Mahāsaṅgāmo

Voharantena jānitabbādivaṇṇanā

368-374. Mahāsaṅgāme – vatthuto vā vatthuṃ saṅkamatīti ‘‘paṭhamapārājikavatthu mayā diṭṭhaṃ vā sutaṃ vā’’ti vatvā puna pucchiyamāno nighaṃsiyamāno ‘‘na mayā paṭhamapārājikassa vatthu diṭṭhaṃ, na sutaṃ; dutiyapārājikassa vatthu diṭṭhaṃ vā sutaṃ vā’’ti vadati. Eteneva nayena sesavatthusaṅkamanaṃ, vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanañca veditabbaṃ. Yo pana ‘‘neva mayā diṭṭhaṃ, na suta’’nti vatvā pacchā ‘‘mayāpetaṃ diṭṭhaṃ vā sutaṃ vā’’ti vadati, ‘‘diṭṭhaṃ vā sutaṃ vā’’ti vatvā pacchā ‘‘na diṭṭhaṃ vā na sutaṃ vā’’ti vadati, ayaṃ avajānitvā paṭijānāti, paṭijānitvā avajānātīti veditabbo. Eseva aññenaññaṃ paṭicarati nāma.

375.Vaṇṇāvaṇṇoti nīlādivaṇṇāvaṇṇavasena sukkavissaṭṭhisikkhāpadaṃ vuttaṃ. Vacanamanuppadānanti sañcarittaṃ vuttaṃ. Kāyasaṃsaggādittayaṃ sarūpeneva vuttaṃ. Iti imāni pañca methunadhammassa pubbabhāgo pubbapayogoti veditabbāni.

376.Cattāri apalokanakammānīti adhammenavaggādīni. Sesesupi eseva nayo. Iti cattāri catukkāni soḷasa honti.

Agatiagantabbavaṇṇanā

379.Bahujanaahitāyapaṭipanno hotīti vinayadharena hi evaṃ chandādigatiyā adhikaraṇe vinicchite tasmiṃ vihāre saṅgho dvidhā bhijjati. Ovādūpajīviniyo bhikkhuniyopi dve bhāgā honti. Upāsakāpi upāsikāyopi dārakāpi dārikāyopi tesaṃ ārakkhadevatāpi tatheva dvidhā bhijjanti. Tato bhummadevatā ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ – ‘‘bahujanaahitāya paṭipanno hoti…pe… dukkhāya devamanussāna’’nti.

382.Visamanissitoti visamāni kāyakammādīni nissito. Gahananissitoti micchādiṭṭhiantaggāhikadiṭṭhisaṅkhātaṃ gahanaṃ nissito. Balavanissitoti balavante abhiññāte bhikkhū nissito.

393.Tassa avajānantoti tassa vacanaṃ avajānanto. Upayogatthe vā sāmivacanaṃ, taṃ avajānantoti attho.

394.Yaṃ atthāyāti yadatthāya. Taṃ atthanti so attho. Sesaṃ sabbattha uttānamevāti.

Mahāsaṅgāmavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app