Mahiyaṅgana thūpakathā

17. Tato rājā damiḷehi saddhiṃ yujjhitvā chattadamiḷaṃ gaṇhitvā tatra bahu damiḷe ghātetvā ambatitthaṃ āgantvā ambadamiḷaṃ catūhi māsehi gaṇhi. Tato oruyha mahabbale sattadamiḷe ekāheneva gaṇhi tato antarasobbhe mahākoṭṭha damiḷaṃ-doṇagāme gavara damiḷaṃ-hālakole mahissariya damiḷaṃ-nāḷisobbhe nāḷika damiḷaṃ-dighābhasagallamhi dighābhaya damiḷaṃ gaṇhi. Tato kacchatitthe kiñcisīsa damiḷaṃ catūhi māsehi gaṇhi tato veṭha nagare tāḷa damiḷaṃ, bhāṇakadamiḷañca-vahiṭṭhe vahiṭṭha damiḷaṃ=gāmaṇimhi gāmaṇi damiḷaṃ-kumbugāmamhi kumbu damiḷaṃ-naṇdika gāmamhi naṇdika damiḷaṃ-khāṇugāmamhi khāṇu damiḷaṃ-tambunnagāmake mātula bhāgineyye dve damiḷe gaṇhi tadā-

‘‘Ajānitvā sakaṃ senaṃ-ghātenti sajanā iti,

Sutvāna saccakiriyaṃ-akari tattha bhupati;

Rajjasukhāya vāyāmo-nāyaṃ mama kadāpi ca,

Sambuddhasāsanasseva-ṭhapanāya ayaṃ mama;

Tena saccena me senā-kāyopagata bhaṇḍakaṃ,

Jālavaṇṇaṃva hotūti-taṃ tatheva tadā ahu;’’

Evaṃ rājā gaṅgātīre damiḷe ghātesi. Ghātita so sabbe āgantvā vijita nagare pavisiṃsu. Tadā rājā vijita nagaraṃ gaṇhituṃ vīmaṃsanatthāya āgacchantaṃ naṇdhimittaṃ disvā kaṇḍulaṃ muñcesi. Kaṇḍulopi taṃ gaṇhituṃ āgañchi tadā naṇdhimitto hatthetahi ubho dante bāḷhaṃ gahetvā pīḷetvā ukkuṭikaṃ nisīdāpesi. Rājā ubho vimaṃsetvā vijitanagaraṃ āgato. Tato dakkhiṇadvāre yodhānaṃ mahāsaṅgāmo ahosi puratthimadvāre veḷusumano assaṃ āruyha bahū damiḷe ghātesi damiḷā anto pivisitvā dvāraṃ thakesuṃ. Tato rājā yodhe vissajjesi, kaṇḍulahatthi naṇdhimitto suranimmalo ca dakkhiṇadvāre kammaṃ kariṃsu mahāsoṇo goṭhayimbaro theraputtābhayo cāti ime tayo itaresu tīsu dvāresu kammaṃ kariṃsu.

Tañca nagaraṃ parikhāttaya parikkhittaṃ, daḷha pākāra gopuraṃ, ayo dvārayuttaṃ ahosi kaṇḍulo jāṇuhi ṭhatvā silā sudhā iṭṭhakā bhiṇditvā ayodvāraṃ pāpuṇi tadā damiḷā gopure ṭhatvā nānāvudhāni khipiṃsu pakka ayoguḷe cevapakkaṭṭhita silesañca hatthipiṭṭhiyaṃ pakkhipiṃsu? Tadā kaṇḍulo vedanaṭṭo udakaṭṭhānaṃ gantvā udake ogāhi. Tadā goṭhayimbaro na idaṃ surāpānaṃ bhavati. Ayodvāra vighāṭanaṃ nāma, gaccha dvāraṃ vighāṭehīti āha. Taṃ sutvā jātābhimāto kuñcanādaṃ katvā udana uggamma thale aṭṭhāsi atha hatthivejjo silesaṃ dhovitvā osadhaṃ akāsi. Tato rājā hatthiṃ āruyha pāṇinā kumbhe parāmasitvā sakala laṅkātale rajjaṃ tava dammīti tosetvā varabhojanaṃ bhojetvā vaṇaṃ sāṭakena veṭhetvā suvammītaṃ katvā vammapiṭṭhiyaṃ mahisacammaṃ sattaguṇaṃ katvā baṇdhitvā tassupari telacammaṃ baṇdhitvā taṃ vissajjesi so asani viyagajjanto gantvā dāṭhāhi padaraṃ vijjhitvā pādena ummāraṃ hani. Dvāraṃ bāhāhi saddhiṃ ayodvāraṃ mahāsaddena bhūmiyaṃ pati. Gopure dabbasambhāraṃ pana hatthipiṭṭhiyaṃ patantaṃ disvā naṇdhimitto bāhāhi paharitvā pavaṭṭesi tadā kaṇḍulo dāṭhāpīḷanaveraṃ chaḍḍhesi.

Tato kaṇḍulo attano piṭṭhiṃ ārūhanatthāya naṇdhimittaṃ olokesi. So tayā katamaggena na pavisissāmīti aṭṭhārasa hatthubbedhaṃ pākāraṃ bāhunā paharitvā aṭṭhusahappamāṇaṃ pākārappadesaṃ pātetvā suranimmalaṃ olokesi sopi tena katamaggaṃ anicchanto pākāraṃ laḍḍītvā nagarabbhantare pati goṭhayimbaropi – soṇopi – theraputtābhayopi ekeka dvāraṃ bhiṇditvā pavisiṃsu-tato.

‘‘Hatthi gahetvā rathacakkaṃ-mitto sakaṭa pañjaraṃ,

Nāḷikerataruṃ goṭho-nimmalo khaggamuttamaṃ;

Tālarukkhaṃ mahāsoṇo-theraputto mahāgadaṃ,

Visuṃ visuṃ vīthigatā-damiḷe nattha cuṇṇayuṃ’’;

Evaṃ vijitanagaraṃ catūhi māsehi bhiṇditvā damiḷe māretvā tato garilokaṃ nāma gantvā giriya damiḷaṃ aggahesi. Tato mahela nagaraṃ gantvā catūhi māsehi mahela rājānaṃ gaṇhiṃ tato rājā anurudhapuraṃ gacchanto paritokāsapabbate nāma khaṇdhāvāraṃ nivāsetvā tattha taḷākaṃ kāretvā jeṭṭhamūlamāsamhi udakakīḷaṃ kīḷi. Eḷāropi duṭṭhagāmaṇissa āgatabhāvaṃ sutvā amaccehi saddhiṃ mantetvā sve yuddhaṃ karissāmāti nicchayaṃ akāsi punadivase sannaddho mahāpabbata hatthiṃ āruyha mahā balakāya parivuto nikkhami. Gāmaṇīpi mātarā saddhiṃ mantetvā dvattiṃsa bala koṭṭhake kāretvā chattadhare rājarūpake tattha tattha ṭhapesi. Abbhantara koṭṭhake sayaṃ aṭṭhāsi.

Tato saṅgāme vattamāne eḷāra rañño dīghajattu nāma mahā yodho khaggaphalakaṃ gahetvā bhūmito aṭṭhārasa hatthaṃ nabhamuggantvā rājarūpaṃ chiṇditvā paṭhamaṃ bala koṭṭhakaṃ bhiṇdi evaṃ sesepi balakoṭṭhake bhiṇditvā mahāgamaṇinā ṭhataṃ balakoṭṭhakaṃ āgami. Tadā suranimmalo rañño parigacchantaṃ disvā attano nāmaṃ sāvetvā taṃ akkosi taṃ sutvā dīghajantu paṭhamaṃ imaṃ māremīti kujjhitvā ākasamabbhuggantvā attanopari otarantaṃ disvā saranimmalo attano phalakaṃ upanāmesi. Itaropi phalakena saddhiṃ taṃ bhiṇdissa mīti cintetvā phalakaṃ pahari. Itaro phalakaṃ muñci, dīghajantu phalakaṃ chiṇdanto bhūmiyaṃ pati. Suranimmalo taṃ sattiyā pahari, phussadevo taṃ khaṇe saṅkhaṃ dhami, asanisaddo viya ahosi ummādappattā viya manussā ahesuṃ. Tato damiḷa senā bhijjittha, eḷāro palāyittha tadāpi bahu damiḷe ghātesuṃ.

‘‘Tattha vāpijalaṃ āsi-hatānaṃ lohitāvilaṃ,

Tasmā kulatthavāpīti-nāmato vissutā ahū;

Carāpetvā tahiṃ bheriṃ-duṭṭhagāmiṇi bhūpati,

Na hanissatu eḷāraṃ-maṃ muñciya paro iti;

Sannaddho sayamāruyha-sannaddhaṃ kaṇḍulaṃ kariṃ,

Eḷāraṃ anubaṇdhanto-dakkhiṇadvāra māgami;

Pure dakkhiṇabhāgamhi-ubho yujjhiṃsu bhūmipā,

Tomaraṃ khipi eḷāro-gāmaṇi taṃ avañcayi;

Vijjhāpesi ca dantehi-taṃ hatthiṃ sakahatthinā,

Tomaraṃ khipi eḷāro-sahatthi tattha so pati;

Tato vijita saṅgāmo-sayoggabalavāhano,

Laṅkā ekātapattaṃ so-katvāna pāvisi puraṃ;’’

Atha rājā nagare bheriṃ carāpetvā samantā yojanappamāṇe manusse sannipātetvā eḷāra rañño sarīraṃ mahantaṃ sakkāraṃ kāretvā kūṭāgārena netvā jhāpetvā tattha teciyaṃ kāretvā parihāramadāsi. Ajjapi rājāno taṃ padesampatvā bheriṃ na vādāpenti. Evaṃ duṭṭhagāmaṇi abhaya mahārājā dvattiṃsa damiḷa rājāno māretvā laṅkādīpaṃ ekacchattamakāsi.

Yadā duṭṭhagāmaṇi vijitaṃ nagaraṃ gaṇhi tadā dīghajantu yodho eḷāraṃ upasaṅkamitvā attano bhāgineyyassa bhallukassa yodha bhāvaṃ ācikkhitvā idhāgamanatthāya tassa santikaṃ pesesi. Bhallukopi eḷārassa daḍḍhadivasato sattame divase saṭṭhiyā purisa sahassehi saddhiṃ otiṇṇo rañño matabhāvaṃ sutvāpi lajjāya yujjhissāmīti mahātitthato nikkhamitvā kolambahālake nāma gāme khaṇdhāvāraṃ nivesesi. Rājāpi tassā’gamanaṃ sutvā sannaddho kaṇḍulaṃ āruyha yodhaparivuto mahatā balakāyena abhinikkhami. Phussadevopi pañcāvudha sannaddho rañño pacchimāsane nisīdi. Bhallukopi pañcāvudha sannaddho hatthiṃ āruyha rājābhimukho agañchi. Tadā kaṇḍulo tassa vegamaṇdi bhāvatthaṃ sanikaṃ sanikaṃ paccosakaki senāpi hatthinā saddhiṃ tatheva paccosakaki.

Rājā phussadevaṃ āha ayaṃ hatthi pubbe aṭṭhavīsatiyā yuddhesu apaccosakakitvā idāni kasmā pana paccosakkatīti. So āhādeva. Amhākameva jayo ayaṃ gajo jayabhūmiṃ avekkhanto paccosakkati jayabhūmiṃ patvā ṭhassatīti? Nāgopi paccosakakitva pura devassa passe mahāvihāra sīmante aṭṭhāsi.

Tato bhalluko rājābhimukhā āgantvā rājānaṃ uppaṇḍesi rājāpi khaggatalena mukhaṃ pidhāya taṃ akkosi rañño mukhe vijjhissāmīti saraṃ khipi. So khaggatala māgaccabhūmiyaṃ pati, bhalluko mukhe viddhesmiti saññāya ukkuṭṭhi, akāsi tadā rañño pacchimāsane nisinno phussadevo rañño kuṇḍalaṃ ghaṭento tassa mukhe kaṇḍaṃ pātesi rañño pāde katvā patamānassa jāṇumhi aparena kaṇḍena vijjhitvā rañño sīsaṃ katvā pātesi. Rājā laddhajayo nagaraṃ āgantvā saraṃ āharāpetvā puṅkhena ujukaṃ ṭhapāpetvā taṃ pamāṇaṃ kahāpaṇarāsiṃ katvā phussadevassa adāsi.

Evaṃ laṅkārajjaṃ ekacchattaṃ katvā rājā yodhānaṃ yathānurūpaṃ ṭhānantaraṃ adāsi. Theraputtābhayo pana dīyamānaṃ ṭṭhānantaraṃ na gaṇhi kasmā na gaṇhasiti pucchino yuddhaṃ atthi mahārājāti āhaṃ. Idāni ekarajje kate kiṃ nāma yuddhanti pucchite kilesa corehi yujjhissa mīti āha. Rājā punappunaṃ nivāresi sopi punappuna yācitvā rājānuññāya pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā pañca khīṇāsavasata parivāro ahosi.

Tato rājā attano pāsādatale sirīsayanagato mahatiṃ sampattiṃ oloketvā akkhobhiṇi senāghātaṃ anussari. Anussarantassa rañño mahantaṃ demanassaṃ uppajji sagga maggantarāyo me bhaveyyāti.

Tadā piyaṅgudīpe arahanto rañño paricitakkaṃ ñatvā taṃ assāsetuṃ aṭṭha arahante pesse. Te āgantvā āgatabhāvā nivedetvā pāsādatalaṃ abhiruhiṃsu rājā there vaṇditvā āsane nisīdāpetvā āgata kāraṇaṃ pucchi. Therāpi āgata kāraṇaṃ vatvā rañño tena kammunā sagga-mokkhantarāyabhāvaṃ bodhetva pakkamiṃsu rājā tesaṃ vacanaṃ sutvā assāsaṃ paṭilabhitvā vaṇditvā (te vissajjetvā) sirisayanagato puna cintesi.

Mātipitaro kho pana mā co kadācipi vinā saṅghena āhāraṃ bhuñjathāti amhehi sapathaṃ kāresuṃ bhikkhusaṅghassa adatvā bhuttaṃ atthi nu kho natthiti cintayanto satisammosena saṅghassa adatvā pātarāsakāle paribhuttaṃ ekaṃyeva maricavaṭṭiṃ addasa. Disvā ca ayuttaṃ mayā kataṃ daṇḍakammaṃ me kātabbantī cintesi atha rājā chattamaṅgala sattāhe vītivatte mahatā rājānubhāvena mahantena kīḷāvidhānena udakakīḷaṃ kīḷituṃ abhisittānaṃ rājunaṃ cārittānu pālanatthañca tissavāpiṃ agamāsi. Rañño sabbaṃ paricchadaṃ upāhanachattāni ca maricavaṭṭi vihāraṭṭhānamhi ṭhapayiṃsu.

Tatrāpi thūpaṭṭhāne rājapurisā rañño sadhātukaṃ kuntaṃ ujukaṃ ṭhapesuṃ. Rājā divasabhāgaṃ orodha parivuto kīḷitvā sāyaṇhe jāte nagaraṃ gamissāma kuntaṃ vaḍḍhethāti āha. Rājapurisā kuntaṃ gaṇhantā cāletuṃ nāsakkhiṃsu rājasena, taṃ acchariyaṃ disvā samāgantvā gaṇdhamālādīhi pūjesi rājāpi mahantaṃ acchariyaṃ disvā haṭṭhamānaso samantā ārakkhaṃ saṃvidahitvā nagaraṃ pāvisi.

Tato rājā kuntaṃ parikkhipāpetvā cetiyaṃ taṃ parikkhipāpetvā vihārañca kāresi. Vihāro tīhi saṃvaccharehi niṭṭhāsiṃ rājā vihāramahatthāya saṅghaṃ sannipātesi bhikkhūnaṃ satasahassāni bhikkhunīnaṃ navuti sahassāni sannipatiṃsu tasmiṃ samāgame rājā saṅghaṃ vaṇditvā evamāha bhante vissaritvā vinā saṅghena maricavaṭṭikaṃ paribhuñjiṃ tadatthaṃ daṇḍakammaṃ me hotūti-sacetiyaṃ maricavaṭṭiyaṃ vihāraṃ kāresiṃ patigaṇhātu bhante saṅgho sacetiyaṃ vihāranti dakkhiṇodakaṃ pātetvā bhikkhusaṅghassa vihāraṃ adāsi.

Vihārassa samantato bhikkhusaṅghassa nisīdanatthāya mahantaṃ maṇḍapaṃ kāresi maṇḍapa pādā abhayavāpiyā jale patiṭṭhitā ahesuṃ. Sesokāse kathācanatthi. Tattha bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbaparikkhāraṃ adāsi. Tattha saṅghattherena laddha parikkhāro satasahassagghanako ahosi.

Evaṃ-

‘‘Yuddhe dāne ca sūrena-sūrinā ratanattame,

Pasannāmalacittena-sāsanujjotanatthinā;

Raññā kataññunā tena-thūpakārāpanādito,

Vihāramahanantāni – pūjetuṃ ratanattayaṃ;

Pariccattadhanānettha-anagghāni vimuñciya,

Sesāni honti ekāya-ūnā visatikoṭiyo;’’

Evaṃ sapañño bhidūre asāre,

Dehe dhane saṅgamatikkamitvā

Katvāna puññaṃ sukhasādanatthaṃ,

Sāraṃ gahetuṃ satataṃ yateyyāti;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app