Lớp Kinh Pháp Cú Dhammapada Pali: Câu 142 – Santatimahāmattavatthu (Tiếp Theo)

 

DHAMMAPADA – PHÁP CÚ

(Kệ ngôn & thích nghĩa theo Chú giải)

Trích lục: Sư Thiện Hảo (Bhik. Vāyāma)

142. = Santatimahāmattavatthu

142. “Alaṅkato cepi samaṃ careyya, 

Santo danto niyato brahmacārī; 

Sabbesu bhūtesu nidhāya daṇḍaṃ, 

So brāhmaṇo so samaṇo sa bhikkhu.” 

 

Kệ ngôn:

 

Ngữ vựng:

 

Tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. Tassattho – vatthālaṅkārādīhi  alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacar iyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. So evarūpo  bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi  vattabboyevāti. 

 

Từ điển
Youtube
Live Stream
Tải app