Marīcavaṭṭi vihārakathā

18. Tato rājā cintesi mahāmahiṇdatthero kira mama ayyakassa devānampiyatissa rañño evamāha. Nattā te mahārāja duṭṭhagāmaṇi abhayo visaṃ hatthasatikaṃ sovaṇṇamāliṃ thūpaṃ kāressati. Saṅghassa ca uposathāgārabhūtaṃ navabhūmakaṃ lohapāsādaṃ kāressatīti cintetvā ca pana olokento rājagehe karaṇḍake ṭhapitaṃ suvaṇṇapaṭṭalekhaṃ disvā taṃ vācesi. Anāgate cattālīsaṃ vassasataṃ atikkamma kākavaṇṇatissassa putto duṭṭhagāmaṇi abhayo idañcidañca kāressatīti sutvā haṭṭho udaggo appoṭhesi-ayyena kira vatamhi diṭṭho mahā mahiṇdenāti.

Tato pātova mahāmeghavanaṃ gantvā bhikkhusaṅghaṃ sannipātetvā etadavoca? Bhante bhikkhusaṅghassa uposathāgāraṃ katvā devavimāna sadisaṃ pāsādaṃ kāressāmi devalokaṃ pesetvā paṭe vimānākāraṃ likhāpetvā me dethāti? Saṅgho aṭṭha khīṇāsave pesesi. Te tāvatiṃsabhavanaṃ gantvā dvādasayojanubbedhā aṭṭhacattālīsa yojana parikkhepaṃ kūṭāgāraṃ sahassa patimaṇḍitaṃ navabhūmakaṃ sahassagabbhaṃ khīraṇa devadhītāya puññānubhāvanibbattaṃ ākāsaṭṭhaṃ ratanapāsādaṃ oloketvā hiṅgulakena paṭe tadākāraṃ likhitvā ānetvā bhikkhusaṅghassa adaṃsu saṅgho rañño pāhesi.

Taṃ disvā rājā tuṭṭhamānaso tadā taṃ lekhatulyaṃ lohapāsādaṃ kāresi. Kammantārambha kāle pana catusu dvāresu aṭṭhasatasahassāni hiraññāni ṭhapāpesi tadā catusu dvāresu sahassa sahassaṃ vatthapuṭāni ceva guḷa-tela-sakkhara-madhupurā anekasahassacāṭiyo ca ṭhapāpesi. Pāsāde amūlakena kammaṃ na kātabbanti bheriṃ cārapetvā amūlakena katakammaṃ agghāpetvā kārakānaṃ mūlaṃ dāpesi. Pāsādo ekekena passena hatthasata hatthasatappamāṇo ahosi tathā ubbedhana, navabhūmāyo cassa ahesuṃ ekekissā bhūmiyā sataṃ sataṃ kūṭāgārāni, tāni sabbānipi ratanakhacitāni ceva suvaṇṇa kiṅkiṇikāpanti parikkhittāni ca ahesuṃ tesaṃ kūṭāgārāni nānāratana bhūsikā pavāḷa vedikā ceva, tāsaṃ padumāni ca nānāratana vicittāneva ahesuṃ. Tathā sahassagabbhā ca nānāratana khacitā sīyapañjara vibhūsitā ca. Vessavanassa nārivābhanayānaṃ sutvā tadākāraṃ majjhe ratana maṇḍapaṃ kāresi.

So anekehi ratanatthambhehi sīhavyagghādi rūpehi devatā rūpehi ca patimaṇḍito samantato olambaka muttā jālena ca parikkhitto ahosi pavāḷavedikā cassa pubbe vuttappakārāva sattaratana vicittamaṇḍapa majjhe pana eḷikamaya bhūmiyā dantamaya pallaṅko ahosi apassenampi dantamayameva, so suvaṇṇasūriyamaṇḍalehi rajata caṇda maṇḍalehi muttāmaya tārakāhi ca vicitto tattha tattha yathārahaṃ nānāratanamaya padumāni ceva pasāda janakāni ca jātakāni antarantarā suvaṇṇalatāyo ca kāresi. Tattha mahagghaṃ paccattharaṇaṃ attharitvā manuññaṃ danta vijaniṃ ṭhapesi. Pavāḷamaya pādukā kāresi. Tathā pallaṅkassopari eḷikabhūmiyā patiṭṭhitaṃ rajatamayadaṇḍaṃ setaccattaṃ kāresi. Tattha sattaratanamayāni aṭṭhamaṅgalāni antarantarā ca maṇimuttāmayā catuppāda pantiyo ca kāresi. Chattante cassa ratanamaya ghaṇṭāpantiyo olambiṃsu.

Pāsādo chattaṃ pallaṅko maṇḍapo cāti cattāro anagghā ahesuṃ mahagghāni mañcapīṭhāni paññatvo tattha mahagghāni kambalāni bhummattharaṇāni attharāpesi āvamana kumhi uḷuṅko ca sovaṇṇamayāyeva ahesuṃ. Sesa paribhoga bhaṇḍesu vattabbameva natthi dvārakoṭṭhakopi manohara pākārena parikkhitto. Tambalohiṭṭhikābhi pana chāditattā pāsādassa lohapāsādoti vohāro ahosi.

Evaṃ tāvatiṃsabhavane devasabhā viya pāsādaṃ niṭṭhāpetvā saṅghaṃ sannipātesi. Maricavaṭṭi vihāramage viya saṅgho sannipati. Paṭhamabhūmiyaṃ puthujjanāyeva aṭṭhaṃsu dutiyabhūmiyā tepiṭakā, tatiyādisu tīsu bhūmisu kamena sotāpanna – sakadāgāmi – anāgāmino, upari catusu bhūmisu khīṇāsavāyeva aṭṭhaṃsu. Evaṃ saṅghaṃ sannipātetvā saṅghassa pāsādaṃ datvā maricavaṭṭi vihāramahe viya sattāhaṃ mahādānamadāsīti.

‘‘Pāsādahetu cattāni-mahācāgena rājinā,

Anagghāni ṭhapetvāna-ahesuṃ tiṃsakoṭiyo;’’

Pahāya gamanīyantaṃ-datvāna dhanasañcayaṃ,

Anugāmidhanaṃ dānaṃ-evaṃ kubbanti paṇḍitā;

19. Athekadivasaṃ rājā satasahassaṃ vissajjetvā mahābodhi pūjaṃ kāretvā nagaraṃ pavisanto thūpaṭṭhāne patiṭṭhitaṃ silāthūpaṃ disvā mahiṇdattherena vuttavacanaṃ anussaritvā mahāthūpaṃ kāressāmīti katasanniṭṭhāno nagaraṃ pavisitvā mahaṃtalaṃ āruyha subhojanaṃ bhuñjitvā sirisayanagato evaṃ cintesi mayā damiḷe maddamānena ayaṃ loko ativiya pīḷito, kena nu kho upāyena lokassa piḷanaṃ akatvā dhammena samena mahā cetiyassa anucchavikaṃ iṭṭhakā uppādessāmīti taṃ cintitaṃ chattaṃ adhivatthā devatā jānitvā rājā evaṃ cintesīti ugghosesi.

Paramparāya devalokepi kolāhalamahosi taṃ ñatvā sakko devarājaṃ vissakammaṃ āmantetvā’tāta! Vissa kamma! Duṭṭhagāmaṇi abhaya mahārājā mahā cetiyassa iṭṭhakatthāya cintesi. Tvaṃ gantvā uttarapasse nagarato yojanappamāṇe ṭhāne gambhira nadiyā tīre iṭṭhakā māpetvā ehi’ti pesesi.

Taṃ ñatvā vissakamma devaputto āgantvā tattheva mahācetiyānucchavikaṃ iṭṭhakā māpetvā devapurameva gato. Puna divase eko sunakhaluddo sunakhe gahetvā araññaṃ gantvā tattha tattha vicaranto taṃ ṭhānaṃ patvā iṭṭhakā adisvā ca nikkhami. Tasmiṃ khaṇe ekā bhummā devatā tassa iṭṭhakā dassetuṃ mahantaṃ godhāvaṇṇaṃ gahetvā luddassa sunakhānañca attānaṃ dassetvā tehi anubaddho iṭṭhakābhimukhaṃ attvā antaradhāyi.

Sunakhaluddo iṭṭhakā disvā amhākaṃ rājā thūpaṃ kāretukāmo, mahanto vata no paṇṇākāro laddhoti haṭṭhamānaso puna divase pātoca āgantvā attanā diṭṭhaṃ iṭṭhaka paṇṇākāraṃ rañño nivedesi. Rājā taṃ sāsanaṃ sutvā attamano hutvā tassa mahantaṃ sakkāraṃ kāretvā taṃyeva iṭṭhaka gopanaṃ kāresi. Tato rājā ahameva iṭṭhakolokanatthāya gacchāmi – kuntaṃ vaḍḍhethāti āha.

Tasmiṃyeva khaṇe puna aññaṃ sāsanaṃ āhariṃsu. Nagarato tiyojanamatthake ṭhāne pubbuttarakaṇṇe ācāra viṭṭhigāme tiyāmarattiṃ abhippavaṭṭe deve soḷasa karīsappamāṇe padese suvaṇṇabījāni uṭṭhahiṃsu. Tāni pamāṇato ukkaṭṭhāni vidatthippamāṇāni. Omakāni aṭṭhaṅgulappamāṇāni ahesuṃ, atha vibhātāya rattiyā gāmavāsino suvaṇṇabijāni disvā rāchā’rahaṃ vata bhaṇḍaṃ uppannanti samantato ārakkhā saṃvidahitvā suvaṇṇabījāni pātiyaṃ pūretvā āgantvā rañño dassesuṃ rājā tesampi yathārahaṃ sakkāraṃ kāretvā teyeva suvaṇṇa gopake akāsi.

Atha tasmiṃyeva khaṇe aññaṃ sāsanaṃ āhariṃsu. Nagarato pācīnapasse sattayojana matthako ṭhāne pāragaṅgāya tambaviṭṭhi nāma janapade tambalohaṃ uppajji. Gāmikā pātiṃ pūretvā tambalohaṃ gahetvā āgantvā rañño dassesuṃ rājā yathānurūpaṃ sakkāraṃ tesampi kāretvā teyeva gopake akāsi.

Tadanantaraṃ aññaṃ sāsanaṃ āhariṃsu. Purato catuyojanamatthako ṭhāne pubbadakkhiṇa kaṇṇe sumanavāpigāme uppalakuruviṇda missakā bahū maṇayo uppajjiṃsu gāmikā pātiṃ pūretvā āgantvā mānayo rañño dassesuṃ. Rājā tesampi sakkāraṃ kāretvā teyeva gopake akāsi.

Tadanantaraṃ aññampi sāsanaṃ āhariṃsu. Nagarato dakkhiṇa passe aṭṭhayojana matthake ṭhāne ambaṭṭhakola janapade ekasmiṃ leṇe rajataṃ uppajji tasmiṃ samaye nagaravāsiko eko vāṇijo bahūhi sakaṭehi haḷiddi siṅgiverādīnamatthāya malayaṃ gato, leṇassa avidūre sakaṭāni muñcitvā patodadāruṃ pariyesanto taṃ pabbataṃ abhirūḷho ekaṃ paṇasayaṭṭhiṃ addasa.

Tassa mahantaṃ cāṭippamāṇaṃ ekameva paṇasa phalaṃ naruṇayaṭṭhiṃ nāmetvā heṭṭhā pāsāṇapiṭṭhiyaṃ aṭṭhāsi. So taṃ phalabhārena namitaṃ disvā upagantvā hatthena parāmasitvā pakkabhāvaṃ ñatvā vaṇṭaṃ chiṇdi paṇasayaṭṭhi uggantvā yaṭāṭṭhānaṃ aṭṭhāsi vāṇijo aggaṃ datvā bhuñjissāmīti cintetvā kālaṃ ghosesi. Tadā cattāro khīṇāsava āgantvā tassa purato pāturahesuṃ. Vāṇijo te disvā attamano pāde vaṇditvā nisīdāpetvā tassa phalassa vaṇṭāsamantā vāsiyā tacchetvā apassayaṃ luñcitvā apanāmesi. Samantato yusaṃ otaritvā apassayānitaṃ āvāṭaṃ pūresi vāṇijo manosilodakavaṇṇa paṇasayusaṃ patte pūretvā adāsi. Te khīṇāsavā tassa passantasseva ākāsamabbhuggantvā pakkamiṃsu.

So puna kālaṃghosesi aññe cattaro khīṇāsavā āgamiṃsu. Tesampi hatthato patte gahetvā suvaṇṇavaṇṇehi pana samiñjehi pūretvā adāsi tesu tayo therā ākāsena pakkamiṃsu itaro iṇdaguttatthero nāma khīṇāsavo tassa taṃ rajataṃ dassetukāmo upari pabbatā otaritvā tassa leṇassa avidūre nisīditvā paṇasa miñjaṃ paribhuñjati upāsako therassa gatakāle avasesa miñjaṃ attanāpi khāditvā sesakaṃ bhaṇḍikaṃ katvā ādāya gacchanto theraṃ disvā udakañca pattadhovanasākhañca adāsi.

Theropi leṇadvārena sakaṭa samīpagāmi maggaṃ māpetvā iminā maggena gaccha upāsakāti āha. So theraṃ vaṇditvā tena maggena gacchanto leṇadvāraṃ patvā samantā leṇaṃ olokento taṃ rajatarāsiṃ disvā rajatapiṇḍaṃ gahetvā cāsiyā chiṇditvā rajatabhāvaṃ ñatvā mahantaṃ sajjhapiṇḍaṃ gahetvā sakaṭa santikaṃ gantvā tiṇodaka sampanne ṭhāne sakaṭāni nivesetvā lahuṃ anurādhapuraṃ gantvā raññño dassetvā tamatthaṃ nivedesi rājā tassāpi yathārahaṃ sakkāraṃ kāresi.

Tadantaraṃ aññampi sāsanaṃ āhariṃsu nagarato pacchima disābhāge pañca yojana matthake ṭhāne uruvela pabbata mahāmalakamattā pacāḷa missakā saṭṭhi sakaṭappamāṇamuttā samuddato thalamuggamiṃsu kevaṭṭā disvā rājārahaṃ vata bhaṇḍaṃ uppannanti rāsiṃ katvā ārakkhaṃ datvā pātiṃ pūretvā āgantvā rañño dassetvā tamatthaṃ nivedesuṃ. Rājā tesampi yathārahaṃ sakkāraṃ kāresi.

Puna aññaṃ sāsanaṃ āhariṃsu nagarato pacchimuttara kaṇṇe sattayojana matthake ṭhāne peḷivāpi gāmassa vāpiyā otiṇṇa kaṇdare pulina puṭṭhe nisadapotappamāṇa dīghato vidatthicaturaṅgulā ummāpupphavaṇṇā cattāro mahāmaṇi uppajjiṃsu. Atheko matto nāma sunakhaluddo sunakhe gahetvā tattha vicaranto taṃ ṭhānaṃ patvā disvā rājārahaṃ vata bhaṇḍanti vālikāhi paṭicchādetvā āgantvā rañño nivedesi. Rājā tassāpi yathārahaṃ sakkāraṃ kāresi. Evaṃ rājā thūpatthāya uppannāni iṭṭhakādīni tadaheva assosi iṭṭhaka rajatānaṃ uppannaṭṭhānaṃ teneva nāmaṃ labhi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app