti, tassapi bhikkhuno nissaggiyaṃ siyāti sambandho. Tattha paranti aññaṃ, ‘‘navaṃ patta’’ntiminā tulyādhikaraṇaṃ. Adhiṭṭhānūpagapattassa ūnapañcabandhanatā, attuddesikatā, kataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Ūnapañcabandhanasikkhāpadaṃ.

26. Yo sappitelādikaṃ pana bhesajjaṃ paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ bhuñjanto sattāhaṃ atikkāmeti , tassa nissaggiyaṃ siyāti attho. Tattha sappitelādikanti ettha ādi-saddo navanītamadhuphāṇitaṃ saṅgaṇhāti. Tattha sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi, tathā navanītaṃ. Telaṃ nāma tilasāsapamadhukaeraṇḍavasādīhi nibbattaṃ. Madhu nāma makkhikāmadhumeva. Ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati phāṇitanti veditabbaṃ. Bhesajjavidhānasikkhāpadaṃ.

27. Bhikkhussa cīvaraṃ datvā puna taṃ cīvaraṃ sakasaññāya acchindantassa vā acchindāpayatopi vā nissaggiyaṃ siyāti yojanā. Tattha datvāti veyyāvaccādīni paccāsīsamāno datvā. Acchindantassāti veyyāvaccādīni akarontaṃ disvā balakkārena gaṇhantassa, tathā acchindāpayatoti. Vikappanūpagacīvaratā, sāmaṃdinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Acchindanasikkhāpadaṃ.

28. Appavāritaṃ aññātiṃ gahapatiṃ suttaṃ yācitvā ñātippavārite vajjetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ siyāti piṇḍattho. Tattha suttanti chabbidhaṃ khomasuttādikaṃ vā tesaṃ anulomaṃ vā. Yāciyāti cīvaratthāya yācitvā. Cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Suttaviññattisikkhāpadaṃ.

29. Yo bhikkhu saṅghassa pariṇataṃ lābhaṃ jānanto attano pariṇāmeti, tassa nissaggiyaṃ siyāti attho. Tattha jānanti jānanto. Lābhanti labhitabbaṃ cīvarādivatthuṃ. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitaṃ. Attano pariṇāmetīti ‘‘mayhaṃ dethā’’tiādīni vadanto attani ninnaṃ karoti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Pariṇāmanasikkhāpadaṃ.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

4. Pācittiyaniddesavaṇṇanā

30. Idāni pācittiyaṃ dassetuṃ ‘‘sampajānamusāvāde’’tyādi āraddhaṃ. Tattha sampajānamusāvādeti nimittatthe bhummavacanaṃ, tasmā yo bhikkhu sampajānanto musā vadati, tassa tannimittaṃ taṃhetu tappaccayā pācittiyaṃ udīritanti attho. Bhikkhuñca omasantassāti jātināmagottakammasippavayaābādhaliṅgakilesāpattiakkosesu bhūtena vā abhūtena vā yena kenaci mukhasattinā bhikkhuṃ ovijjhantassa bhikkhuno pācittiyaṃ udīritanti attho. Pesuññaharaṇepi cāti bhikkhussa pesuññaharaṇe, jātiādīhi akkosavatthūhi bhikkhuṃ akkosantassa bhikkhuno sutvā bhikkhuno piyakamyatāya vā bhedādhippāyena vā yo akkuddho, tassa bhikkhussa kāyena vā vācāya vā pesuññaharaṇavacane pācittiyaṃ udīritanti attho.

31. Saṅgītittayamāruḷhaṃ piṭakattayaṃ dhammaṃ bhikkhuñca bhikkhuniñca ṭhapetvā aññena puggalena saddhiṃ ekato padaṃ padaṃ bhaṇantassa bhikkhuno padagaṇanāya pācittiyaṃ udīritanti samudāyattho.

32.Anupasampannenevāti bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūtena tiracchānagatenāpi saha tirattiyaṃ sayitvā catutthadivase atthaṅgate sūriye puna sahaseyyāya pācitti siyāti sambandho. Tattha sahaseyyāyāti sabbacchannaparicchinne, yebhuyyenacchannaparicchinne vā senāsane pubbāpariyena vā ekakkhaṇe vā ekato nisajjanāya. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā paricchinnampi sabbaparicchinnamicceva veditabbaṃ.

33. Ekarattampi itthiyā saddhiṃ seyyaṃ kappayato tassa bhikkhunopi pācitti siyāti attho. Tattha itthiyāti antamaso tadahujātāyapi manussitthiyā. Desentassa vinā viññuṃ, dhammañca chappaduttarinti viññuṃ purisaṃ vinā itthiyā chappadato uttariṃ dhammaṃ desentassa bhikkhuno pācitti siyāti attho. Tattha ‘‘chappaduttari’’nti ettha eko gāthāpādo ekaṃ padanti evaṃ sabbattha padappamāṇaṃ veditabbaṃ. Cha padāni chappadaṃ, chappadato uttariṃ chappaduttariṃ.

34. Bhikkhusammutiṃ ṭhapetvā bhikkhuno duṭṭhullaṃ vajjaṃ abhikkhuno vadantassa pācittiyaṃ udīritanti attho. Tattha duṭṭhullanti idha saṅghādisesaṃ adhippetaṃ. Bhikkhusammutiyāti yaṃ saṅgho abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā tikkhattuṃ apaloketvā katikaṃ karoti, taṃ ṭhapetvā. Abhikkhunoti anupasampannassa. Vadantassāti ārocentassa.

35. Yo akappiyaṃ pathaviṃ khaṇeyya vā khaṇāpeyya vā, tassa pācittiyaṃ siyā. Tattha akappiyanti uddhanapacanādivasena vā tathā tathā adaḍḍhā vā jātapathavī vuccati. Sā tividhā suddhamissapuñjavasena. Tattha suddhapathavī nāma pakatiyā suddhapaṃsu vā suddhamattikā vā. Missapathavī nāma yattha paṃsuto vā mattikato vā pāsāṇasakkharakathalamarumbavālukāsu aññatarassa tatiyabhāgo hoti. Puñjapathavī nāma atirekacātumāsaṃ ovaṭṭho paṃsupuñjo vā mattikāpuñjo vā hoti. Vuttalakkhaṇena pana missakapuñjopi piṭṭhipāsāṇe ṭhitasukhumarajampi ca deve phusayante sakiṃ ce tintaṃ, cātumāsaccayena tintokāso puñjapathavīsaṅkhameva gacchati. Yo bhikkhu bhūtagāmaṃ vikopeyya, tassa pācittiyaṃ siyāti sambandho. Tattha bhūtagāmanti bhavanti, abhavuṃ cāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho, gāmoti rāsi, bhūtānaṃ gāmo, bhūtā eva vā gāmoti bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Taṃ bhūtagāmaṃ. Vikopeyyāti chedanabhedanādīni kareyya.

36. Yo bhikkhu saṅghikaṃ mañcādiṃ ajjhokāse santharaṇādikaṃ katvā āpucchanādikaṃ akatvā yāti, tassa pācitti siyāti attho. Tattha saṅghikanti saṅghassa santakaṃ. Mañcādinti ettha ādi-saddena pīṭhabhisikocchādiṃ saṅgaṇhāti. Santharaṇādikanti santharaṇādiṃ katvā vā kārāpetvā vā. Āpucchanādikanti āpucchanaṃ vā uddharaṇaṃ vā uddharāpanaṃ vāti attho. Yātīti gacchati.

37. Yo bhikkhu saṅghikāvasathe seyyaṃ santharaṇādikaṃ katvā āpucchanādikaṃ akatvā yāti, tassa bhikkhuno pācitti siyāti attho. Tattha saṅghikāvasatheti saṅghassa santake āvasathe vihāre gabbhe vā aññasmiṃ vā sabbaparicchinne guttasenāsane. Seyyanti bhisi cimilikā pāvuraṇaṃ uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍaṃ nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti evamādikaṃ. Santharaṇādikanti tesu yena kenaci attharaṇādikaṃ katvā vā kārāpetvā vā.

38-9. Yo pana bhikkhu jānaṃ sappāṇakaṃ toyaṃ paribhuñjaye, tassa bhikkhuno pācitti siyāti yojanā. Tattha jānaṃsappāṇakanti ‘‘sappāṇakamida’’nti disvā vā sutvā vā yena kenaci ākārena jānanto. Toyanti udakaṃ. Paribhuñjayeti paribhuñjeyya. Yo bhikkhu pārivattakaṃ ṭhapetvā aññātikāya bhikkhuniyā cīvaraṃ deti, tassa bhikkhuno pācitti siyā. Cīvarappaṭiggahaṇasikkhāpade bhikkhu paṭiggāhako idha bhikkhunī, ayaṃ viseso. Aññātikāya bhikkhuniyā cīvaraṃ sibbatopi tassa bhikkhuno pācitti siyāti attho. Cīvaranti nivāsanapārupanūpagaṃ. Sibbatoti sayaṃ sibbantassa sūciṃ pavesetvā nīharaṇe payogagaṇanāya pācitti. Sibbāpentassa pana ‘‘sibbā’’ti vutto sacepi sabbaṃ sūcikammaṃ niṭṭhāpesi, ekameva pācitti, āṇattassa payogagaṇanāya pācitti hoti. Pavāretvāna atirittaṃ akāretvā bhuñjato pācitti siyāti attho. Tatrāyaṃ vinicchayo – odano sattu kummāso maccho maṃsanti pañcannaṃ bhojanānaṃ aññataraṃ sāsapamattampi ajjhoharitvā bhojanaṃ paṭikkhepaṃ katvā aññena iriyāpathena ‘‘alametaṃ sabba’’nti atirittaṃ akāretvā paribhuñjato pācitti hotīti.

40. Yo bhikkhu āsādanāpekkho bhuttāviṃ pavāritaṃ bhikkhuṃ ‘‘handa, bhikkhu, khāda vā bhuñja vā’’ti anatirittena pavāreti, bhojane bhutte tassa pācittiyaṃ udīritanti attho. Tattha āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno.

41-2. Yo bhikkhu sannidhibhojanaṃ bhuñjeyya, tassa bhikkhuno pācitti siyāti attho. Tattha sannidhibhojananti paṭiggahetvā ekarattaṃ vītināmitabhojanaṃ. Vikāle yāvakālikaṃ bhuñjato vāpi pācitti siyāti yojanā. Tattha vikāleti vigatakāle, majjhanhikātikkamato paṭṭhāya yāva aruṇuggamanāti attho. Yāvakālikanti vanamūlaphalādikaṃ āmisabhojanaṃ. Agilāno bhikkhu paṇītakaṃ sappibhattādikampi viññāpetvāna bhuñjeyya, tassa bhikkhuno pācitti siyāti yojanā. Tattha agilānoti kallako. Paṇītakanti sappitelamadhuphāṇitamacchamaṃsakhīradadhisaṅkhātehi saṃsaṭṭhaṃ sattadhaññanibbattaṃ paṇītabhojanaṃ . Yo bhikkhu dantakaṭṭhodakaṃ vajjetvā appaṭiggahitakaṃ bhuñjeyya, pācitti siyāti attho. Tattha appaṭiggahitanti kāyena vā kāyappaṭibaddhena vā gaṇhantassa hatthapāse ṭhatvā kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena na dinnaṃ appaṭiggahitaṃ nāma.

43. Yo bhikkhu titthiyassa sahatthato kiñci bhuñjitabbaṃ dadeyya, tassa pācitti siyāti sambandho. Tattha titthiyassāti aññatitthiyassa. Kiñci bhuñjitabbanti yaṃ kiñci bhojanīyaṃ. Sahatthatoti sahatthā. Yo bhikkhu mātugāmena ekato raho nisajjaṃ kappeyya, tassa pācitti siyāti sambandho. Tattha rahoti paṭicchanne. Kappeti kappeyya. Ekatoti saddhiṃ.

44.Surāmerayapānepīti ettha piṭṭhādīhi kataṃ majjaṃ surā. Pupphādīhi kato āsavo merayaṃ. Yo bhikkhu tadubhayampi bījato paṭṭhāya kusaggenāpi pivati, tassa tappānapaccayā pācittiyaṃ udīritanti attho. Aṅgulipatodake cāpīti aṅgulīhi upakacchakādīnaṃ ghaṭṭanapaccayā pācitti siyāti attho. Hasadhammepi codaketi uparigopphake udake hasadhamme kīḷānimittaṃ tassa pācitti siyāti attho.

45.Anādarepi pācittīti puggalassa vā dhammassa vā anādarakaraṇepi pācitti siyāti attho. Yo bhikkhu upasampannena paññattena vuccamāno tassa vā vacanaṃ akattukāmatāya, taṃ vā dhammaṃ asikkhitukāmatāya anādariyaṃ karoti, tassa tasmiṃ anādariye pācitti siyāti attho. Bhayānakaṃ kathaṃ katvā vā bhayānakaṃ rūpaṃ dassetvā vā bhikkhuṃ bhīsayatopi pācitti siyāti attho.

46. Yo bhikkhu agilāno kiñci paccayaṃ ṭhapetvā jotiṃ jaleyya vā jalāpeyya vā, tassa pācittiyaṃ siyāti sambandho. Tattha kiñci paccayanti padīpujjalanaṃ vā pattapacanādīsu jotikaraṇaṃ vāti evarūpaṃ paccayaṃ ṭhapetvā. Jotinti aggiṃ.

47-8. Kappabinduṃ anādāya navacīvarabhogino navaṃ cīvaraṃ bhuñjantassa pācitti siyāti attho. Kappabindunti morakkhimaṇḍalamaṅgulapiṭṭhīnaṃ aññatarappamāṇaṃ kappabinduṃ. Anādāyāti anādiyitvā. Bhikkhuno cīvarādikaṃ parikkhāraṃ apanetvā nidhentassa vā nidhāpentassa vā hasāpekkhassa bhikkhuno pācitti siyāti attho. Cīvarādikanti ādi-saddena pattanisīdanasūcigharakāyabandhanādiṃ saṅgaṇhāti. Nidhentassāti nidahantassa. Hasāpekkhassāti hasādhippāyassa. Jānaṃ pāṇaṃ hane bhikkhu, tiracchānagatampi cāti yo bhikkhu ‘‘pāṇo’’ti jānanto tiracchānagataṃ pāṇaṃ khuddakampi mahantampi haneyya, tassa pācittiyaṃ siyāti attho.

49.Chādetukāmo chādeti, duṭṭhullaṃ bhikkhunopi cāti yo bhikkhu bhikkhuno duṭṭhullasaṅkhātaṃ saṅghādisesaṃ chādetukāmo hutvā chādeti, tassa pācittiyaṃ siyāti attho. Itthiyā saha saṃvidhāya gāmantaragatassa bhikkhuno pācittiyaṃ siyāti yojanā.

50.Bhikkhuṃvā pahareyyāthāti yo bhikkhu bhikkhuṃ pahareyya, tassa pācittiyaṃ siyāti yojanā. Talasattikamuggireti yo bhikkhu paharaṇākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uggireyya, tassa pācittiyaṃ siyāti attho. Codeyya vā codāpeyya, bhikkhuṃ amūlakena cāti yo bhikkhu bhikkhuṃ amūlakena saṅghādisesena codeyya vā codāpeyya vā, tassa pācittiyaṃ siyāti attho. Tattha amūlakenāti diṭṭhādimūlavirahitena.

51.Kukkuccuppādane cāpīti ‘‘ūnavīsativasso tvaṃ maññe’’tiādīni bhaṇanto kukkuccaṃ uppādeyya, tassa kukkuccuppādanapaccayā pācittiyaṃ hoti. Yo bhikkhu bhaṇḍanatthāya bhaṇḍanajātānaṃ vacanaṃ sotuṃ upassutiṃ yāti, tassa pācittiyaṃ siyāti sambandho. Tattha bhaṇḍanatthāyāti kalahatthāya. Bhaṇḍanajātānanti kalahajātānaṃ. Upassutinti sutisamīpaṃ.

52. Yo bhikkhu saṅghassa pariṇāmitaṃ yaṃ lābhaṃ, taṃ parapuggalassa nāmeti, tassa pācittiyaṃ siyāti sambandho. Tattha nāmetīti pariṇāmeti. Pucchaṃ akatvāti ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti vā ‘‘gāmaṃ pavisissāmī’’ti vā anāpucchitvā. Santabhikkhunti antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā yaṃ sakkā hoti pakativacanena āpucchituṃ, tādisaṃ vijjamānaṃ bhikkhuṃ. Gāmassāti gāmaṃ, kammatthe sāmivacanaṃ. Gateti sampadānatthe bhummavacanaṃ, gatassāti attho. Santaṃ bhikkhuṃ anāpucchitvā vikāle gāmaṃ gatassa bhikkhuno pācittiyaṃ siyāti attho. Sesaṃ uttānamevāti.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

5. Pakiṇṇakaniddesavaṇṇanā

53. Idāni pakiṇṇakaṃ dassetuṃ ‘‘saṅghika’’ntyādi āraddhaṃ. Tattha yo bhikkhu issaro hutvā saṅghikaṃ garubhaṇḍaṃ aññassa deti, tassa thullaccayaṃ siyā. Theyyāya aññassa deti, yathāvatthu pārājikādi siyā, dukkaṭavatthu dukkaṭaṃ, thullaccayavatthu thullaccayaṃ, pārājikavatthu pārājikaṃ siyāti vuttaṃ hoti.

54.Kusādimayacīrānīti ettha ādi-saddo vākaphalakaṃ saṅgaṇhāti, kusamayacīraṃ vākamayacīraṃ phalakamayacīranti. Tattha kuse ganthetvā katacīraṃ kusamayacīraṃ. Vākamayacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakamayacīraṃ nāma phalakasaṇṭhānāni phalakāni sibbetvā katacīraṃ. Kambalaṃ kesavālajanti kesajaṃ kambalaṃ vālajaṃ kambalaṃ, kesakambalaṃ vālakambalanti attho. Kesehi tante vāyitvā katakambalaṃ kesakambalaṃ. Camarivālehi vāyitvā katakambalaṃ vālakambalaṃ. Samayaṃ vināti naṭṭhacīvarakālaṃ ṭhapetvā. Dhārayato dhārayantassa. Lūkapakkhājinakkhipanti ulūkapakkhiajinakkhipaṃ. Tattha ulūkapakkhīti ulūkasakuṇapakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Naṭṭhacīvarakālaṃ ṭhapetvā imesu sattasu vatthūsu yaṃ kiñci dhārayato thullaccayaṃ siyāti attho.

55. Satthakena kattabbaṃ kammaṃ satthakammaṃ, tasmiṃ satthakamme. Vatthimhi kattabbaṃ kammaṃ vatthikammaṃ, tasmiṃ vatthikamme. Saṃ nimittanti attano aṅgajātaṃ. Taṃ chindato thullaccayaṃ siyāti sambandho. Maṃsādibhojaneti ettha ādi-saddo aṭṭhilohitacammalomāni saṅgaṇhāti. Tasmā manussānaṃ maṃsaaṭṭhilohitacammalomabhojanapaccayā thullaccayaṃ siyāti attho.

56.Kadalerakakkadussānīti ettha kadalierakaakkavākehi katāni vatthāni dhārayantassa dukkaṭaṃ. Potthakanti makacivākehi kataṃ potthakadussaṃ. Sabbapītādikanti ettha ādi-saddena sabbalohitakasabbakaṇhakasabbamañjeṭṭhikaṃ saṅgaṇhāti. Tattha sabbameva nīlakaṃ sabbanīlakaṃ. Evaṃ sesesupi. Nīlaṃ ummārapupphavaṇṇaṃ. Pītaṃ kaṇikārapupphavaṇṇaṃ. Lohitaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ. Mañjeṭṭhikaṃ lākhārasavaṇṇaṃ. Imesu aṭṭhasu vatthūsu yaṃ kiñci dhārayantassa dukkaṭaṃ siyāti attho.

57-8.Hatthissuragasoṇānanti hatthiassauragasoṇānaṃ maṃsaṃ aṭṭhirudhiracammalomāni. Sīhabyagghacchadīpinanti sīhabyagghaacchadīpīnaṃ maṃsādīni. Taracchassa ca maṃsādiṃ uddissakatamaṃsañca anāpucchitamaṃsañca bhuñjato dukkaṭaṃ siyā. Dakatitthādikanti ettha ādi-saddo vaccapassāvakuṭiyo saṅgaṇhāti. Tena yātānupubbaṃ āgatappaṭipāṭiṃ hitvāna vajjetvā nahānatitthañca vaccakuṭiñca passāvakuṭiñca vaje vajeyya gaccheyya, dukkaṭaṃ tassa siyāti attho.

59.Sahasāti vegasā vegena. Vubbhajitvānāti antaravāsakaṃ dūratova ukkhipitvā, va-kāro sandhivasenāgato. Paviseti paviseyya. Vaccapassāvakuṭikanti vaccakuṭikaṃ passāvakuṭikaṃ. Viseti paviseyya. Yo bhikkhu vaccapassāvakuṭikaṃ sahasā paviseyya vā nikkhameyya vā, ubbhajitvā vā paviseyya vā nikkhameyya vā, ukkāsikaṃ vajjetvā taṃ paviseyya, tassa dukkaṭaṃ siyāti yojanā.

60. Nitthunanto vaccaṃ kareyya dantakaṭṭhañca khādanto, tassa dukkaṭaṃ siyāti attho. Vaccapassāvadoṇīnaṃ bahi vaccādikaṃ vaccapassāvaṃ kareyya, tassa dukkaṭaṃ siyā.

61.Kharenacāvalekheyyāti phālitakaṭṭhena vā pharusena vā gaṇṭhikena vā pūtikaṭṭhena vā susirena vā avalekheyyāti attho. Kaṭṭhanti avalekhanakaṭṭhaṃ. Kūpaketi vaccakūpake. Ūhatañcāti gūthamakkhitañca. Na dhoveyyāti attanā vā na dhoveyya parena vā na dhovāpeyya. Uklāpañcāti kacavarañca. Na sodhayena sammajjeyya.

62.Capucapūti saddaṃ katvā udakakiccaṃ karontassa ācamantassa dukkaṭaṃ siyāti attho. Anajjhiṭṭhovāti anāṇattoyeva. Therenāti saṅghattherena. Pātimokkhanti pātimokkhuddesaṃ. Uddise uddiseyya, dukkaṭaṃ siyā.

63. Anāpucchāya pañhassa kathane, anāpucchāya pañhassa vissajjane, anāpucchāya sajjhāyakaraṇe, anāpucchāya padīpajālane, anāpucchāya padīpavijjhāpaneti imesu catūsu paccayesu tassa dukkaṭaṃ siyā.

64. Anāpucchā vātapānakavāṭāni vivareyya vā thakeyya vā, tassa dukkaṭaṃ siyāti sambandho. Vandanādinti ettha ādi-saddo vandāpanaṃ saṅgaṇhāti. Yo bhikkhu naggo vandanaṃ kareyya, vandāpanaṃ kareyya, gamanaṃ kareyya, bhojanaṃ kareyya, pivanaṃ kareyya, khādanaṃ kareyya, gahaṇaṃ kareyya, dānaṃ kareyya, tassa sabbattha dukkaṭanti sambandho.

65.Tipaṭicchannakaṃ vināti ‘‘anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharappaṭicchādiṃ udakappaṭicchādiṃ vatthappaṭicchādi’’nti (cūḷava. 261) evaṃ vuttā tisso paṭicchādiyo samāhaṭāti ‘‘tipaṭicchādī’’ti vuttaṃ. Tipaṭicchannakaṃ ṭhapetvā parikammaṃ sayaṃ kareyya, paraṃ kārāpeyya, tassa dukkaṭaṃ siyāti attho . Yo bhikkhu nahāyaṃ nahāyanto kuṭṭe vā thambhe vā tarumhi vā kāyaṃ upaghaṃseyya, tassa dukkaṭaṃ siyā.

66. Yo bhikkhu nahāyanto kuruvindakasuttena kāyaṃ ghaṃseyya, kāyato kāyena aññamaññaṃ ghaṃseyya, tassa dukkaṭaṃ siyāti sambandho. Yo agilāno saupāhano bahārāme bahiārāme careyya, tassa dukkaṭaṃ siyāti sambandho.

67.Sabbanīlādikampi cāti ettha ādi-saddo lohitodātapītakaṇhamañjeṭṭhamahāraṅgamahānāmaraṅgarattādayo upāhanāyo saṅgaṇhāti. Yo bhikkhu sabbanīlasabbalohitādikaṃ upāhanaṃ dhāreti, tassa dukkaṭaṃ siyāti sambandho. Yo bhikkhu ratto rattacitto tadahujātāyapi itthiyā nimittaṃ passeyya, tassa dukkaṭaṃ siyā. Yo bhikkhu bhikkhadāyiyā bhikkhadāyikāya itthiyā mukhaṃ passeyya, tassa dukkaṭaṃ siyā.

68-9. Yo bhikkhu ujjhānasaññī hutvā aññassa bhikkhuno pattaṃ vā passeyya, tassa dukkaṭaṃ siyā. Ādāsādimhi udakapatte attano mukhaṃ passeyya, tassa dukkaṭaṃ siyā. Uccāsanamahāsane nisajjādiṃ nisīdanasayanādiṃ karontassa bhikkhuno dukkaṭaṃ siyā. Ukkhittānupasampannanānāsaṃvāsakādīnaṃ vandanepi dukkaṭaṃ siyāti sambandho. Tattha ukkhittoti āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakoti tividhopi idhādhippeto. Anupasampannoti iminā bhikkhunisāmaṇerasāmaṇerisikkhamānapaṇḍakaitthisikkhāpaccakkhātakā gahitā. Nānāsaṃvāsakāti laddhinānāsaṃvāsakā gahitā. Ādi-saddena chinnamūlakā gahitā.

70-71. Yo dīghāsane paṇḍakitthīhi paṇḍakena vā itthiyā vā ubhatobyañjanena vā ekato nisīdeyya, tassa dukkaṭaṃ siyā. Adīghe āsaneti rasse āsane. Yo bhikkhu rassāsane mañce vā pīṭhe vā asamānāsanikena ekato sayeyya, tassa dukkaṭaṃ siyāti attho. Phalapupphādikanti ettha ādi-saddena veḷucuṇṇadantakaṭṭhamattikādayo saṅgahitā. Kulasaṅgahatthāya phalapupphādikaṃ dadato dukkaṭaṃ siyāti sambandho.

72-3. Yo bhikkhu ganthimādiṃ sayaṃ kareyya, paraṃ kārāpeyya, tassa dukkaṭaṃ siyā. Yo bhikkhu jinena vāritapaccaye paribhuñjeyya, tassa dukkaṭaṃ siyā. Abyatto bālo yo bhikkhu ācariyupajjhāye anissāya nissayaṃ aggahetvā vaseyya, tassa dukkaṭaṃ siyā. Yo bhikkhu anuññātehi mātāpituādīhi puggalehi aññassa puggalassa bhesajjaṃ kareyya vā vadeyya vā, tassa dukkaṭaṃ siyā. Sāpattiko yo bhikkhu uposathappavāraṇaṃ kareyya, tassa dukkaṭaṃ siyāti sambandho. Tattha jinena bhagavatā vāritā jinavāritā, jinavāritā ca te paccayā ceti jinavāritapaccayā, te jinavāritapaccaye. Dvemātikāappaguṇatāya abyatto.

74. Yo bhikkhu ābhogaṃ vā niyogaṃ vā vajjetvā dvārabandhādike ṭhāne parivattakavāṭakaṃ apidhāya divā sayeyya, tassa dukkaṭaṃ siyāti sambandho. Dvārabandhādiketi yena kenaci parikkhitte abbhokāsepi rukkhamūlepi antamaso iminā lakkhaṇena yuttaākāsaṅgaṇepi. Apidhāyāti apidahitvā. Vinābhoganti ‘‘esa dvāraṃ jaggissatī’’ti ābhogaṃ ṭhapetvāti attho. Niyoganti avasaṭṭhānaṃ, attano avasaṃ bahusādhāraṇaṭṭhānaṃ ṭhapetvā. ‘‘Savaso’’ti vā pāṭho, savaso hutvāti attho. Divāti divākāle.

75.Dhaññanti sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattavidhaṃ dhaññaṃ. Itthirūpanti dārulohamayādiitthirūpaṃ. Ratananti muttādidasavidhaṃ ratanaṃ. Āvudhanti sattitomarādisabbāvudhabhaṇḍaṃ. Itthipasādhananti itthiyā sīsādialaṅkāraṃ. Tūriyabhaṇḍanti dhamanasaṅkhādisabbaṃ tūriyabhaṇḍaṃ. Phalarukkheti phalitarukkhe. Pubbaṇṇādikanti muggamāsādikaṃ. Ādi-saddena vākurakuminādayo gahitā. Etesu yaṃ kiñci āmaseyya, tassa dukkaṭaṃ siyāti attho.

76.Sasitthodakatelehīti yo pana madhusitthakatelena vā udakamissakatelena vā yena kenaci cikkhallena vā. Phaṇahatthaphaṇehi vāti dantamayādiphaṇena vā phaṇakiccasādhakehi hatthaṅgulīhi vā kocchena vā kesamosaṇṭhane dukkaṭaṃ siyāti attho. Ekasmiṃ bhājane bhojananimitte dukkaṭaṃ siyāti attho.

77. Dve bhikkhū ekattharaṇā sayeyyūṃ, dve bhikkhū ekapāvuraṇā sayeyyuṃ, dve bhikkhū ekamañcake sayeyyuṃ, tesaṃ dukkaṭāni hontīti sambandho. Pamāṇato adhikaṃ vā ūnaṃ vā dantakaṭṭhaṃ khādeyya, tassa dukkaṭaṃ siyāti yojanā. Tattha adhikanti aṭṭhaṅgulato adhikaṃ. Ūnanti caturaṅgulato ūnaṃ.

78. Yo bhikkhu naccañca gītañca vāditañca yojeti vā yojāpeti vā, tassa dukkaṭaṃ siyā. Tesaṃ naccānaṃ dassanaṃ, tesaṃ gītānaṃ savanaṃ, tesaṃ vāditānaṃ savanañca karontassa dukkaṭaṃ siyāti attho.

79.Vīhādiropimeti vīhiādīnaṃ ruhanaṭṭhāne. Bahipākārakuṭṭaketi pākārakuṭṭānaṃ bahi. Vaccādichaḍḍanādimhīti vaccapassāvasaṅkāracalakādīnaṃ chaḍḍanavissajjanapaccayā dukkaṭaṃ siyāti attho. Dīghakesādidhāraṇeti dīghakesadhāraṇe dīghanakhadhāraṇe dukkaṭaṃ siyāti attho.

80.Nakhamaṭṭhakaraṇādimhīti ettha ādi-saddena rajanakaraṇaṃ gahitaṃ. Sambādhe lomahāraṇeti sambādhe upakacchakamuttakaraṇaṭṭhāne lomuddharaṇe. Saupāhano bhikkhu parikammakataṃ bhūmiṃ akkameyyāti sambandho.

81.Adhotaallapādehīti yo bhikkhu adhotapādehi vā allapādehi vā saṅghikaṃ mañcaṃ vā pīṭhaṃ vā akkameyya, parikammakataṃ bhittiṃ vā kāyato āmasantassa dukkaṭaṃ siyāti attho.

82-3.Saṅghāṭiyāpipallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthikaṃ kareyya, tassa dukkaṭaṃ. Dupparibhuñjeyya cīvaranti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ dupparibhogena paribhuñjeyya. Akāyabandhanoti kāyabandhanavirahito bhikkhu gāmaṃ vajeyya gaccheyya. Yo bhikkhu vaccakaṃ uccāraṃ katvāna udake sante nācameyya udakasuddhiṃ na kareyya, tassa dukkaṭaṃ siyāti attho. Samādeyya akappiyeti bhikkhuṃ vā sāmaṇerādike sesasahadhammike vā akappiye niyojeyya, tassa dukkaṭaṃ siyāti attho. Sabhāgāpattiyā desanārocanapaccayā dukkaṭaṃ siyāti attho. Sabhāgāti ettha vatthusabhāgatāva idhādhippetā, na āpattisabhāgatā.

84.Na vase vassanti yo bhikkhu vassaṃ na vaseyya na upagaccheyya, tassa dukkaṭaṃ siyā. Visaṃvāde suddhacitteti ettha sampadānatthe bhummavacanaṃ, paṭissavaṃ visaṃvādentassa suddhacittassa dukkaṭaṃ siyāti attho. Vassaṃ vasitvā ananuññātakiccato ananuññātakiccena bhikkhuno gamane dukkaṭaṃ siyāti yojanā.

85. Āpadaṃ vajjetvā tarussa uddhaṃ porisamhā abhiruhaṇe dukkaṭaṃ siyāti sambandho. Āpadanti antarāyaṃ. Tarussāti rukkhassa. Porisamhāti ekaporisappamāṇā majjhimassa purisassa pañcahatthā. Aparissāvano yo bhikkhu addhānaṃ gaccheyya, yo ca bhikkhu taṃ parissāvanaṃ yācato na dadeyya, tassa dukkaṭaṃ siyāti yojanā. Addhānanti addhayojanameva antimamaddhānaṃ.

86. Attano ghātane dukkaṭaṃ siyāti sambandho. Yo bhikkhu itthirūpādirūpaṃ kareyya vā kārāpeyya vā, tassa dukkaṭaṃ siyā. Mālādikaṃ vicittaṃ ṭhapetvā jātakādivatthuṃ sayaṃ kareyya, dukkaṭaṃ siyāti sambandho.

87.Bhuñjantamuṭṭhapeti yo bhikkhu bhuñjantaṃ uṭṭhāpeyya, tassa dukkaṭaṃ siyā. Bhattasālādīsu vuḍḍhānaṃ okāsaṃ adatvā nisīdato dukkaṭaṃ siyāti yojanā.

88.Yānānīti vayhaṃ ratho sakaṭaṃ sandamānikādīni. Kallakoti agilāno. Agilāno yo bhikkhu yānāni abhiruheyya, tassa dukkaṭaṃ siyāti attho. Vade davanti keḷiṃ vadeyya, ratanattayaṃ ārabbha keḷiṃ vadeyya, tassa dukkaṭaṃ siyāti attho. Aññaparisāya upalālane dukkaṭaṃ hoti.

89.Kāyādinti ettha ādi-saddo ūrunimittaṃ saṅgaṇhāti. Kāyaṃ vā ūruṃ vā nimittaṃ vā vivaritvā bhikkhunīnaṃ na dassaye na dasseyyāti attho. Lokāyataṃ tiracchānādivijjaṃ na ca sayaṃ vāceyya, parañca na vācāpeyya. Palitaṃ gaṇheyya vā gaṇhāpeyya vā, tassa dukkaṭaṃ siyāti yojanā.

90-92. Yattha katthaci peḷāyaṃ pakkhipitvā bhattaṃ bhuñjantassa dukkaṭaṃ siyāti sambandho. Pattahatthako yo bhikkhu vātapānaṃ vā kavāṭaṃ vā paṇāme paṇāmeyya, sodakaṃ pattaṃ uṇheyya uṇhe otāpeyya vā paṭisāmeyya vā, vodakaṃ pattaṃ atiuṇheyya atiṭhapeyya, tassa dukkaṭaṃ siyāti attho. Yo bhikkhu pattaṃ bhūmiyaṃ vā aṅke vā mañce vā pīṭhe vā miḍḍhante vā paribhaṇḍante vā pāde vā chatte vā ṭhapeyya, tassa dukkaṭaṃ siyāti sambandho. Bhūmiyanti yena kenaci anatthatāya paṃsusakkharamissāya. Aṅketi dvinnaṃ ūrūnaṃ majjhe. Miḍḍhanteti miḍḍhapariyante. Paribhaṇḍanteti bāhirapasse katāya tanukamiḍḍhiyā ante. Yo bhikkhu calakādiṃ vā patte ṭhapeyya, patte vā hatthadhovane hatthassa dhovanappaccayā tassa dukkaṭaṃ siyāti sambandho.

93. Ucchiṭṭhaṃ mukhadhovanaṃ udakampi pattena nīharantassa bhikkhuno dukkaṭaṃ siyā. Yo bhikkhu akappiyaṃ pattaṃ paribhuñjeyya, tassa dukkaṭaṃ siyāti attho. Tattha akappiyaṃ pattanti dārumayapattādiṃ.

94. Yo bhikkhu khipite ‘‘jīvā’’ti vade vadeyya, tassa dukkaṭaṃ siyāti attho. Yo bhikkhu parimaṇḍalakādimhi pañcasattati sekhiye anādaro hutvā na sikkhati, tassa dukkaṭaṃ siyāti sambandho.

95. Yo bhikkhu bhaṇḍāgāre payuto mātuyā pituno ca bhaṇḍakaṃ gopeyya, assa bhikkhuno pācittiyaṃ siyāti sambandho. Tattha payutoti bhaṇḍāgāre byāpāravasena yuttappayutto. Gopayeti gopeyya. Yo bhikkhu davāya hīnena jātiādinā uttamampi vadeyya, dubbhāsitaṃ siyāti sambandho. Tattha hīnehi vā ukkaṭṭhehi vā jātiādīhi evaṃ ukkaṭṭhaṃ vā hīnaṃ vā ‘‘caṇḍālosī’’tiādinā nayena ujuṃ vā ‘‘santi idhekacce caṇḍālavenanesādā’’tiādinā nayena aññāpadesena vā upasampannaṃ vā anupasampannaṃ vā akkosādhippāyaṃ vinā kevalaṃ kīḷādhippāyena vadeyya, dubbhāsitaṃ siyāti.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

6. Vattādikaṇḍaniddesavaṇṇanā

96. Idāni vattaṃ dassetuṃ ‘‘upajjhācariyavatta’’nti vuttaṃ. Tattha upajjhāyavattañca ācariyavattañca gamikavattañca āgantukavattañca senāsanādivattañca piyasīlena bhikkhunā kātabbanti sambandho. Gamikāgantukanti gamikaṃ āgantukanti chedo, gamikavattaṃ āgantukavattañcāti attho.

97. Dātukāmo hatthapāse ṭhito kiñci gahitabbaṃ ekena purisena gahitabbaṃ ukkhipanakkhamaṃ vatthuṃ tidhā tīsu pakāresu ekenākārena dadeyya, gahetukāmo bhikkhu dvidhā dvīsu ekena gaṇheyya, ayaṃ pañcaṅgo paṭiggahoti attho.

98-100. Dūre ṭhitaṃ cīvaraṃ ṭhapitokāsaṃ sallakkhetvā ‘‘eta’’nti vattabbaṃ. Hatthapāse ṭhitaṃ hatthena āmasitvā ‘‘ima’’nti vattabbaṃ. ‘‘Etaṃ adhiṭṭhāmi, imaṃ adhiṭṭhāmī’’ti imesaṃ padānaṃ majjhe saṅghāṭiādīsu paccekaṃ yojetvā ticīvaraṃ adhiṭṭheyya. Kathaṃ? ‘‘Etaṃ saṅghāṭiṃ adhiṭṭhāmi, imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti adhiṭṭheyya. Evaṃ sesesu ca cīvaresu. Yathā cīvarādiṃ vidhānaṃ evaṃ pattepi adhiṭṭheyya paccuddhareyyāti attho.

101. Sañcarittaṃ ṭhapetvā sesā garukā ca pārājikā ca sacittakāti sambandho. Antimāti pārājikā. Acchinnasikkhāpadaṃ, pariṇatasikkhāpadañcāti imaṃ dvayaṃ ṭhapetvā sesaṃ nissaggiyaṃ acittakanti attho.

102-3.Gāmappavesananteteti gāmappavesanaṃ iti ete. Pācittīsu ete padasodhammādayo gāmappavesanantā sattarasa sikkhāpadā acittakā.

104-5. Pakiṇṇakesu uddissakataṃ ṭhapetvā aññamaṃsakaṃ sesamaṃsaṃ acittakanti attho. Ettha pakiṇṇakesu aññamaṃsādikaṃ pattahattho kavāṭakantaṃ terasavidhaṃ idaṃ sikkhāpadaṃ acittakaṃ, sesaṃ sabbaṃ sacittakanti attho.

106. Ācariyā vītikkamanacittena sacittakaṃ acittakanti vadanti, paññattijānanena cittena tathā sacittakaṃ acittakanti ācariyā vadantīti attho. Tathā-saddena ‘‘sacittakaṃ acittaka’’nti idaṃ gahitaṃ.

107-9.Pubbakaraṇādikanti ettha ādi-saddo pubbakiccaṃ saṅgaṇhāti. Tattha –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. –

Evaṃ pubbakaraṇādikaṃ navadhā dīpitaṃ sabbaṃ uposathappavāraṇaṃ piyasīlinā kātabbanti attho.

112.Yathākkamanti etthāyamadhippāyo – gaṇo pārisuddhiuposathaṃ kareyya, puggalo adhiṭṭhānauposathaṃ kareyya, saṅgho suttuddesauposathaṃ kareyyāti.

113.Cātuddaso pannaraso, sāmaggī dinato tidhāti cātuddaso uposatho , pannaraso uposatho, sāmaggīuposathoti dinato tidhā honti. Dinato puggalato kattabbākārato te uposathā nava iti īritāti attho.

114.Tevācī dvekavācīti tevācikā pavāraṇā, dvevācikā pavāraṇā, ekavācikā pavāraṇā iti nava pavāraṇā vuttā.

115.Tassāti phaggunamāsassa. Tato sesanti āsāḷhiantimapakkhamhā yāva kattikapuṇṇamā vassakālanti attho. Ettha hi ekasmiṃ saṃvacchare catuvīsatiuposathā honti.

116.Etesūti etesu tīsu catūsu ekekasmiṃ utumhi tatiyapakkhā sattamapakkhā. Cātuddasāti cha cātuddasāti attho. Sesāni uttānatthānevāti.

Vattādikaṇḍaniddesavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā samāraddhā, mūlasikkhatthavaṇṇanā;

Niṭṭhitā yā samāsena, aḍḍhamāsassa accaye.

Adhunūpasampannānaṃ, hitatthāya samāsato;

Imaṃ atthaṃ vaṇṇayatā, yaṃ puññaṃdhigataṃ mayā.

Tena puññenayaṃ loko, sukhāya paṭipattiyā;

Pāpuṇātu visuddhāya, nibbānaṃ ajaraṃ padaṃ.

Nānātarugaṇākiṇṇe , nānākusalakāmino;

Ramme yuddhānapatino, vihāre vasatā satā.

Sāsane siddhipattassa, siddhinā ñāṇasiddhinā;

Paṇḍitena katā esā, mūlasikkhatthavaṇṇanā.

Mūlasikkhā-ṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app