Khuddasikkhā-purāṇaṭīkā

Ganthārambhakathā

Yo ciraṃ dīghamaddhānaṃ, viditvā dukkhitaṃ janaṃ;

Tathāpi nāvabujjhantamanukampāya codito.

Bodhāya paṇidhiṃ katvā, patto sambodhimuttamaṃ;

Tassa pāde namassitvā, dhammaṃ saṅghañca sādhukaṃ.

Pubbācariyapādesu, ṭhapetvā sīsamattano;

Therena dhammasirinā, thirasīlena yā katā.

‘‘Ādito upasampannasikkhitabba’’ntiādinā;

Khuddasikkhā samāsena, tassā atthavinicchayaṃ.

Likhissāmi hitatthāya, ādikammikabhikkhunaṃ;

Tattha yuttaṃ gahetabbamayuttaṃ tujjhitabbakanti;

Ganthārambhakathāvaṇṇanā

(Ka) etthāha – katamā khuddasikkhā, kathaṃ sikkhitabbā, kasmā sikkhitabbā, ke sikkhanti, ke sikkhitasikkhāti? Vuccate – adhisīlaadhicittaadhipaññāvasena tisso sikkhā, ganthavasenettha saṅkhipitvā vuttattā taddīpano gantho ‘‘khuddasikkhā’’ti vuccati, atha vā ‘‘khuddaṃ anelakaṃ madhupaṭala’’ntiādīni viya sikkhākāmānaṃ madhuratāya khuddā ca tā sikkhā cāti khuddasikkhā, atha vā ‘‘khuddaputtamhi samaṇa posa ma’’ntiādīsu viya bahuvidhattāpi khuddā ca tā sikkhitabbato sikkhā cāti khuddasikkhā. Adhisīlasikkhā panettha cārittavārittavasena duvidhampi sīlaṃ yathānusiṭṭhaṃ paṭipajjamānena tappaṭipakkhe kilese tadaṅgappahānavasena pajahantena sikkhitabbā, adhicittasikkhā pana yathāvuttesu ārammaṇesu abhiyogakaraṇavasena jhānappaṭipakkhānaṃ nīvaraṇagaṇānaṃ vikkhambhanappahānaṃ kurumānena sikkhitabbā, adhipaññāsikkhā pana yathānurūpaṃ samucchedavasena sānusaye kilese samucchindantena sikkhitabbā.

Kasmā sikkhitabbāti ettha –

Jātiādīhi dukkhehi, anekehi upaddutaṃ;

Khandhalokaṃ jahitvāna, pattuṃ khemaṃ puraṃ sivaṃ.

Kalyāṇaputhujjanena saha satta sekkhā sikkhanti. Arahanto sikkhitasikkhā.

Ye vītamohā munipuṅgavassa;

Sissesu aggā muninā pasatthā;

Te tīsu sikkhāsu samattasikkhā;

Tato pare kena samattasikkhāti.

Āditoti ettha ādimhiyevāti attho, ādito paṭṭhāyāti vā. Upasampannena ca upasampannāya ca sikkhitabbaṃ upasampannasikkhitabbaṃ. Saha mātikāya samātikaṃ. Pubbe vuttappakāraṃ khuddasikkhaṃ pavakkhāmi ādarena, pakārena vā vakkhāmi ratanattayaṃ vanditvāti attho. Apica thero āditoti vacanena saddhāpabbajitānaṃ kulaputtānaṃ ālasiyadosena appaṭipajjantānaṃ aññāṇadosena aññathā paṭipajjantānaṃ saṃvegaṃ janeti. Kathaṃ? Atidullabhaṃ khaṇasamavāyaṃ paṭilabhitvā taṅkhaṇaṃ na kusītena vā niratthakakathāpasutena vā vītināmetabbaṃ, kiṃ kātabbaṃ? Ādito paṭṭhāya nirantarameva tīsu sikkhāsu ādaro janetabboti. Etthāha – kiṃ taṃ ratanattayaṃ nāma, yaṃ vanditvā thero khuddasikkhaṃ pavakkhatīti? Vuccate – buddharatanaṃ dhammaratanaṃ saṅgharatananti imāni tīṇi ratanāni. Tāni hi ratijananaṭṭhena ‘‘ratanānī’’ti vuccanti. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. nī. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50; udā. aṭṭha. 45) –

Imissā gāthāya vasena ratanattho veditabbo.

Mātikāvaṇṇanā

(Kha-ja) idāni ‘‘samātika’’nti vuttattā mātikaṃ tāva dassetuṃ ‘‘pārājikā ca cattāro’’tiādi āraddhaṃ. Sabbasikkhānaṃ pana mūlabhūtattā adhisīlasikkhāva paṭhamaṃ vuttā. ‘‘Sīle patiṭṭhāyā’’ti (suṃ. ni. 1.1.23, 192; peṭako. 22; mi. pa. 2.1.9) hi vuttaṃ. Tatrāpi mahāsāvajjattā, mūlacchejjavasena pavattanato ca sabbapaṭhamaṃ jānitabbāti pārājikāva paṭhamaṃ vuttāti. Idāni yathānikkhittāni mātikāpadāni paṭipāṭiyā vitthāretvā dassetuṃ ‘‘pārājikā ca cattāro’’ti paṭhamapadaṃ uddhaṭaṃ, tassāyamattho – pārājikāti parājitā parājayamāpannā, sikkhāpadaṃ atikkamitvā teneva āpattiṃ āpajjitvā, tāya vā parājayamāpāditānametaṃ adhivacanaṃ, te pana cattāroti vuttaṃ hoti.

1. Pārājikaniddesavaṇṇanā

1-2. Idāni te dassetuṃ ‘‘maggattaye’’tiādi āraddhaṃ. Tattha manussāmanussatiracchānagatānaṃ vasena tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthubhūtānaṃ nimittānaṃ nissayā dvādasamattā honti, tesaṃ vaccamaggappassāvamaggamukhamaggavasena tayo maggā. Tattha manussitthiyā tayo, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava, tathā manussaubhatobyañjanakādīnaṃ. Manussapaṇḍakādīnaṃ pana vaccamaggamukhamaggavasena dve dve katvā cha, tathā manussapurisādīnanti sabbesaṃ vasena tiṃsa maggā honti. Te sabbe pariggahetvā idha ‘‘maggattaye’’ti vuttaṃ, tasmiṃ maggattayeti attho. Anikkhittasikkhoti bhikkhubhāvato cavitukāmatācittena yathālakkhaṇaṃ apaccakkhātasikkhoti attho. Santhatasanthateti vatthādīsu yena kenaci santhate vā asanthate vā. Allokāseti maggattayassa pakativātena asamphuṭṭhappadese. Nimittanti aṅgajātaṃ. Saṃsanthataṃ vā asanthataṃ vāti attano aṅgajātaṃ vatthādīnaṃ aññatarena paṭicchannaṃ vā appaṭicchannaṃ vā. Upādiṇṇanti anaṭṭhakāyappasādaṃ. Vuttappakāre maggattaye pavesanto cuto pārājikoti sambandho. Naṭṭhakāyappasādaṃ pana pīḷakaṃ vā cammakhilaṃ vā lomaṃ vā pavesantassa dukkaṭaṃ, manussānaṃ pana jīvamānakasarīre akkhināsākaṇṇacchiddavatthikosesu satthakādīhi katavaṇe vā methunarāgena tilabījamattampi aṅgajātaṃ pavesantassa thullaccayaṃ, avasesasarīresu upakacchakādīsu ca dukkaṭaṃ. Tiracchānagatānaṃ hatthiassagoṇagadrabhaoṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ, tathā tesaṃ vatthikosesu. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, tathā tesaṃ avasesasarīresupi.

Idāni pavesanaṃ nāma na kevalaṃ attupakkameneva hoti, bhikkhupaccatthikādīnaṃ pana vasena parūpakkamenāpi hoti, tatthāpi sevanacitte sati pārājiko hotīti dassanatthaṃ ‘‘atha vā’’tiādi vuttaṃ. Tassattho – yo bhikkhu pavesanapaviṭṭhaṭhitauddhāraṇakkhaṇesu sādiyati, tasmiṃ khaṇe sevanacittaṃ upaṭṭhapeti, sopi pārājiko hoti. Yo pana bhikkhu sabbaso asādiyanto āsīvisamukhaṃ aṅgārakāsuñca paviṭṭhaṃ viya maññati, so nipparādho hoti. Ettha ṭhitaṃ nāma sukkavissaṭṭhisamayappavatti.

Paṭhamaṃ.

3-4. Idāni dutiyaṃ dassetuṃ ‘‘ādiyeyyā’’tiādimāha. ‘‘Ādiyeyyā’’tiādīnaṃ padānaṃ ‘‘adinnaṃ theyyacittena bhave pārājiko’’ti iminā sambandho. Ādiyeyyāti ārāmādiṃ abhiyuñjitvā yo bhikkhu gaṇheyya, so bhave pārājikoti attho. Evaṃ sesesupi. Hareyyāti vetanena vā mittabhāvena vā aññassa bhaṇḍaṃ haranto puna theyyacitte uppanne ‘‘sīse bhāraṃ theyyacitto āmasatī’’tiādinā gaṇheyyāti attho. Avahareyyāti ‘‘upanikkhittaṃ bhaṇḍaṃ ‘dehi me bhaṇḍa’nti vuccamāno ‘nāhaṃ gaṇhāmī’’tiādinā avahareyya. Iriyāpathaṃ kopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti teneva purisena taṃ netuṃ tassa gamanapathaṃ vāretvā aññena maggena taṃ santajjetvā neti, evaṃ nentassa tassa purisassa paṭhamapāde thullaccayaṃ, dutiyapāduddhāre pārājikaṃ. ‘‘Thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasatī’’tiādinā ṭhānā cāveyya. Parikappitaṭṭhānaṃ vā suṅkaghātaṃ vā atikkāmento saṅketaṃ vītināmeyya. Yaṃ kiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ.

Idāni na imināva ākārena avahārako pārājiko hoti, aññathāpi hotīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Theyyāvahārako ca balāvahārako ca kusāvahārako ca paṭicchannāvahārako ca parikappāvahārako ca bhave pārājikoti sambandho. Tattha theyyāvahāro nāma sandhicchedādīhi vā kaṃsakūṭamānakūṭatulākūṭādīhi vā vañcetvā gahaṇaṃ. Pasayhāvahāro balāvahāro. Kusasaṅkamanaṃ katvā parakoṭṭhāsaggahaṇaṃ kusāvahāro. Parabhaṇḍaṃ paṃsuādinā paṭicchādetvā sāmikesu apassitvā gatesu paccāgantvā gahaṇaṃ paṭicchannāvahāro. Parikappāvahāro pana duvidho bhaṇḍokāsavasena. Tattha ‘‘sāṭako ce, gaṇhissāmi, suttañce, na gaṇhissāmī’’ti bhaṇḍaṃ parikappetvā andhakāre pasibbakaṃ gaṇhāti. Tattha ce sāṭako hoti, uddhāreyeva pārājikaṃ. Sace suttaṃ hoti, rakkhati, puna ‘‘sutta’’nti ñatvāpi ‘‘yaṃ laddhaṃ, taṃ gahetabba’’nti uggaṇhanto uddhāreyeva pārājikaṃ, ayaṃ bhaṇḍaparikappo. Okāsaparikappo gabbhadvārappamukhavihārādīnaṃ vasena paricchedaṃ karoti ‘‘sace maṃ etthantare passanti, dassāmi, no ce passanti, gaṇhitvā gacchāmī’’ti, tassa taṃ parikappitaparicchedaṃ atikkamantassa padavārena pārājikaṃ veditabbaṃ, ayaṃ okāsaparikappo.

Idāni imasmiṃ adinnādāne vinicchayanayaṃ dassetuṃ ‘‘bhaṇḍakālagghadesehī’’tiādi vuttaṃ. Etthāti adinnādāne. Nicchayoti vinicchayo kātabboti attho. Tattha kenaci bhikkhunā ‘‘mayā idaṃ nāma bhaṇḍaṃ theyyacittena gahita’’nti vutte vinayadharena sahasāva taṃ āpattiṃ anāropetvā tassa bhaṇḍassa sāmikaassāmikabhāvaṃ upaparikkhitvā yadi sassāmikaṃ, tassa bhaṇḍassa agghavasena āpattiyā kāretabbo. Sace nirālayakāle gahitaṃ , pārājikena na kāretabbo, ayaṃ bhaṇḍavasena vinicchayo.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci mahagghaṃ hoti, kadāci appagghaṃ, tasmā yasmiṃ kāle avahaṭaṃ, tasmiṃ kāle yo tassa aggho, tena agghena āpattiyā kāretabbo, ayaṃ kālavasena vinicchayo.

Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho, so pacchā parihāyati, tasmā sabbadā bhaṇḍaṃ pakatiagghavaseneva na kāretabbaṃ, ayaṃ agghavasena vinicchayo. Desoti avahāradeso. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ appagghaṃ hoti, aññattha mahagghaṃ, tasmā yasmiṃ dese bhaṇḍaṃ avahaṭaṃ, tasmiṃyeva dese agghena kāretabbo, ayaṃ desavasena vinicchayo.

Paribhogenapi sāṭakādikassa bhaṇḍassa aggho parihāyati, tasmā tassa paribhogavasena parihīnāparihīnabhāvo upaparikkhitabbo, ayaṃ paribhogavasena vinicchayo.

Dutiyaṃ.

5. Idāni tatiyaṃ dassetuṃ ‘‘manussaviggaha’’ntiādi āraddhaṃ. Tattha manussaviggahanti paṭisandhiviññāṇena saddhiṃ uppannaṃ kalalarūpaṃ ādiṃ katvā pakatiyā vīsativassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuddhippatto attabhāvo, eso manussaviggaho nāma, evarūpaṃ manussaviggahanti attho. Ciccāti vadhakacetanāvasena sañcetetvā pakappetvā abhivitaritvā vītikkamoti attho. Jīvitā vā viyojayeti vuttappakāraṃ manussaviggahaṃ kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena santativikopanavasena yo jīvitā viyojeyya, so cuto bhaveti sambandho. Kiñca bhiyyo – ‘‘satthahārakaṃ vā’’tiādi vuttaṃ. Ettha haratīti hārakaṃ, kiṃ harati? Jīvitaṃ, haritabbanti vā hārakaṃ, upanikkhipitabbanti attho, satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Yathā manussaviggaho icchiticchitakkhaṇe taṃ asiādisatthaṃ paṭilabhati, tathā sayaṃ maraṇacetano maraṇādhippāyo hutvā upanikkhipeyya. Sopi cuto bhaveti attho. Etena thāvarappayogaṃ dasseti.

6-7. Idāni ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’tiādividhiṃ dassetuṃ ‘‘gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇa’’nti vuttaṃ. Tattha ‘‘satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohī’’tiādinā nayena maraṇatthāya upāyaṃ gāheyya. Maraṇasaṃvaṇṇanā panettha bahuvidhā ‘‘kāyena saṃvaṇṇeti, vācāya kāyavācāya dūtena lekhāya vā saṃvaṇṇetī’’ti vuttattā. Tattha kāyena saṃvaṇṇeti nāma kāyena viññāpeti. ‘‘Yo papāte papatanādīni katvā marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī’’tiādinā nayena saṃvaṇṇeti, āpatti dukkaṭassa. Tassa vacanaṃ sutvā koci ‘‘marissāmī’’ti dukkhaṃ vedanaṃ uppādeti, thullaccayaṃ. Marati ce, pārājikaṃ. Evaṃ sesesupi. Dūtena saṃvaṇṇanāyaṃ pana dūtassa sāsanaṃ ārocāpeti ‘‘evaṃ ārocehī’’ti, ‘‘yo evaṃ marati, so dhanaṃ vā labhatī’’ti sabbaṃ purimasadisameva. Lekhāya saṃvaṇṇeti nāma giripabbatapurāṇādilekhaṃ likhati, ‘‘yo evaṃ maratī’’tiādi vuttanayameva. Etthāpi yo maraṇūpāyaṃ vā gāheyya, maraṇe vā guṇaṃ vadeyya, so cuto bhaveti sambandho.

Idāni pana imassa manussaviggahassa chabbidhe payoge dassetuṃ ‘‘payogā’’tiādi āraddhaṃ. Sāhatthikanissaggikaāṇattikathāvaraiddhimayavijjāmayānaṃ vasena tassa manussaviggahassa chappayogāti adhippāyo. Tattha sāhatthikoti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. Nissaggikoti dūre ṭhitaṃ māretukāmassa kāyādīhi ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Āṇattikoti ‘‘asukaṃ nāma mārehī’’ti aññaṃ āṇāpentassa āṇāpanaṃ. Thāvaroti opātakkhaṇanaṃ, apassenasaṃvidhānaṃ, asiādīnaṃ upanikkhipanaṃ, taḷākādīsu visasampayojanaṃ, rūpūpahāroti evamādi. Kammavipākajāya iddhiyā payojanaṃ iddhipayogaṃ. Māraṇatthāya vijjānaṃ parijappanaṃ vijjāmayoti.

Idāni imesu chasu payogesu āṇattiyaṃ saṅketavisaṅketataṃ dassetuṃ ‘‘kālavatthāvudhiriyāpathā’’tiādimāha. Tattha kāloti pubbaṇhasāyanhādikālo ca yobbanathāvariyādikālopi ca. Imesu yaṃ kiñci kālaṃ niyametvā ‘‘imasmiṃ nāma kāle mārehī’’ti āṇatto sace tasmiṃyeva kāle māreti, āṇattikkhaṇeyeva pārājikaṃ. Sace niyamitakālato pure vā pacchā vā māreti, āṇāpako muccati. Vatthūti māretabbo puggalo. Sace āṇatto tameva māreti, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Atha aññaṃ māreti, āṇāpako muccati. Evaṃ sesesupi vuttanayeneva vinicchayo veditabbo. Āvudhanti asiādi. Iriyāpathoti māretabbassa gamanaṃ vā nisajjā vāti evamādiko. Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā sūlāropanaṃ vāti evamādiko. Okāsoti gāmo vā vanaṃ vā gehaṃ vāti evamādiko. Imesu yathā yathā vadhako āṇatto, tathā tathā kate āṇāpakassa āpatti, aññathā kate visaṅketo hoti. Āṇattiyaṃ pana ayaṃ viseso ‘‘adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti ‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti vuttāya pāḷiyā labbhatīti ñātabbo.

Tatiyaṃ.

8-9. Idāni catutthaṃ dassetuṃ ‘‘jhānādibheda’’ntiādimāha. Tassattho – ‘‘jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhiratī’’ti evaṃ vuttaṃ uttarimanussadhammaṃ attani natthitāya nosantaṃ ‘‘mayi atthī’’ti attani vā taṃ ‘‘ahaṃ ettha sandissāmī’’ti attānaṃ vā tattha upanetvā dīpento cuto bhave. Koṭṭhāsaṃ vāti ettha ‘‘jhānalābhī, vimokkhalābhī, samādhilābhī, samāpattilābhīmhī’’ti evamādinā nayena koṭṭhāsato vāti attho. Ekekaṃ vāti ‘‘paṭhamassa jhānassa lābhī, dutiyassa jhānassa lābhīmhī’’ti evamādinā nayena ekekaṃ vāti attho. ‘‘Atītabhave sotāpannomhī’’ti vadato atītabhavaṃ sandhāya kathitattā pārājikaṃ natthi, tasmā ‘‘paccuppannabhavassita’’nti vuttaṃ, tassa paccuppannabhavanissitaṃ katvāti attho. Aññāpadesarahitanti ‘‘yo te vihāre vasati, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā nayena aññāpadesaṃ vināti attho. Evaṃ dīpento hi thullaccayamāpajjati. Dīpentoti ‘‘paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno, paṭhamassa jhānassa lābhīmhi, vasīmhi, sacchikataṃ assā’’ti evamādinā nayena dīpentoti attho. ‘‘Adhigato’’ti māno adhimāno, so yassa natthi, so anadhimāniko. Kena evaṃ dīpentoti ce? Taṃ dassetuṃ ‘‘kāyena vācā’’tiādi vuttaṃ , kāyena vā vācāya vā tadubhayena vāti attho. Viññattipatheti yattha ṭhito manussajātiko gahaṭṭho vā pabbajito vā tassa vacanaṃ pakatisotena sutvā samanantarameva ‘‘imaṃ nāma esa vadatī’’ti jānāti, tattha ṭhatvā dīpento cuto bhave, na devabrahmādīsu aññatarena ñāteti attho.

Catutthaṃ.

10. Idāni catunnampi sādhāraṇavinicchayaṃ vattuṃ ‘‘pārājikete cattāro’’tiādimāha. Tatthāyaṃ saṅkhepo – cattāropi ete pārājikā ‘‘ekakammaṃ ekuddeso samasikkhatā’’ti evaṃ vuttasaṃvāsassa abhabbatāya asaṃvāsā, yathāpure pubbe gihikāle ca anupasampannakāle ca asaṃvāsikā, evaṃ pacchā pārājikaṃ āpannāpi asaṃvāsāti. Kiñca bhiyyo – abhabbā bhikkhubhāvāya puna tena attabhāvena upasampadāya avatthutāya upasampannā bhavitumpi abhabbāti attho. Kiṃ viyāti ce? Sīsacchinnova jīvituṃ, yathāpi sīsacchinno tena attabhāvena puna jīvituṃ abhabbo, evamime cattāroti adhippāyo.

11. Idāni imesu catūsu pārājikesu ye pariyāyāṇattīhi sambhavanti, te dassetuṃ ‘‘pariyāyo cā’’tiādi vuttaṃ. Tattha pariyāyoti maraṇādhippāyassa kāyapayogo vā vacīpayogo vā. Tasmā ‘‘yo īdise muhutte satthaṃ vā āharitvā visaṃ vā khāditvā sobbhādīsu vā papatitvā marati, so dhanaṃ vā labhati, yasaṃ vā labhatī’’tiādinā nayena maraṇaṃ abhinandanto ‘‘idaṃ sutvā yo koci maratū’’ti yo pariyāyena vadati, taṃ sutvā sace koci tathā marati, pārājikaṃ. Niyamitena pana yaṃ sandhāya vuttaṃ, tasseva maraṇe pārājikaṃ. Āṇatti pana vuttatthāyeva. Tatiye manussaviggahapārājike labbhatīti sambandho. Dutiye pana adinnādāne āṇatti eva labbhati, na pariyāyoti attho. Kasmā naṃ pariyāyena nāpajjatīti? Yathā manussaviggahe ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttaṃ, tathā idha adinnādāne ‘‘vaṇṇaṃ vā saṃvaṇṇeyyā’’ti avuttattā. Sesesūti paṭhamacatutthesu pariyāyāṇattidvayaṃ na labbhatīti attho.

12. Idāni catūsupi yathāsambhavaṃ aṅgabhedaṃ dassetuṃ ‘‘sevetukāmatācitta’’ntiādi vuttaṃ. Tattha methunadhammassāti methunadhammapārājikassa. Budhāti vinayadharā.

13.Manussasanti manussasantakatā. Etena petatiracchānagatapariggahesu anāpattīti dīpitaṃ hoti. Tathāsaññīti manussasantakavasena parapariggahitasaññīti attho. Vatthuno garutāti pañcamāsakaṃ vā atirekapañcamāsakaṃ vā tadagghanakaṃ bhaṇḍaṃ vā hotīti attho. Avahāro cāti pañcavīsatiyā avahāresu yena kenaci avahāro hotīti attho. Adinnādānahetuyoti adinnādānapārājikassa etāni pañca aṅgānīti adhippāyo.

14.Pāṇo mānussakoti manussajātikapāṇo. Tasmiṃ pāṇe pāṇasaññitā. Ghātacetanāti vadhakacetanā. Payogoti taṃsamuṭṭhito sāhatthikādīnaṃ channaṃ payogānaṃ aññatarapayogo. Tena payogena maraṇaṃ. Pañcete vadhahetuyoti manussaviggahapārājikassa pañca aṅgānīti attho.

15.Asantatāti uttarimanussadhammassa attani asantatā cāti attho. Pāpamicchatāyārocanāti iminā yo kevalaṃ pāpamicchataṃ vinā mandattā momūhattā bhaṇati, tassa anāpattīti dīpitaṃ hoti. Tassāti yassa āroceti, tassa manussajātitā ca. ‘‘Yo te vihāre vasati, so bhikkhu arahā’’tiādinā (pari. 160, 336) nāññāpadeso ca. Tadevāti tadā eva taṅkhaṇeyeva jānanaṃ. Asantadīpaneti uttarimanussadhammārocanapārājiketi attho.

16. Idāni ‘‘pārājikā ca cattāro’’ti ettha ca-saddena saṅgahitehi saddhiṃ samodhānetvā dassetuṃ ‘‘asādhāraṇā cattāro’’tiādi vuttaṃ. Tattha ubbhajāṇumaṇḍalikā vajjappaṭicchādikā ukkhittānuvattikā aṭṭhavatthukāti ime cattāro bhikkhunīnaṃ bhikkhūhi asādhāraṇā nāma. Etāsu ubbhajāṇumaṇḍalikā nāma yā kāyasaṃsaggarāgena avassutā teneva rāgena avassutassa manussapurisassa akkhakānaṃ adho, jāṇumaṇḍalānaṃ kapparānañca upari yena kenaci sarīrāvayavena āmasanādiṃ sādiyati, tassā adhivacanaṃ. Yā pana bhikkhunī aññissā bhikkhuniyā pārājikasaṅkhātaṃ vajjaṃ jānaṃ paṭicchādeti, sā vajjappaṭicchādikā nāma. Samaggena pana saṅghena ukkhittaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā nāma. Yā pana kāyasaṃsaggarāgena tintā tathāvidhasseva purisassa hatthaggahaṇaṃ vā saṅghāṭikaṇṇaggahaṇaṃ vā sādiyati, kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭhati vā, tattha ṭhatvā sallapati vā, saṅketaṃ vā gacchati, purisassa āgamanaṃ vā sādiyati, kenaci vā paṭicchannokāsaṃ pavisati, hatthapāse ṭhatvā kāyaṃ upasaṃharati, ayaṃ aṭṭhavatthukā nāmāti veditabbā.

Abhabbakāekādasāti ettha paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunidūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime ekādasa abhabbapuggalā nāma. Vibbhantā bhikkhunīti yadā bhikkhunī vibbhamitukāmā hutvā setavatthaṃ vā kāsāyameva vā gihinivāsanākārena nivāseti, tadā pārājikamāpannā nāma hoti, puna upasampadaṃ na labhati, sā ca pārājikāti attho. Mudupiṭṭhiko nāma kataparikammāya mudukāya piṭṭhiyā samannāgato. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhamaggavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti.

17-18.Lambīti aṅgajātassa dīghattā evaṃ vutto. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mukhena gaṇhantoti ettha yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti, so cāti attho. Tatthevāti parassa aṅgajātevāti attho . Yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassa upari nisīdati, taṃ attano vaccamaggaṃ paveseti, so cāti attho. Ete cattāro anulomikā methunassāti sambandho. Kathamiti ce? Magge maggappavesanasadisatāya, na ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dvayaṃdvayasamāpattisadisatāya. Idhāgatā cattāroti methunadhammādivasena pārājikā cattāro cāti evaṃ samodhānato catuvīsati pārājikāti attho.

Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunidūsako lambīādayo cattāro paṭhamapārājikaṃ āpannāyevāti katvā kuto catuvīsatīti? Adhippāyo panettha atthi, mātughātakādayo hi cattāro idha anupasampannāyeva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā ekena pariyāyena methunadhammaṃ appaṭisevinopi honti, tasmā visuṃ vuttāti. Pārājikavinicchayo.

Pārājikaniddesavaṇṇanā niṭṭhitā.

2. Saṅghādisesaniddesavaṇṇanā

19. Idāni saṅghādisesaṃ pakāsetuṃ ‘‘garukā navā’’tiādi āraddhaṃ. Garukāti saṅghādisesā idha adhippetā, aññattha pana pārājikāpi saṅgayhanti. Kasmā ‘‘terasā’’ti avatvā ‘‘navā’’ti vuttanti ce? Vītikkamakkhaṇeyeva āpajjitabbattā paṭhamāpattikā vuttā, yāvatatiyakā pana cattāro saṅghādisesā saṅghāyattattā cirena āpajjantīti na vuttā. Tattha mocetukāmatāti mocetukāmatāyāti attho ‘‘alajjitā’’tiādīsu viya. Iminā pana nayena mocanassādo muccanassādo muttassādo methunassādo phassassādo kaṇḍūvanassādo dassanassādo nisajjanassādo vācassādo gehasitapemaṃ vanabhaṅgiyanti ekādasa assādā vuttā, tesu ekaṃyeva mocanassādaṃ gahetvā sesā paṭikkhittā honti.

Tesaṃ assādānaṃ vasena evaṃ vinicchayo veditabbo – mocetuṃ assādo mocanassādo. Mocanassādacetanāya nimitte upakkamati, muccati, saṅghādiseso. Na muccati ce, thullaccayaṃ. Muccanassāde sace attano dhammatāya muccamānaṃ assādeti, na upakkamati, anāpatti. Sace muccamānaṃ assādento upakkamitvā moceti, saṅghādisesova. Attano dhammatāya mutte assādo muttassādo. Etthāpi upakkamassa natthitāya anāpatti. Evaṃ sabbattha. Methunassādena itthiṃ gaṇhantassa muttepi anāpatti, ayaṃ methunassādo. Phassassādo duvidho ajjhattiko bāhiro cāti. Tattha ajjhattike tāva attano nimittaṃ ‘‘thaddhaṃ mudukanti jānissāmī’’ti vā lolabhāvena vā kīḷāpayato sace muccati, anāpatti. Bāhiraphassassāde kāyasaṃsaggarāgena mātugāmaṃ phusato āliṅgato ca mutte anāpatti. Kaṇḍūvanassāde daddukacchādīnaṃ vasena khajjamānaṃ nimittaṃ kaṇḍūvanassādena kaṇḍūvato muttepi anāpatti. Dassanassāde mātugāmassa anokāsaṃ upanijjhāyato muttepi anāpatti. Nisajjanassāde mātugāmena saddhiṃ raho nisinnassa muttepi anāpatti. Vācāya assādo vācassādo. Tena assādena mātugāmaṃ methunappaṭisaṃyuttāhi vācāhi obhāsantassa muttepi anāpatti. Gehasitapeme mātādīnaṃ mātādipemena āliṅganādiṃ karontassa muttepi anāpatti. Vanabhaṅge ca santhavakaraṇatthāya itthiyā pesitaṃ pupphādivanabhaṅgasaññitaṃ paṇṇākāraṃ ‘‘itthannāmāya nāma idaṃ me pesita’’nti assādena āmasantassa muttepi anāpatti. Etesu pana mocanassādavaseneva upakkamantassa āpatti, sesānaṃ vasena anāpattīti veditabbaṃ.

Sukkassāti ‘‘nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇa’’nti (pārā. 237) evaṃ āgatesu dasasu vaṇṇesu yassa kassaci sukkassāti adhippāyo . Upakkammāti ‘‘ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ kampento mocetī’’ti (pārā. 237) evaṃ vuttesu catūsu upāyesu aññatarena upāyena ‘‘rāgūpatthambhe moceti, vaccūpatthambhe moceti, passāvūpatthambhe moceti, vātūpatthambhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe mocetī’’ti evaṃ vuttesu pañcasu kālesu kismiñci kāle aṅgajāte kammaniyaṃ patte ‘‘ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya, dānatthāya, puññatthāya, yaññatthāya, saggatthāya, bījatthāya, vīmaṃsatthāya, davatthāya mocetī’’ti (pārā. 237) evaṃ vuttesu dasasu adhippāyesu yena kenaci adhippāyena hatthādīsu yena kenaci upakkamitvāti attho. Vimocayanti antamaso yaṃ ekā khuddakamakkhikā piveyya, tattakampi mocentoti attho. Aññatra supinantenāti yā supinante sukkavissaṭṭhi hoti, taṃ ṭhapetvāti attho. Samaṇoti yo koci upasampanno. Garukanti saṅghādisesaṃ. Phuseti āpajjeyyāti attho.

Sukkavissaṭṭhisikkhāpadaṃ paṭhamaṃ.

20. Idāni kāyasaṃsaggaṃ dīpetuṃ ‘‘itthisaññī’’tiādi āraddhaṃ. Tattha itthisaññīti tadahujātāyapi manussitthiyā itthisaññīyeva hutvāti attho. Sace tattha vematiko vā paṇḍakapurisatiracchānagatasaññī vā hoti, thullaccayaṃ, tathā itthiyā kāyena kāyappaṭibaddhāmasane ca kāyappaṭibaddhena kāyāmasane ca yakkhīpetīpaṇḍakānaṃ kāyena kāyāmasane ca. Purisatiracchānagatitthīnaṃ pana kāyena kāyāmasanepi dukkaṭaṃ, tathā yakkhīādīnaṃ kāyena kāyappaṭibaddhādīsu ca. Matitthiyā pana thullaccayaṃ. Kāyasaṃsaggarāgavāti iminā mātupemādiṃ mokkhādhippāyañca paṭikkhipati. Samphusantoti kāyasaṃsaggarāgena upakkamma antamaso lomenapi manussitthiṃ samphusantoti atthasambandho. Iminā yo itthiyā āliṅgatopi kāyena na vāyamati, kevalaṃ phassaṃyeva anubhavati, tassa anāpattīti dīpitaṃ hoti.

Kāyasaṃsaggasikkhāpadaṃ dutiyaṃ.

21. Idāni duṭṭhullavācaṃ pakāsetuṃ ‘‘tathā suṇanti’’ntiādi āraddhaṃ. Tattha tathāti itthisaññī. Manussitthiṃ suṇantinti sambandho. Suṇantinti iminā paṭibalāyapi itthiyā aviññattipathe ṭhitāya dūtena vā paṇṇena vā ārocentassa duṭṭhullavācāpattina hotīti dīpitaṃ hoti. Viññuñcāti iminā yā mahallikāpi bālāpi eḷamūgāpi asaddhammappaṭisaṃyuttaṃ kathaṃ na jānāti, sā idha nādhippetāti dasseti. Vaccamaggapassāvamaggānaṃ vasena maggaṃ vā methunaṃ vā ārabbhāti sambandho. Duṭṭhullavācāya rāgo duṭṭhullavācārāgo, tena duṭṭhullavācārāgena. Taṃ assādento obhāsetvā duruttavacanaṃ vatvā garukaṃ phuseti attho.

Kathaṃ dve magge ārabbha pasaṃsati garahati? Tattha pasaṃsāyapi tāva ‘‘itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, na tāvasīsaṃ eti. ‘‘Tava vaccamaggo ca passāvamaggo ca subho susaṇṭhāno dassanīyo, īdisena nāma itthilakkhaṇena subhalakkhaṇena samannāgatāsī’’ti vadati, sīsaṃ eti, saṅghādiseso hotīti attho. Garahaṇe pana ‘‘sikharaṇīsi, sambhinnāsi, ubhatobyañjanāsī’’ti imāni tīṇi suddhāniyeva sīsaṃ enti vaccamaggapassāvamaggānaṃ niyatavacanattā accoḷārikattā ca. Aññāni pana ‘‘animittāsi, nimittamattāsī’’tiādīni maggānaṃ aniyatavacanattā methunena ghaṭetvā vuttāni eva sīsaṃ enti. Methunappaṭisaṃyutte ‘‘dehi me, arahasi me dātu’’ntiādīhi pana sīsaṃ na eti, ‘‘methunadhammaṃ dehī’’tiādinā methunadhamme ghaṭiteyeva saṅghādiseso. Itthiyā vaccamaggapassāvamagge ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇane thullaccayaṃ, tathā yakkhīpetīpaṇḍakesu vaccamaggapassāvamagge methunepi. Imesaṃ pana yakkhīādīnaṃ adhakkhakādike vuttappakāre padese duṃkkaṭaṃ, tathā itthiyādīnaṃ ubbhakkhake adhojāṇumaṇḍale kāyappaṭibaddhe cāti.

Duṭṭhullavācāsikkhāpadaṃ tatiyaṃ.

22. Idāni attakāmapāricariyaṃ dassetuṃ ‘‘vatvā’’tiādi vuttaṃ. Tattha vatvāti duṭṭhullobhāsane vuttappakāraṃ itthiṃ itthisaññīyeva hutvā vatvāti attho. Attakāmupaṭṭhānavaṇṇanti ettha methunadhammasaṅkhātena kāmena upaṭṭhānaṃ kāmupaṭṭhānaṃ, attano atthāya kāmupaṭṭhānaṃ attakāmupaṭṭhānaṃ, attanā vā kāmitaṃ icchitanti attakāmaṃ, sayaṃ methunarāgavasena patthitanti attho, attakāmañca taṃ upaṭṭhānañcāti attakāmupaṭṭhānaṃ, tassa vaṇṇo attakāmupaṭṭhānavaṇṇo, taṃ attakāmupaṭṭhānavaṇṇaṃ. ‘‘Etadaggaṃ, bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti evaṃ vatvāti sambandho. Methunarāginoti iminā gilānapaccayādīhi upaṭṭhānassa vaṇṇaṃ bhaṇato anāpattīti dīpitaṃ hoti. Vācā methunayuttenāti ettha methunayutteneva vācāya methunayācane garukaṃ hoti, na aññathāti adhippāyo.

Attakāmapāricariyasikkhāpadaṃ catutthaṃ.

23. Idāni sañcarittaṃ dassetuṃ ‘‘paṭiggahetvā’’tiādi āraddhaṃ. Tattha paṭiggahetvāti itthiyā vā purisena vā ubhinnaṃ mātādīhi vā ‘‘bhante, itthannāmaṃ itthiṃ vā purisaṃ vā evaṃ bhaṇāhī’’ti vutto tesaṃ vacanaṃ ‘‘sādhū’’ti vā ‘‘hotū’’ti vā ‘‘bhaṇāmī’’ti vā yena kenaci ākārena vacībhedaṃ katvā, sīsakampanādīhi vā sampaṭicchitvāti attho. Sandesanti ettha pana itthī dasavidhā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti. Dasa bhariyāyo dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭakā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā cāti.

Tāsu māturakkhitā bhikkhuṃ pahiṇati ‘‘gaccha, bhante, itthannāmaṃ brūhi ‘homi itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayaṃ itthiyā sandeso nāma. Sace māturakkhitāya mātāpitābhātābhaginiādayo bhikkhuṃ pahiṇanti ‘‘gaccha, bhante, itthannāmaṃ brūhi ‘hotu itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayampi itthiyā sandesoyeva nāma. Evaṃ piturakkhitādīsupi nayo netabbo. Puriso bhikkhuṃ pahiṇati ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi…pe… saparidaṇḍaṃ brūhi ‘hotu kira itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayaṃ purisassa sandeso nāma. Sace purisassa mātāpitābhātābhaginiādayo bhikkhuṃ pahiṇanti ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi…pe… saparidaṇḍaṃ brūhi ‘hotu itthannāmassa bhariyā dhanakkītā…pe… muhuttikā cā’’ti, ayampi purisassa sandesoyeva nāma, āṇāpananti attho.

Vīmaṃsitvāti ettha vuttappakārena sāsanaṃ gahetvā tassā itthiyā vā purisassa vā tesaṃ avassārocanakānaṃ mātāpitābhātābhaginiādīnaṃ vā ārocetvāti attho. Haranti yattha pahito, tattha gantvā tassā itthiyā vā purisassa vā āroceti, sā itthī vā puriso vā ‘‘sādhū’’ti sampaṭicchatu vā, mā vā, lajjāya vā tuṇhī hotu, puna āgantvā tassā itthiyā vā purisassa vā haranto garukaṃ phuseti sambandho. Ettāvatā ‘‘paṭiggaṇhati vīmaṃsati paccāharatī’’ti vuttaṃ aṅgattayaṃ sampāditaṃ hoti. Imāya tivaṅgasampattiyā saṅghādiseso, ito yehi kehici dvīhi aṅgehi thullaccayaṃ, ekena dukkaṭaṃ. Yakkhīpetīpaṇḍakesu aṅgattayenapi thullaccayameva, ekena vā dvīhi vā dukkaṭanti.

Sañcarittasikkhāpadaṃ pañcamaṃ.

24. Idāni kuṭikārasikkhāpadaṃ āvi kātuṃ ‘‘saṃyācitaparikkhāra’’ntiādi āraddhaṃ. Tatrāyaṃ saṅkhepattho – ‘‘vāsiṃ detha, pharasuṃ dethā’’tiādinā sayaṃ pavattitayācanāya gahitaparikkhāraṃ saṃyācitaparikkhāraṃ padabhājane vuttanayena saṅghaṃ tikkhattuṃ yācitvā laddhabhikkhūhi vā saṅgheneva vā tattha gantvā sārambhānārambhasaparikkamanāparikkamanabhāvaṃ ñatvā adesitavatthukaṃ ‘‘kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā’’ti (pārā. 349) evaṃ vuttalakkhaṇaṃ kuṭiṃ. ‘‘Tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā’’ti (pārā. 348) evaṃ vuttapamāṇātikkantaṃ, ‘‘mayhaṃ vāsāgāraṃ esā’’ti evaṃ attā uddeso etissāti attuddesā, taṃ attuddesaṃ katvā garuṃ saṅghādisesaṃ phuseti sambandho. Ayaṃ panettha vinicchayo – adesitavatthukaṃ pamāṇātikkantaṃ kunthakipillikādīnaṃ āsaye katattā sārambhaṃ dvīhi balībaddehi yuttena sakaṭena gantuṃ asakkuṇeyyatāya aparikkamanaṃ ullittādibhedaṃ kuṭiṃ attano vasanatthāya karonto vā kārāpento vā ‘‘idāni niṭṭhānaṃ gamissatī’’ti paṭhamapiṇḍadāne thullaccayaṃ, dutiyapiṇḍadānena lepe ghaṭite dve ca saṅghādisese dve ca dukkaṭāni, sace desitavatthukāyeva vā pamāṇātikkantāyeva vā hoti, ekaṃ saṅghādisesaṃ dve ca dukkaṭāni āpajjatīti.

Kuṭikārasikkhāpadaṃ chaṭṭhaṃ.

25. Idāni vihārakārasikkhāpadaṃ dassetuṃ ‘‘mahallaka’’ntiādi āraddhaṃ. Tattha mahallakanti sassāmikabhāvena saṃyācitakuṭito mahantabhāvo etassa atthi, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ vihāraṃ vā katvāti attho. Ettha pana adesitavatthukabhāvena eko saṅghādiseso, sesaṃ anantarasadisameva. Idha ca tattha ca vāsāgāraṃ ṭhapetvā uposathāgāraṃ vā jantāgharaṃ vā aggisālaṃ vā bhavissatīti evamādinā nayena karontassa anāpatti.

Vihārakārasikkhāpadaṃ sattamaṃ.

26. Idāni amūlakasikkhāpadaṃ pakāsetuṃ ‘‘amūlakenā’’tiādi āraddhaṃ. Tattha amūlakenāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ asutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ, tena amūlakena vatthunāti sambandho. Tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ. Asutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ. Aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ, taṃ pana diṭṭhasutamutavasena tividhaṃ. Tattha bhikkhuñca mātugāmañca tathārūpe ṭhāne disvā ‘‘addhā imehi kata’’nti vā ‘‘karissantī’’ti vā parisaṅkati, idaṃ diṭṭhaparisaṅkitaṃ nāma. Andhakāre paṭicchannokāse vā bhikkhussa ca mātugāmassa ca vacanaṃ sutvā dutiyassa atthibhāvaṃ ajānanto pubbe vuttanayena parisaṅkati, idaṃ sutaparisaṅkitaṃ nāma. Dhuttehi itthīhi saddhiṃ paccantavihāresu pupphagandhasurādīhi anubhavitvā gataṭṭhānaṃ disvā ‘‘kena nu kho idaṃ kata’’nti vīmaṃsanto tatra kenaci bhikkhunā gandhādīhi pūjā katā hoti, bhesajjatthāya ariṭṭhaṃ vā pītaṃ, so tassa gandhaṃ ghāyitvā ‘‘ayaṃ so bhavissatī’’ti parisaṅkati, idaṃ mutaparisaṅkitaṃ nāma. Evaṃ tividhāya parisaṅkāya abhāvena aparisaṅkitanti attho.

Codentoti ‘‘pārājikaṃ dhammaṃ āpannosi, assamaṇosi, asakyaputtiyosī’’tiādīhi vacanehi sayaṃ codentoti attho. Evaṃ codentassa vācāya vācāya saṅghādiseso. Codāpento vāti attanā tassa samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpetvā codāpento tassa āṇattassa vācāya vācāya garuṃ phuseti attho. Atha sopi cāvanādhippāyena ‘‘mayāpi diṭṭhaṃ atthī’’tiādinā nayena codeti, dvinnampi vācāya āpatti. Vatthunā antimena cāti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññatarenāti attho. Cāvetunti brahmacariyā cāvetuṃ, yo suddhaṃ vā asuddhaṃ vā katūpasampadaṃ puggalaṃ suddhadiṭṭhiko samāno cāvanādhippāyena codeti vā codāpeti vā, tassa saṅghādisesoti adhippāyo. Suṇamānanti iminā parammukhā dūtena vā paṇṇena vā codeti. Codentassa na ruhatīti dīpitaṃ hoti. Parammukhā pana sattahi āpattikkhandhehi vadantassa dukkaṭaṃ.

Amūlakasikkhāpadaṃ aṭṭhamaṃ.

27. Idāni aññabhāgiyasikkhāpadaṃ dassetuṃ ‘‘aññassa kiriya’’ntiādimāha. Tattha aññassa kiriyanti aññassa khattiyādijātikassa pārājikassa vītikkamasaṅkhātaṃ kiriyaṃ disvāti sambandho. Tena lesenāti ‘‘dasa lesā jātileso nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso’’ti (pārā. 394) evaṃ vuttesu dasasu lesesu yo tasmiṃ puggale dissati, tena lesena tadaññaṃ puggalaṃ brahmacariyā cāvetuṃ antimavatthunā codento garukaṃ phuseti attho. Tattha aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiyeva leso jātileso. Esa nayo sesapadesupi. Lesena codento kathaṃ codeti? Añño khattiyajātiko iminā codakena pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭho hoti, so aññaṃ attano veriṃ khattiyajātikaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto, tvampi khattiyo pārājikaṃ dhammaṃ āpannosī’’ti vā ‘‘so tvaṃ khattiyo, nāñño, pārājikaṃ dhammaṃ ajjhāpannosī’’ti vā codeti. Evaṃ nāmalesādayopi veditabbā.

Aññabhāgiyasikkhāpadaṃ navamaṃ.

28. Ettāvatā ‘‘garukā navā’’ti uddiṭṭhe vitthārato dassetvā idāni tesu āpannesu paṭipajjanākāraṃ dassetuṃ ‘‘chādeti jānamāpanna’’ntiādi vuttaṃ. Tassāyaṃ piṇḍattho – yo bhikkhu ‘‘ayaṃ itthannāmā āpattī’’ti āpattivasena vā ‘‘idaṃ bhikkhūnaṃ na vaṭṭatī’’ti evaṃ vatthuvasena vā jānamāpannaṃ āpattiṃ yāva chādeti, tāva tena bhikkhunā akāmā parivāso vasitabboti. Careyyāti mānattaṃ samādāya vaseyya. Kittakaṃ divasanti ce? Cha rattiyo. Mānattavāso pana saṅgheyeva, na gaṇe, na puggale, tena vuttaṃ ‘‘saṅghe’’ti. Parivutthoti ‘‘tayo kho upāli pārivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā’’ti (cūḷava. 83) evaṃ vuttaṃ ratticchedaṃ akatvā parivutthoti attho. Tattha sahavāsoti pakatattena bhikkhunā saddhiṃ ekacchanne udakapātaṭṭhānabbhantare vāso. Vippavāso nāma aññaṃ pakatattaṃ bhikkhuṃ vinā vāso. Anārocanāti āgantukādīnaṃ anārocanā. Etesu tīsu ekenāpi ratticchedo hoti eva. Ettha pana upacārasīmagatānaṃ ārocetabbaṃ, na bahi ṭhitānaṃ, bahi ṭhitānampi sace saddaṃ suṇāti, passati, dūraṃ vā gantvā ārocetabbameva, anārocentassa ratticchedo ceva vattabhede dukkaṭañca hoti. Ajānantasseva upacārasīmaṃ pavisitvā gacchanti ce, ratticchedova hoti, na vattabhedo.

Ciṇṇamānattanti ‘‘cattāro kho, upāli, mānattacārikassa bhikkhuno ratticchedā sahavāso vippavāso anārocanā ūne gaṇe caraṇa’’nti (cūḷava. 92) evaṃ vuttaṃ ratticchedaṃ akatvā ciṇṇamānattaṃ pariniṭṭhitamānattanti attho. Ettha pana sahavāsādayo parivāse vuttappakārā eva. ‘‘Ūne gaṇe caraṇa’’nti ettha gaṇo cattāro vā atirekā vā bhikkhū, tasmā sacepi tīhi bhikkhūhi saddhiṃ vasati, ratticchedo hotiyeva, ‘‘sace pana tena tesaṃ atthibhāvaṃ disvā ārocite pakkamanti, ūne gaṇe caraṇadoso na hotī’’ti (cūḷava. aṭṭha. 97) aṭṭhakathāsu vuttaṃ kira. Abbheyyāti taṃ bhikkhuṃ vīsatigaṇo saṅgho abbheyya sampaṭiccheyya, abbhānakammavasena osāreyyāti attho. Sace ekenapi ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu na abbhito, te ca bhikkhū gārayhā, dukkaṭaṃ āpajjantīti attho.

29. Idāni yathā chāditā āpatti channā hoti, taṃ pakāraṃ dassetuṃ ‘‘āpattī’’tiādi vuttaṃ. Tatthāyaṃ padayojanā – āpattitā ca anukkhittatā ca anantarāyatā ca pahuttatā ca āpattinukkhittaanantarāyapahuttatāyo, etāsu catūsu tathāsaññitā ca chādetukāmo hutvā chādanā cāti evaṃ dasahaṅgehi aruṇuggamamhi channā hotīti. Ettha pana āpattiādīsu catūsu āpattisaññitā ca anukkhittasaññitā ca anantarāyasaññitā ca pahuttasaññitā cāti evaṃ saññāvasena yojetvā aṭṭhaṅgāni gahetabbāni, chādetukāmoti idamekaṃ, chādanāti idamekanti evaṃ dasa.

Etesu pana ādito paṭṭhāya ayaṃ vinicchayo – ‘‘āpatti ca hoti āpattisaññī cā’’ti ettha yaṃ āpanno, sā terasannaṃ aññatarā hoti, sopi ca tattha garukāpattisaññīyeva hutvā jānanto chādeti, channā hoti. Sace tattha anāpattisaññī vā aññāpattisaññī vā vematiko vā hoti, acchannāva hoti. Tividhaṃ pana ukkhepanīyakammaṃ, tena akato anukkhitto. So ce pakatattasaññī hutvā chādeti, channā hoti. Sace apakatattasaññī chādeti, acchannā hoti. Apakatattena pana pakatattasaññināpi apakatattasaññināpi chāditaṃ acchāditameva hotīti. Anantarāyikoti yassa dasasu rājacoraaggiudakamanussāmanussavāḷasarīsapajīvitabrahmacariyantarāyesupi ekopi natthi, so ce anantarāyikasaññī hutvā chādeti, channā hoti. Sace so andhakārabhīruko anantarāye eva vāḷādiantarāyasaññī hutvā chādeti, acchannāva hoti. Pahūti yo sakkoti sabhāgabhikkhuno samīpaṃ gantuñceva ārocituñca , so ce pahusaññī hutvā chādeti, channā hoti. Yo pana apahu hutvā pahusaññī, pahu vā apahusaññī hutvā chādeti, acchannāva hotīti.

Aruṇuggamamhīti ettha purebhattaṃ vā āpattiṃ āpanno hoti pacchābhattaṃ vā, yāva aruṇaṃ na uggacchati, tāva ārocetabbā. Sace pana aruṇabbhantare satakkhattumpi chādetukāmatā uppajjati, acchannāva hoti. Ārocento pana sabhāgasaṅghādisesaṃ āpannassa ārocetuṃ na vaṭṭati. Sace āroceti, āpatti pana āvikatā hoti, ārocanapaccayā pana aññaṃ dukkaṭaṃ āpattiṃ āpajjati. Iminā aññampi vatthusabhāgāpattiṃ ārocetuṃ na vaṭṭatīti dīpito hoti. Ārocentena pana ‘‘ahaṃ tava santike ekaṃ āpattiṃ āvi karomī’’ti vā ‘‘ācikkhāmī’’ti vā ‘‘ārocemī’’ti vā ‘‘ekaṃ āpattiṃ āpannabhāvaṃ jānāhī’’ti vā ‘‘ekaṃ garukāpattiṃ āvi karomī’’ti vā ādinā nayena vattabbaṃ, ettāvatā acchannāva hoti. Sace ‘‘lahukāpattiṃ ārocemī’’ti vadati, channāva hotīti. Saṅghādisesavinicchayo.

Saṅghādisesaniddesavaṇṇanā niṭṭhitā.

3. Cīvaraniddesavaṇṇanā

30. Evaṃ garuke sikkhitabbākāraṃ dassetvā idāni cīvaresu dassetuṃ ‘‘cīvara’’nti uddhaṭaṃ. Tattha jātito cha cīvarāni (mahāva. 339; pārā. aṭṭha. 2.462-463; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā), tāni kānīti ce, taṃ dassetuṃ ‘‘khomā’’tiādi āraddhaṃ. Tattha khomaṃ nāma khomavākasuttehi kataṃ vatthaṃ. Sāṇaṃ nāma sāṇavākehi kataṃ vatthaṃ. Bhaṅgaṃ nāma khomasuttādīhi pañcahi missetvā kataṃ vatthaṃ. Pāṭekkaṃ vākamayameva vāti vadanti. Kambalaṃ nāma manussalomaṃ vāḷalomaṃ ṭhapetvā lomehi vāyitvā kataṃ vatthaṃ. Chaḷetānīti cha etāni. Saha anulomehīti sānulomāni. Jātito pana kappiyāni cha cīvarānīti vuttaṃ hoti.

31. Idāni tesaṃ anulomāni dassetuṃ ‘‘dukūla’’ntiādi vuttaṃ. Tattha (mahāva. aṭṭha. 305) dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇanti paṭṭuṇṇadese pāṇakehi sañjātavatthaṃ. Somāradese, cīnadese jātaṃ somāracīnajaṃ paṭanti sambandho. Imāni tīṇipi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ pana khomādīnaṃ aññataraṃ hoti. Kapparukkhehi nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthādikaṃ devadinnaṃ. Tampi khomādīhi nibbattavatthasadisattā channampi anulomaṃ hotiyeva kappāsikassa vā, iddhijampi tatheva veditabbaṃ. Tassa tassāti khomādikassa. Anulomikanti anurūpaṃ.

32-33. Evaṃ jātito sānulomāni cha cīvarāni dassetvā idāni tesu adhiṭṭhānādikaṃ vidhānaṃ dassetuṃ ‘‘ticīvara’’ntiādi vuttaṃ. Ettha (kaṅkhā. aṭṭha. kathinasikakhāpadavaṇṇanā; mahāva. 358) dhiṭṭhānato pubbe ticīvaraṃ nāma pāṭekkaṃ natthi saṅghāṭiādippahonakassa paccattharaṇādivasenāpi adhiṭṭhātuṃ anuññātattā. Tasmā ‘‘ticīvaraṃ adhiṭṭheyya na vikappeyyā’’ti ettha ‘‘imaṃ saṅghāṭi’’nti evaṃ nāme gahite ‘‘adhiṭṭhāna’’micceva vattabbaṃ, ‘‘vikappemī’’ti pana na vattabbanti adhippāyo. Evaṃ sesesupi. Mukhapuñchanañca nisīdanañca mukhapuñchananisīdanaṃ. Kaṇḍucchādinti kaṇḍuppaṭicchādiṃ adhiṭṭheyya, na vikappeyyāti sambandho. Etthāti imesu navasu cīvaresu. Ticīvaranti ticīvarādhiṭṭhānanayena adhiṭṭhitaticīvaraṃ. Vinā aladdhasammutiko bhikkhu avippavāsasammutialaddhaṭṭhāne ekāhampi hatthapāsaṃ vijahitvā na vaseyyāti attho. ‘‘Na bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ, yo vippavaseyya, āpatti dukkaṭassā’’ti khuddakakkhandhake (cūḷava. 263) vuttattā cātumāsaṃ nisīdanaṃ vinā na vaseyyāti attho.

34. Idāni adhiṭṭhānavidhiṃ dassetuṃ ‘‘imaṃ saṅghāṭi’’ntiādi vuttaṃ. Tattha miccadhiṭṭhayeti iti adhiṭṭhaye, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti evaṃ saṅghāṭiṃ adhiṭṭhayeti attho. Ahatthapāsametanti dūre ṭhitaṃ pana ṭhapitokāsaṃ sallakkhetvā sace ekaṃ, ‘‘eta’’nti, bahūni ce, ‘‘etānī’’ti vatvā adhiṭṭhayeti atthasambandho. Sesesupi ayaṃ nayoti yathā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vuttaṃ, evaṃ ‘‘imaṃ uttarāsaṅgaṃ, imaṃ kaṇḍuppaṭicchādiṃ adhiṭṭhāmī’’ti evaṃ attano nāmeneva vatvā sammukhāpi parammukhāpi vuttanayena adhiṭṭhātabbanti vuttaṃ hoti.

35. Idāni sace pubbe adhiṭṭhitaṃ ticīvaraṃ nisīdanaṃ vassikasāṭikaṃ kaṇḍuppaṭicchādīti imesu chasu cīvaresu aññataraṃ cīvaraṃ atthi, puna tathāvidhaṃ cīvaraṃ adhiṭṭhahitvā pariharituṃ icchantena ‘‘dve pana na vaṭṭantī’’ti (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttattā pubbe adhiṭṭhitaṃ paccuddharitvā adhiṭṭhātabbanti dassetuṃ ‘‘adhiṭṭhahanto’’tiādi vuttaṃ, taṃ uttānameva. Pattādhiṭṭhahane tathāti ‘‘imaṃ pattaṃ, etaṃ patta’’nti evaṃ nāmamattameva viseso. Sesaṃ tādisamevāti attho.

36.Etaṃ imaṃ va saṅghāṭiṃ saṃseti ettha sace antogabbhe vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā, sace hatthapāse hoti, ‘‘imaṃ saṅghāṭi’’nti tesaṃ tesaṃ nāmavasena vācā bhinditabbāti attho. Paccuddhārepi eseva nayo. Ettha pana ‘‘dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttattā saṅghāṭiādikaṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nayena cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbaṃ, yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhahantena vacībhedaṃ katvāva adhiṭṭhātabbaṃ. Tathā pattepi. Vidūti paṇḍito.

37-8. Idāni tesaṃ pamāṇaparicchedaṃ dassetuṃ ‘‘saṅghāṭi pacchimantenā’’tiādi vuttaṃ. Tattha dīghato muṭṭhipañcakato (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) paṭṭhāya ‘‘tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo’’ti (pāci. 548) evaṃ vuttasugatacīvarūnāpi vaṭṭati. Tiriyaṃ pana muṭṭhittikaṃ. Ca-saddena atirekampi vaṭṭatīti attho. Uttarāsaṅgassapi etadeva pamāṇanti taṃ dassetuṃ ‘‘tathā ekaṃsikassāpī’’ti vuttaṃ. Antaravāsakassa pana ‘‘pārupanenapi hi sakkā nābhiṃ paṭicchādetu’’nti (pārā. aṭṭha. 2.469) aṭṭhakathāvacanato ‘‘dvihattho vā’’ti vuttaṃ.

39.Nisīdanassadīghenāti ettha (pāci. 531 ādayo; pāci. aṭṭha. 531; kaṅkhā. aṭṭha. nisīdanasikkhāpadavaṇṇanā) nisīdananti santhatasadisaṃ santharitvā ekasmiṃ ante vuttappamāṇena dvīsu ṭhānesu phāletvā katāhi tīhi dasāhi yuttassa parikkhārassetaṃ nāmaṃ.

40.Kaṇḍuppaṭicchādi (pāci. 538; mahāva. 354; pāci. aṭṭha. 537; kaṅkhā. aṭṭha. kaṇḍuppaṭicchādisikkhāpadavaṇṇanā) nāma yassa adhonābhiubbhajāṇumaṇḍalaṃ kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, tassa paṭicchādanatthāya anuññātaṃ cīvaraṃ. Gāthāyo suviññeyyāva.

41.Aḍḍhateyyāvāti (pāci. 544) ettha tato uddhaṃ na vaṭṭatīti attho.

42.Etthāti saṅghāṭito paṭṭhāya yāva vassikasāṭikā, tāva dassitacīvaresūti attho. Taduttarinti tato tesaṃ cīvarānaṃ vuttappamāṇato uttariṃ karontassa chedanapācitti hotīti pāṭhaseso, taṃ atirekaṃ chinditvā puna pācittiyaṃ desetabbanti attho. Paccattharaṇamukhacoḷāti ettha ‘‘anujānāmi, bhikkhave, yāva mahantaṃ paccattharaṇaṃ ākaṅkhati, tāva mahantaṃ paccattharaṇaṃ kātu’’nti (mahāva. 353) vuttattā paccattharaṇassa pamāṇaparicchedo natthi,. Mukhapuñchanacoḷassa pana ukkaṭṭhavasena vā antimavasena vā pamāṇaparicchedo na vutto, tasmā tampi appamāṇikaṃ. Tena vuttaṃ ‘‘ākaṅkhitappamāṇikā’’ti, icchitappamāṇikāti attho. Yāva ekaṃ dhovīyati, tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti.

43.Nadīpitanti kattha na dīpitaṃ? Aṭṭhakathāsu. Kasmāti ce? ‘‘Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, parikkhāracoḷaka’’nti (mahāva. 357) bahūnaṃ pattathavikaparissāvanādīnaṃ saṅgahavasena vuttattā pāṭekkaṃ nidhānamukhanti. Yasmā pana bhagavatā ‘‘yaṃ yaṃ labbhati, taṃ taṃ iminā vidhānena adhiṭṭhahitvā puna yena yena parissāvanādinā attho hoti, taṃ taṃ katvā gaṇhantū’’ti anukampāya anuññātaṃ, tasmā vikappanupagapacchimacīvarappamāṇaṃ thavikampi paṭaparissāvanampi bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti vatvā adhiṭṭhātumpi vaṭṭatiyeva. Tasmā vuttaṃ ‘‘tathā vatvā’’ti, ‘‘parikkhāracoḷa’’nti vatvāti attho. Vikappiyanti vikappanupagaṃ.

44.Ahatakappānanti (mahāva. 348) ekavāraṃ dhovitakānaṃ.

45.Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ, katavatthakiccānaṃ pilotikānanti vuttaṃ hoti. Sesāti uttarāsaṅgaantaravāsakā. Paṃsu viya kucchitabhāvaṃ paṭikkūlabhāvaṃ ulati gacchatīti paṃsukūlaṃ, coḷakhaṇḍānametaṃ nāmaṃ, tasmiṃ paṃsukūle yathārucīti attho. Kasmāti ce? ‘‘Anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadatthaṃ, pāpaṇike ussāho karaṇīyo’’ti vuttattā, tasmā susānādīsu patitapaṃsukūle ca antarāpaṇe patitapilotikacīvare ca paṭaparicchedo natthi, paṭasatampi vaṭṭatīti siddhaṃ.

46. Idāni ‘‘anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti (mahāva. 345) vatvā puna ‘‘tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti. Ekaṃ chinnakaṃ nappahoti. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ. Na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 360) evaṃ vuttavidhānaṃ dassetuṃ ‘‘tīsū’’tiādi āraddhaṃ. Tassa attho – tīsu cīvaresu yaṃ chinditvā sibbituṃ sabbapacchimappamāṇaṃ pahoti, taṃ chinditabbaṃ. Sabbesu pana appahontesu anvādhikaṃ ādiyeyyāti. Tattha anvādhi nāma anuvātaṃ viya saṃharitvā cīvarassa upari saṅghāṭiākārena āropetabbaṃ. Āgantukapattantipi vadanti. Idaṃ pana appahonake anuññātaṃ. Sace pahoti, na vaṭṭanti, chinditabbameva. Anādiṇṇanti anāropitaṃ anvādhikaṃ. Na dhāreyyāti ticīvarādhiṭṭhānavasena adhiṭṭhahitvā na dhāretabbanti adhippāyo.

47-8. Idāni udositasikkhāpadanayaṃ dassetuṃ ‘‘gāme’’tiādi vuttaṃ. Ettha pana sace gāmo (pārā. 478; pārā. aṭṭha. 2.477-478; kaṅkhā. aṭṭha. udositasikkhāpadavaṇṇanā) ekassa rañño vā bhojakassa vā vasena ekakulassa hoti, pākārādinā parikkhittattā ekūpacāro ca, evarūpe gāme cīvaraṃ nikkhipitvā tasmiṃ gāme yathārucitaṭṭhāne vasituṃ labbhati. Sace so gāmo aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vasitabbaṃ, tassa vā gharassa samantato hatthapāsā na vijahitabbaṃ.

Sace so gāmo vesālikusinārādayo viya nānārājūnaṃ vā bhojakānaṃ vā hoti, vuttappakārena parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tasmiṃ ghare vā vatthabbaṃ. Yassā vīthiyā taṃ gharaṃ hoti, tassā vīthiyā tassa gharassa sammukhāṭṭhāne sabhāye vā nagaradvāre vā vatthabbaṃ, tesaṃ sabhāyadvārānaṃ hatthapāsā vā na vijahitabbaṃ. Sace aparikkhitto, yasmiṃ ghare nikkhittaṃ, tattha vā tassa hatthapāse vā vatthabbaṃ.

Nivesanādayo hammiyapariyosānā gāmaparikkhepato bahi sanniviṭṭhāti veditabbā. Itarathā tesaṃ gāmaggahaṇeneva gahitattā gāmassa ekakulanānākulaekūpacāranānūpacāratāvaseneva vinicchayo vattabbo siyā. Nivesanādīnaṃ vaseneva pāḷiyaṃ (pārā. 478 ādayo) attho vibhatto, na gāmavasena. Udositavinicchaye ayaṃ nayo vuttoyeva.

Nivesaneti ettha sace ekakulassa nivesanaṃ hoti parikkhittañca, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittañce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ. Sace nānākulassa hoti parikkhittañca, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇadvāramūle vā tesaṃ gabbhadvāramūle vā tesaṃ gabbhadvāramūlānaṃ vā hatthapāsā na vijahitabbaṃ. Aparikkhittañce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

Udositoti yānādīnaṃ bhaṇḍānaṃ sālā. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo. Nāvā pana thalaṃ āropetvā nikkhittāpi hoti, samudde ṭhitāpi. Sace ekakulassa nāvā hoti, antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, cīvarassa hatthapāsā vā na vijahitabbaṃ.

Aṭṭoti paṭirājādīnaṃ paṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷoti ekakūṭasaṅgahito caturassapāsādo. Imesu pana udositādīsu māḷapariyosānesu nivesane vuttanayeneva vinicchayo veditabbo. Nivesananti pana udositādīnaṃ vasena akatāya patissayavikatiyā adhivacanaṃ.

Ārāmo nāma pupphārāmaphalārāmādiko. Sace ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Sace aparikkhitto, cīvarassa hatthapāsā na vijahitabbaṃ. Sace nānākulassa ārāmo hoti parikkhitto ca, dvāramūle vā vatthabbaṃ, dvāramūlassa hatthapāsā vā na vijahitabbaṃ. Aparikkhitto ce, cīvarassa hatthapāsā na vijahitabbaṃ.

Sattho nāma jaṅghasatthasakaṭasatthānamaññataro. Sace ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Abbhantaraṃ nāma aṭṭhavīsatihatthaṃ hoti. Sace gacchanto sattho sakaṭe vā bhagge, goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhipitabbaṃ, tattha vasitabbaṃ. Sace nānākulassa hoti , satthe cīvaraṃ nikkhipitvā cīvarassa hatthapāsā na vijahitabbaṃ.

Khettakhalesu ārāme vuttasadisova vinicchayo. Dumeti rukkhamūle. Sace ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhikakāle samantā chāyā pharati, tasmiṃ ṭhāne aviraḷe padese tassa chāyāya phuṭṭhokāsassa anto eva nikkhipitabbaṃ. Sace viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapeti, aruṇuggamane sace so bhikkhu tassa hatthapāse na hoti, aññasmiṃ vā ṭhāne tassa chāyāyapi hoti, nissaggiyaṃ hotiyeva. Nānākulassa ce hoti, cīvarassa hatthapāsā na vijahitabbaṃ.

Ajjhokāse pana viñjhāṭavīādīsu araññesupi samuddamajjhe macchabandhānaṃ agamanapathesu dīpakesupi cīvaraṃ ṭhapetvā tato samantā sattabbhantare padese yattha katthaci vasitabbaṃ. Sace sattabbhantarato kesaggamattampi atikkamitvā aruṇaṃ uṭṭhapeti, nissaggiyaṃ hoti.

Ettha pana pāḷiyaṃ ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā (pārā. 477) avisesena mātikaṃ nikkhipitvāpi gāmanivesanaudositakhettadhaññakaraṇaārāmavihārānaṃ ekūpacāranānūpacāratā ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca aparikkhitto cā’’tiādinā (pārā. 478) parikkhittāparikkhittavasena vibhattā. Aṭṭamāḷapāsādahammiyanāvāsattharukkhamūlaajjhokāsānampi evaṃ avatvā ‘‘ekakulassa aṭṭo hoti, nānākulassa aṭṭo hotī’’tiādinā (pārā. 484) nayena ekakulanānākulavasena ca ante ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro’’ti (pārā. 494) ca evaṃ ekūpacāranānūpacāratā vibhattā. Tasmā gāmādīsu parikkhittaṃ ekūpacāraṃ, aparikkhittaṃ nānūpacāranti ca aṭṭādīsu yaṃ ekakulassa, taṃ ekūpacāraṃ nānākulassa nānūpacāranti ca gahetabbaṃ. Ajjhokāsapade vuttanayena gahetabbaṃ.

Bhikkhusammutiyāññatrāti yaṃ gilānassa bhikkhuno cīvaraṃ ādāya pakkamituṃ asakkontassa ñattidutiyena kammena avippavāsasammuti dīyati, taṃ ṭhapetvāti attho. Laddhasammutikassa pana yāva rogo na vūpasammati, tasmiṃ vūpasante añño vā kuppati, anāpattiyeva.

49. ‘‘Anujānāmi, bhikkhave, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ, tato paraṃ vikappetuṃ. Vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) vuttattā rogapariyantā kaṇḍuppaṭicchādi, vassānapariyantā vassikasāṭikāti attho. Sesāti ticīvarādayo kālavasena apariyantikāti attho.

50. Paccattharaṇādittayaṃ sadasampi adasampi rattampi arattampi ādiṇṇakappampi anādiṇṇakappampi labbhatīti attho. Nisīdananti nisīdanañca rattaṃ anādiṇṇakappañca labbhatīti adhippāyo. Paccattharaṇaparikkhāramukhapuñchanacoḷāni pana nīlampi pītakampi lohitakampi pupphadasādikampi vaṭṭanti, tasmā ‘‘sadasampī’’tiādi vuttaṃ. Evarūpaṃ pana nivāsetuṃ vā pārupituṃ vā na vaṭṭati, kevalaṃ paccattharaṇādivasena adhiṭṭhānamattaṃ kātuṃ vaṭṭati.

51. Ticīvaraṃ kaṇḍuppaṭicchādi vassikasāṭikāti idaṃ pana sesacīvarapañcakaṃ adasaṃ rajitaṃyeva kappati, tañca ādiṇṇakappamevāti attho. Sadasaṃva nisīdananti idaṃ pana pubbe ‘‘sadasampī’’ti ettha vuttattā adasampi nisīdanaṃ vaṭṭatīti sammohanivāraṇatthaṃ vuttanti vadanti.

52.Anadhiṭṭhitanti ticīvarādivasena anadhiṭṭhitaṃ. Anissaṭṭhaṃ nāma aññesaṃ avissajjitaṃ, taṃ pana vikappetvā paribhuñjitabbanti attho.

Idāni vikappanupagassa pamāṇaṃ heṭṭhimaparicchedena dassetuṃ ‘‘hatthadīgha’’ntiādimāha. Tattha ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358) vuttattā dīghato ekahatthaṃ puthulato upaḍḍhahatthaṃ vikappetabbanti adhippāyo.

53.Ticīvarassāti vinayaticīvarassa, na dhutaṅgaticīvarassa. Tassa pana imesu navasu cīvarattayameva labbhati, na aññaṃ labbhati. Sabbametanti sabbaṃ adhiṭṭhānavidhānañca pariharaṇavidhānañcāti attho. Parikkhāracoḷiyo sabbanti ticīvarādikaṃ navavidhampi cīvaraṃ. Tathā vatvāti ‘‘parikkhāracoḷa’’nti vatvā. Adhiṭṭhatīti adhiṭṭhāti. Kiṃ pana ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatīti? Āma vaṭṭati, ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametanti ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paribhuñjituṃ vaṭṭati. Udositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469) vuttaṃ, tasmā ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhahantena paccuddharitvā puna adhiṭṭhātabbaṃ.

54. Idāni etesaṃ adhiṭṭhānavijahanākāraṃ dassetuṃ ‘‘acchedavissajjanagāhavibbhamā’’tiādi vuttaṃ. Tattha acchedoti corādīhi acchindanaṃ. Vissajjananti aññesaṃ dānaṃ. Kathaṃ pana dinnaṃ, kathaṃ gahitaṃ sudinnaṃ suggahitañca hotīti? Sace ‘‘idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi nissajjāmi vissajjāmī’’ti vā ‘‘itthannāmassa demi…pe… vissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissatī’’ti vutte ‘‘mamasantakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ duggahitañca. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ.

Gāhoti vissāsaggāho (pārā. aṭṭha. 1.131). So pana evaṃ veditabbo – ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ. Sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, jānāti ca ‘gahite me attamano bhavissatī’’’ti (mahāva. 356). Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite ca tuṭṭhacitto. Evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañca aṅgāni vuttāni, vissāsaggāho pana tīhi aṅgehi ruhati. Kathaṃ? Sandiṭṭho jīvati gahite attamano, sambhatto jīvati gahite attamano, ālapito jīvati gahite attamanoti evaṃ.

Yo pana jīvati, na ca gahite attamano hoti, tassa santakaṃ vissāsabhāvena gahitampi puna dātabbaṃ. Dadantena matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, so paccāharāpetuṃ na labhati. Yopi adātukāmo, cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahita’’nti vā ‘‘paribhutta’’nti vā vutte nādhivāseti, ‘‘paṭidehī’’ti bhaṇati, so paccāharāpetuṃ labhati.

Vibbhamāti iminā bhikkhuniyāyeva adhiṭṭhānavijahanaṃ gahitaṃ hoti. Sā pana yadā vibbhamati, tadā assamaṇī hoti. Bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatīti. Liṅgasikkhāti liṅgaparivattanañca sikkhāpaccakkhānañcāti attho. Sabbesūti navasu cīvaresu. Adhiṭṭhānaviyogakāraṇāti adhiṭṭhānavijahanakāraṇā, imesu aññatarena adhiṭṭhānaṃ vijahatīti attho.

Kiñca bhiyyo (pārā. aṭṭha. 2.469) – ticīvarassa pana vinibbiddhachiddañca adhiṭṭhānavijahanaṃ karotīti attho. Tattha saṅghāṭiuttarāsaṅgānaṃ dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato kaniṭṭhaṅgulinakhapiṭṭhippamāṇakaṃ chiddaṃ adhiṭṭhānaṃ bhindati. Antaravāsakassa dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato pana na bhindati. Tasmā chidde jāte ticīvaraṃ atirekacīvaraṃ hoti, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Itaresaṃ pana chiddena vijahanaṃ nāma natthi. Yo pana ticīvarepi dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Yo pana ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ vijahati, atha ghaṭetvā chindati, na vijahati. Rajakehi dhovāpetvā setakaṃ karontassāpi na vijahati eva.

55. Idāni akappiyacīvarāni dassetuṃ ‘‘kusavākaphalakānī’’tiādi āraddhaṃ. Tattha kusacīraṃ (mahāva. 371; mahāva. aṭṭha. ) nāma kuse ganthetvā katacīvaraṃ. Vākacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakacīraṃ nāma phalakāni sibbitvā katacīvaraṃ. Kesakambalanti kesehi tantaṃ vāyitvā katakambalaṃ. Vālakambalanti camaravālehi vāyitvā katakambalaṃ. Ulūkapakkhanti ulūkasakuṇassa pakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Imesu sattasu vatthesu yaṃ kiñci dhārayato thullaccayanti attho. Yathā imesu thullaccayaṃ, tathā akkanāḷaṃ nivāsentassa. Akkanāḷaṃ nāma akkadaṇḍe vākādīhi ganthetvā katacīvaraṃ. ‘‘Na bhikkhave akkanāḷaṃ nivāsetabbaṃ, yo nivāseyya, āpatti thullaccayassā’’ti (mahāva. 371) hi vuttaṃ.

56.Kadalerakakkadusse potthake cāpīti ettha kadalierakaakkamakacivākehi katāni vatthāni evaṃ vuttānīti veditabbāni. Etesu potthakoyeva pāḷiyaṃ āgato, itarāni taggatikattā aṭṭhakathāsu paṭikkhittāni. Imesu catūsupi dukkaṭameva. ‘‘Na bhikkhave naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ, yo samādiyeyya, āpatti thullaccayassā’’ti (mahāva. 370) vuttattā naggiyampi na kappati eva. Sabbameva nīlakaṃ sabbanīlakaṃ. Evaṃ sesesupi. Ettha nīlaṃ umāpupphavaṇṇaṃ hoti . Mañjeṭṭhakaṃ mañjeṭṭhakavaṇṇameva. Pītakaṃ kaṇikārapupphavaṇṇaṃ. Lohitakaṃ jayasumanapupphavaṇṇaṃ. Kaṇhakaṃ addāriṭṭhakavaṇṇaṃ.

57.Mahāraṅgaṃ nāma satapadipiṭṭhivaṇṇaṃ. Mahānāmaṃ nāma rattasambhinnavaṇṇaṃ hoti. Padumapupphavaṇṇantipi vuttaṃ, mandarattanti attho. Tirīṭaketi rukkhatace. Acchinnadīghadasaketi sabbaso acchinnadasake ca majjhe chinnadasake cāti attho. Aññamaññaṃ saṃsibbitvā katadasaṃ phaladasaṃ nāma. Ketakapupphādipupphasadisāhi dasāhi yuttaṃ pupphadasaṃ nāma. Etesupi ‘‘potthake cāpī’’ti ettha vuttaapi-saddena dukkaṭanti veditabbaṃ. Tathāti yathā etesu kadalidussādīsu pupphadasāvasānesu dukkaṭaṃ, tathā kañcukaveṭhanesupi yaṃ kiñci dhārentassa dukkaṭanti attho.

Etesu pana ayaṃ vinicchayo (mahāva. aṭṭha. 372) – sabbanīlakādīni rajanāni vametvā puna rajitvā dhāretabbāni, na sakkā ce vametuṃ, paccattharaṇādīni vā kāretabbāni, tipaṭṭacīvarassa majjhe vā dātabbāni. Acchinnadasakādīni dasā chinditvā dhāretabbāni. Kañcukaṃ vijaṭetvā rajitvā paribhuñjitabbaṃ. Veṭhanepi eseva nayo. Tirīṭakaṃ pādapuñchanaṃ kātabbaṃ. Sabbanti imaṃ vuttappakāraṃ kusacīrādikaṃ akappiyacīvaraṃ acchinnacīvaro labhatīti attho. Vuttampi cetaṃ parivāre.

‘‘Akappakataṃ nāpi rajanāya rattaṃ,

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti,

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarabhikkhuṃ sandhāya vutto, tasmā hi yaṃ kiñci akappiyacīvaraṃ nivāsetvā vā pārupitvā vā acchinnacīvarakena aññaṃ pariyesitabbaṃ. Ettha pana ‘‘idha pana, bhikkhave, manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti ‘imaṃ cīvaraṃ itthannāmassa demā’ti, anujānāmi, bhikkhave, sādituṃ, na tāva taṃ gaṇanūpagaṃ, yāva na hatthaṃ gacchatī’’ti (mahāva. 259) vuttattā yāva āharitvā taṃ na dinnaṃ, ‘‘tumhākaṃ, bhante, cīvaraṃ uppanna’’nti pahiṇitvā vā nārocitaṃ, tāva gaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati. Pattepi eseva nayo. Ānetvā dinne vā ārocite vā parihāro natthi, dasāhaṃ adhiṭṭhātabbaṃ. Cīvaravinicchayo.

Cīvaraniddesavaṇṇanā niṭṭhitā.

4. Rajananiddesavaṇṇanā

58. Idāni tesaṃ cīvarānaṃ rajanavidhānaṃ dassetuṃ ‘‘rajanāni cā’’ti vuttaṃ. Tattha ‘‘anujānāmi, bhikkhave, cha rajanāni mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana’’nti (mahāva. 344) evaṃ bhagavatā anuññātattā ‘‘chappakārāni anuññātāni satthunā’’ti vuttaṃ.

59. Tattha mūleti mūlarajaneti attho. Haliddiṃ vivajjiya sabbaṃ labbhanti sambandho. Evaṃ sesesupi. Tuṅgahārako nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Phalarajane akappiyaṃ nāma natthi, sabbaṃ vaṭṭatīti. Rajanavinicchayo.

Rajananiddesavaṇṇanā niṭṭhitā.

5. Pattaniddesavaṇṇanā

60. Idāni bhājanavikatiṃ dassetuṃ ‘‘patto cā’’ti uddhaṭaṃ. Ettha pana paṭhamagāthā suviññeyyā.

61. Dutiye ‘‘magadhanāḷidvayataṇḍulasādhita’’nti vattabbe vibhattilopaṃ akatvā gāthābandhasukhatthaṃ ‘‘magadhe nāḷidvayataṇḍulasādhita’’nti vuttaṃ, pacitanti attho. Ettha (pārā. 602; pārā. aṭṭha. 2.602; kaṅkhā. aṭṭha. pattasikkhāpadavaṇṇanā) magadhanāḷi nāma aḍḍhaterasapalaṃ gaṇhāti. Odananti ettha sabbappakārasampannaṃ avassāvitodanaṃ gahetabbaṃ. Odanassa catutthabhāgappamāṇaṃ nātighanaṃ nātitanukaṃ hatthahāriyamuggasūpañca ālopassa ālopassa anurūpaṃ yāva carimakālopappahonakaṃ macchamaṃsādibyañjanañca yo patto gaṇhāti, so ukkaṭṭho nāmāti attho. Sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti, tāni hi odanagatikāneva honti, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbaṃ pakkhittaṃ sace pattassa heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamitvā thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

62. ‘‘Majjhimo nāma patto nāḷikodanaṃ gaṇhātī’’ti vuttattā ‘‘majjhimo tassupaḍḍho vā’’ti vuttaṃ. Etthāpi vuttappakārena majjhimo majjhimomako majjhimukkaṭṭhoti pattattikaṃ veditabbaṃ. ‘‘Omako nāma patto patthodanaṃ gaṇhātī’’ti (pārā. 602) vacanato ‘‘tatopaḍḍho’’ti vuttaṃ. Magadhanāḷiyā upaḍḍhanāḷikodanañca tadūpiyaṃ sūpaṃ byañjanañca gaṇhāti, so omako nāma. Idhāpi omako omakomako omakukkaṭṭhoti pattattikaṃ veditabbaṃ. Imesu pana navasu pattesu ukkaṭṭhukkaṭṭho ca omakomako ca apatto. Etesu adhiṭṭhātabbakiccaṃ natthi, sesā satta pattā adhiṭṭhātabbā, vikappetabbā cāti attho.

63.Atirekapattoti (pārā. 601) anadhiṭṭhito avikappito. Sakoti sasantako. Kappoti kappiyo. Ayamevettha saṅkhepo – yo patto kākaṇikamattassāpi mūlassa dātabbassa natthitāya sako. Ayopatto pañcahi pākehi mattikāpatto dvīhi pākehi pakkattā kappo. So dasāhaparamaṃ kālaṃ anadhiṭṭhito avikappito dhāreyyoti.

64.Acchedādayo cīvare vuttappabhedāyeva. Chiddenāti (pārā. aṭṭha. 2.608; kaṅkhā. aṭṭha. pattasikkhāpadavaṇṇanā) ettha yassa pattassa mukhavaṭṭito heṭṭhā dvaṅgulappadese yena chiddena kaṅgusitthaṃ nikkhamati, tattakena chiddena bhijjati. Tasmiṃ pana ayacuṇṇādīhi paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbaṃ. Pattādhiṭṭhānamujjhatīti patto adhiṭṭhānaṃ ujjhati.

65. Idāni pariharaṇavidhiṃ dassetuṃ ‘‘pattaṃ na paṭisāmeyya sodaka’’ntiādi āraddhaṃ. Sodakaṃ (cūḷava. 254) pattaṃ na paṭisāmeyya, ātape ca sodakaṃ pattaṃ na otapeti adhippāyo. Na nidaheti nirudakaṃ katvāpi atikālaṃ na nidaheti adhippāyo. Bhumyāti bhūmiyaṃ. Na ṭhapeti taṭṭikācammakhaṇḍādīsu yena kenaci anatthatāya paṃsusakkharamissāya bhūmiyā na ṭhapeyyāti attho. No ca laggayeti etthapi nāgadantādīsu (cūḷava. 254) yattha katthaci laggantassa dukkaṭameva.

66.Miḍḍhanteti (cūḷava. 254; cūḷava. aṭṭha. 254) miḍḍhapariyante. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhiyā abbhantaraparicchede ṭhapetuṃ vaṭṭati, na pariyante. Paribhaṇḍanteti bāhirapasse katāya tanukamiḍḍhiyā anteti attho. Aṅke vāti (cūḷava. 254) dvinnaṃ ūrūnaṃ majjhe. Ettha pana aṃsabaddhake aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, na itarathā. Ātapattaketi chatte. Ettha bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati.

67.Ucchiṭṭhodakaṃ (cūḷava. 255; cūḷava. aṭṭha. 255) nāma mukhavikkhālanodakaṃ, taṃ patte niṭṭhubhitvā pattena na nīhareyyāti attho. Calakañca aṭṭhikañca calakaṭṭhikaṃ. Etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhovitavatthadhovitaudakampi patte ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhapattaṃ ucchiṭṭhahatthena gahetumpi na vaṭṭati. Hatthaṃ pana bahi dhovitvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni khādanto yaṃ mukhena luñcitvā luñcitvā khādati, taṃ vā tesaṃ aṭṭhiādikaṃ vā mukhato nīhaṭaṃ puna akhāditukāmo chaḍḍetukāmo patte ṭhapetuṃ na labhati. Siṅgiveranāḷikerakhaṇḍādīni khādantehi ḍaṃsitvā ḍaṃsitvā puna ṭhapetuṃ labhati. ‘‘Na bhikkhave pattahatthena kavāṭaṃ paṇāmetabbaṃ, yo paṇāmeyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vuttattā yena kenaci sarīrāvayavena pattaṃ gahetvā ṭhito yena kenaci sarīrāvayavena kavāṭaṃ paṇāmetuṃ na labhati, tasmā ‘‘pattahatthovā’’ti vuttaṃ. Aṃsakūṭe laggitvā ṭhitassa vaṭṭati.

68.Bhūmiādhāraketi ettha dantavallivettavākādīhi kate valayādhārake. Dārudaṇḍādhāreti ekadārunā kataādhārake ca bahūhi daṇḍehi kataādhārake cāti attho. Tidaṇḍe na vaṭṭati. Etesu pana susajjitesu ekaṃ pattaṃ ṭhapetvāva tassupari ekaṃ ṭhapetuṃ vaṭṭati, tayo pana na vaṭṭanti. Ekaṃ nikkujjitvāva bhūmiyanti ettha bhūmiyaṃ kaṭasārakādīsu aññataraṃ pattharitvā tassupari nikkujjitvā vā ukkujjitvā vā ekaṃ ṭhapeyya, dve ṭhapetuṃ na vaṭṭatīti adhippāyo. Dve pana ṭhapentena upari ṭhapitapattaṃ ekena passena bhūmiyaṃ phusāpetvā ṭhapetuṃ vaṭṭatīti vadanti.

69-70. Idāni akappiyapatte dassetuṃ ‘‘dārurūpiyasovaṇṇā’’tiādi āraddhaṃ. Tattha maṇiveḷuriyāmayāti (cūḷava. 252; cūḷava. aṭṭha. 252) maṇīti indanīlakabarakatādi. Sace gahaṭṭhā bhattagge suvaṇṇarūpiyataṭṭakādīsu sūpabyañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Ghaṭikaṭāhajā (cūḷava. 255; cūḷava. aṭṭha. 255) ca tumbakaṭāhajā ca ghaṭitumbakaṭāhajā. Ettha tumbakaṭāhajānāma alābu. Pattavinicchayo.

Pattaniddesavaṇṇanā niṭṭhitā.

6. Thālakaniddesavaṇṇanā

71-2. Idāni thālakesu kappiyākappiyavidhiṃ dassetuṃ ‘‘thālakā cā’’ti padaṃ uddhaṭaṃ. Tattha akappāti dārumayādayo thālakā akappiyāti attho. Phalikathālakādayo (cūḷava. aṭṭha. 252) gihisantakā vā saṅghasantakā vā kappiyā. Ghaṭitumbakaṭāhajā (cūḷava. 255) tāvakālikā, tāsu bhuñjitvā chaḍḍetabbā, na pariharitabbāti adhippāyo. Thālakavinicchayo.

Thālakaniddesavaṇṇanā niṭṭhitā.

7. Pavāraṇāniddesavaṇṇanā

73. Idāni pavāraṇāvidhiṃ dassetuṃ ‘‘pavāraṇā’’ti (pāci. 238-239; pāci. aṭṭha. 238-239; kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā) padaṃ uddhaṭaṃ. Tattha iriyāpathenāti ṭhānagamanasayananisajjānaṃ aññatarena iriyāpathenāti attho. Tato iriyāpathato aññena iriyāpathena anatirittakaṃ paribhuñjeyya ce, pācittiyanti attho. Pācittinatirittakanti pācitti anatirittakaṃ.

74. Idāni yehi aṅgehi pavāraṇā hoti, tāni aṅgāni dassetuṃ ‘‘asana’’ntiādimāha. Tattha asananti etena avippakatabhojanatā vuttā, bhuñjamāno ca so puggalo hotīti attho. Bhojanañcevāti yaṃ bhuñjanto pavāreti, taṃ odano kummāso sattu maccho maṃsanti imesu aññataraṃ hotīti attho. Abhihāroti dāyako tassa taṃ bhattaṃ kāyena abhiharatīti attho, vācābhihāro pana na gahetabbo. Samīpatāti dāyako pavāraṇappahonakabhojanaṃ gahetvā aḍḍhateyyahatthappamāṇe okāse hotīti attho. Kāyavācāpaṭikkhepoti hatthapāse ṭhitena abhihaṭaṃ bhikkhaṃ kāyena vā vācāya vā paṭikkhipeyyāti attho. Ettha pana sace bhikkhu nisinno hoti, ānisadassa pārimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassāpi tathāvidhassa ṭhapetvā pasāritahatthaṃ yaṃ tassa āsannataraṃ aṅgaṃ, tassa vasena paricchedo kātabbo. Pañca aṅgā pavāraṇāti ‘‘asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti (pāci. 239; pari. 428) pāḷiyaṃ vuttehi imehi pañcahi aṅgehi pavāraṇā hotīti attho.

75. Idāni etesu pañcasu bhojanaṃ dassetuṃ ‘‘odano’’tiādi vuttaṃ. Idāni odanādayo imehi nibbattāti dassetuṃ ‘‘sālī’’tiādimāha. Tattha setarattakāḷabhedā sabbāpi kaṅgujātiyo kaṅgūti gahetabbā. Kāḷasetā kudrūsavarakā. Imesaṃ sattannaṃ dhaññānaṃ odano ca bhojjayāgu ca odano nāmāti attho.

76. Sāmākāditiṇaṃ (pāci. aṭṭha. 238-239) kudrūsake saṅgahaṃ gatanti attho. Varakacorako varake saṅgahaṃ gato, sāliyañceva nīvāro saṅgahaṃ gato setattāti vadanti. Imesaṃ vuttappakārānaṃ sānulomānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘yāguṃ pacissāmā’’ti vā ‘‘bhattaṃ pacissāmā’’ti vā yaṃ kiñci sandhāya pacanti, sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, ayaṃ odano nāma, pavāraṇaṃ janeti. Yopi pāyāso vā ambilayāgu vā uddhanato otāritamattā abbhuṇhā āvijjhitvā pivituṃ sakkā, gahitokāsepi odhiṃ na dasseti, ayaṃ pavāraṇaṃ na janeti. Usumāya pana vigatāya ghanabhāvaṃ gacchati, odhi paññāyati, puna pavāraṇaṃ janeti, pubbe tanukabhāvo na rakkhati. Bhatte pana udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti vadanti, kiñcāpi tanukā hoti, pavāraṇaṃ janetiyeva tasmiṃ yāguyā natthibhāvato. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati.

77.Bhaṭṭhadhaññamayoti sattavidhānipi dhaññāni gahetvā kharapākabhajjitānaṃ tesaṃ taṇḍule koṭṭetvā katacuṇṇakuṇḍakāni sattu nāma. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā taṇḍulānaṃ cuṇṇakuṇḍakāni sattusaṅkhyaṃ na gacchanti. Yavasambhavoti aññehi pana muggādīhi katakummāso na pavāretīti adhippāyo. Udakasambhavoti iminā kakkaṭakasippikasambukādayopi saṅgahaṃ gacchanti. Sace yāgupānakāle ekasmiṃ bhājane ṭhapetvā macchamaṃsaṃ vā khādanti, te ce akhādanto aññaṃ pavāraṇappahonakaṃ paṭikkhipati, na pavāreti. Khāditepi sace mukhe avasiṭṭhaṃ natthi, tadā paṭikkhipantopi na pavāretiyeva. Sace patte avasiṭṭhaṃ atthi, mukhe natthi, tañce akhāditukāmo hoti, aññattha vā gantvā khāditukāmo, tasmiṃ khaṇe paṭikkhipantopi na pavāretiyeva.

78.Bhojananti (pāci. aṭṭha. 238-239) pañcasu bhojanesu yaṃ kiñci bhojanaṃ. Kappiyaṃ vā akappiyaṃ vā bhuñjantoti sambandho. Nisedhayanti kāyenābhihaṭaṃ aṅgulicalanādinā vā bhamukavikārena vā kuddhabhāvena olokena vā paṭikkhipanto kāyena vā ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā ādinā nayena paṭikkhipanto vācāya vā nisedhayantoti attho. Kappanti kappiyabhojanameva paṭikkhipanto so pavāreti, akappiyamaṃsaṃ vā bhojanaṃ vā paṭikkhipanto na pavāreti. Kasmā? Tassa paṭikkhipitabbaṭṭhāne ṭhitattā. Sace kappiyabhojanaṃ bhuñjamāno akappiyaṃ paṭikkhipati, na pavāreti. Kasmā? Tassa paṭikkhipitabbato. Idāni missakanayaṃ dassetuṃ ‘‘tannāmenā’’tiādi vuttaṃ. Tatrāyaṃ piṇḍattho – tannāmena vā imanti vā abhihaṭaṃ kappiyaṃ nisedhayaṃ pavāreyyāti. Kiṃ vuttaṃ hoti? Yo pana macchamaṃsamissaṃ (kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā; pāci. aṭṭha. 238-239) yāguṃ byañjanaṃ vā āharitvā ‘‘macchaṃ gaṇhatha, maṃsaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Sace ‘‘yāguṃ gaṇhatha, rasabyañjanaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā na hoti. Kasmā? Tassāpi atthitāya. Sace ‘‘imaṃ gaṇhathā’’ti savatthukaṃ katvā deti, taṃ paṭikkhipato pavāraṇā hoti. Bhattamissakepi eseva nayo. Sace aññassa abhihaṭaṃ paṭikkhipati, pavāraṇā natthiyeva.

79-80. Idāni pavāraṇaṃ ajanente dassetuṃ ‘‘lājā’’tiādi vuttaṃ. Ettha lājā taṃsattubhattānīti (kaṅkhā. aṭṭha. paṭhamapavāraṇāsikkhāpadavaṇṇanā) lājā ca lājehi katasattubhattāni cāti attho. Macchamaṃsapūvesu pana pavāraṇā hoti, tasmā ‘‘suddhakhajjako’’ti vuttaṃ. Bhaṭṭhapiṭṭhanti pubbe āmakaṃ pacchā bhajjitabbanti vuttaṃ hoti. Veḷuādīnaṃ vuttāvasesānaṃ bhattanti sambandho. Rasayāgu raso pakkayāgu. Maṃsādīhi amissitā suddhayāgu. Puthukāmayaṃ pana yaṃ kiñci pavāraṇaṃ na janeti.

81.Vuṭṭhāyāti (pāci. aṭṭha. 238-239) āsanā uṭṭhāya atirittaṃ na kātabbanti sambandho. Sace pavāretvā āsanā na vuṭṭhāti bhikkhu, tassāpi atirittaṃ kātuṃ labhati. Abhuttena ca bhojananti yena pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenāpi na bhuttaṃ, tenāpi atirittaṃ na kātabbanti attho. Yena pana aruṇuggamepi bhuttaṃ hoti, so ce apavārito āsanā vuṭṭhitopi majjhanhikasamayepi puna kiñci abhutvāpi kātuṃ labhati. Yena yaṃ vāpure katanti yena yaṃ vā pubbe kataṃ, tena tampi pacchā na kātabbaṃ. Aññena pana taṃ kātuṃ vaṭṭatīti vadanti.

82. Yaṃ phalaṃ vā kandamūlaṃ vā pañcahi samaṇakappehi katakappiyaṃ aññampi kappiyabhojanaṃ vā kappiyamaṃsaṃ vā, idaṃ kappiyaṃ nāma, vuttappakāraviparītaṃ akappiyaṃ nāma, tasmiṃ atirittakaraṇaṃ na ruhati, yañca paṭiggahetvā na gahitaṃ, tasmimpi na ruhati, tena vuttaṃ ‘‘kappiyaṃ gahitañcevā’’ti. Uccāritanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi ukkhittaṃ vā apanamitaṃ vāti attho. Hatthapāsato bahi ṭhitaṃ kātuṃ na vaṭṭati, tena vuttaṃ ‘‘hatthapāsaga’’nti. Atirittaṃ karontevanti atirittaṃ karonto ‘‘alametaṃ sabba’’nti vacībhedaṃ katvā evaṃ bhāsatūti attho. ‘‘Alametaṃ sabba’’nti tikkhattuṃ vattabbaṃ, ayaṃ kira āciṇṇo. Vinayadharā kira pana ‘‘sakiṃ eva vattabba’’nti vadanti. Alametaṃ sabbanti idampi vo adhikaṃ, ito aññaṃ na lacchasīti attho.

83.Anupasampannahatthaganti kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃyeva na kātabbaṃ, taṃ pana aññena bhikkhunā paṭiggahāpetvā tassa hatthe ṭhitaṃ atirittaṃ katvā anupasampannassa dātuṃ vaṭṭati. Attanā āgantvā aññassa hatthe ca pesayitvāpi kāretuṃ labbhateti attho. Taṃ pana atirittakārakaṃ ṭhapetvā añño sabbo pavāritopi appavāritopi bhuñjituṃ labhatīti attho. Sace pavārito paribhuñjati, yathā akatena missaṃ na hoti, tathā mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Gilānassa bhuttāvasesampi tassa ‘‘ajja vā sve vā khādissatī’’ti āhaṭampi anatirittakataṃ bhuñjituṃ vaṭṭatīti. Pavāraṇāvinicchayo.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

8. Kālikaniddesavaṇṇanā

84. Idāni ye te cattāro kālikā muninā vuttā ‘‘yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvika’’nti, te dassetuṃ ‘‘kālikā cā’’ti padaṃ uddhaṭaṃ. Tattha (pāci. 254-256; pāci. aṭṭha. 253-256) katame te kālikāti ce, te dassetuṃ ‘‘yāvakālika’’ntiādimāha. Tesu aruṇuggamanato yāva ṭhitamajjhanhikā bhuñjitabbato yāvakālikaṃ. Aruṇuggamanato yāva yāmāvasānā pipāsāya sati pipāsacchedanatthaṃ pātabbato yāmo kālo assāti yāmakālikaṃ. Tena upasametabbe ābādhe sati yāva sattāhā paribhuñjitabbato sattāhakālikaṃ. Ābādhe sati yāvajīvaṃ pariharitvā bhuñjitabbato yāvajīvikaṃ.

85. Tesu yāvakālikaṃ dassetuṃ ‘‘piṭṭhaṃ mūlaṃ phalaṃ khajja’’ntiādimāha. Ettha (pāci. 248-250; pāci. aṭṭha. 248-249) piṭṭhakhādanīyaṃ nāma sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhaṃ khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni. Imināva lakkhaṇena mūlakhādanīyādīsupi yāvakālikalakkhaṇaṃ veditabbaṃ, ativitthārabhayena saṃkhittaṃ. Goraso nāma khīradadhitakkaraso. Dhaññabhojananti sānulomāni sattadhaññāni ca pañcavidhabhojanañcāti attho. Yāgusūpappabhutayoti ettha pabhuti-saddena kandakhādanīyaṃ muḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ aṭṭhikhādanīyaṃ niyyāsakhādanīyanti imāni saṅgahitānīti veditabbāni.

Tatridaṃ mukhamattanidassanaṃ – bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasālukaādayo vallikando āluvakando tālakandoti evamādi kandakhādanīyaṃ. Padumamuḷālādayo muḷālakhādanīyaṃ. Tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīādīnaṃ kaḷīrasaṅkhātā matthakā matthakakhādanīyaṃ. Ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ pupphadaṇḍakānīti evamādi khandhakhādanīyaṃ. Tacakhādanīyaṃ ucchutaco eva eko yāvakāliko, sopi saraso. Mūlakaṃ khārako caccu tambuko taṇḍuleyyakoti evamādi pattakhādanīyaṃ. Mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambukapupphanti evamādi pupphakhādanīyaṃ, asokapupphaṃ pana yāvajīvikaṃ. Labujapanasaṭṭhiādi aṭṭhikhādanīyaṃ. Niyyāsakhādanīye yāvakālikaṃ natthi. Ete vuttappakārā yāvakālikā hontīti attho.

86. Idāni ‘‘anujānāmi, bhikkhave, aṭṭha pānāni ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapāna’’nti (mahāva. 300) evaṃ vuttaṃ aṭṭhavidhaṃ pānakaṃ yāmakālikaṃ nāmāti dassetuṃ ‘‘madhū’’tiādimāha. Tattha (mahāva. aṭṭha. 300) madhujaṃ muddikajaṃ sālūkajaṃ cocajaṃ mocajaṃ ambujaṃ jambujañcāti evamattho gahetabbo. Ettha madhujaṃ nāma madhukānaṃ jātirasena kataṃ, taṃ pana udakasambhinnameva vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānaṃ nāma muddikā udake madditvā parissāvetvā gahitaṃ. Sālūkapānaṃ nāma rattuppalanīluppalādīnaṃ kiñjakkharehi kataṃ. Sesāni pākaṭāneva. Ettha pana sace sayaṃ etāni yāvakālikavatthūni paṭiggahetvā udake madditvā ātape ādiccapākena pacitvā parissāvetvā pānakaṃ karoti, taṃ purebhattameva kappati. Sace anupasampannena kataṃ labhati, tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni pana na vaṭṭanti, tasmā ‘‘naggisantatta’’nti vuttaṃ.

87. ‘‘Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa’’nti (mahāva. 300) vuttattā dhaññaphalaraso pana na vaṭṭati, tena vuttaṃ ‘‘sānulomāni dhaññāni ṭhapetvā’’ti. ‘‘Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasa’’nti vuttattā madhukapuppharaso ādiccapāko vā hotu aggipāko vā, pacchābhattaṃ na vaṭṭati, tena vuttaṃ ‘‘madhukapupphamaññatrā’’ti.

88. ‘‘Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasa’’nti vuttattā udakena pakkānampi yāvakālikapattānaṃ raso purebhattameva vaṭṭati, sītodakena madditānaṃ raso yāmakālikaṃ. Tena vuttaṃ ‘‘ṭhapetvā pakkaḍākaja’’nti. Yāvajīvikapaṇṇassa udakena pakkassa raso yāvajīviko hoti.

89. Idāni sattāhakālike dassetuṃ ‘‘sappī’’tiādimāha. Ettha (mahāva. 260) pana –

‘‘Sappinonītatelāni, madhuphāṇitameva ca;

Sattāhakālikā sappi, yesaṃ maṃsamavārita’’nti. –

Pāṭho gahetabbo. Evaṃ pana gahite vasā telaggahaṇena gahitāva hoti ‘‘telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātela’’nti (pārā. 623; pāci. 260) evaṃ pāḷiyaṃ vitthāritattā. Evaṃ pana aggahetvā vasā ca ‘‘madhuphāṇita’’nti pāṭhe gahite yāvakālikabhūtā vasā sattāhakālikāti āpajjeyya, ‘‘yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇita’’nti (pārā. 622) evaṃ pañceva bhagavatā sattāhakālikabhesajjāni anuññātāni, tato uttari chaṭṭhassa sattāhakālikabhesajjassa atthitāpi āpajjati, bhesajjakkhandhakepi bhagavatā ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262) evaṃ sattāhakālikavasena vasaṃ ananujānitvā tato nibbattatelameva anuññātaṃ, tasmā ‘‘madhuphāṇitameva cā’’ti pāṭhe aggahite pāḷiyā aṭṭhakathāya ca virujjhati. Therena pana uttaravihāravāsīnaṃ khuddasikkhāya āgatanayena vuttaṃ. Tesaṃ pana –

‘‘Sappi navanītaṃ telaṃ, madhu phāṇitapañcamaṃ;

Acchamacchavasādi ca, honti sattāhakālikā’’ti. –

Evamāgataṃ. Amhākaṃ pana visuṃ sattāhakālike āgataṭṭhānaṃ natthīti vadanti, upaparikkhitabbaṃ.

Idāni tesu sappiṃ dassetuṃ ‘‘yesaṃ maṃsapavārita’’nti vuttaṃ. ‘‘Sappināma gosappi vā ajikāsappi vā mahiṃ sasappi vā. Yesaṃ maṃsaṃ kappati, tesaṃ sappi, navanītaṃ nāma tesaṃyeva navanīta’’nti (pārā. 623; pāci. 260) pāḷiyaṃ vuttattā navanītaṃ pana gahitanti na vitthāritaṃ , sappi pana purebhattaṃ paṭiggahitaṃ tadahu purebhattaṃ sāmisampinirāmisampi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu, vatthugaṇanāya nissaggiyapācittiyāni. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Sappi tāpentassa sāmaṃpāko na hoti, ‘‘navanītaṃ pana tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭatī’’ti ca ‘‘sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisaṃ vaṭṭati. Sace sayaṃ karoti, sattāhaṃ nirāmisameva vaṭṭatī’’ti ca samantapāsādikāyaṃ (pārā. aṭṭha. 2.622) navanītamhiyeva sāmaṃpākatā vuttā, na sappimhi. Yaṃ pana kaṅkhāvitaraṇiyaṃ vuttaṃ ‘‘nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭatī’’ti, ‘‘taṃ pana tadahu purebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ca, tattha yāvakālikavatthunā asammissaṃ sudhotaṃ navanītaṃ sandhāya ‘‘pacituṃ vaṭṭatī’’ti vuttaṃ. Sayaṃpacitasattāhakālikena saddhiṃ yadi āmisaṃ bhuñjati, taṃ āmisaṃ sayaṃpakkasattāhakālikena missitaṃ attano yāvakālikabhāvaṃ sattāhakālikena gaṇhāpeti, tathā ca sati yāvakālikaṃ apakkampi sayaṃpakkabhāvaṃ upagacchatīti ‘‘sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Yathā sayaṃpakkasattāhakālikavasātelaṃ sayaṃbhajjitasāsapādiyāvajīvikavatthūnaṃ telañca sāmisaṃ tadahu purebhattampi na vaṭṭati, tathā navanītasappīti veditabbaṃ. Vakkhati ca ācariyo –

‘‘Yāvakālikaādīni, saṃsaṭṭhāni sahattanā. Gāhāpayanti sabbhāva’’nti ca,

‘‘Teheva bhikkhunā pakkaṃ, kappate yāvajīvikaṃ;

Nirāmisañca sattāhaṃ, sāmise sāmapākatā’’ti ca.

Yā pana samantapāsādikāyaṃ navanītamhi sāmaṃpākatā vuttā, sā takkādisammissaṃ adhotanavanītaṃ sandhāya vuttā. Tasmā viññūnaṃ samantapāsādikāpi kaṅkhāvitaraṇīpi samenti, taṃ navanītaṃ sandhāya vuttanti ācariyā vadanti. Idameva yuttaṃ. Yadi sappimhi sāmaṃpākatā hoti, avassaṃyeva samantapāsādikāyaṃ vucceyya, tattha pana ‘‘sappi tāva purebhattaṃ paṭiggahitaṃ, tadahu purebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭatī’’ti (pārā. aṭṭha. 2.622) hi vuttaṃ, na pacanavidhānaṃ. Manussasappinavanītānaṃ, aññesampi hatthiassādīnaṃ akappiyamaṃsasappinavanītānaṃ sattāhātikkame dukkaṭaṃ. Kiṃ pana taṃ paribhuñjituṃ vaṭṭatīti? Āma vaṭṭati. Kasmā? Paṭikkhepābhāvā ca sabbaaṭṭhakathāsu anuññātattā ca. ‘‘Yesaṃ maṃsaṃ kappati, tesaṃ sappi, navanīta’’nti (pārā. 623) idaṃ pana nissaggiyavatthuṃ dassetuṃ vuttaṃ, na aññesaṃ vāraṇatthāya.

90. Idāni telaṃ dassetuṃ ‘‘telaṃ tilavaseraṇḍamadhusāsapasambhava’’ntiādimāha. Ettha tilādīhi sambhavaṃ nibbattaṃ telanti sambandho. Ettha (pārā. aṭṭha. 1.100) pana purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya savatthukappaṭiggahitattā anajjhoharaṇīyaṃ. Pacchābhattaṃ paṭiggahetvā katatelaṃ anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ. Eraṇḍamadhukasāsapaṭṭhīni paṭiggahetvā sace tāni bhajjitvā telaṃ karoti, tadahu purebhattampi sāmisaṃ na vaṭṭati, sāmaṃpākatā hoti. Sace abhajjitvā karoti, tadahu purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva vaṭṭati, paribhuñjitabbavatthūnaṃ yāvajīvikattā savatthukappaṭiggahaṇe doso natthīti. Telaggahaṇatthāya eraṇḍakaṭṭhiādīni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ. Tathā pāḷiyaṃ anāgatāni adassitāni kosambakakusumbhādīnaṃ telāni.

Idāni madhuvikatiṃ dassetuṃ ‘‘khuddābhamaramadhukari-makkhikāhi kata’’nti vuttaṃ. Tattha (pārā. aṭṭha. 2.623) khuddāti khuddamakkhikā. Bhamarāti mahābhamaramakkhikā . Daṇḍakesu madhukarā madhukarimakkhikā nāma. Etāhi tīhi makkhikāhi kataṃ madhu nāmāti attho. ‘‘Madhu nāma makkhikāmadhū’’ti pāḷiyaṃ (pārā. 623; pāci. 260) vuttattā aññehi tumbaṭakādīhi kataṃ sattāhakālikaṃ na hotīti veditabbaṃ.

Idāni phāṇitaṃ dassetuṃ ‘‘rasādiucchuvikati, pakkāpakkā ca phāṇita’’nti āha. Pakkā ca apakkā ca rasādiucchuvikati phāṇitanti attho. Madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Tassa sattāhātikkame dukkaṭaṃ. Ciñcaphāṇitañca ambaphāṇitañca yāvakālikameva.

91. Idāni etesu vasātelassa odissa anuññātattā taṃ visuṃ uddharitvā dassetuṃ ‘‘savatthupakkā sāmaṃ vā’’tiādimāha. Sattavidhañhi (pārā. aṭṭha. 2.623) odissaṃ nāma byādhodissaṃ puggalodissaṃ kālodissaṃ samayodissaṃ desodissaṃ vasodissaṃ bhesajjodissanti.

Tattha ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) vuttaṃ, idaṃ byādhodissaṃ nāma. Ettha pana kālepi vikālepi kappiyākappiyamaṃsalohitaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, romanthakassa romanthana’’nti (cūḷava. 273) evaṃ anuññātaṃ puggalodissaṃ nāma. ‘‘Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ gūthaṃ muttaṃ chārikaṃ mattika’’nti (mahāva. 268) evaṃ sappadaṭṭhakāle appaṭiggahitakaṃ anuññātaṃ kālodissaṃ nāma. Gaṇabhojanādi samayodissaṃ nāma. Gaṇaṅgaṇūpāhanāni desodissaṃ nāma. Vasodissaṃ nāma ‘‘anujānāmi, bhikkhave, vasāni bhesajjānī’’ti (mahāva. 262) evaṃ vasānāmena anuññātaṃ. Taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ telaṃ taṃtadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati. Bhesajjodissaṃ nāma ‘‘anujānāmi, bhikkhave, tāni pañca bhesajjānī’’ti (mahāva. 261) evaṃ bhesajjanāmena vuttāni sappiādīni pañca.

Yathā pana khīradadhiādīhi pakkatelaṃ pacchābhattaṃ na vaṭṭati, na evamidaṃ. Idaṃ pana telaṃ savatthukapakkampi vaṭṭati, taṃ dassetuṃ ‘‘savatthupakkā sāmaṃ vā’’ti vuttaṃ. Vasaṃ oloketvā ‘‘savatthupakkā’’ti vuttaṃ. Sāmaṃ pakkā vāti attho. Yathā savatthukappaṭiggahitattā sāmaṃpakkattā dadhiādīhi pakkatelaṃ attanā kataṃ purebhattampi na vaṭṭati, na evamidaṃ. Idaṃ pana attanā savatthukapakkampi purebhattampi pacchābhattampi vaṭṭatīti attho. Ettha pana kāraṇūpacārena vasātelaṃ ‘‘vasā’’ti vuttaṃ.

Kāleti purebhattakāle parehi vā attanā vā pakkāti attho. Pacchābhattaṃ pana pacituṃ na vaṭṭati ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭha’’nti (mahāva. 262) vuttattā. Tasmā ‘‘kāle’’ti vuttaṃ. Yo pana vikāle paṭiggahetvā vikāle pacitvā vikāle parissāvetvā paribhuñjati, so tīṇi dukkaṭāni āpajjati.

Amānusāti ettha (mahāva. 262) pana acchavasādīnaṃ anuññātattā ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātāti veditabbā. Maṃsesu hi manussahatthimaṃsādīni dasa maṃsāni paṭikkhittāni, vasā pana ekā manussavasā eva.

Anupasampannena (pārā. aṭṭha. 2.623) katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ panettha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā, taṃ abbohārikaṃ. Sace sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisameva paribhuñjitabbaṃ. Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262). Aññesanti sappiādīnaṃ. Vatthunti yāvakālikabhūtaṃ vatthuṃ. Yāvakālikavatthūnaṃ vatthuṃ na paceti sambandho.

92. Idāni yāvajīvikavikatiṃ dassetuṃ ‘‘haliddī’’tiādi vuttaṃ. Tatthāyamanuttānapadattho (mahāva. 263; pāci. aṭṭha. 248-249) – pañcamūlādikañcāpīti ettha dvipañcamūlena saddhiṃ aññānipi taggatikāni mūlabhesajjāni gahitānīti ñātabbaṃ.

93-5. Biḷaṅgādīni phalabhesajjāni. Tattha (mahāva. 263) goṭṭhaphalanti madanaphalanti vadanti. Kappāsādīnaṃ paṇṇanti sambandho. Ime pana vuttappakārā mūlabhesajjaphalabhesajjapaṇṇabhesajjavasena vuttā sabbe kappiyā. Imesaṃ pupphaphalapaṇṇamūlā sabbepi kappiyā yāvajīvikāyeva. Ṭhapetvā ucchuniyyāsaṃ sabbo ca niyyāso sarasañca ucchujaṃ tacaṃ ṭhapetvā sabbo ca tacoti sambandho.

96. Madhunā (pārā. aṭṭha. 2.623) amakkhitaṃ suddhasitthañca. Madhumakkhitaṃ pana sattāhakālikameva. Yañca kiñcīti odanaṃ maṃsaṃ aṭṭhiādīnīti attho.

97. ‘‘Yāni vā panaññānipi atthi neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ , asati paccaye paribhuñjantassa āpatti dukkaṭassā’’ti (mahāva. 263) vuttattā ‘‘āhāratthamasādhentaṃ, sabbaṃ taṃ yāvajīvika’’nti vuttaṃ.

98.Sabbassāti gilānassāpi agilānassapīti attho. Kālikattayanti yāvakālikaṃ vajjetvā avasesaṃ sati paccaye vikāle kappatīti attho.

99.Janayantubhoti janayanti ubho. Kiṃ vuttaṃ hoti? Yāvakālikayāmakālikasaṅkhātā ubho kālikā attano kālamatikkamitvā paribhuttā pācittiṃ janayantīti attho. Kiñca bhiyyo (mahāva. 274; mahāva. aṭṭha. 274; kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) – ubhopi panete akappiyakuṭiyaṃ vuttā antovutthaṃ dukkaṭañca, punadivase paribhuñjato sannidhiṃ pācittiyañca janayantīti attho.

100.Anāruḷheti pāḷiyaṃ anāgate manussasappiādimhīti attho.

101.Nissaṭṭhaladdhanti (pārā. 624) vinayakammaṃ katvā puna laddhanti attho. Vikappentassa sattāheti sattāhabbhantare sāmaṇerassa ‘‘idaṃ sappiṃ tela’’ntiādinā nayena nāmaṃ gahetvā ‘‘tuyhaṃ vikappemī’’ti vā ‘‘itthannāmassa vikappemī’’ti vā sammukhāpi vā parammukhāpi vā vikappentassa anāpattīti sambandho. Pāḷiyaṃ pana ‘‘anāpatti antosattāhe adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhantī’’ti (pārā. 625) ettakameva vuttaṃ, ‘‘vikappemī’’ti idaṃ pana natthi. Kiñcāpi natthi, atha kho ‘‘anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ, avikappite vikappitasaññī nissaggiyaṃ pācittiya’’nti (pārā. 624) āpattivāre āgatattā therena dassitaṃ. Taṃ dassentenāpi sace upasampannassa vikappeti, attano eva santakaṃ hoti, paṭiggahaṇampi na vijahati, tasmā upasampannavasena adassetvā anupasampannavasena dassitaṃ. Tassa hi vikappite paṭiggahaṇampi vijahati, āpattipi na hotīti. Adhiṭṭhatoti abbhañjanādīni adhiṭṭhahantassa anāpattīti attho. Sace pana sattāhabbhantare nirapekkho hutvā anupasampannassa pariccajati, pariccattattā anāpatti, itarassa ca appaṭiggahitattā ubhinnampi kāyikaparibhogo vaṭṭati. Anissaggiyattā pana bāhiraparibhogena vaṭṭati. ‘‘Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti (pārā. 623) evaṃ niyametvā anuññātattā vuttaṃ ‘‘aññassa dadatopi ca anāpattī’’ti.

102.Sabbhāvanti attano sabhāvaṃ. Yasmā gāhāpayanti, tasmā evamudīritanti vuttanti attho. Idāni vakkhamānaṃ sandhāya ‘‘eva’’nti vuttaṃ.

103-5.Sattāhaṃ yāvajīvikanti (mahāva. 305; mahāva. aṭṭha. kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) sattāhakālikañca yāvajīvikañcāti attho. Kiṃ vuttaṃ hoti? Sattāhakālikayāvajīvikadvayaṃ sesakālikasammissaṃ sambhinnarasaṃ katvā paribhuñjato sannidhipācitti hotīti udīritanti. Tadahu paṭiggahitaṃ tadahevāti attho. Sesanti sattāhakālikayāvajīvikadvayaṃ. Itaranti yāvajīvikaṃ. Pure paṭiggahitaṃ vā hotu, tadahu vā paṭiggahitaṃ, yāvajīvikaṃ sattāhakālikena sattāhaṃ kappatīti veditabbaṃ. ‘‘Yāvakālikena, bhikkhave, yāmakālikaṃ, sattāhakālikaṃ, yāvajīvikaṃ tadahu paṭiggahitaṃ kāle kappati, no vikāle. Yāmakālikena, bhikkhave, sattāhakālikaṃ, yāvajīvikaṃ tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappati, sattāhātikkante na kappatī’’ti hi bhesajjakkhandhake (mahāva. 305) vuttaṃ. Ettha pana ‘‘tadahu paṭiggahita’’nti visesavacanassa natthitāya pure paṭiggahitampi vaṭṭatīti siddhanti. Kālikavinicchayo.

Kālikaniddesavaṇṇanā niṭṭhitā.

9. Paṭiggāhaniddesavaṇṇanā

106. Idāni ‘‘paṭiggāho’’ti padaṃ vitthāretuṃ ‘‘dātukāmābhihāro cā’’tiādi āraddhaṃ. Tattha dātukāmassa abhihāro dātukāmābhihāro. Etena aññassa patte pakkhipituṃ ālulentassa phusitāni uṭṭhahitvā aññassa patte sace patanti, paṭiggahaṇaṃ na ruhatīti dīpitaṃ hoti. Eraṇakkhamanti thāmamajjhimena purisena ukkhipanakkhamaṃ, tato mahante paṭiggahaṇaṃ na ruhati. Tidhā denteti kāyakāyappaṭibaddhanissaggiyānaṃ vasena tidhā dente. Tassa bhikkhuno kāyakāyappaṭibaddhehi dvidhā gāhoti attho. Pañcaṅgo evaṃ pañcaṅgevaṃ. Dātukāmābhihāro ekaṃ, hatthapāso ekaṃ, eraṇakkhamatā ekaṃ, devamanussatiracchānagatesu ekena tidhā dānamekaṃ, dvidhā gāho ekanti evaṃ pañcaṅgāni honti.

107. Idāni yena kāyappaṭibaddhena paṭiggahaṇaṃ na ruhati, taṃ dassetuṃ ‘‘asaṃhāriye’’tiādimāha. Khāṇuke (pāci. aṭṭha. 265) bandhitvā ṭhapitamañcādimhi vā phalake vā pāsāṇe vā asaṃhāriye na ruhatīti attho. Tatthajāte paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati, sukhume ciñcaādīnaṃ paṇṇe vā na ruhati, yañca majjhimapuriso sandhāretuṃ na sakkoti, tasmiṃ asayhabhāre ca paṭiggaho na ruhatīti attho.

108. Idāni paṭiggahaṇavijahanaṃ dassetuṃ ‘‘sikkhāmaraṇaliṅgehī’’tiādi āraddhaṃ. Tatthāyaṃ piṇḍattho – sikkhāpaccakkhānena ca maraṇena ca liṅgaparivattanena ca ‘‘na taṃ dāni paribhuñjissāmī’’ti vā ‘‘na puna paṭiggahetvā paribhuñjissāmī’’ti vā evaṃ anapekkhavissajjanena ca corādīhi vā acchedā ca anupasampannassa dānā ca gāho paṭiggāho upasammati vijahatīti. Bhikkhuniyā pana sikkhāpaccakkhānassa abhāvā vibbhamanena ca vijahatīti gahetabbaṃ.

109-110

. Idāni paṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘appaṭiggahitaṃ sabba’’ntiādi vuttaṃ. Tassattho (kaṅkhā. aṭṭha. dantaponasikkhāpada) – catukālikapariyāpannaṃ antamaso rajareṇumpi appaṭiggahetvā sabbaṃ paribhuñjato pācitti. Idāni appaṭiggahetvā paribhuñjitabbaṃ dassetuṃ ‘‘suddhañca nātibahala’’ntiādi vuttaṃ. Tattha suddhañcāti aññesaṃ rasena asammissaṃ. Himodakasamuddodakādīsu paṭiggahaṇakiccaṃ natthi. Loṇañca assu ca loṇassu. Ettha loṇaṃ nāma sarīre uṭṭhitaṃ. Etāni pana sabbāni avicchinnāneva kappanti, netarāni.

111. Idāni anaṅgalaggānipi dassetuṃ ‘‘gūthamattikamuttānī’’tiādimāha. Tathāvidheti tathāvidhe kāle, sappadaṭṭhakāleti attho. Aññesaṃ pana appaṭiggahitaṃ anaṅgalaggaṃ na vaṭṭati. Kasmā ? ‘‘Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabbo’’ti (mahāva. 268) vuttattā.

112.Durūpaciṇṇeti dupparāmaṭṭhe phalikarukkhavalliādiṃ cālentassa vā āmisabharitabhājanaṃ appaṭiggahitaṃ parāmasantassa vā durūpaciṇṇadukkaṭaṃ hotīti attho. Rajokiṇṇeti bhikkhāya carantassa patte patitarajaṃ appaṭiggahetvā puna bhikkhaṃ gaṇhato vinayadukkaṭaṃ hotīti attho. Athuggahappaṭiggaheti atha uggahappaṭiggahe, attanā eva uggahetvā gahiteti attho. Akappiyakuṭiyaṃ antovutthe ca yattha katthaci bhikkhunā sayaṃpakke ca attanā vā parena vā akappiyakuṭiyaṃ antopakke cāti sabbattha dukkaṭanti adhippāyo. Paṭiggāhavinicchayo.

Paṭiggāhaniddesavaṇṇanā niṭṭhitā.

10. Akappiyamaṃsaniddesavaṇṇanā

113. Idāni maṃsesu paṭipajjitabbākāraṃ dassetuṃ ‘‘maṃsesu ca akappiya’’nti uddhaṭaṃ. Akappiyamaṃsamhi dassite kappiyamaṃsaṃ dassitameva hoti pārisesanayena. Uragassa cāti ettha sabbopi urago na kappati.

114. Ettāvatā jātivasena dasavidhampi akappiyamaṃsaṃ dassetvā idāni kappiyamaṃsesupi akappiyavidhiṃ dassetuṃ ‘‘uddissakatamaṃsañca, yañca appaṭivekkhita’’nti vuttaṃ. Tattha pañcasu sahadhammikesu yassa kassaci yaṃ kiñci uddissa kataṃ uddissakataṃ nāma, taṃ pana jānitvā paribhuñjituṃ sabbesampi na vaṭṭati, ajānantānaṃ anāpatti. Macchesupi eseva nayo. Appaṭivekkhitanti anupaparikkhitaṃ, anāpucchitanti attho. ‘‘Na bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti (mahāva. 281) vuttaṃ. Macchesu pana āpucchanakiccaṃ natthi akappiyamacchānaṃ natthitāyāti vadanti. Idāni etesu āpattibhedaṃ dassetuṃ ‘‘thullaccaya’’ntiādimāha. Taṃ sabbaṃ (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā) uttānameva.

115. Idāni na kevalaṃ imesaṃ manussādīnaṃ maṃsameva akappiyaṃ, aṭṭhiādīnipi akappiyānīti dassetuṃ ‘‘aṭṭhīpī’’tiādi vuttaṃ. Tattha (mahāva. aṭṭha 281) lomampesanti lomampi esaṃ akappiyamaṃsavatthūnanti attho. Sacittakaṃ vāti etesu pana uddissakatameva sacittakaṃ, sesā acittakāti. Akappiyamaṃsavinicchayo.

Akappiyamaṃsaniddesavaṇṇanā niṭṭhitā.

11. Nissaggiyaniddesavaṇṇanā

116-7. Idāni accoḷārikānaṃ vasena dassetuṃ ‘‘arūpiya’’ntiādi āraddhaṃ. Aññathāpi yutti pariyesitabbā. Tatthāyaṃ saṅkhepattho (pārā. 591; pārā. aṭṭha. 2.589; kaṅkhā. aṭṭha. jātarupasikkhāpadavaṇṇanā) – yo rūpiyena arūpiyañca parivatteyya, yo ca itarena ca arūpiyena rūpiyaṃ parivatteyya, tassa nissaggiyaṃ hotīti.

Idāni rūpiyañca arūpiyañca dassetuṃ ‘‘idha rūpiya’’ntiādi āraddhaṃ. Ettha (pārā. 589; kaṅkhā. aṭṭha. jātarupasikkhāpadavaṇṇanā) sajjhu siṅgīti sajjhūti rajataṃ. Siṅgīti suvaṇṇaṃ. Tambalohādīhi vā dārūhi vā paṇṇehi vā lākhāya vā rūpaṃ samuṭṭhāpetvā vā asamuṭṭhāpetvā vā kataṃ cammabījamayampiyaṃ yaṃ dese vohāraṃ gacchati, idaṃ vohārūpagamāsakaṃ nāma. Idamidha rūpiyanti adhippetaṃ. Vatthādi ca muttādi ca vatthamuttādi. Itaranti arūpiyaṃ kappiyavatthuñca dukkaṭavatthuñca. Kiṃ vuttaṃ hoti? Vatthaṃ suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappi navanītaṃ telaṃ madhu phāṇitādibhesajjañcāti idaṃ kappiyavatthu nāma. Muttā maṇi veḷuriyo saṅkhosilā pavāḷaṃ lohitaṅgo masāragallaṃ satta dhaññāni dāsī dāso khettaṃ vatthu pupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu nāma, tadubhayaṃ arūpiyaṃ nāmāti vuttaṃ hoti.

118. Ettāvatā rūpiyasaṃvohāraṃ dassetvā idāni kayavikkayaṃ dassetuṃ ‘‘imaṃ gahetvā’’tiādimāha . Tattha imanti taṇḍulādikaṃ kappiyabhaṇḍaṃ gahetvā vā odanādiṃ bhutvā vā ‘‘imaṃ vatthādikaṃ kappiyabhaṇḍaṃ dehi, imaṃ rajanapacanādikaṃ kara, rajanakaṭṭhādimā naya, imaṃ vā tava demi, tvaṃ pana imañca imañca āhara, kara, dehī’’ti evaṃ kayavikkaye samāpanne nissaggīti sambandho.

119. Idāni pariṇāmavasena āpattibhedaṃ dassetuṃ ‘‘attano’’tiādi āraddhaṃ. Tatrāyaṃ piṇḍattho (pārā. 659; pārā. aṭṭha. 2.658; kaṅkhā. aṭṭha. pariṇatasikkhāpadavaṇṇanā) – saṅghassa vā aññassa vā nataṃ pariṇataṃ lābhaṃ labhitabbaṃ cīvarādipaccayaṃ attano vā aññassa vā pariṇāmeyya, nissaggiyaādīni hontīti. Kathaṃ? Yo pana mātusantakampi saṅghassa pariṇataṃ attano pariṇāmeti, nissaggiyaṃ. Aññassa puggalassa pariṇāmeti, suddhikapācittiyaṃ. Aññassa saṅghassa vā cetiyassa vā pariṇāmeti, dukkaṭaṃ. Yo pana aññapuggalassa vā cetiyassa vā pariṇataṃ attano vā aññapuggalassa vā saṅghassa vā aññacetiyassa vā pariṇāmeti, tassāpi dukkaṭamevāti.

120. Yo pana nissaggiṃ nissajjitabbaṃ anissajjitvā vinayakammaṃ akatvā paribhuñjeyya, tassa dukkaṭaṃ. Yo vā parena vinayakammatthāya nissaṭṭhaṃ sakasaññāya na dadeyya, tassāpi dukkaṭaṃ. Aññathetaranti ettha aññathāti theyyasaññāya sace na dadeyya, itaraṃ tassa agghavasena pārājikañca thullaccayañca dukkaṭañca hotīti attho. Nissaggiyavinicchayo.

Nissaggiyaniddesavaṇṇanā niṭṭhitā.

12. Pācittiyaniddesavaṇṇanā

121. Idāni pācittiyāni dassetuṃ ‘‘pācittī’’ti mātikāpadaṃ uddharitvā ‘‘musāvādomasāvāde, pesuññaharaṇe’’tiādi vuttaṃ. Tattha musāvāde ca omasavāde ca pesuññaharaṇe ca pācitti vuttāti sambandho. Evaṃ sesesupi. Ettha pana ‘‘adiṭṭhaṃ, asutaṃ, amutaṃ , aviññātaṃ, diṭṭhaṃ, sutaṃ, mutaṃ, viññāta’’nti (pāci. 3; pāci. aṭṭha. 3) pubbepi ‘‘musā bhaṇissāmī’’ti cetetvā vacanakkhaṇeva ‘‘musā bhaṇāmī’’ti jānitvā jānantasseva musābhaṇane pācitti nāma āpatti hotīti attho. Yassa bhaṇati, so taṃ na suṇāti, āpatti na hoti (kaṅkhā. aṭṭha. musāvādasikkhāpadavaṇṇanā).

‘‘Omasavādo nāma dasahi ākārehi omasati jātiyāpi nāmenapi gottenapi kammenapi sippenapi ābādhenapi liṅgenapi kilesenapi āpattiyāpi akkosenapī’’ti (pāci. 15) evaṃ vuttehi dasahi ākārehi upasampannaṃ yo khuṃseti vambheti, ayaṃ omasati nāma, tassa pācittīti attho. Parammukhā bhaṇantassa dukkaṭaṃ, tathā pāḷiyaṃ anāgatehi ‘‘coro’’ti vā ‘‘gaṇṭhibhedako’’ti vā ādīhi bhaṇantassa. ‘‘Santi idhekacce khattiyā brāhmaṇā caṇḍālā’’tiādinā pariyāyena bhaṇantassa ca anupasampannaṃ bhaṇantassa ca sabbatthapi dukkaṭameva.

Piyakamyatāya vā bhedādhippāyena vā upasampannaṃ jātiādīhi omasantassa upasampannassa vacanaṃ sutvā tassa upasaṃharaṇaṃ pesuññaharaṇaṃ nāma. Etthāpi pariyāyavacanena ca anupasampannassa upasaṃharaṇena ca dukkaṭameva.

Padasodhammoti ettha ‘‘dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthūpasaṃhito dhammūpasaṃhito’’ti (pāci. 46) evaṃ vuttaṃ saṅgītittayamāruḷhaṃ tipiṭakadhammaṃ padaanupadaanvakkharaanubyañjanavasena bhikkhuñca bhikkhuniñca ṭhapetvā anupasampannaṃ ekato vācentassa pācitti hotīti attho.

Sāgāreti yaṃ pana sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittattā sabbaparicchinnañca yena kenaci vitānādinā antamaso vatthenapi channattā sabbacchannañca senāsanaṃ, tathārūpe senāsane ekūpacāraṭṭhāne anupasampannena saha vasantassa catutthadivasato paṭṭhāya nipajjanagaṇanāya ca anupasampannagaṇanāya ca devasikaṃ pācitti hotīti attho.

Ujjhāpanakakhiyyaneti ettha yo upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā maṅkukattukāmo chandena ‘‘itthannāmo senāsanaṃ paññāpeti, bhattāni ca uddisatī’’ti vā vadanto aññaṃ upasampannaṃ ujjhāpeti tena avajānāpeti, yo pana tatheva vadanto upasampannassa santike tassa ayasaṃ pakāsento khīyati, tasmiṃ ujjhāpanake ca khīyanake ca pācittidvayanti veditabbaṃ.

122.Talasattianādara-kukkuccuppādanesu cāti ettha yo bhikkhu upasampannassa paharaṇākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uccāreti, tassa pācittiyaṃ. Sace viraddho pahāraṃ deti, appaharitukāmatāya dukkaṭaṃ, tathā anupasampannesupi dukkaṭameva.

Upasampannena paññattena vuccamāno taṃ asikkhitukāmatāya vā tassa vacanaṃ asotukāmatāya vā yo anādariyaṃ karoti, tassa anādarakaraṇe pācittiyanti attho. Apaññattena vuccamānassa ca anupasampannena paññattena vā apaññattena vā vuccamānassa dukkaṭaṃ.

Upasampannassa ‘‘ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhutta’’ntiādinā nayena sañcicca kukkuccaṃ uppādentassa pācittiyaṃ. Anupasampannassa uppādane dukkaṭaṃ.

Gāmappavesanāpucchāti ettha pana majjhanhikātikkamanato paṭṭhāya yāva aruṇuggamanā vikālo nāma, etthantare sace sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmā’’ti sabbehipi aññamaññaṃ āpucchitabbaṃ. Sace anāpucchā parikkhittassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamanti, paṭhamapāde dukkaṭaṃ, dutiyapāduddhāre pācittiyaṃ. Āpadāsu anāpatti.

Bhojane ca paramparāti paramparabhojane ca pācittiyanti attho. Ettha pana pañcasu bhojanesu aññataraṃ nāmaṃ gahetvā ‘‘odanena vā sattunā vā kummāsena vā maṃsena vā macchena vā nimantemī’’tiādinā nayena, yena kenaci vevacanena vā akappiyanimantanāya nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanaṃ ṭhapetvā uppaṭipāṭiyā, avikappetvā vā paṭhamanimantanaṃ parassa parassa kulassa pañcannaṃ bhojanānaṃ aññataraṃ paribhuñjantassa paramparabhojane pācitti hoti. Gilānacīvaradānacīvarakālasamayesu anāpatti, tathā pañca bhojanāni ṭhapetvā sabbattha.

123.Anuddharitvā gamane seyyanti ettha dasavidhā seyyā bhisi cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti. Etesu yaṃ kiñci saṅghike vihāre guttasenāsane attano vassaggena gahitaṃ attanā vā santharitvā, anupasampannena vā santharāpetvā taṃ divasaṃ gamikavasena pakkamanto neva sayaṃ uddhareyya na aññaṃ uddharāpeyya, yathā upacikādīhi na khajjeyya, evaṃ na ṭhapeyya, aññena vā na uddharāpeyya, patirūpaṃ bhikkhuṃ vā sāmaṇeraṃ vā ārāmikameva vā anāpucchā vā gaccheyya, tassa parikkhittassa vihārassa parikkhepaṃ, aparikkhittassa dve leḍḍupāte atikkamantassa pācittiyaṃ. Maṇḍaparukkhamūlādiaguttasenāsane santharitvā gacchantassa dukkaṭaṃ, tathā mañcapīṭhabhisikocchakesu, guttasenāsanepi dukkaṭameva.

Senāsanāni vāti ettha anuddharitvā gamaneti sambandho. Ettha pana mañco pīṭhaṃ bhisi kocchakanti catubbidhampi senāsanaṃ vassānahemantānaṃ aṭṭhasu māsesu ajjhokāse vā ovassakamaṇḍape vā rukkhamūle vā sayaṃ santharitvā vā anupasampannena santharāpetvā vā taṃ anuddharitvā vā anuddharāpetvā vā tassa senāsanassa dvinnaṃ leḍḍupātānaṃ atikkamane pācittiyaṃ. Sammuñjanīyādi sesaparikkhāresu dukkaṭaṃ.

Itthiyāddhānagamaneti ettha mātugāmena ‘‘gacchāma bhagini, gacchāma ayyā’’ti evaṃ saṃvidahitvā ‘‘ajja vā sve vā parasuve vā’’ti niyamitakālaṃ visaṅketaṃ akatvā dvāravisaṅketaṃ maggavisaṅketaṃ katvāpi gacchato gāmantare gāmantare pācittiyaṃ. Agāmake araññe addhayojane addhayojane āpatti.

Ekekāya nisīdaneti ettha eko ekāya itthiyā nisīdaneti attho.

124.Bhiṃsāpaneti ettha upasampanno upasampannaṃ bhiṃsāpetukāmo corakantāravāḷakantārādīni ācikkhati, bhayānakaṃ vā rūpasaddādiṃ dasseti, so bhāyatu vā mā vā, tassa payoge payoge pācittiyaṃ. Anupasampanne dukkaṭaṃ.

Ākoṭaneti pahāradāne. Upasampanno upasampannassa anattamano hutvā sace uppalapattenapi pahāraṃ deti, pācittiyaṃ. Anupasampannassa gahaṭṭhassa vā pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi pahāraṃ deti, dukkaṭameva.

Anācāraṃ ācaritvā saṅghamajjhe āpattiyā vā vatthunā vā anuyuñjiyamāno taṃ akathetukāmo ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno’’tiādinā nayena aññehi vacanehi taṃ vacanaṃ paṭicchādento so aññaṃ vadati, ayaṃ aññavādako, tasmiṃ aññavādake ca kañci vītikkamaṃ disvā ‘‘āvuso, idaṃ nāma tayā kata’’nti vutte taṃ na kathetukāmo tuṇhībhūtova saṅghaṃ vihesatīti saṅghavihesako, tasmiṃ vihesake ca pācitti hotīti attho. Idha pana ñattidutiyena kammena aññavādake ca vihesake ca āropite puna aññaṃ bhaṇantassa, vihesantassa pācitti. Anāropite dukkaṭanti veditabbaṃ.

Duṭṭhullapakāsachādeti ettha kiñcāpi ‘‘duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā’’ti (pāci. 399) vuttā, tathāpi idha saṅghādisesāva adhippetā. Tasmā saṅghasammutiṃ vinā bhikkhussa duṭṭhullaṃ āpattiṃ ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā bhikkhuñca bhikkhuniñca ṭhapetvā yassa kassaci anupasampannassa ārocentassa pācittiyaṃ. Thullaccayādiaduṭṭhullārocane dukkaṭaṃ. Duṭṭhullacchādanepi saṅghādisesova adhippeto. Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ sayaṃ vā jānitvā aññesaṃ vā sutvā ‘‘imaṃ jānitvā codessanti sāressanti maṅkuṃ karissanti, nārocissāmī’’ti dhuraṃ nikkhipati, tassa pācittiyaṃ. Dhuraṃ nikkhipitvā pacchā ārocitepi na rakkhati eva.

Hāsodaketi aṅgulipatodakena hāso ca udake hāso cāti evamattho veditabbo. Upasampanno upasampannaṃ hasādhippāyo kāyena kāyaṃ āmasati, āpatti pācittiyassa, ko pana vādo upakacchakādīsu ghaṭṭane. Anupasampanne dukkaṭaṃ, tathā bhikkhussa kāyappaṭibaddhāmasane ca nissaggiyena kāyappaṭibaddhāmasane ca. Ettha bhikkhunīpi anupasampannaṭṭhāne ṭhitā. Udake hasanadhammo nāma uparigopphake udake kīḷādhippāyassa nimmujjanaummujjanaplavanādikaṃ. Idha hāso nāma kīḷā vuccati.

Nicchubhane vihārāti saṅghikā vihārā nikkaḍḍhaneti attho. Ettha pana yo kuddho hutvā upasampannaṃ hatthādīsu gahetvā vā ‘‘nikkhamā’’ti vatvā vā yattakāni dvārāni ekena payogena atikkāmeti, tattha dvāragaṇanāya āpattiṃ aggahetvā payogassa ekattā ekā eva gahetabbā. Sace nānāpayogehi atikkāmeti, tattha dvāragaṇanāya gahetabbaṃ. Tassa parikkhāranikkaḍḍhane dukkaṭaṃ, tathā anupasampanne, tassa parikkhāranikkaḍḍhane ca. Alajjiādīsu pana anāpatti.

Anupakhajja sayaneti saṅghike vihāre ‘‘vuḍḍho’’ti vā ‘‘gilāno’’ti vā ‘‘saṅghena dinno’’ti vā jānitvā mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharitvā vā santharāpetvā vā ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti adhippāyena abhinisīdantassa ca abhinipajjantassa ca payogagaṇanāya pācittiyaṃ veditabbaṃ. Pācittiyavinicchayo.

Pācittiyaniddesavaṇṇanā niṭṭhitā.

13. Samaṇakappaniddesavaṇṇanā

125. Bhūtānaṃ jātānaṃ nibbattānaṃ gāmo bhūtagāmo (pāci. 91; pāci. aṭṭha. 91; kaṅkhā. aṭṭha. bhūtagāmasikkhāpadavaṇṇanā). Samārambhoti chedanaphālanapacanādi, tasmiṃ bhūtagāmasamārambhe bhūtagāmasamārambhahetu pācitti hotīti attho. Katakappiyaṃ (kaṅkhā. aṭṭha. bhūtagāmasikkhāpadavaṇṇanā) pana samaṇakappiyaṃ bhaveti sambandho. Samaṇānaṃ kappiyaṃ samaṇakappiyaṃ. Idāni yena kataṃ kappiyaṃ samaṇakappiyaṃ hoti, taṃ dassetuṃ ‘‘nakhena vā’’tiādimāha. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ, aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250) hi vuttaṃ.

126. Idāni taṃ bhūtagāmaṃ dassetuṃ ‘‘samūlā’’tiādimāha. Tattha (pāci. 91; pāci. aṭṭha. 91) sa-iti so bhūtagāmo nāmāti attho, mūlabījādīhi pañcahi bījehi pabhāvito hotīti vuttaṃ hoti. Tattha mūlabījaṃ nāma haliddisiṅgiverādi. Khandhabījaṃ nāma assattho nigrodhoti evamādi. Aggabījaṃ nāma ajjukaphaṇijjakādi. Phaḷubījaṃ nāma ucchuveḷunaḷādi. ‘‘Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāmā’’ti vuttaṃ. Idāni ‘‘bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10, 195; ma. ni. 1.293, 411; 2.11; a. ni. 10.99; pu. pa. 179) vuttattā dhammānulomena āgataṃ bījagāmasamārambhaṃ dassetuṃ ‘‘ārambhe dukkaṭa’’ntiādimāha. Tasmā etaṃ paṭhamaṃ ‘‘kappiyaṃ karohī’’ti bhūtagāmaparimocanaṃ kāretvā bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbaṃ.

127.Nibbaṭṭabījaṃ (pāci. aṭṭha. 92; kaṅkhā. aṭṭha. bhutagāmasikkhāpadavaṇṇanā) nāma ambapanasādi. Nobījaṃ nāma taruṇambaphalādi, etaṃ pana sabbaṃ akappiyampi vaṭṭatīti attho. Kaṭāhabaddhabījāni kapitthaphalādīni. Bahiddhā vāpi kārayeti kapālepi kātuṃ vaṭṭati, sace ekābaddhānīti attho. Kaṭāhamuttaṃ pana bhinditvā kāretabbaṃ.

128. Bhājane vā bhūmiyaṃ vā ekābaddhesu bījesu ekasmiṃ bīje kappiye kate sabbesveva kataṃ bhaveti attho. Yathā ca bīje, evaṃ rukkhasahassaṃ vā ucchusahassaṃ vā chinditvā ekābaddhe katepi vinicchayo veditabbo.

129. Kappiyaṃ katvā nikkhitte bījagāme puna mūlapaṇṇāni sace jāyaruṃ, puna kappiyaṃ kāreyyāti attho. Tadāti mūle ca aṅkure ca jāteti attho.

130.Udakasambhavoti udakajāto. Cetiyādīsūti ettha ādi-saddena gehappamukhapākāravedikādīsu nibbattā gahitā. Nibbattadvattipattako bhūtagāmova, anibbattako aggabīje saṅgahaṃ gacchati. Bījampi yāva mūlaṃ vā paṇṇaṃ vā na nikkhamati, tāva bījagāmova, mūle ca nikkhante paṇṇe ca harite jāte bhūtagāmova hotīti attho.

131.Makuḷanti aphullaṃ. Ahichattakaṃ nāma rukkhe jātaṃ ahichattakaṃ.

132. Allarukkhe gaṇhatoti sambandho. Tatthāti allarukkhe chindato vāpīti sambandho.

134. ‘‘Imaṃ rukkhaṃ, imaṃ lataṃ, imaṃ kandaṃ chinda, bhindā’’tiādinā nayena niyametvā bhāsituṃ na vaṭṭati. ‘‘Idaṃ, eta’’nti avatvā kevalaṃ ‘‘rukkhaṃ chindā’’tiādinā (pāci. aṭṭha. 92; kaṅkhā. aṭṭha. bhūtagāmahikkhāpadavaṇṇanā) nayena vattuṃ vaṭṭatīti. Samaṇakappavinicchayo.

Samaṇakappaniddesavaṇṇanā niṭṭhitā.

14. Bhūminiddesavaṇṇanā

136. Idāni ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) evaṃ vuttā catasso kappiyabhūmiyo dassetuṃ ‘‘sammutussāvanantā cā’’tiādimāha. Yāsūti kappiyabhūmīsu (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā).

137. Idāni yattha kappiyakuṭi icchitabbā, taṃ dassetuṃ ‘‘vāsatthāyā’’tiādimāha. Vāsatthāyāti iminā koṭṭhāgārabhattasālācetiyagharasammuñjanīmāḷakādi yaṃ yaṃ aññampi vāsatthāya karīyati, tattha tattha kappiyakuṭikaraṇakiccaṃ natthīti dīpitaṃ hoti. Bhojanasālā pana senāsanameva, tasmā tattha kātabbā evāti vadanti. Saṅghikevekasantaketi ettha ekasantako upasampannasantakova veditabbo.

138. Idāni kattabbākāraṃ dassetuṃ ‘‘gehe’’tiādimāha. Tattha saṅghassa vā ekassa vā gehe vihāre kariyamāne evaṃ īrayaṃ ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭi kappiyakuṭī’’ti vā vadanto paṭhamiṭṭhakatthambhādiṃ ṭhapeyya, evaṃ katā ussāvanantikā nāma, evaṃ udāharitavacanantikāti attho.

139. Yebhuyyena vā aparikkhitto, sakalopi vā aparikkhitto ārāmo ‘‘gonisādī’’ti vuccatīti sambandho. Ettha pana senāsanesu parikkhittesupi ārāme aparikkhitte kappiyakuṭikaraṇakiccaṃ natthi. Sammutiṃ karontehi kataṃ pariyositaṃ ‘‘imaṃ vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ tiṇakuṭikaṃ maṇḍapa’’nti tesaṃ nāmaṃ gahetvā tassā kuṭiyā hatthapāse vā ṭhatvā, tassā anto vā pavisitvā vuttanayeneva ñattidutiyakammavācāya sammannitabbaṃ.

140. ‘‘Bhikkhuṃ ṭhapetvā aññehī’’ti vacanato sesasahadhammikehipi devamanussehipi aññehi kappiyakuṭiyā atthāya dinno vā tesaṃ santako vā geho ‘‘gahapatī’’ti mato ñātoti attho, saṅghasantakañca bhikkhusantakañca ṭhapetvā sabbesaṃ geho gahapatīti adhippāyo.

141.Sappiādīhimissitanti sappiādīhi pañcahi ca haliddisiṅgiverādiyāvajīvikena cāti attho. Vajeyya antovutthattanti ettha yāvakālikayāmakālikasaṅkhātaṃ purimakālikadvayaṃ saṅghikaṃ vā bhikkhussa vā bhikkhuniyā vā santakaṃ sayaṃ kappiyakuṭiyā vutthampi itarehi akappiyakuṭiyā vutthehi missitaṃ antovutthabhāvaṃ āgaccheyyāti attho.

142.Tehevāti akappiyakuṭiyaṃ vutthasappitelādīhi. Sāmapākatanti sāmaṃpakkabhāvaṃ gacchatīti attho.

143-4. Imā pana kappiyakuṭiyo yadā jahitavatthukā honti, taṃ dassetuṃ ‘‘ussāvanantikā’’tiādimāha. Sace thambhe vā bhittipāde vā parivattenti, yo yo ṭhito, tattha tattha patiṭṭhāti, etenupāyena sabbesu parivattesupi na vijahitavatthukāva hotīti attho. Parikkhitte gonisādi vijahitavatthukā. Sesā chadanavibbhamāti chadanavināsā jahitavatthukā hontīti adhippāyo. Bhūmivinicchayo.

Bhūminiddesavaṇṇanā niṭṭhitā.

15. Upajjhācariyavattaniddesavaṇṇanā

145.Upajjhācariyeti ettha (mahāva. 64, 67, 74, 78-79; cūḷava. 375, 377; 379-382; mahāva. aṭṭha. 64, 67, 75, 76, 77) ācariyo nāma nissayācariyo pabbajjācariyo upasampadācariyo dhammācariyoti catubbidho. Etesu hi nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāva sabbamācariyavattaṃ kātabbaṃ. Pabbajjāupasampadādhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ. Anāpucchitvā pattadānādimhi pana etesaṃ anāpatti. Etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhāro, nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasati, tāvadeva. Suṭṭhu piyasīlo supesalo, sikkhākāmoti attho. Dantakaṭṭhaṃ dentena ekaṃsaṃ uttarāsaṅgaṃ karitvā mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetabbāni. Tesu yaṃ tīṇi divasāni gaṇhāti, taṃ sallakkhetvā catutthadivasato paṭṭhāya tādisaṃyeva sammā ubhohi hatthehi dātabbaṃ. Sace yaṃ vā taṃ vā gaṇhāti, yathāladdhaṃ upanetabbaṃ. Toyanti sītañca uṇhañca udakaṃ upanetvā yaṃ tīṇi divasāni vaḷañjeti, catutthadivasato paṭṭhāya tādisaṃ upanetabbaṃ. Sace dvepi vaḷañjeti, duvidhampi upanetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā upanetabbaṃ.

146.Patte vattaṃ careti ‘‘yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ patte vattaṃ careti attho. Gāmappavese vattaṃ careti evaṃ sabbattha. ‘‘Sace upajjhāyo vā ācariyo vā gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo’’ti (mahāva. 66, 78; cūḷava. 376, 380) idaṃ gāmappavesane vattaṃ nāma. ‘‘Sace upajjhāyo vā ācariyo vā pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa vā ācariyassa vā pacchāsamaṇena hotabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) nayena vuttaṃ gamane vattaṃ nāma. ‘‘Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) nayena vuttaṃ āgame vattaṃ nāma. ‘‘Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) evaṃ vuttaṃ āsanādīsu vattaṃ nāma. Upāhanāya vattaṃ nāma ‘‘upāhanā puñchitabbā, upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allenā’’tiādinā (cūḷava. 357, 359) vuttaṃ. Cīvare vattaṃ nāma ‘‘sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ.

147.Paribhojanīyapānīya-vaccappassāvaṭhānisūti ettha sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Tathā passāvaṭṭhāne evaṃ vattaṃ caritabbanti attho. ‘‘Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabba’’ntiādinā nayena vuttaṃ vihārasodhane vattaṃ nāma. ‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabba’’ntiādinā (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ puna paññāpane vattaṃ nāma.

148. Idāni vihāraṃ sodhentena evaṃ sodhetabbanti taṃ dassetuṃ ‘‘na papphoṭeyyā’’tiādimāha . Tassattho – vihāraṃ sodhento bhikkhu bhūmattharaṇādisayanāsanaṃ paṭivāte vā paṅgaṇe vā pānīyasāmantā vā na papphoṭeyyāti. Paṅgaṇeti bahūnaṃ sannipāte ṭhāne.

149.Nhāneti ‘‘sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabba’’ntiādinā (mahāva. 66; cūḷava. 376) vuttaṃ nahāne vattaṃ nāma, ‘‘upajjhāyassa gattato udakaṃ sammajjitabbaṃ, nivāsanaṃ dātabba’’ntiādinā (mahāva. 66; cūḷava. 376) vuttaṃ nahātassa kātabbaṃ nāma. Raṅgapāketi ‘‘sace upajjhāyassa ācariyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena antevāsikena pacitabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Dhovaneti ‘‘sace upajjhāyassa ācariyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena antevāsikena dhovitabbaṃ, ussukkaṃ vā kātabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Sibbaneti ‘‘sace upajjhāyena ācariyena cīvaraṃ kātabbaṃ hoti, saddhivihārikena antevāsikena kātabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) vuttaṃ. Cīvare theve ṭhite rajanto na vaje na pakkameyyāti attho. ‘‘Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabba’’nti (mahāva. 66, 78; cūḷava. 376, 380) hi vuttaṃ.

150.Ekaccassāti ācariyupajjhāyānaṃ visabhāgassa anatthakāmassa veripuggalassa. Anāpucchāti ācariyupajjhāyānaṃ anārocetvā. Kiñcananti yaṃ kiñci.

151-2.Tassāti ekaccassa. Ninnetunti nīharituṃ. Kiccayaṃ parikammaṃ vāti veyyāvaccaṃ vā piṭṭhiparikammādiparikammaṃ vā attanā tassa kātuṃ vā tena attano kārāpetuṃ vāti evamattho veditabbo.

153. Sace ācariyupajjhāyā aññattha gatā honti, pariveṇaṃ gantvā apassantehi gāmaṃ pavisituṃ vaṭṭati. Gāmaṃ pavisanto sace passati, āpucchitabbamevāti vadanti. ‘‘Upajjhāyaṃ anāpucchā na disā pakkamitabbā’’ti (mahāva. 66, cūḷava. 376) hi vuttaṃ. Attano kiccayaṃ nāma antovihārepi attano pattapacanacīvarakammakesacchedanādi.

154.Saṅghāyattakammāni nāma parivāsamānattaabbhānatajjanīyaniyassapabbājanīyapaṭisāraṇīyaukkhepanādayo.

155.Vuṭṭhānaṃ nesamāgameti ‘‘sace upajjhāyo vā ācariyo vā gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabba’’nti (mahāva. 66; cūḷava. 376) hi vuttaṃ. Upajjhācariyavattavinicchayo.

Upajjhācariyavattaniddesavaṇṇanā niṭṭhitā.

16. Vaccappassāvaṭṭhānikaniddesavaṇṇanā

156. Yathāvuḍḍhaṃ na kareyya vaccanti sambandho. Yathānupubbiyā labbhatīti sambandho. Imesu pana tīsu ṭhānesu yo yo paṭhamaṃ āgacchati vuḍḍho vā navo vā, so so āgatapaṭipāṭiyā kātuñca nahāyituñca labbhatīti adhippāyo.

157.Ubbhajitvāti (cūḷava. 373, 374) nivāsanaṃ dūratova ukkhipitvā no paviseyya. Sahasā ca no paviseyyāti sambandho. ‘‘Bahi ṭhitena ukkāsitabba’’nti ca ‘‘sādhukaṃ ataramānena vaccakuṭi pavisitabbā’’ti ca vuttattā ukkāsitvāva ataramāno paviseyyāti attho. ‘‘Na ubbhajitvā pavisitabbā, vaccapādukāya ṭhitena ubbhajitabba’’nti (cūḷava. 374) vacanato ‘‘ubbhajeyya pādukāsveva saṇṭhito’’ti vuttaṃ.

158. Na kareyya ubhayaṃ na kareyyubhayaṃ.

159.Kūpeti (cūḷava. 374) vaccakūpe. Kaṭṭhanti avalekhanakaṭṭhaṃ. Passāvadoṇiyā kheḷaṃ na kātabbanti attho. Nāvalekheyya pharusenāti phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā nāvalekhitabbanti attho. Uhatañcāpīti gūthamakkhitampi dhovaye attanā vā parena vā katanti adhippāyo.

160.Ubbhajitvā na nikkhameti ettha ‘‘vaccapādukāya ṭhitena paṭicchādetabba’’nti (cūḷava. 374) hi vuttaṃ, puna ‘‘ācamanapādukāyaṃ ṭhitena ubbhajitabba’’nti (cūḷava. 374) ca vuttaṃ. ‘‘Capu capū’’ti saddaṃ katvā nācameyyāti attho. Vaccappassāvaṭṭhānikavinicchayo.

Vaccappassāvaṭṭhānikaniddesavaṇṇanā niṭṭhitā.

17. Āpucchakaraṇaniddesavaṇṇanā

161.Therenāti saṅghattherena.

162. Tattha tattha sannipatitānaṃ sabbesaṃ vuḍḍho vuḍḍhataro, tasmiṃ vuḍḍhatarāgame puna āpucchanaṃ natthi. Bhattagge cānumodatoti ettha dānapatinā yācitena daharena vuḍḍhena anāpucchitvā kathetuṃ vaṭṭatīti vadanti.

163.Ekavihāraketi ekovarake vuḍḍhena vasanto anāpucchā na sajjhāyeyyāti attho. Uddesaṃ paripucchañca no dadeti uddesaṃ vā paripucchaṃ vā no dadeyya.

164. Na vivareyya na thakeyya cāti sambandho. Dvāraṃ nāma mahāvaḷañjaṃ, tattha āpucchanakiccaṃ natthi.

165. Vuḍḍhena caṅkame caṅkamantopi yena vuḍḍho, tena parivattayeti sambandho. Āpucchakaraṇavinicchayo.

Āpucchakaraṇaniddesavaṇṇanā niṭṭhitā.

18. Nagganiddesavaṇṇanā

166. ‘‘Na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) vuttattā (cūḷava. 261;) ‘‘naggo maggaṃ na vaje’’ti vuttaṃ.

167.Paṭicchādisūti ‘‘tena kho pana samayena bhikkhū jantāgharepi udakepi parikammaṃ kātuṃ kukkuccāyanti. Anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharappaṭicchādiṃ udakappaṭicchādiṃ vatthappaṭicchādi’’nti evaṃ vuttāsu tīsu paṭicchādīsūti attho. Duveti etāsu tīsu paṭicchādīsu udakajantāgharappaṭicchādiyo parikamme kappantīti adhippāyo. Vatthacchādīti vatthappaṭicchādi. Sabbatthāti khādanīyasāyanīyādīsu sabbakammesu kappiyāti attho. Naggavinicchayo.

Nagganiddesavaṇṇanā niṭṭhitā.

19. Nhānakappaniddesavaṇṇanā

168.Puratoti (cūḷava. 372) therānaṃ purato upari vā na ca nhāyeyyāti attho.

169-171.Kuṭṭatthambhataruṭṭāneti ettha (cūḷava. 243; cūḷava. aṭṭha. 243) kuṭṭe vā thambhe vā tarumhi vā aṭṭānaphalake vā kāyaṃ na ghaṃsayeti attho. Gandhabbahattho nāma makkaṭahatthasadiso dāruādimayo. Kuruvindakasuttiyāti kuruvindasuttiyā. Mallakena vā aññamaññaṃ vā. ‘‘Na bhikkhave viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) evaṃ vuttaṃ viggahaparikammaṃ sandhāya ‘‘aññamaññaṃ vā’’ti vuttaṃ.

Idāni kappiyāni dassetuṃ ‘‘kapāliṭṭhakakhaṇḍānī’’tiādimāha. Sabbesaṃ vaṭṭatīti sambandho . Gilānassapi (cūḷava. aṭṭha. 243) agilānassapi imāni kapāliṭṭhakakhaṇḍādīni kāyaghaṃsane vaṭṭanti. Puthupāṇīti (cūḷava. 244) hatthaparikammaṃ vuccati. Tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati. Akatamallakaṃ nāma ekadāṭhimaṃ paricchinditvā kataṃ. Pāsāṇādayo pādaghaṃsane eva kappiyā. Nhānakappavinicchayo.

Nhānakappaniddesavaṇṇanā niṭṭhitā.

20. Avandiyaniddesavaṇṇanā

172. ‘‘Nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo’’ti (cūḷava. 312; pari. 467) evaṃ vuttattā laddhinānāsaṃvāsako idha nānāsaṃvāsako. Pārivāsiyamūlāyapaṭikassanārahamānattārahamānattacāriabbhānārahā garukaṭṭhāti idha gahitā. Ime pana aññamaññaṃ yathāvuḍḍhaṃ vandanādīni labhanti, pakatattena avandanīyāti adhippāyo. Avandanīyavinicchayo.

Avandiyaniddesavaṇṇanā niṭṭhitā.

21. Cammaniddesavaṇṇanā

173. Idāni ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacamma’’nti (mahāva. 259) evaṃ vuttacammāni dassetuṃ ‘‘migājeḷakacammānī’’tiādimāha. Paribhuñjitunti (mahāva. aṭṭha. 262) mañcādīsu yattha katthaci attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭantīti attho. Rohiteṇīpasadā ca kuruṅgā ca ca-saddena aññepi vāḷamigā migamātukādayopi migajātikā evāti adhippāyo.

174.Anuññātattayā aññanti

‘‘Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭatī’’ti. –

Ettha vāḷamigaggahaṇena vuttāvasesā antamaso gomahiṃsādayo gahitāti veditabbā. Thavikāti upāhanakosakasatthakosakakuñcikakosakāti veditabbā, na pattatthavikādayo. Cammavinicchayo.

Cammaniddesavaṇṇanā niṭṭhitā.

22. Upāhananiddesavaṇṇanā

175.Guṇaṅguṇūpāhanāti (mahāva. aṭṭha. 245) catupaṭalato paṭṭhāya vuccati, na ekadvitipaṭalato paṭṭhāya ‘‘anujānāmi, bhikkhave, ekapalāsikaṃ upāhanaṃ, na bhikkhave diguṇā upāhanā dhāretabbā, na tiguṇā upāhanā dhāretabbā, na guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 245) vuttattā. ‘‘Anujānāmi, bhikkhave, omukkaṃ guṇaṅguṇūpāhanaṃ, na bhikkhave navā guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 247) vuttattā ‘‘navā’’ti vuttaṃ. Sabbatthāpi majjhimadese gilānopi navaṃ guṇaṅguṇūpāhanaṃ na labhati, ekavārampi aññehi paribhuttaṃ omukkaupāhanasaṅkhātaṃ labhati, paccantimesu janapadesu gilāno navampi labhatīti veditabbaṃ ‘‘anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) avisesena vuttattā.

Sabbassāti gilānassāpi agilānassāpīti attho. Majjhimadesepi paccantimadesepi ārāme ārāmūpacāre gilānassāpi agilānassāpi ‘‘anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretu’’nti (mahāva. 249) vuttattā kappiyanti attho. Sabbatthāti ārāmepi gāmepi. Akallakassāti gilānassa. Ettha pana majjhimadese gilānassa guṇaṅguṇūpāhanā paribhuttāva ārāmepi gāmepi vaṭṭati, paccantimadese aparibhuttāpi. Majjhimadesepi paccantimadesepi bhagavatā gilānasseva upāhanā anuññātā ‘‘anujānāmi, bhikkhave, yassa pādā vā dukkhā, pādā vā phalitā, pādakhilo vā ābādho, upāhanaṃ dhāretu’’nti (mahāva. 249) ca ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitu’’nti (mahāva. 256) vuttattā ca. Majjhimadese ca gilāno navaṃ guṇaṅguṇūpāhanaṃ dhāretuṃ yadi labhati, kathaṃ padesapaññatti hotīti? Sabbattha pana bhagavatā gilānasseva upāhanā anuññātā, tasmā majjhimadese gilāno navaṃ guṇaṅguṇūpāhanaṃ labhatīti gahetabbanti vadanti.

176-9. Sabbāva nīlakā (mahāva. 246; mahāva. aṭṭha. 246) sabbanīlakā. Esa nayo sabbattha odātakādīsupi. Odātaṃ pana neva pāḷiyaṃ, na aṭṭhakathāyaṃ paṭikkhittaṃ, anulomavasena pana idha paṭikkhittanti veditabbaṃ. Mahāraṅgarattā satapadipiṭṭhivaṇṇā. Mahānāmaraṅgarattā mandarattā. Mañjeṭṭhikā kaṇaverapupphavaṇṇā. Pupphalatādīhi vicittā citrā. Nīlapītādivaddhikāti ettha ādi-saddena odātalohitamañjeṭṭhikamahāraṅgamahānāmaraṅgarattādivasena vaddhikā gahitā. Sīhabyagghuddājinadīpīnaṃ cammehi cāti sambandho. Kocīti gilānopi agilānopi.

180. Sakalaṃ vā ekadesakaṃ vā rajanaṃ coḷena (mahāva. aṭṭha. 246) puñchitvā vaḷañjeyyāti attho. Khallakādikaṃ pana sabbaṃ hāritvā vaḷañjetabbaṃ. Upāhanavinicchayo.

Upāhananiddesavaṇṇanā niṭṭhitā.

23. Anolokiyaniddesavaṇṇanā

181.Itthiyāti tadahujātāyapi dārikāya. Ādāse (cūḷava. 247) vā udakapatte vā attano mukhaṃ avalokeyya, assa dukkaṭanti sambandho. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketu’’nti (cūḷava. 247) vuttattāvaṇādīni vā ‘‘jiṇṇo nu khomhi, no vā’’ti evaṃ āyusaṅkhāraṃ vā oloketuṃ vaṭṭati. Anolokiyavinicchayo.

Anolokiyaniddesavaṇṇanā niṭṭhitā.

24. Añjanīniddesavaṇṇanā

182. Vaṭṭā vā aṭṭhasoḷasaṃsā vā maṭṭhā pupphalatādīhi acittakā añjanī vaṭṭatīti attho. Tissopi vaṭṭanti, ekāya vā dvīsu vā kathā eva natthīti adhippāyo. Lekhāti vaṭṭalekhā. Bandhitunti pidhānakabandhanatthaṃ.

183.Rūpanti sakuṇarūpādi. Yadi ca edisaṃ aññehi kataṃ labhati, ghaṃsitvā vā chinditvā vā yathā vā na paññāyati, tathā suttena veṭhetvā vaḷañjetabbaṃ.

184.Thavikāti añjanithavikā. Añjanisalākāpi labbhatīti sambandho.

185-6.Aṭṭhīti (mahāva. 266; mahāva. aṭṭha. 264) manussaṭṭhiṃ ṭhapetvā avasesaṭṭhi. Visāṇadantesu akappiyaṃ nāma natthi. Āmalakakakkādīhi katā phalamayā. Tammayāti idha vutteheva nibbattā. Añjanīvinicchayo.

Añjanīniddesavaṇṇanā niṭṭhitā.

25. Akappiyasayananiddesavaṇṇanā

187-9. ‘‘Uccako āsandiko uppanno hoti, anujānāmi bhikkhave uccakampi āsandika’’nti (cūḷava. 297) vacanato mañcassa upaḍḍhabhāgappamāṇena ekatobhāgena dīghampi sugataṅgulena atirekaṭṭhaṅgulapādakaṃ idha āsandīti adhippetaṃ, caturaṃsāsandiko pana pamāṇātikkantakopi vaṭṭati. Tūlīti pakatitūlikā. Pallaṅkonāma āharimehi vāḷehi katoti vutto. Tattheva ‘‘sīharūpādiṃ dassetvā kato pana vaṭṭatī’’ti vadanti. Paṭikanti setattharaṇaṃ. Gonacittakanti ettha caturaṅgulādhikalomo kojavo ‘‘gonako’’ti vuccati. ‘‘Anujānāmi, bhikkhave, kojava’’nti (mahāva. 337) cīvarakkhandhake vuttattā caturaṅgulalomakaṃ pakatikojavaṃ vaṭṭati. Ratanacittaṃ cittakaṃ na vaṭṭati. Paṭalīti ghanapuppharattaattharaṇaṃ . Vikatīti sīhabyagghādirūpavicitto uṇṇāmayattharaṇako. Uddalomīti ekatouggatapupphaṃ. Ekantalomikāti ubhatouggatapupphaṃ.

Kuttanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyañca kaṭṭissañca ratanaparisibbitāneva na vaṭṭanti, suddhāni vaṭṭanti. Hatthiassarathattharā tesaṃ upari attharaṇakaattharaṇāva. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī, tena ca kadalīmigacammaṃ setavatthassa upari pattharitvā sibbitvā kataṃ pavarappaccattharaṇaṃ kadalīmigappavarappaccattharaṇaṃ, tena ca atthataṃ ajinappaveṇīkadalīmigappavarappaccattharaṇatthataṃ.

Setavitānampi heṭṭhā akappiyappaccattharaṇe sati na vaṭṭati, kappiyappaccattharaṇe sati vaṭṭati, rattavitānassa heṭṭhā kappiyappaccattharaṇe satipi na vaṭṭati eva. Sīsūpadhānaṃ pādūpadhānanti mañcassa ubhatolohitakaṃ upadhānaṃ na vaṭṭati. Yaṃ pana ekameva upadhānaṃ hoti, ubhosu antesu rattaṃ vā padumavaṇṇaṃ vā cittaṃ vā, sace pamāṇayuttaṃ, vaṭṭati, mahāupadhānaṃ pana paṭikkhittaṃ.

190.Āsandādittayāti āsandī tūlī pallaṅkoti idaṃ tayaṃ nāmaṃ. ‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ sesakaṃ gihivikaṭaṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314) hi vuttaṃ. Sese gihisantake nisīdituṃ labbhatīti attho. Yadi dhammāsane saṅghikampi gonakādiṃ bhikkhūhi anāṇattā ārāmikādayo sayameva paññapenti ceva nīharanti ca, etaṃ gihivikaṭanīhāraṃ nāma, iminā gihivikaṭanīhārena vaṭṭati. Bhattaggaṃ nāma vihāre eva dānaṭṭhānaṃ.

191. Catunnaṃ pādānaṃ, tīsu passesu apassayānañca vasena sattaṅgo. Ekapassena yutto pañcaṅgo. Ime pana sattaṅgapañcaṅgā ‘‘anujānāmi, bhikkhave, uccakampi sattaṅga’’nti (cūḷava. 294) vuttattā pamāṇātikkantāpi vaṭṭanti. Tena vuttaṃ ‘‘uccapādakā’’ti. Tūlonaddhā mañcapīṭhā ghareyeva nisīdituṃ kappantīti sambandho.

192.Cīvaracchaviyoti channaṃ cīvarānaṃ, channaṃ anulomacīvarānañca aññataracīvaracchaviyoti attho. Sabbatthāti mañcepi pīṭhepi bhattaggepi antaragharepīti attho. Imāsaṃ pana bhisīnaṃ pamāṇaparicchedopi natthi, mañcapīṭhādīnaṃ vasena anurūpaṃ sallakkhetvā pamāṇaṃ kātabbaṃ.

193. ‘‘Tūlikā uppannā hoti. Anujānāmi, bhikkhave, vijaṭetvā bimbohanaṃ kātuṃ, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūla’’nti (cūḷava. 297) vuttattā tūlattayañca (cūḷava. aṭṭha. 297; kaṅkhā. aṭṭha. tūlonandasikkhāpadavaṇṇanā) bimbohane vaṭṭati. Imehi tīhi tūlehi sabbesaṃ rukkhalatātiṇānaṃ tūlaṃ anuññātanti veditabbaṃ. Bhisiyaṃ pana kiñci tūlaṃ na vaṭṭatiyeva. Bhisigabbhoti bhisiyā vuttaṃ coḷādipañcakaṃ bimbohane anuññātanti sambandho. Migapakkhinanti sīhādīnaṃ sabbacatuppadānaṃ haṃsamorādīnaṃ sabbapakkhīnaṃ lomāni kappanti. Masūrake anuññātanti sambandho.

194. Idāni bhisiyaṃ kappiyākappiyaṃ dassetuṃ ‘‘manussaloma’’ntiādimāha. Uṇṇāyanti (cūḷava. 297; cūḷava. aṭṭha. 297) uṇṇābhisiyaṃ manussalomaṃ na labbhatīti attho. Uṇṇābhisiyampi manussalomaṃ ṭhapetvā yesaṃ kesañci pakkhicatuppadānaṃ lomaṃ vaṭṭatīti attho. Paṇṇeti paṇṇabhisiyañca pupphañca suddhaṃ tamālapattañca na labbhaṃ, avasesaṃ yaṃ kiñci paṇṇaṃ labbhatīti attho. Tamālapattakampi aññehi missaṃ vaṭṭatīti. Coḷavākatiṇesu akappiyaṃ nāma natthi. Āsanañceva appaṭivekkhitaṃ na labbhanti āsanasāmaññato pasaṅgena vuttaṃ. Akappiyasayanavinicchayo.

Akappiyasayananiddesavaṇṇanā niṭṭhitā.

26. Samānāsanikaniddesavaṇṇanā

195. Tiṇṇaṃ vassānaṃ antaraṃ tivassantaraṃ. ‘‘Anujānāmi, bhikkhave, tivassantarena saha nisīditu’’nti (cūḷava. 320) hi vuttaṃ. Yo dvīhi vassehi (cūḷava. aṭṭha. 320) vuḍḍho vā navo vā, so tivassantaro nāma.

196.Munīti buddhamuni. Sabbehevāti anupasampannehipi.

197.Antanti pacchimaṃ. ‘‘Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana’’nti (cūḷava. 320) vuttattā yaṃ tiṇṇaṃ pahoti, etaṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpesu phalakakhaṇḍesupi nisīdituṃ vaṭṭati. Dvinnanti dvinnaṃ samānāsanikānaṃ. ‘‘Anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha’’nti (cuḷava. 320) vuttattā dve samānāsanikā saha nisīdituṃ labhanti. Aññehi asamānāsanikehi, anupasampannādīhi vā dve hutvāpi nisīdituṃ na labhanti. Samānāsanikavinicchayo.

Samānāsanikaniddesavaṇṇanā niṭṭhitā.

27. Asaṃvāsikaniddesavaṇṇanā

198.Ukkhittoti āpattiyā adassane, appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge vā ukkhittakoti tividhopi idha ukkhitto gahito. Anupasampannoti iminā sikkhamānasāmaṇerasāmaṇerīsikkhāpaccakkhātakā gahitāti veditabbā. Chinnamūlako nāma antimavatthuṃ ajjhāpannako. Nānāsaṃvāsoti laddhinānāsaṃvāsako. ‘‘Nānāsīmāya ṭhitacatuttho kammaṃ kareyya, iddhiyā vehāse ṭhitacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’nti hi vuttattā imepi ‘‘asaṃvāsikā’’ti vuttā. Etesu pana ukkhittakehi saddhiṃ uposathādīni karonto pācittiyaṃ āpajjati. Nissīmaṭṭhavehāsaṭṭhehi karontassa kammaṃ kuppati, dukkaṭañca hoti, itarehi dukkaṭaṃ. Asaṃvāsikavinicchayo.

Asaṃvāsikaniddesavaṇṇanā niṭṭhitā.

28. Kammaniddesavaṇṇanā

199.Adhammakammanti ettha kathaṃ adhammakammaṃ hotīti ce? Vuttañhetaṃ bhagavatā ‘‘katamañca, bhikkhave, adhammakammaṃ? Ñattidutiye ce, bhikkhave, kamme ekāya ñattiyā kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakamma’’nti (mahāva. 387). Iminā nayena sesakammesupi vuttappakārena akatvā aññathā karaṇaṃ adhammakammanti veditabbaṃ.

Vaggenāti vaggena saṅghena. Kathañca vaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammanti imesu yena kenaci ekenapi aṅgena vaggaṃ hoti.

Samaggenāti samaggena saṅghena. Kathaṃ samaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā nappaṭikkosanti, samaggakammanti evaṃ.

Catutthanti samaggena dhammikaṃ. Ettāvatā ‘‘cattārimāni, bhikkhave, kammāni, adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakamma’’nti (mahāva. 384) evaṃ vuttāni cattāri kammāni pariggahitāni hontīti veditabbāni.

200-202. Dasavaggiko (mahāva. 388; kaṅkhā. aṭṭha. nidānavaṇṇanā) vīsativaggiko ca dasavīsativaggiko. Abbhānopasampadāppavāraṇā ṭhapetvā sabbakammesu kammappattoti sambandho. Evaṃ sesesupi. Itaroti vīsativaggo ca atirekavīsativaggo ca.

203. Idāni kammappatte ca chandārahe ca dassetuṃ ‘‘catuvaggenā’’tiādi vuttaṃ. Tattha (pari. 488, 497; pari. 487-488) pakatattā nāma ye pārājikaukkhittaladdhinānāsaṃvāsakā na honti. Pareti ekasīmaṭṭhā pakatattā bhikkhū. Yadi pakatattā bhikkhūpi aññataraṃ gāmasīmaṃ vā nadīsamuddajātassarakhaṇḍasīmāsu vā aññataraṃ pavisitvā ṭhitā honti, neva kammappattā, na chandārahā. Na hi tesaṃ chando vā pārisuddhi vā āgacchati aññasīmāyaṃ ṭhitattā. Sesepīti pañcavaggādikaraṇīyepīti attho.

204. Asaṃvāsagaṇapūraṃ vā katvā kataṃ kammaṃ kuppañca hoti, kārakānañca dukkaṭanti attho. ‘‘Yassa saṅgho kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’nti (mahāva. 389) vuttattā ‘‘kammārahagaṇapūraṃ vā’’ti vuttaṃ. Idāni parivāsādikammānaṃyeva parisato vipattiṃ dassetuṃ ‘‘garukaṭṭhagaṇapūraṃ vā’’ti vuttaṃ. Tampi anikkhittavattaṃ sandhāya vuttaṃ. Nikkhittavatto pana sabbattha gaṇapūrako hoti eva.

205.Vāreyyāti paṭikkhipeyya. ‘‘Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti (mahāva. 154) hi vuttaṃ. Antarāye satīti attho. ‘‘Adhammakammaṃ idaṃ, na metaṃ khamatī’’ti evaṃ dve tayo aññamaññaṃ diṭṭhiṃ āvi kareyyunti attho. Yadi eko hoti, ‘‘na metaṃ khamatī’’ti evaṃ adhiṭṭhānaṃ kareyyāti attho. Ettāvatā ete nirāpattikā honti, antarāyā ca muccanti, kammaṃ pana adhammattā kuppameva. Vārenteva tatodhikāti ettha ‘‘anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvi kātuṃ, ekena adhiṭṭhātuṃ, ‘‘na metaṃ khamatī’’ti (mahāva. 154) vuttattā cattāro vā pañca vā vārenti evāti attho.

206. Idāni yehi paṭikkhittaṃ hoti, te dassetuṃ ‘‘kammārahā’’tiādi vuttaṃ. Tattha khittacitta-ggahaṇena ummattakopi gahitova. Etesanti ye vuttappakārā, tesaṃ paṭikkhepo na ruhatīti attho.

207. Idāni yassa paṭikkhepo ruhati, taṃ dassetuṃ ‘‘pakatattekasīmaṭṭha-samasaṃvāsabhikkhuno’’ti vuttaṃ. Tassattho (mahāva. 394) – evarūpassa bhikkhuno paṭikkosanā antamaso ānantarassāpi ārocentassa ruhatīti. ‘‘Bhikkhussa, bhikkhave , pakatattassa samānasaṃvāsikassa samānasīmāyaṃ ṭhitassa antamaso ānantarikassapi bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā ruhatī’’ti (mahāva. 394) vuttaṃ.

208. Sammukhā yadi paṭikkoseyyāti attho. Tirokkhāti parammukhā. Kāyasāmaggiṃ vā chandaṃ vā no dadeyya, dukkaṭanti attho. Kammavinicchayo.

Kammaniddesavaṇṇanā niṭṭhitā.

29. Micchājīvavivajjanāniddesavaṇṇanā

209.Cuṇṇanti sirīsacuṇṇādikanti attho. Mattikāti pakatimattikā vā pañcavaṇṇā vā suddhā kuṅkuṭṭhaādikā vā. Kulasaṅgahāti etehi saṅgahitānaṃ santike lābhāsāya kulasaṅgahatthanti attho. Ettha pana imehi saṅgahitānaṃ santike ‘‘kiñci labhissāmī’’ti saṅghikaṃ vā puggalikaṃ vā dātuṃ na vaṭṭati eva. Iminā pana nayena laddhaṃ pañcannampi sahadhammikānaṃ na vaṭṭati, micchājīvañca hoti.

210-211. Lābhāsāya dāyakānaṃ dārake ukkhipitvā paribhaṭabhāvo pāribhaṭakatā, tāya pāribhaṭakatāya na jīvayeti sambandho. Sesesupi eseva nayo. Khettādīsu pesitassa gamanaṃ paheṇakammaṃ. Sāsanappaṭisāsanaharaṇaṃ dūtakammaṃ. Pesitassa gehato gehagamanaṃ jaṅghapesaniyaṃ. Lābhāsāya lañjadānamanuppadānaṃ. Aññena vāpīti aṅgavijjādinā.

212.Viññattīti (pārā. 515 ādayo; pārā. aṭṭha. 2.515 ādayo) aññātakaviññatti. Anesanāti pubbe vuttena pupphadānādinā paccayesanā. Kuhanādīhīti (vibha. 861; vibha. aṭṭha. 861; mahāni. 87) kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigīsanatāti imehi pañcahi vatthūhīti attho. Micchājīvavinicchayo.

Micchājīvavivajjanāniddesavaṇṇanā niṭṭhitā.

30. Vattaniddesavaṇṇanā

213. Idāni āgantukavattādīni dassetuṃ ‘‘vatta’’nti mātikāpadaṃ uddhaṭaṃ. Parikkhittassa (cūḷava. 356 ādayo; cūḷava. aṭṭha. 357 ādayo) vihārassa parikkhepaṃ, aparikkhittassa dvīhi leḍḍupātehi paricchinnaṭṭhānaṃ patvā upāhanaṃ omuñcitvā nīcaṃ katvā papphoṭetvā upāhanaṃ daṇḍakena gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabboti attho.

214.Puccheyyasayanāsananti ‘‘katamaṃ me senāsanaṃ pāpuṇāti, kiṃ ajjhāvutthaṃ vā anajjhāvutthaṃ vā’’ti evaṃ pucchitabbanti attho.

215-6. Mañcapīṭhādidārubhaṇḍañca (cūḷava. 360; cūḷava. aṭṭha. 360) rajanabhājanādimattikābhaṇḍañca. Āpucchāti bhikkhussa vā sāmaṇerassa vā ārāmikassa vā ‘‘āvuso imaṃ jaggāhī’’ti ārocetvāti attho. Aññathāti evaṃ akatvāti attho.

217-8.Vuḍḍhāgantukassāti ettha (cūḷava. 358 ādayo; cūḷava. aṭṭha. 359 ādayo) dūratova disvā yadi ‘‘vuḍḍho’’ti jānāti, tasmiṃ anāgate eva āsanapaññāpanādivattaṃ kātabbanti attho. Pādodappabhutinti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbanti attho. Pānīyena āpucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, punapi āpucchitabbo eva. Paññapeti ‘‘etaṃ tumhākaṃ senāsanaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho.

219-20. ‘‘Bhikkhācāragāmo ito dūre’’ti vā ‘‘santike’’ti vā ‘‘kālasseva piṇḍāya caritabba’’nti vā ‘‘upaṭṭhāke caritabba’’nti vā gocaro ācikkhitabbo. Agocaroti micchādiṭṭhikānaṃ vā gāmo, paricchinnabhikkhako vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā dīyati, so ācikkhitabboti attho. Katikanti saṅghassa katikaṭṭhānaṃ. ‘‘Imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba’’nti evaṃ pavesananikkhamanakālaṃ ācikkhitabbaṃ. Kesuci ṭhānesu amanussā vā vāḷā vā honti, tasmā evaṃ ācikkhitabbameva. Nisinnovāti idaṃ āpattiabhāvamattadīpakaṃ, uṭṭhahitvāpi sabbaṃ kātuṃ vaṭṭateva. Vattavinicchayo.

Vattaniddesavaṇṇanā niṭṭhitā.

31. Vikappanāniddesavaṇṇanā

221.Sammukhāyāti (pāci. 374; pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. vikappanasikkhāpadavaṇṇanā) sammukhe ṭhitassāti attho. Byattassāti vikappanavidhānaṃ paccuddharaṇādividhānañca jānantassa. Abyatto pana ‘‘iminā mayhaṃ dinna’’nti gahetvāpi gaccheyyāti attho. Ekassāti ekassa bhikkhussa.

222.Nidhetuṃvāti nidhetuṃ eva, nissaggiyaṃ na hotīti attho. Paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭatīti attho.

224-5.Aparā sammukhā vāti sammukhā vikappanā evāti attho. Imā dve vikappanā attanā eva vikappetvā parena paccuddharāpitattā sammukhā vikappanā evāti vuttā.

227.Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto nātidaḷhamitto. ‘‘Itarena ca pubbe vuttanayena ‘tisso bhikkhū’ti vā ‘tissā bhikkhunī’ti vā vattabbaṃ. Puna tena ‘ahaṃ tissassa bhikkhuno, tissāya bhikkhuniyā vā dammī’ti vikappetvā teneva ‘tissassa bhikkhuno, tissāya bhikkhuniyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’ti paccuddharitabba’’nti evaṃ pāṭho gahetabbo.

228.Dūrasantikattekatta-bahubhāvaṃ vijāniyāti ettha dūrattañca santikattañca ekattañca bahubhāvañca vijānitvāti attho.

229. ‘‘Dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462) vuttattā ‘‘dasāhaṃ vā’’ti vuttaṃ. ‘‘Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’’ti (pārā. 649) vuttattā ‘‘māsamekaṃ vā pañca vā’’ti vuttaṃ, māsaṃ vā ekaṃ pañca vā māseti attho. ‘‘Bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ. No cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāyā’’ti (pārā. 499) vuttattā ‘‘paccāsā sati māsaka’’nti vuttaṃ. Nuppādayatīti anadhiṭṭhitaṃ avikappitaṃ nissaggiṃ na janayatīti attho. Vikappanāvinicchayo.

Vikappanāniddesavaṇṇanā niṭṭhitā.

32. Nissayaniddesavaṇṇanā

230.Byattassāti ettha kittāvatā byatto hotīti ce? Nissayamuccanakena pana sabbantimena dhammaparicchedena atthato ca byañjanato ca dve mātikā paguṇā vācuggatā kātabbā, pakkhadivasesu dhammassāvanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parisānaṃ parikathanatthāya andhakavindamahārāhulovādadhammakkhandhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathappavāraṇādivijānanatthaṃ kammākammavinicchayo , samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānaṃ ekaṃ kammaṭṭhānaṃ ettakaṃ uggahetabbaṃ. Ettāvatā byatto nāma hoti cātudiso, itarathā abyatto.

231. Idāni nissayaggahaṇākāraṃ dassetuṃ ‘‘ekaṃsa’’ntiādi vuttaṃ. Ettha (mahāva. 103) āyasmatoti āyasmantaṃ.

232. Idāni paṭippassaddhividhānaṃ dassetuṃ ‘‘pakkante’’tiādi vuttaṃ, ‘‘pañcimā, bhikkhave, nissayappaṭippassaddhiyo upajjhāyamhā. Upajjhāyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī’’ti (mahāva. 83), ‘‘chayimā, bhikkhave, nissayappaṭippassaddhiyo ācariyamhā. Ācariyo pakkanto vā hoti vibbhanto vā kālakato vā pakkhasaṅkanto vā āṇattiyeva pañcamī, upajjhāyena vā samodhānagato hotī’’ti idaṃ pana ubhayaṃ idha dassitaṃ. Sace ācariyupajjhāyā sāmantavihāresupi aparikkhittesu leḍḍupātadvayabbhantare vasanti, nissayo na paṭippassambhati. Parikkhittesupi na paṭippassambhatīti eke. Ācariyā pana na icchanti. Kasmāti ce? Nissayaggahaṇappaṭippassaddhīnaṃ upacārasīmāya paricchinnattā. Leḍḍupātena upacārasīmāparicchedo pana aparikkhittesu eva labbhati, na parikkhittesu. Tasmā ācariyānaṃ vinicchayeva ṭhātabbaṃ.

Pakkanteti ettha (mahāva. aṭṭha. 83) sace ācariyo antevāsikaṃ anāmantetvāva upacārasīmaṃ atikkamati, nissayo paṭippassambhati. Sace upacārasīmaṃ anatikkamitvāva nivattati, na paṭippassambhati. Ācariyaṃ anāmantetvā antevāsikassa gamanepi eseva nayo. Sace ācariyo katthaci gantukāmo antevāsikaṃ āpucchati, antevāsikopi ‘‘sādhu sādhū’’ti sampaṭicchati, taṅkhaṇe eva paṭippassambhati. Evaṃ ācariyaṃ āpucchitvā antevāsikassa gamanepi. Dvīsupi antovihāreyeva ṭhitesu ācariyo vā antevāsikaṃ, antevāsiko vā ācariyaṃ anāpucchitvāva sace dve leḍḍupāte atikkamati, paṭippassambhati. Pakkhasaṅkante vā vibbhante vā kālakate vā taṅkhaṇeyeva paṭippassambhati . Āṇatti nāma nissayappaṇāmanā. Dassanasavanavasena duvidhaṃ samodhānaṃ.

233.Alajjinti ettha –

‘‘Sañcicca āpattiṃ āpajjati;

Āpattiṃ parigūhati;

Agatigamanañca gacchati;

Ediso vuccati alajjipuggalo’’ti. (pari. 359) –

Evaṃ vuttaṃ. ‘‘Na bhikkhave alajjinaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā’’ti (mahāva. 120) hi vuttaṃ.

234. ‘‘Anujānāmi, bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthu’’nti (mahāva. 121) vuttattā ‘‘addhikassā’’ti vuttaṃ. Gilānupaṭṭhākassa ca yācitassāti sambandho. ‘‘Anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu’’nti (mahāva. 121) hi vuttaṃ. Sallakkhentena phāsukanti phāsuvihāraṃ sallakkhentena. Idaṃ pana parihāraṃ (mahāva. aṭṭha. 121) sotāpannādiariyasāvako vā thāmagatasamathavipassanālābhī vā bālaputhujjano vā na labhati. Yassa kho pana samathavipassanā taruṇā hoti, na thāmagatā, ayaṃ labhati. Asante nissayadāyake ‘‘yadā paṭirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmī’’ti ābhogaṃ katvā yāva āsāḷhīpuṇṇamā, tāva vasituṃ labhati. Sace pana āsāḷhīmāse nissayadāyakaṃ na labhati, yattha atthi, tattha gantabbaṃ. Antovasse pana anissitena vatthuṃ na vaṭṭati. Sabhāge dāyake asante vasituṃ labbhatīti sabbapadesu yojanā kātabbā. Nissayavinicchayo.

Nissayaniddesavaṇṇanā niṭṭhitā.

33. Kāyabandhananiddesavaṇṇanā

235.Akāyabandhanoti kāyabandhanaṃ abandhitvāti attho. Tato paṭṭhāya cīvaraṃ pārupitabbaṃ, tato paṭṭhāya eva kāyabandhanaṃ bandhitabbaṃ. ‘‘Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) hi vuttaṃ. Tatthevāsatiyā gatoti asatiyā gato yattha sarati, tattheva bandhitabbaṃ. Saritvā pana yāva na bandhati, tāva piṇḍāya carituṃ na vaṭṭati. Yadi antogāme sarati, kāyabandhane sati ekamante ṭhatvā bandhitabbaṃ, asati ce nikkhamitvā bandhitvā puna piṇḍāya pavisitabbanti vadanti.

236. ‘‘Anujānāmi, bhikkhave, dve kāyabandhanāni paṭṭikaṃ sūkarantaka’’nti (cūḷava. 278) vuttattā ‘‘duvidha’’nti vuttaṃ. Tattha sūkarantaṃ nāma kuñcikākosakā viya ante susiraṃ katvā koṭṭitaṃ. Rajju ca ekāti ekavaṭṭā rajju ca. Tadanulomikāti tesaṃ dvinnaṃ anulomikā.

237.Macchakaṇḍakakhajjurī-pattā maṭṭhā ca paṭṭikāti ettha (cūḷava. aṭṭha. 278) ete macchakaṇṭakādayo maṭṭhā vikārarahitā paṭṭikā ca tadantogadhāti adhippāyo. Labbhā dasā catassoti ekāya vā dvīsu vā tīsu vā kathā eva natthīti adhippāyo, tato paraṃ na vaṭṭati. Antesūti ubhosu antesu. Guṇasuttakanti diguṇasuttakaṃ.

239.Makaramukhādinti ādi-saddena deḍḍubhasīsaṃ gahitaṃ. Ubhanteti ubhosu antesu. Kassāti? Vidhassa. Ghaṭakāti ghaṭakato. Lekhāti lekhāya. Ghaṭakato ca lekhāya ca aññaṃ cittakaṃ na kappatīti attho.

240.Deḍḍubhakanti (cūḷava. 278; cūḷava. aṭṭha. 278) udakasappasirasadisaṃ. Murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajju. Maddavīṇanti pāmaṅgasadisaṃ. Kalābukanti anekavaṭṭaṃ. Etāni pana sabbāni na kappanti. Dasāsu dve majjhimāti murajaṃ maddavīṇanti dve majjhimā eva. Kappareti kappantīti attho.

241.Gaṇṭhiyocāpīti (cūḷava. 279) cīvaragaṇṭhiyopi. Veḷuādimayā kappantīti pasaṅgena vuttaṃ. Kāyabandhanavinicchayo.

Kāyabandhananiddesavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāraṃ.

34. Pathavīniddesavaṇṇanā

242. Jātā (pāci. 86; pāci. aṭṭha. 86-88; kaṅkhā. aṭṭha. pathavīkhaṇanasikkhāpadavaṇṇanā) ajātāti duvidhā pathavīti attho. Idāni tadubhayaṃ dassetuṃ ‘‘suddhamattikapaṃsukā’’tiādimāha. Tattha suddhamattikapaṃsukā ca adaḍḍhā ca bahumattikapaṃsukā ca cātumāsādhikovaṭṭhapaṃsumattikarāsi ca jātapathavīti sambandho. Ettha pana adaḍḍhāti uddhanapacanakumbhakārāvāpabhājanapacanādivasena tathā tathā adaḍḍhā. Ayaṃ pana visuṃ natthi, suddhapaṃsuādīsu aññatarāva veditabbā. Suddhapaṃsu suddhamattikā yebhuyyenapaṃsu yebhuyyenamattikā atirekacātumāsādhikovaṭṭhamattikāpaṃsupuñjā ca adaḍḍhā cāti ayaṃ sabbāpi jātapathavīti veditabbā.

243.Dutiyāti ajātapathavīti attho. Vuttarāsīti mattikarāsi ca paṃsurāsi ca cātumāsomavaṭṭhako ajātapathavīti attho.

244. Idāni yebhuyyenamattikā yebhuyyenapaṃsukā yebhuyyenasakkharāti evaṃ vuttāsu kittāvatā yebhuyyatā hotīti taṃ dassetuṃ ‘‘dve bhāgā’’tiādimāha. Tattha tīsu bhāgesu dve bhāgā mattikā yassā bhūmiyā, esā yebhuyyamattikāti sambandho. Upaḍḍhapaṃsuādayopi kappiyā eva akappiyabhāgassa anatirekato. ‘‘Yebhuyyenamattikā yebhuyyenapaṃsukā’’ti (pāci. 86) hi vuttaṃ, na ‘‘upaḍḍhamattikā, upaḍḍhapaṃsukā’’ti. Sesesupīti yebhuyyapaṃsukādīsupi.

245. Jātasaññissa pācittīti sambandho. Dveḷhassa vimatissa dukkaṭaṃ. Jāte ajātasaññissa anāpatti.

246.Ekāyāṇattiyā ekāti sace sakiṃ āṇatto divasampi khaṇati, āṇāpakassa ekā evāti attho. Vācasoti vācāya vācāyāti attho.

247. Ettha ‘‘jālehi aggi’’nti vā vattuṃ na vaṭṭati. Aniyametvā pana ‘‘pokkharaṇiṃ khaṇa, pathaviṃ khaṇa, vāpiṃ khaṇa, āvāṭaṃ khaṇa, kandaṃ khaṇā’’ti vattuṃ vaṭṭati.

248.Edisanti ettha aññampi evarūpaṃ kappiyavohāravacanaṃ vaṭṭatīti adhippāyo.

249. Kopetuṃ labbhanti sambandho, ghaṭādīhi gahetuṃ sakkuṇeyyakaṃ ussiñcanīyakaddamaṃ.

251-2. Udakasantike patiteti sambandho. Udake patitaṃ pana sabbakālaṃ kappiyameva, tasmā akappiyaṃ dassetuṃ ‘‘udakasantike’’ti vuttaṃ. Pāsāṇe lagge raje ca navasoṇḍiyā patite raje cāti sambandho. Abbhokāsuṭṭhite vammike ca mattikākuṭṭe cāti attho, tathā etepi sabbe cātumāsādhikovaṭṭhā na kopetabbāti attho.

253-5. Bhūmiṃ vikopayaṃ thambhādiṃ gaṇhituṃ na ca kappatīti sambandho. Dhārāyāti passāvadhārāya. Padaṃ dassessāmīti sambandho.

257.Sekoti siñcanaṃ. Bhūmiyā allahatthaṃ ṭhapetvāti sambandho.

258.Avase satīti hatthadāhādīsu āpadāsūti attho. Pathavīvinicchayo.

Pathavīniddesavaṇṇanā niṭṭhitā.

35. Parikkhāraniddesavaṇṇanā

259-260.Girikūṭanti makaradantakaṃ. Sibbituñca chindituñca na vaṭṭatīti sabbattha yojanā. Daṇḍeti chattadaṇḍe.

261. Sibbituṃ vā pañjaraṃ vinandhituṃ vā thiratthaṃ chatte bandhituṃ daṇḍe lekhā vaṭṭatīti sambandho. Sace vuttappakāraṃ akappiyachattaṃ labhati, ghaṭakampi vāḷarūpampi chinditvā dhāretabbaṃ, lekhāpi ghaṃsetvā apanetabbā, suttakena vā daṇḍo veṭhetabbo.

262. Anuvātaṃ sandhāya ‘‘ante vā’’ti vuttaṃ. Dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāya ‘‘paṭṭamukhe vāpī’’ti vuttaṃ. Varakasīsākārena sibbanaṃ sandhāya ‘‘veṇikā’’ti ca satapadākārena sibbanaṃ sandhāya ‘‘saṅkhalikāpi vā’’ti ca vuttaṃ. Satapadisadisaṃ aññaṃ vā sūcivikāraṃ na kappati, pakatisūcikammameva vaṭṭatīti attho. Pāḷikaṇṇikaādikaṃ cīvare na ca kappatīti sambandho.

263-4. Catukoṇāva (pārā. aṭṭha. 1.85) kappareti sambandho. Agghikanti agghiyaṃ cetiyasadisaṃ. Etthāti gaṇṭhipāsakapaṭṭe. Koṇasuttā ca pīḷakāti na kevalaṃ catukoṇā gaṇṭhikapāsakapaṭṭāva kappanti, atha kho duviññeyyā koṇasuttapīḷakā ca kappareti attho. Gandhaṃ telaṃ vāti gandhaṃ vā telaṃ vā.

265.Rattanti (pārā. aṭṭha. 1.85) rajitaṃ. Aññena vāti muggarādinā vā. Katvāti ṭhapetvā. Pahāre na ca muṭṭhināti muṭṭhinā na pahāreyyāti attho.

266-7. Chattavaṭṭiyaṃ (pārā. aṭṭha. 1.85) lekhaṃ ṭhapetvā dhammakaraṇe lekhā na vaṭṭatīti sambandho. Kuñcikāya ca pipphale ca maṇikā ca pīḷakā ca na vaṭṭatīti sambandho. Tattha maṇikāti ekā eva vaṭṭamaṇikā. Pīḷakā muttarājisadisā bahū.

268-9.Mālādyaraṇiyanti (pārā. aṭṭha. 1.85) araṇiyaṃ mālādi vaṇṇamaṭṭhaṃ na vaṭṭatīti sambandho. Evaṃ sabbattha. Tipusīsamaye pattamaṇḍale bhittikammañca na vaṭṭatīti attho. Hitvāti ṭhapetvā. Sūcisaṇḍāsako (pārā. aṭṭha. 1.85) nāma sūciṃ ḍaṃsāpetvā ghaṃsituṃ kato dārumayo. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti (cūḷava. 253) vuttattā pattamaṇḍale makaradantakaṃ vaṭṭati, aññaṃ bhittikammādivikārameva na vaṭṭati, tasmā girikūṭaṃ pattamaṇḍale ṭhapetvā avasese na vaṭṭatīti veditabbaṃ.

272.Senāsaneti (pārā. aṭṭha. 1.85) pāsādādisenāsaneti attho.

273.Pumitthirūparahitanti purisarūpaitthirūparahitanti attho. Parikkhāravinicchayo.

Parikkhāraniddesavaṇṇanā niṭṭhitā.

36. Bhesajjaniddesavaṇṇanā

274-5. Sahadhamminaṃ labbhaṃ bhesajjakaraṇanti sambandho. Na kevalaṃ pañcannaṃ sahadhammikānaṃyeva bhikkhācariyaviññattisakehi bhesajjakaraṇaṃ labbhati, atha kho aparesampi pañcannaṃ labbhati, te dassento ‘‘pitūna’’ntiādimāha. Pitūnanti mātāpitūnanti attho. Ye mātāpitaro jagganti upaṭṭhahanti, te tadupaṭṭhākā nāma. Bhikkhuṃ eva nissāya jīvanto bhikkhunissitako nāma. Pabbajjāpekkho ‘‘bhaṇḍū’’ti vuccati.

276. Aparesampi dasannaṃ kātuṃ vaṭṭati, te dassetuṃ ‘‘mahācūḷapitā’’tiādimāha. Ettha (pārā. aṭṭha. 2.185-187) pana mahāpitā cūḷapitā mahāmātā cūḷamātā mahābhātā cūḷabhātā mahābhaginī cūḷabhaginīti imehi aṭṭhahi ādi-saddena pitubhaginiñca mātubhātikañca gahetvā dasa. Etesaṃ pana sakena bhesajjena kātabbaṃ. Attaniye ca asatīti pāṭhaseso.

277. Na kevalañca etesaṃ dasannaṃ, imehi sambandhānaṃ puttanattādīnaṃ yāvasattamā kulaparivaṭṭā kātuṃ vaṭṭatīti dassanatthaṃ ‘‘kuladūsanā’’tiādimāha. Aññopi (pārā. aṭṭha. 2.285-287) yo āgantuko vā coro vā yuddhaparājito vā issaro ñātakehi pariccatto vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesampi apaccāsīsantena bhesajjaṃ kātabbaṃ.

278. Mātā (pārā. aṭṭha. 2.185-187) pitā tadupaṭṭhāko bhikkhunissitako paṇḍupalāso veyyāvaccakaroti imesaṃ channaṃ anāmaṭṭhapiṇḍapāto avāritoti attho. Kiñca bhiyyo – dāmarikacorassa ca issariyassa ca dātumavāritoti attho.

279.Tesanti (pārā. aṭṭha. 2.185-187) gahaṭṭhānaṃ. Sāsanogadhanti ratanaparittaāṭānāṭiyaparittādiparittaṃ bhaṇitabbanti attho.

280. ‘‘Āgantvā (pārā. aṭṭha. 2.185-187) sīlaṃ detu, dhammañca parittañca bhāsatū’’ti kenaci pesitoti sambandho. Dātuṃ vattunti sīlaṃ dātuṃ, dhammañca parittañca vattuṃ labbhatīti attho. Bhesajjavinicchayo.

Bhesajjaniddesavaṇṇanā niṭṭhitā.

37. Uggahaniddesavaṇṇanā

281.Dasabhedampīti sace kenaci heṭṭhā dassitaṃ dasavidhaṃ ratanaṃ ānetvā ‘‘idaṃ saṅghassa vā cetiyassa vā navakammassa vā aññapuggalassa vā suttantikagaṇassa vā dammī’’ti vutte ‘‘sādhū’’ti sampaṭicchantassa dukkaṭaṃ hotīti attho.

282-3. Tesu dasavidhesu ratanesūti attho. Dvīsūti rajatajātarūpesu. Gaṇasaṅghapuggale (pārā. aṭṭha. 2.538-539) anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dammi, navakammassa dammī’’ti vutte na paṭikkhipeti attho. Kiṃ kātabbanti ce? Taṃ dassetuṃ ‘‘vade’’tiādi vuttaṃ. ‘‘Ime evaṃ vadantī’’ti kappiyakārānaṃ ācikkhitabbanti attho.

284. Na kevalaṃ hiraññasuvaṇṇādikameva, aññampi khettavatthādikaṃ akappiyaṃ na sampaṭicchitabbanti taṃ dassetuṃ ‘‘khettaṃ vatthu’’ntiādimāha. Dāsapasuādikaṃ dāsapasvādikaṃ. Sace hi koci ‘‘mayhaṃ sassasampādakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa dammī’’ti vadati, tañce saṅgho sampaṭicchati. Paṭiggahaṇepi paribhogepi āpattiyeva. Evaṃ sesesupi.

Kappiyena kamena gaṇheyyāti sambandho. ‘‘Khettaṃ dammī’’ti vutte ‘‘na vaṭṭatī’’ti paṭikkhipitvā ‘‘ito cattāro paccaye paribhuñjathā’’ti vā ‘‘catupaccayaparibhogatthāya dammī’’ti vā vadati ce, gahetabbaṃ. Vatthumhipi eseva nayo. ‘‘Taḷākaṃ dammī’’ti vutte paṭikkhipitvā ‘‘cattāro paccaye paribhuñjathā’’ti vā ‘‘saṅgho udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissatī’’ti vā ādinā nayena vutte sampaṭicchitabbaṃ. ‘‘Dāsaṃ dammī’’ti vutte paṭikkhipitvā ‘‘ārāmikaṃ, veyyāvaccakaraṃ, kappiyakārakaṃ dammī’’ti vutte sampaṭicchitabbaṃ. ‘‘Gomahiṃsaajeḷakādayo dammī’’ti vutte paṭikkhipitvā ‘‘pañcagorasaparibhogatthāyā’’ti vutte sampaṭicchitabbaṃ. Edisaṃ gahaṇaṃ sandhāya ‘‘paṭikkhipitvā gaṇheyyā’’ti vuttaṃ.

285-6.Navamātikakedārataḷākakiriyā (pārā. aṭṭha. 2.238-239) ca anave pubbe kappiyavohārena paṭikkhipitvā gahitataḷāke mattikuddharaṇañca bhinnaṭṭhāne pāḷibandho ca dubbalaṭṭhāne āḷiyā thirakāro ca anave kedāre purāṇabhāgato atirekabhāgaggahaṇañca nave kedāre aparicchinnabhāge ‘‘sasse detha ettake’’ti kahāpaṇuṭṭhāpanañcāpīti idaṃ sabbaṃ bhikkhussa kātuṃ na vaṭṭati. Sace karoti, evamādikaṃ sabbesampi akappiyanti attho.

287-9. Idāni taṃyeva akappiyaṃ dassetuṃ ‘‘avatvā’’tiādi vuttaṃ. Tassattho (pārā. aṭṭha. 2.238-239) – yo pana ‘‘kasa, vappa’’ iccādikaṃ avatvā ‘‘ettikāya bhūmiyā ettako bhāgo deyyo’’ti bhūmiṃ vā patiṭṭhāpeti, ‘‘ettake bhūmibhāge sassaṃ kataṃ, ettakaṃ gaṇhathā’’ti kassake vadante pamāṇagaṇhanatthaṃ daṇḍarajjubhi minati, khale ṭhatvā rakkhaṇādīni karoti, tasseva akappiyanti.

290. Bhaṇḍāgārikasīsena pitusantakampi sace paṭisāmeyya, pācittiyanti attho.

291-2.Pitūnanti mātāpitūnaṃ. Sāṭakādikappiyaṃ vatthuṃ. ‘‘Paṭisāmetvā dehī’’ti vutteti sambandho. Pātetvāna gate yasmā ajjhārāmasikkhāpadavasena (pāci. 505-506) palibodho, tasmā gopituṃ labbhanti attho.

293-4.Sakaṃ vāsiādiparikkhāranti attho. Idaṃ ṭhānaṃ guttanti dassetabbaṃ. ‘‘Ettha ṭhapethā’’ti pana na vattabbaṃ.

295. Ettha ‘‘añño koci na pavisati, bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti saṅkantīti attho. Vatthumhīti alaṅkārādivatthumhīti attho. Tādiseti yādise vatthumhi naṭṭhe āsaṅkā hoti, tādise vatthumhi naṭṭheti sambandho.

296. Idāni asaṅkitabbaṭṭhānaṃ dassetuṃ ‘‘vihārāvasathassanto’’tiādimāha. Vihārassa ca gharassa cāti attho. Ratananti dasavidhaṃ ratanaṃ. Ratnasammatanti sāṭakaveṭhanādikaṃ. Gahetvānāti kappiyakārake asati attanāpi gahetvāna nikkhipeyyāti attho. Maggeraññepīti maggepi araññepi. Tādiseti ‘‘bhikkhūhi gahitaṃ bhavissatī’’ti āsaṅkitabbaṭṭhāne. Patirūpaṃ karīyatīti magge vā araññe vā tādisaṃ bhaṇḍaṃ passitvā maggā okkamma nisīditabbaṃ, sāmikesu āgatesu taṃ ṭhānaṃ ācikkhitabbaṃ. Sace sāmike na passati, ratanasammataṃ paṃsukūlaṃ gahetabbaṃ. Ratanañce hoti, tuṇhībhūtena gantabbanti attho. Ayaṃ maggāraññakesu paṭipatti. Vihārāvasathānaṃ pana anto tādisaṃ disvā bhaṇḍakaṃ muñcitvā ‘‘ettha ettakā kahāpaṇā’’tiādinā nayena rūpena vā lañchanāya vā pilotikāya vā saññāṇaṃ katvā nikkhipitabbaṃ, tato pakkamantena patirūpānaṃ bhikkhūnaṃ ācikkhitabbaṃ. Uggahavinicchayo.

Uggahaniddesavaṇṇanā niṭṭhitā.

38. Kuladūsananiddesavaṇṇanā

297. ‘‘Kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesaniyena vā’’ti (pārā. 437) vuttattā tāni aṭṭha vatthūni dassetuṃ ‘‘puppha’’ntiādimāha. Imāya micchāpaṭipattiyā kulānaṃ aññesu sīlavantesu pasādaṃ dūseti vināsetīti kuladūsanaṃ dukkaṭaṃ āpajjati. Taṃ pana attano santake ca parasantake ca veditabbaṃ.

298. Idāni imesu vatthūsu na kevalaṃ kuladūsanadukkaṭameva āpajjati, thullaccayādīnipi āpajjatīti dassetuṃ ‘‘thullaccaya’’ntiādimāha. Saṅghikaṃ garubhaṇḍaṃ issarena dentassa thullaccayanti sambandho. Senāsanatthāya niyamitaṃ pana pupphādi garubhaṇḍaṃ hoti. Saṅghassa vā aññassa vā santakaṃ theyyacittena dentassa dukkaṭādīni hontīti pāṭhaseso, tassa bhaṇḍassa agghavasena dukkaṭathullaccayapārājikāni hontīti attho.

299-300.Sabbathāti (pārā. aṭṭha. 2.431) kappiyavohāraakappiyavohārapariyāyaobhāsanimittakammādīhi na vaṭṭatīti attho. Vatiādīni katvā jaggituñca. Attano paribhogatthanti phalaparibhogatthaṃ. Ropanādīnīti ropāpanādīni. Ādi-saddena siñcāpanaocināpanādīni gahitāni. Kuddālakhaṇittivāsipharasuudakabhājanādīni āharitvā samīpe ṭhapanavasena nimittato ca kuddālakhaṇittādīni ca mālāvacche ca gahetvā ṭhite ‘‘sāmaṇerādayo disvā ‘thero kārāpetukāmo’ti āgantvā karontī’’ti saññāya obhāsato ca ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jānā’’tiādikappiyavohārato ca ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, na cirasseva upakārāya saṃvattantī’’tiādipariyāyato ca ropanādīni labbhareti sambandho.

301-2. Idāni aṭṭhasu vatthūsu avasesāni dve vatthūni dassetuṃ ‘‘vuttāva vejjikā jaṅghapesane’’ti vuttaṃ. Tattha vejjikā pubbe vuttāva, idāni jaṅghapesanādivinicchayaṃ vakkhāmīti attho. Pitaroti (pārā. aṭṭha. 2.436-437) mātāpitaro. Bhaṇḍunti pabbajjāpekkhaṃ. Bhikkhussa sakaṃ veyyāvaccakarañcāti ete ṭhapetvā kasivāṇijjādigihikammesu dūtasāsanaṃ haraṇe dukkaṭanti attho. Paṭhamaṃ sāsanaṃ aggahetvā puna taṃ disvā vā tassa santikaṃ gantvā vā vadatopi dukkaṭamevāti attho. Sāsanaṃ aggahetvā āgatānaṃ pana ‘‘bhante, tasmiṃ gāme itthannāmassa kā pavattī’’ti pucchiyamāne kathetuṃ vaṭṭati. Pucchitapañhe doso natthi.

303.Evaṃ kuladūsanena uppannapaccayā. ‘‘Pañcannampī’’ti vuttattā anupasampannena katampi edisaṃ na vaṭṭati eva micchājīvattā. Ātumāvatthu (mahāva. 303) cettha nidassanaṃ. Kiṃ viyāti ce, taṃ dassetuṃ ‘‘abhūtārocanārūpa-sabyohāruggahādisā’’ti vuttaṃ. Tattha uggahādisāti etehi uppannapaccayasadisāti attho.

304. Idāni pupphādīni kesaṃ dātuṃ vaṭṭanti, kesaṃ dātuṃ na vaṭṭantīti taṃ dassetuṃ ‘‘harāpetvā’’tiādimāha. Pitūnaṃ (pārā. aṭṭha. 2.436-437) dātuṃ labbhatīti sambandho. Sesañātīnaṃ pattānaṃ eva. Liṅganti sivaliṅgaṃ.

305.Tathāphalanti phalampi mātāpitūnaṃ haritvāpi harāpetvāpi dātuṃ labbhatīti attho. Na kevalaṃ mātāpitūnaṃyeva, aññesampi dātuṃ labbhatīti dassetuṃ ‘‘gilānāna’’ntiādimāha. Saparasantakanti ettha paroti attano vissāsaññātako eva adhippeto.

306.Bhājenteti saṅghassa phalapupphamhi bhājiyamāne sammatena deyyanti sambandho. Itarena asammatena apaloketvā dātabbanti attho.

307.Paricchijjāti āgatānaṃ dātabbanti phalavasena vā rukkhavasena vā paricchinditvāti attho. Itarassāti issarādikassa. Katikaṃ vatvāti ‘‘imasmiṃ rukkhe ettakāni phalāni labbhantī’’ti evaṃ vatvā.

308.Seseti mattikādantakaṭṭhaveḷumhi (pārā. aṭṭha. 2.436-437). Yathāvuttanayo evāti ettha attano ca parassa ca santakaṃ kulasaṅgahatthāya dadato dukkaṭantiādinā heṭṭhā vuttanayeneva vinicchayo veditabboti attho. Paṇṇampīti kiñcāpi pāḷiyaṃ paṇṇadānaṃ na vuttaṃ, tathāpi kuladūsane pavesayeti attho. Kuladūsanavinicchayo.

Kuladūsananiddesavaṇṇanā niṭṭhitā.

39. Vassūpanāyikaniddesavaṇṇanā

309-310. Idāni vassūpagamanaṃ dassetuṃ ‘‘purimikā’’tiādimāha. Tattha purimikā pacchimikā (mahāva. 184; mahāva. aṭṭha. 185) ceti dve vassūpanāyikāti attho. Ālayapariggāho vā vacībhedo vā vassūpanāyikāti pāṭhaseso. Idāni vattabbaṃ sandhāya ‘‘ediso’’ti vuttaṃ. ‘‘Idha vassaṃ vasissāmī’’ti cittuppādettha ālayo (mahāva. aṭṭha. 203). Ālayapariggāho pana vaje vā satthe vā nāvāya vā vassaṃ upagantukāmassa tattha senāsanaṃ alabhantassa labbhati, satthādīsu pana vassaṃ upagantuṃ na vaṭṭatīti katvā. Yadi satthādīsu kavāṭabandhaṃ senāsanaṃ labbhati, tattha upagantabbaṃ. Upagacchantena ca ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. Vihāre pana vacībhedo vā kātabbo. Sace ‘‘idha vassaṃ vasissāmī’’ti ālayo atthi, asatiyā pana vassaṃ na upeti, chinnavasso na hoti, pavāretuñca labhati eva.

311.Nopetukāmo āvāsaṃ, tadahūtikkameyya vāti pāṭhe (mahāva. 186) atikkamantassa āvāsaṃ tadahu vassūpanāyikātipi attho. Āvāsaṃ atikkameyya vāti sambandho. Jānaṃ vānupagacchatoti ettha vihāre nisīditvāpi anupagacchato dukkaṭāpatti hotīti adhippāyo.

312. Chinnavasso (vajira. ṭī. mahāvagga 208) vā kenaci antarāyena paṭhamaṃ anupagato (mahāva. 185-186) vā dutiyaṃ upagaccheyyāti sambandho. Temāsanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ. ‘‘Na bhikkhave vassaṃ upagantvā purimaṃ vā pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 185) hi vuttaṃ.

313-5. ‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite, ‘bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca, gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’ti sattāhaṃ sannivatto kātabbo’’ti (mahāva. 198) vuttattā ‘‘mātāpitūnamatthāya…pe… upaṭṭhissa’’nti vuttaṃ. Tatthāyaṃ saṅkhepo – ‘‘mātādīnaṃ gilānabhattaṃ vā tadupaṭṭhākabhattaṃ vā gilānānaṃ osadhaṃ vā esissaṃ pariyesissa’’nti vā ‘‘te gilāne gantvā pucchissāmī’’ti vā ‘‘upaṭṭhissa’’nti vā pahitepi appahitepi sattāhakiccena gantuṃ labhati.

Idāni sahadhammike eva sandhāya ‘‘anabhirata’’ntiādi vuttaṃ. ‘‘Visabhāgarūpaṃ disvā anabhirati, tato vūpakāsissaṃ, taṃ gahetvā aññattha gamissa’’nti adhippāyena gantumpi labbhatīti attho. Kukkuccaṃ vinodanañca diṭṭhiṃ vivecanañca ahaṃ vā kareyyaṃ aññehi vā kāreyyanti sambandho. Parivāsamānattaādīhi vuṭṭhānaṃ vā garukā. Ādi-saddena sace saṅghena kammaṃ kataṃ hoti, tassa paṭippassaddhiyā anussāvanakaraṇādīsu ussukkaṃ kareyyanti gantuṃ labbhatīti attho. Sattāhakiccenāti sattāhakaraṇīyena.

316. Dhammasavanatthaṃ nimantito evaṃ vajeti attho. Garū nāma ācariyupajjhāyā, tehi bhaṇḍadhovanakiccena pahitassa gantuṃ vaṭṭatīti attho.

317.Na bhaṇḍadhovana…pe… dassaneti ettha (mahāva. aṭṭha. 199) etesupi na vajeti sambandho. Labbhanti ettha ‘‘ajjeva āgamissa’’nti adūrago yadi na pāpuṇeyya, labbhanti sambandho. Kiṃ vuttaṃ hoti? ‘‘Ajjeva āgamissāmī’’ti sāmantavihāraṃ gantvā puna āgacchantassa antarāmagge sace aruṇuṭṭhānaṃ hoti, vassacchedopi na hoti, ratticchedena dukkaṭampi nāpajjatīti vuttaṃ hoti.

318.Sesañātihīti bhātubhaginīādīhi. Bhikkhunissitakena ca pahiteti sambandho. Niddisitvāti ‘‘āgacchantu bhadantā, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhuñca passitu’’ntiādinā yaṃ kiñci niddisitvāva pesite gantuṃ vaṭṭati. Kevalaṃ ‘‘āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgamana’’nti evaṃ aniddisitvā vutte gantuṃ na labbhatīti attho.

319.Accharāye satattanoti dasavidhesu antarāyesu ekasmimpi antarāye attano satīti attho. Saṅghasāmaggiyā vā vassacchede anāpattīti attho. Vuttañhetaṃ ‘‘idha pana, bhikkhave, vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṃ hoti, ‘garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhībhūte saṅgho bhijjī’ti pakkamitabbaṃ, anāpatti vassacchedassā’’ti (mahāva. 202). Evaṃ chinnavasso no pavārayeti attho.

320.Rukkhassa susireti ettha (mahāva. 204; mahāva. aṭṭha. 203) pana suddhe rukkhasusire eva na vaṭṭati, mahantassa pana susirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. Rukkhassa viṭapeti etthāpi suddhaviṭapamatte na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā vuttanayena kuṭikaṃ katvā upagantuṃ vaṭṭati. Chavakuṭi nāma pāsāṇakuṭikanti vadanti. Tīsu passesu pāsāṇe ussāpetvā upari pāsāṇena paṭicchannā.

321. Nāvādīsu pana upagato pavāretuñca labbhatīti sambandho. Vassūpanāyikavinicchayo.

Vassūpanāyikaniddesavaṇṇanā niṭṭhitā.

40. Avebhaṅgiyaniddesavaṇṇanā

322-4.Ārāmārāmavatthūnīti ettha (cūḷava. 321; cūḷava. aṭṭha. 321) ārāmo nāma pupphārāmo vā phalārāmo vā. Mañco pīṭhaṃ bhisi bibbohanādisayanāsanaṃ. Lohakumbhīādayo kāḷalohatambalohādimayā. Bhāṇako udakacāṭi. Pañcete avibhājiyāti bhājetvā na gahetabbā, gahitāpi saṅghasantakā evāti attho. Ettha pana ārāmo ārāmavatthūti paṭhamaṃ, vihāro vihāravatthūti dutiyaṃ, mañco pīṭhaṃ bhisi bibbohananti tatiyaṃ, lohakumbhī…pe… nikhādananti catutthaṃ, valli…pe… dārubhaṇḍaṃ mattikabhaṇḍanti pañcamanti evaṃ imāni rāsivasena pañca honti, sarupavasena anekāni honti. Honti cettha –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedana’’nti. (cūḷava. aṭṭha. 321);

325. ‘‘Pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā’’ti (cūḷava. 321) vuttattā ‘‘bhājitāpi abhājitā’’ti vuttaṃ. Eteti vuttappakārā pañcapi ‘‘garubhaṇḍānī’’ti ca ‘‘avissajjiyānī’’ti ca ca-saddena ‘‘avebhaṅgiyānī’’ti ca vuccantīti attho.

326-8. Idāni purimesu tīsu rāsīsu sabbassa garubhaṇḍattā te anāmasitvā pacchimesu dvīsu rāsīsu ekaccassa agarubhaṇḍassāpi atthitāya taṃ dassetuṃ ārabhantopi tesu dvīsu bahuvisayaṃ paṭhamaṃ dassetuṃ ‘‘valliḍḍhabāhumattāpī’’tiādimāhāti ñātabbaṃ. Tassāyaṃ saṅkhepo (cūḷava. aṭṭha. 321) – valli aḍḍhabāhumattāpi veḷu aṭṭhaṅgulāyatopi tiṇādi muṭṭhimattampīti ettha ādi-saddena muñjapabbajaṃ saṅgaṇhāti, paṇṇaṃ ekampi mattikā pākatā vā pañcavaṇṇā vā sudhākaṅguṭṭhaādikāti ādi-saddena sajjulasajātihiṅgulakādi vā tālapakkappamāṇāpi yehi kehici saṅghassa dinnā vā saṅghike tiṇakhettādimhi jātā vā rakkhitagopitabhūmibhāge uppannā tatthajātakā vā saṅghikā rakkhitā eva abhājiyāti attho.

Idāni ye cettha bhājitabbā, te dassetuṃ ‘‘niṭṭhite’’tiādimāha, saṅghassa vā cetiyassa vā kamme niṭṭhite bhājiyāti adhippāyo. Ettha pana yaṃ kiñci valliveḷutiṇapaṇṇamattikādi saṅghassa dinnaṃ vā saṅghike tiṇakhettādimhi jātakaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ, taṃ saṅghakamme ca cetiyakamme ca niṭṭhite avasesaṃ puggalikakammepi dātuṃ vaṭṭati, agarubhaṇḍattā bhājitumpi labbhati. Senāsanatthāya rakkhitagopitameva garubhaṇḍaṃ hoti, na itaraṃ. Sīhaḷadīpe tumūlasomavihāre saṅghassa pākavattampi tālapaṇṇaṃ vikkiṇitvā karīyati. Kasmā? Na hi tattha paṇṇena attho atthi, sabbepi iṭṭhakacchannā pāsādādayoti. Evaṃ aññatthāpi karīyati evāti vadanti.

329. Idāni lohabhaṇḍādīsu ekantabhājetabbabhaṇḍaṃ dassetuṃ ‘‘pattādī’’tiādimāha. Ettha (cūḷava. aṭṭha. 221) pana ādi-saddena lohathālakatamba kuṇḍikā kaṭacchu saraka añjani añjanisalākākaṇṇamalaharaṇīsūcisaṇḍāsakattarayaṭṭhiādīni gahitāneva. Tathāti bhājiyamevāti attho. Vippakatañca avippakatañca. Pādagaṇhakanti magadhanāḷiyā pañcanāḷiyā gaṇhanaṃ.

331-2.Anuññātavāsi yaṃ sakkā sipāṭikāya pakkhipitvā pariharitunti vuttā. Tacchitāniṭṭhitanti vippakataṃ. Yadi tacchitaṃ, garubhaṇḍameva. Dantaṃ pana atacchitañca aniṭṭhitañca bhājiyameva. Aniṭṭhitaṃ mañcapādādikaṃ garubhaṇḍaṃ. Idāni mattikabhaṇḍaṃ dassetuṃ ‘‘bhikkhūpakaraṇe’’tiādimāha. Pattathālakakuṇḍikādibhikkhūpakaraṇe ca. Pādaghaṭakoti pādagaṇhanako ghaṭako ca mattikāmayo bhājiyo bhājetabboti attho. Saṅkhathālakampi bhājiyameva.

333-4. Migacammādikaṃ kappiyacammaṃ bhājiyaṃ, sīhacammādikaṃ akappiyacammaṃ garubhaṇḍaṃ. Taṃ pana bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷacammaṃ pana paccattharaṇagatikattā garubhaṇḍaṃ hoti. Idāni imāni pana pañca cīvarapiṇḍapātabhesajjānaṃ atthāya parivattetuṃ na vaṭṭati, garubhaṇḍena pana garubhaṇḍañca thāvarañca thāvarena thāvarameva parivattetvā paribhuñjitabbānīti dassetuṃ ‘‘garunā’’tiādimāha. Tattha (cūḷava. aṭṭha. 321) garunāti garubhaṇḍena garubhaṇḍañca thāvarañca parivatteyyāti sambandho. Thāvarena ca thāvarameva parivatteyya, na garubhaṇḍanti adhippāyo. Pañcasu koṭṭhāsesu pacchimattayaṃ garubhaṇḍaṃ, purimadvayaṃ thāvaranti veditabbaṃ . Tathā katvā ca bhuñjatūti evaṃ parivattetvā tato ābhataṃ kappiyabhaṇḍaṃ paribhuñjatūti attho. Kathaṃ ñāyatīti ce? Vuttañhetaṃ parivāre

‘‘Avissajjiyaṃ avebhaṅgiyaṃ, pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Ettha pana garubhaṇḍena garubhaṇḍañca thāvarañca thāvarena thāvarameva parivattanavidhiṃ sandhāya ‘‘vissajjantassa anāpattī’’ti vuttaṃ. Puna tato nibbattañca catupaccayaṃ paribhuñjituṃ labbhatīti dīpetuṃ ‘‘paribhuñjantassa anāpattī’’ti vuttaṃ. Ayaṃ imissā gāthāya adhippāyo. Sesanti (cūḷava. aṭṭha. 321) ārāmādi abhājiyanti attho. Avebhaṅgiyavinicchayo.

Avebhaṅgiyaniddesavaṇṇanā niṭṭhitā.

41. Pakiṇṇakaniddesavaṇṇanā

335-6.Sadvārabandhane ṭhāne…pe… sayanto dukkaṭaṃ phuseti evarūpe ṭhāne divā sayantenāti sambandho. Sadvārabandhane (pārā. 77; pārā. aṭṭha. 1.77) pana ṭhāne yena kenaci parikkhitte abbhokāsepi rukkhamūlepi antamaso iminā lakkhaṇena yutte ākāsaṅgaṇepi sayantena dvāraṃ bandhitabbameva. Viññumhi puriseti bhikkhumhi vā sāmaṇere vā antamaso upāsakaārāmikesupi aññatarasmiṃ satīti attho. ‘‘Esa jaggissatī’’ti ābhogo cāpi kappatīti kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭati. Savaseti attano vase, abahusādhāraṇaṭṭhāneti attho. Taṃ vinākāranti taṃ pubbe vuttappakāraṃ dvārathakanaābhogakaraṇasaṅkhātaṃ ākāraṃ vināti attho. Acittakāpattikiriyāyaṃ saṅkhepo.

337.Ratanānīti muttādidasavidharatanāni. Dhaññanti sattavidhaṃ dhaññaṃ.

338.Sitthatelodatelehīti ettha (cūḷava. 246; cūḷava. aṭṭha. 246) pana yo madhusitthakatelena vā udakamissakatelena vā aññena kenaci vikārena vā kese osaṇṭheti, dantamayādīsu yena kenaci phaṇena vā kocchena vā hatthena vā phaṇakiccaṃ karonto aṅgulīhi vā osaṇṭheti, tassa dukkaṭaṃ hotīti attho.

339.Nekapāvuraṇāti (cūḷava. 264) na ekapāvuraṇā. Tuvaṭṭayunti nipajjeyyuṃ. Kiṃ vuttaṃ hoti? Yadi ekapāvuraṇā vā ekattharaṇā vā ekamañce vā tuvaṭṭeyyuṃ, na vaṭṭati, dukkaṭaṃ hotīti vuttaṃ hoti. Ekamhi (cūḷava. aṭṭha. 264) vā bhājane na bhuñjeyyunti sambandho.

340. Caturaṅgulato (cūḷava. 282; cūḷava. aṭṭha. 282) ūnaṃ dantakaṭṭhaṃ na khādeyyāti sambandho. Adhikaṭṭhaṅgulanti aṭṭhaṅgulato adhikaṃ. Tathāti na khādeyyāti attho. Akallako (cūḷava. 289) lasuṇaṃ na khādeyya.

341. Hīnehi (pāci. 31 ādayo) vā ukkaṭṭhehi vā jātiādīhi eva ukkaṭṭhaṃ vā hīnaṃ vā ‘‘caṇḍālosī’’tiādinā nayena ujuṃ vā ‘‘santi vā idhekacce caṇḍālā, venā, nesādā’’tiādinā nayena aññāpadesena vā upasampannaṃ vā anupasampannaṃ vā akkosādhippāyaṃ vinā kevalaṃ davādhippāyena vade, dubbhāsitanti attho.

342. Nakhe vā kese vā nāsalome (cūḷava. 275) vā dīghe na dhārayeti sambandho. ‘‘Anujānāmi, bhikkhave, maṃsappamāṇena nakhe chinditu’’nti (cūḷava. 274) ca ‘‘anujānāmi, bhikkhave, dumāsikaṃ vā duvaṅgulaṃ vā’’ti (cūḷava. 246) ca vuttaṃ. Na labbhaṃ vīsatimaṭṭhanti ettha ekanakhampi maṭṭhaṃ kātuṃ na vaṭṭati eva. ‘‘Na bhikkhave vīsatimaṭṭhaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassa (cūḷava. 274). Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) hi vuttaṃ. Tasmā nakhato malamattaṃ apakaḍḍhituṃ vaṭṭati. Sambādhe lomahāraṇanti ettha sambādho nāma ubho upakacchakā muttakaraṇañca. ‘‘Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) hi vuttaṃ.

343.Yathāvuḍḍhanti vuḍḍhapaṭipāṭiyā laddhabbaṃ. Na bādheyyāti na vāreyya. Saṅghuddiṭṭhaṃvāti upāsakādīhi yathāvuḍḍhaṃ ‘‘ayyā paribhuñjantū’’ti nissajjitvāva dinnaṃ senāsanādi. ‘‘Na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 313) hi vuttaṃ. Adhotapādehi (cūḷava. aṭṭha. 324) vā allapādehi vā nakkameti sambandho. Sudhotapādakaṃ vāpīti dhotapādeheva akkamitabbaṭṭhānaṃ. Tathevāti nakkameyya saupāhanoti attho. ‘‘Na bhikkhave adhotehi pādehi, allehi pādehi, saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324), hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, paccattharitvā nipajjitu’’nti (cūḷava. 324) vuttattā paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇasenāsanaṃ vā saṅghikaṃ mañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ.

344.Saṅghāṭiyāna pallattheti adhiṭṭhitacīvarena vihāre vā antaraghare vā pallatthikā na kātabbāti attho. Parikammakataṃ (cūḷava. aṭṭha. 324) bhittiādiṃ na apassaye. ‘‘Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya, āpatti dukkaṭassā’’ti (cūḷava. 324) hi vuttaṃ. Tasmā setabhitti vā cittakammakatā vā bhitti na apassayitabbā. Na kevalaṃ bhittiyeva, parikammakatā dvārakavāṭavātapānatthambhādayopi na apassayitabbā. Etthapi lomagaṇanāya eva āpattiyo veditabbā. Sante udake no na ācameti (cūḷava. 373; cūḷava. aṭṭha. 373) no na ācametuṃ, udakasuddhiṃ akātuṃ na vaṭṭatīti attho. Santeti vacanena asante anāpattīti dīpeti.

345.Akappiyasamādāneti bhikkhuṃ vā sāmaṇerādike sesasahadhammike vā akappiye niyojentassa dukkaṭameva. ‘‘Na, bhikkhave, pabbajitena akappiye samādapetabbaṃ. Yo samādapeyya, āpatti dukkaṭassā’’ti (mahāva. 303) hi vuttaṃ. Sabhāgāya (mahāva. aṭṭha. 169) āpattiyā desanāyāti attho. Vatthusabhāgatā idha adhippetā, na āpattisabhāgatā. ‘‘Na bhikkhave sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā’’ti (mahāva. 169) ca ‘‘na bhikkhave sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā’’ti (mahāva. 169) ca vuttaṃ. Vatthusabhāgaṃ āpattiṃ āvi kātumpi na vaṭṭati, tena vuttaṃ ‘‘āvikamme ca dukkaṭa’’nti. ‘‘Ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpajjiṃ, taṃ ito vuṭṭhahitvā paṭikarissāmī’’ti aññassa vacanaṃ āvikammaṃnāma.

346.Itarassatūti asuddhacittassa.

347.Porisanti (cūḷava. aṭṭha. 284) purisappamāṇaṃ abhiruhituṃ vaṭṭatīti attho. ‘‘Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ, āpadāsu yāvadattha’’nti (cūḷava. 284) hi vuttaṃ.

348. Parissāvanaṃ (cūḷava. 259; cūḷava. aṭṭha. 259) vinā aḍḍhayojanaṃ gacchantassa dukkaṭanti sambandho. ‘‘Addhānagamanasamayo nāma aḍḍhayojanaṃ gacchissāmīti bhuñjitabba’’nti (pāci. 218) vuttaṃ, tasmā aḍḍhayojanameva antimaṃ addhānanti veditabbaṃ. Bhikkhuniyā ca mātugāmena ca saṃvidhānasikkhāpade ‘‘ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampī’’ti (pāci. 182, 413) evaṃ visesetvā vuttattā ‘‘kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassā’’ti (pāci. 183, 414) vuttaṃ, na addhānalakkhaṇena. Yadi gāmantaraparicchedena addhānaṃ vuccati, gaṇabhojanasikkhāpadepi ‘‘addhānagamanasamayo nāma gāmantarampi gacchissāmīti bhuñjitabba’’nti vadeyya, na ca vuttaṃ. Tasmā ‘‘na bhikkhave aparissāvanakena addhāno paṭipajjitabbo. Yo paṭipajjeyya, āpatti dukkaṭassa. Sace na hoti parissāvanaṃ vā dhammakaraṇo vā, saṅghāṭikaṇṇopi adhiṭṭhātabbo iminā parissāvetvā pivissāmī’’ti vuttaṭṭhānepi aḍḍhayojanavaseneva addhānaparicchedo veditabbo. Abhayagirivāsīnaṃ pana ‘‘dvigāvutavasena addhānaparicchedo’’ti pāḷiyaṃ eva atthi. Yācamānassāti yācantassa. ‘‘Na ca bhikkhave addhānappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

349. Aññatra ābādhappaccayā kaṇṇanāsādike sesaṅge dukkaṭanti sambandho. Ābādhe sati aṅguliādīni chindituṃ vaṭṭati. Aṅgajātaṃ vā bījāni vā chindituṃ na vaṭṭati eva. Attaghātane ca dukkaṭanti sambandho. ‘‘Na ca bhikkhave attānaṃ ghātetabbaṃ. Yo ghāteyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

350. ‘‘Na ca bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭika’’nti (cūḷava. 299) vuttattā ‘‘cittapotthakarūpāni, na kare na ca kāraye’’ti vuttaṃ. Bhuñjantanti (cūḷava. aṭṭha. 316) vippakatabhojanaṃ. ‘‘Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 316) hi vuttaṃ.

351.Yānānīti vayhaṃ ratho sakaṭaṃ sandamānikādīni gilānassa abhiruhituṃ kappanti, siviko ca kappati. Evaṃ sabbattha. ‘‘Anujānāmi, bhikkhave, gilānassa yānaṃ, purisayuttaṃ hatthavaṭṭakaṃ, sivikaṃ pāṭaṅki’’nti (mahāva. 253) hi vuttaṃ.

352.Davanti keḷiṃ. ‘‘Na bhikkhave buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo. Yo kareyya, āpatti dukkaṭassā’’ti (pāci. 627) hi vuttaṃ. Tasmā ‘‘kiṃ buddho silakabuddho, udāhu paṭibuddho’’ti vā ‘‘kiṃ dhammo godhammo ajadhammo’’ti vā ‘‘kiṃ saṅgho ajasaṅgho migasaṅgho’’ti vā evamādinā nayena yo davaṃ karoti, tassa dukkaṭanti veditabbaṃ. ‘‘Tumhākaṃ cīvaraṃ dassāma, pattaṃ dassāmā’’tiādinā nayena sāmaṇeraṃ vā upasampannaṃ vā aññassa antamaso dussīlassāpi parisabhūtaṃ attano upaṭṭhākakaraṇatthaṃ upalāḷane dukkaṭanti attho. ‘‘Na bhikkhave aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā’’ti hi vuttaṃ.

353. Kāyaṃ (cūḷava. 411) vā ūruṃ vā nimittaṃ vā vivaritvā bhikkhunīnaṃ na dassayeti sambandho. Kaddamudakādinā tā bhikkhuniyo na siñceyyāti attho. Na kevalaṃ kaddamudakādikeneva, vippasannaudakarajanakaddamādīsupi yena kenaci osiñcantassa dukkaṭameva.

354.Bālanti ettha bālo nāma yo ovādaṃ gahetvā pātimokkhuddesakassa ārocetvā pāṭipade paccāharitabbanti na jānāti. Gilāno nāma yo ovādaṃ gahetvā uposathaggaṃ gantvā ārocetuñca paccāharituñca na sakkoti. Gamiyo nāma yo paṭidesaṃ gantukāmo.

‘‘Na bhikkhave ovādo na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassā’’ti (cūḷava. 414) ca ‘‘anujānāmi, bhikkhave, ṭhapetvā bālaṃ, ṭhapetvā gilānaṃ, ṭhapetvā gamikaṃ, avasesehi ovādaṃ gahetu’’nti (cūḷava. 414) ca ‘‘na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya, āpatti dukkaṭassā’’ti (pāci. 415) ca vuttattā bhikkhunīhi terasiyaṃ vā cātuddasiyaṃ vā āgantvā ‘‘ayaṃ uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā ‘‘kadā ayya uposatho’’ti vā pucchite ‘‘cātuddaso’’ti vā ‘‘pannaraso’’ti vā ‘‘sve bhagini uposatho’’ti vā ācikkhitabbaṃ. Tāhi bhikkhunīhi uposathadivase āgantvā ‘‘bhikkhunisaṅgho ayya bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana’’nti evaṃ yācitabbaṃ, taṃ vacanaṃ paṭiggahetvā uposathagge pātimokkhuddesakassa ‘‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana’’nti ācikkhitabbaṃ. Pātimokkhuddesakenāpi sace tattha bhikkhunovādako atthi, ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti vattabbaṃ. Sace natthi, ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti pucchitvā sace atthi aṭṭhahaṅgehi samannāgato bhikkhu, taṃ tattheva sammannitvā vuttanayeneva ovādappaṭiggāhakassa ārocetabbaṃ. Yadi natthi koci bhikkhu bhikkhunovādako sammato, ‘‘pāsādikena bhikkhunisaṅgho sampādetū’’ti vattabbaṃ. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti vattabbaṃ. Tāhipi ‘‘sādhu ayyā’’ti sampaṭicchitabbaṃ. Iminā nayena gaṇapuggalesupi vacanabhedo veditabbo.

355.Lokāyataṃ (cūḷava. 286; cūḷava. aṭṭha. 286) nāma vitaṇḍasatthaṃ. ‘‘Na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. Yo bhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vuttattā ‘‘peḷāyapi na bhuñjeyyā’’ti vuttaṃ.

356. Gihipārutaṃ na pārupeyya, gihinivāsanaṃ na nivāseyyāti attho. ‘‘Na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍakaṃ macchavāḷakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ. Yo nivāseyya, āpatti dukkaṭassā’’ti (cūḷava. 280) hi vuttaṃ. Parimaṇḍalato aññathā pārupanaṃ, sabbametaṃ gihipārutaṃ nāma. Taṃ pana na pārupetabbanti attho. Saṃvelliyanti ettha kacchaṃ bandhitvā na nivāseyyāti attho. Dāyanti (cūḷava. 283; cūḷava. aṭṭha. 283) araññaṃ. Nālimpayeyyāti sambandho.

357. Vaḍḍhiñca na payojaye, noñātake nappavārite na yāceti attho. Aññassāti ettha (cūḷava. 420; cūḷava. aṭṭha. 420) ‘‘tumhe paribhuñjathā’’ti niyametvā dinnaṃ sahadhammikānampi dātuṃ na vaṭṭati. Aggaṃ gahetvā vā katipāhaṃ bhutvā vā puna dadeyyāti attho.

358.Uddissa yācaneti ettha (pāci. aṭṭha. 679) ‘‘amhākaṃ vihāre itthannāmena idañcidañca kata’’nti vā ‘‘karissantī’’ti vā evaṃ uddissa rakkhaṃ yācaneti attho. Ñatvāñatvā vāti evaṃ ‘‘amhehi yāciyamānā imesaṃ daṇḍessantī’’ti tesaṃ daṇḍinaṃ ñatvā vā añatvā vāti attho. Tehi pana daṇḍite so daṇḍo uddissa yācantānaṃ gīvāva bhaṇḍadeyyaṃ hoti evāti attho. ‘‘Iminā ca iminā ca idañca idañca kataṃ, ettakaṃ daṇḍaṃ gaṇhathā’’ti sayaṃ daṇḍāpane pana assa daṇḍassa agghabhedena pārājikathullaccayadukkaṭā ñeyyāti attho.

359. Anatthāya assa corassa bhāsiteti sambandho. Rājarājamahāmattādīhi tassa corassa daṇḍaṃ gaṇhante assa bhikkhussa tattakaṃ gīvāti attho.

360. Vighāsaṃ (pāci. 825-826) vā uccāraṃ vā saṅkāraṃ vā muttaṃ vā pākārakuṭṭānaṃ bahi chaḍḍeyya, dukkaṭanti attho. Vaḷañje nāvalokiyāti imināva avaḷañjanakāle nāvaloketvā chaḍḍetuṃ vaṭṭatīti dīpeti. Na kevalaṃ tattheva, atha kho harite vāpi vīhādināḷikerādiropime chaḍḍentassa dukkaṭamevāti attho.

361.‘‘Upahāraṃ karomā’’ti vutteti pucchiteti adhippāyo.

362. Kīḷatthaṃ (pāci. 979; pāci. aṭṭha. 978) kataṃ rājāgāraṃ vā pokkharaṇiṃ vā uyyānaṃ vā cittāgāraṃ vā ārāmaṃ vā daṭṭhuṃ gacchato pade pade dukkaṭanti attho.

363. Āsanena (cūḷava. 364) nave na paṭibāheyya, uṇhe (mahāva. 67, 78, 79; cūḷava. 376, 378, 380, 382) cīvaraṃ na nidaheyya. Gurunāti ācariyādinā paṇāmito khamāpeyyāti sambandho.

364.Āpattīhi ca sattahīti (vajira. ṭī. pācittiya 26) sattahi āpattīhi bhikkhuṃ parammukhā akkosanena ca ‘‘assaddho appasanno bījabhojī’’tiādinā aññeneva vā akkosanena ca dukkaṭanti adhippāyo.

365. Saddhādeyyaṃ (mahāva. aṭṭha. 361) cīvaraṃ vā piṇḍapātaṃ vāti attho. ‘‘Na bhikkhave saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, mātāpitūnaṃ dātu’’nti (mahāva. 361) vuttattā ‘‘labbhaṃ pitūna’’nti vuttaṃ.

366. Vassaṃvuttho aññatrāti sambandho, aññasmiṃ vihāreti attho. Aññatoti aññavihārato. ‘‘Na bhikkhave aññatra vassaṃvutthena aññatra cīvarabhāgo sāditabbo. Yo sādiyeyya, āpatti dukkaṭassā’’ti (mahāva. 364) hi vuttaṃ. Tesanti tasmiṃ vihāre taṃ cīvaraṃ bhājetvā gaṇhituṃ yuttānaṃ bhikkhūnaṃ dhuranikkhepato hoti bhaṇḍagghena kāriyoti attho.

367. Saha antarena uttaroti santaruttaro, gāmaṃ na paviseyyāti attho. ‘‘Na bhikkhave santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) hi vuttaṃ. Kallo vāti agilāno. Saupāhano gāmaṃ na paviseyyāti sambandho. ‘‘Na bhikkhave cāmaribījanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 269), ‘‘anujānāmi, bhikkhave, tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchamaya’’nti (cūḷava. 269) ca vuttattā ‘‘na dhāreyya cāmarīmakasabījani’’nti vuttaṃ. Makasabījanī pana dantavisāṇadārudaṇḍakāpi vaṭṭati.

368. Ārāmato bahīti sambandho. ‘‘Na bhikkhave chattaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā’’ti, ‘‘anujānāmi, bhikkhave, gilānassa chatta’’nti ca vuttattā agilāno ārāmato bahi na labhati, cīvaraguttiyādiatthāya agilānopi labhatīti attho.

369.Gāheyya nubhatokājanti na gāheyya ubhatokājaṃ. Ekantarikakājakanti ekatokājañca antarakājañca . Sīsabhāro ca khandhabhāro ca kaṭibhāro ca sīsakkhandhakaṭibhārā. ‘‘Na bhikkhave ubhatokājaṃ haritabbaṃ. Yo hareyya, āpatti dukkaṭassā’’ti (cūḷava. 281), ‘‘anujānāmi, bhikkhave, ekatokājaṃ antarakājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambaka’’nti (cūḷava. 281) ca vuttattā ubhatokājameva na vaṭṭati, sesāni vaṭṭantīti veditabbā.

370.Anokāsakatanti (mahāva. 153) yo paṭhamameva ‘‘karohi me āvuso okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ akatokāsaṃ āpattiyā codeyya, tassa dukkaṭaṃ hotīti attho. Tathāti dukkaṭamevāti attho.

371.Pakataṅgulena, na sugataṅgulenāti attho.

372. Mūgabbatādiṃ (mahāva. 209; mahāva. aṭṭha. 209) titthiyabbataṃ yadi gaṇheyya, dukkaṭanti attho. Ādi-saddena govatakukkuravatādayo saṅgahitā. Tathāti (mahāva. 303; mahāva. aṭṭha. 303) nhāpitapubbako khurabhaṇḍaṃ yadi parihareyya, dukkaṭamevāti attho.

373.Yaṃ kiñcīti (kaṅkhā. aṭṭha. kuṭikārasikkhāpadavaṇṇanā) nhāpitatuṇṇakārakammādi yaṃ kiñci hatthakammanti attho. Tadanusāratoti hatthakammayācanānusāratoti attho. Sace evaṃ yācato hatthakammamūlameva deti, taṃ aññassa dāpetvā kāretuṃ vaṭṭatīti attho. Nikkammaṃ pana hatthakammavasena ayācitvāpi ‘‘ehi imaṃ karohī’’ti kāretuṃ kappatīti attho. Yaṃ kiñciparasantakanti yaṃ kiñci dārutiṇādikaṃ aparasantakaṃ apariggahitaṃ āharāpetuṃ kappatīti adhippāyo.

374.Gihīnanti gihīnaṃ santakaṃ. Gopaketi rakkhake. Yattakaṃ deti, tattakaṃ gahetuṃ kappatīti attho. Yathāparicchedanti ‘‘divase divase ettakaṃ ucchunāḷikeraṃ ambapakkaṃ tumhe khādathā’’ti paricchinditvā dinnameva tesu dentesu labbhatīti attho.

375.Dvihāpajjeyyāti dvīhi āpajjeyya. Katamehi dvīhīti ce, te dassetuṃ ‘‘kāyavācāhī’’ti vuttaṃ, ‘‘dvīhākārehi āpattiṃ āpajjati, kāyena āpajjati, vācāya āpajjatī’’ti (pari. 322) hi vuttaṃ. Kāyavācāhi āpattiṃ āpajjanto ca chahi ākārehi āpattiṃ āpajjati, tāni dassetuṃ ‘‘alajjiñāṇakukkuccapakatattā’’tiādimāha. Ettha (pari. 295) pana akappiyabhāvaṃ jānanto eva vītikkamaṃ karonto alajjitāya āpajjati nāma. Kappiyākappiyaṃ ajānitvā āpajjanto aññāṇatāya. Kappiyaṃ nu kho, no nu kho’’ti saṃsaye uppanne tamabhivitaritvā vītikkamaṃ karonto kukkuccapakatattā āpajjati. Sahaseyyādiṃ āpajjanto satiplavā, satisammosāti attho. Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti vā sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti vā khādanto akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca āpajjatīti veditabbo.

376. Alajjitāya vā aññāṇatāya vā āpattiṃ kāyavācāhi chādayeti attho. Eke vā ekasmiṃ vā. Liṅgeti liṅgaparivattanato. Evaṃ catudhā āpattivuṭṭhānaṃ hotīti attho. Tiṇavatthārakasamathaabbhānādīnaṃ vasena saṅghe āpatti vuṭṭhātīti veditabbaṃ nissajjanādīsu gaṇe. Ekassa santike vuṭṭhānaṃ pākaṭameva. ‘‘Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpattī’’ti (pārā. 69) vacanato liṅgaparivattane āpattivuṭṭhānaṃ ñātabbaṃ.

377.Paccayadvayeti cīvare ca piṇḍapāte ca. Na kevalañca ime eva, nimittakammampi na labbhateva, gāthābandhasukhatthaṃ pana na vuttaṃ. Tattha nimittakammaṃ nāma yaṃ kiñci paresaṃ paccayadānasaṃyojanakaṃ kāyavacīkammaṃ. Khādanīyaṃ gahetvā gacchante disvā ‘‘kiṃ khādanīyaṃ labhitthā’’tiādinā nayena tassa pavatti veditabbā. Parikathā nāma yathā yathā taṃ labhati, tathā tathā parivattetvā kathanaṃ. ‘‘Etarahi bhikkhū piṇḍapātena kilamantī’’tiādinā nayena tassa pavatti veditabbā. Obhāso nāma paccayappaṭisaṃyuttakathā. Viññatti pana pākaṭā eva. Tatiyeti senāsane. Senāsane pana nimittobhāsaparikathā vaṭṭanti, viññatti eva ekā na vaṭṭati. Tattha nimittakammaṃ nāma upāsake disvā senāsanatthaṃ bhūmiparikammakaraṇādi. Obhāso nāma ‘‘upāsakā, tumhe kuhiṃ vasathā’’ti ‘‘pāsāde, bhante’’ti vutte ‘‘kiṃ bhikkhūnaṃ pāsādo na vaṭṭatī’’tiādikaṃ vacanaṃ. Parikathā nāma ‘‘bhikkhūnaṃ senāsanaṃ sambādha’’nti vacanaṃ. Seseti gilānapaccaye.

378.Na ruhatīti na hoti. Accaye dānanti accayadānaṃ. Pañcasu sahadhammikesu yena kenaci kālaṃ karontena ‘‘mamaccayena mayhaṃ parikkhāro upajjhāyassa hotu, ācariyassa hotu, aññassa vā kassaci hotū’’ti vutte tesaṃ na hoti, tasmā vuttaṃ ‘‘na ruhatī’’ti. Saṅghasseva ca taṃ hotīti yadi bhikkhusāmaṇerehi evaṃ vuttaṃ, tasmiṃ matepi bhikkhusaṅghasseva hoti, bhikkhunisikkhamānasāmaṇerīhi ce vuttaṃ, tasmiṃ mate bhikkhunisaṅghassa taṃ hotīti attho. Gihīnaṃ pana rūhatīti gihīnaṃ pana accayadānaṃ eva sabbesaṃ ruhatīti vuttaṃ hoti.

379.Upassayeti bhikkhunivihāre. Dāyajjoti tassa parikkhārassa dāyajjo. Sesepīti sace bhikkhunisikkhamānasāmaṇeriyo bhikkhuvihāre kālaṃ karonti, tāsaṃ parikkhārānaṃ bhikkhusaṅghova dāyajjoti attho.

380.Purimassevāti ettha ‘‘imaṃ parikkhāraṃ netvā asukassa dehī’’ti dinnaṃ purimasseva hotīti attho. ‘‘Asukassa dammī’’ti dinnaṃ pana pacchimasseva hoti pariccajitvā dinnattā. Imaṃ vidhiṃ ñatvāva vissāsaggāhaṃ vā gaṇheyya, matakacīvaraṃ vā adhiṭṭheti sambandho. Matakacīvaraadhiṭṭhānaṃ nāma ghaṇṭiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni, no ce āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca sugahitāni honti, ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti.

381. Lohabhaṇḍe paharaṇiṃ ṭhapetvā sabbaṃ kappati, dārubhaṇḍe ca dārujaṃ pattañca pādukañca, pallaṅkañca āsandiñca ṭhapetvā sabbaṃ kappati, mattikāmaye katakañca kumbhakārikañca ṭhapetvā sabbaṃ kappatīti attho. ‘‘Anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍa’’nti (cūḷava. 293) hi vuttaṃ. Ettha katakanti padumakaṇṇikākārena katamallakanti adhippetaṃ. Dhaniyasseva sabbamattikāmayā kuṭi kumbhakārikanti. Pakiṇṇakavinicchayo.

Pakiṇṇakaniddesavaṇṇanā niṭṭhitā.

42. Desanāniddesavaṇṇanā

382. Bhikkhubhāvassa (pārā. aṭṭha. 2.198) yo cāgo, sā pārājikadesanāti attho. Vuttañhetaṃ ‘‘visuddhāpekkhoti gihi vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo’’ti (pārā. 198). Tasmā gihibhāvādikaṃyeva pārājikaṃ āpannassa visuddhi nāma, aññatarassa visuddhi eva natthi. ‘‘Chādeti jānamāpannaṃ, parivaseyya tāvatā’’tiādinā nayena heṭṭhā vuttavidhiṃ sandhāya ‘‘yathāvuttena vuṭṭhāna’’nti vuttaṃ.

383. Idāni vattabbataṃ sandhāya ‘‘eva’’nti vuttaṃ.

384.Paṭidesemīti ārocemi. Etāni ahaṃ etānāhaṃ.

386. (Ka) yaṃ saṅgho gilānassa ticīvarena vippavāsasammutiṃ deti, taṃ aññatrāti attho.

(Kha) akālacīvaraṃ (pārā. 500) nāma ‘‘anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti.

(Ga) purāṇacīvaraṃ (pārā. 505) nāma ‘‘sakiṃ nivatthampi sakiṃ pārutampī’’ti vuttaṃ. Aññātikā nāma mātito vā pitito vā yāva sattamā kulaparivaṭṭā asambandhā. Nisīdanapaccattharaṇadhovāpane dukkaṭaṃ.

(Gha) aññatra pārivattakāti (pārā. 512) ettha harītakīkhaṇḍampi vaṭṭati. Cīvaraṃ nāma idha vikappanūpagapacchimato paṭṭhāya adhippetaṃ.

(Ṅa) aññatra samayāti (pārā. 519) ettha ‘‘acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā’’ti evaṃ vuttaṃ samayanti attho.

(Ca) ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti (pārā. 524) vuttattā ‘‘tatuttarī’’ti vuttaṃ. Ettha pana ‘‘sace tīṇi naṭṭhāni honti, dve sāditabbāni. Dve naṭṭhāni, ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ, na kiñci sāditabba’’nti (pārā. 524) vuttaṃ.

(Cha-ja) ‘‘kīdisena te (pārā. 529), bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī’’ti evaṃ appavāritoti attho. Vikappanti visiṭṭhakappaṃ adhikavidhānaṃ āpannaṃ. Idha purimaṃ ekassa, dutiyaṃ bahūnaṃ vasena vuttaṃ, ettakaṃ nānattaṃ.

(Jha) atirekatikkhattunti ettha kenaci yaṃ kiñci akappiyavatthuṃ ānetvā ‘‘idaṃ kho me, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhatu āyasmā cīvaracetāpanna’’nti vutte ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti vattabbaṃ. Evaṃ vutte sace so ‘‘atthi koci kappiyakārako’’ti vadati, cīvaratthikena ṭhapetvā pañca sahadhammike yo koci uddisitabbo ‘‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti, ettakameva vattabbaṃ. Evaṃ vutte sace dāyako tassa hatthe akappiyavatthuṃ datvā ‘‘eso ayyassa cīvaraṃ cetāpetvā dassatī’’ti vatvā gacchati, taṃ upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, ettakameva vattabbaṃ, ‘‘dehi me cīvara’’ntiādinā na vattabbaṃ. Evaṃ tikkhattuṃ codanāya taṃ cīvaraṃ labhati, iccetaṃ kusalaṃ. No ce labhati, chakkhattuparamaṃ tuṇhībhūtena ṭhātabbaṃ, na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. ‘‘Kiṃ kāraṇā āgatosī’’ti vutte ‘‘jānāhi, āvuso’’ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati. Vattabhedadukkaṭañca āpajjatīti vadanti. Evaṃ pana appaṭipajjitvā atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena sace nipphādeti, nissaggiyanti attho.

(Ña) santhataṃ (pārā. 544) nāma santharitvā kataṃ hoti avāyimaṃ. Ekakosiyaṃsunāpi ce missetvā karoti, nissaggiyaṃ.

(Ṭa) suddhakāḷakānanti (pārā. 547-549) aññehi amissitānanti attho. ‘‘Kāḷakaṃ nāma dve kāḷakāni jātikāḷakaṃ vā rajanakāḷakaṃ vā’’ti vuttaṃ.

(Ṭha) anādiyitvā…pe… tulanti (pārā. 554) ettha pana yattakehi eḷakalomehi kattukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ, eko odātānaṃ, eko gocariyānaṃ ādātabboti vinicchayo. Ekassāpi kāḷakalomassa atirekabhāge sati nissaggiyameva.

(Ḍa) ūnakachabbassānīti (pārā. 562) chabbassato orabhāge.

(Ḍha) nisīdanasanthataṃ (pārā. 567) pana kārāpentena purāṇasanthatassa ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetvā ekadesaṃ vā santharitabbaṃ, vijaṭetvā vā santharitabbaṃ.

(Ta) na kevalaṃ dhovāpane (pārā. 578) eva nissaggiyaṃ, rajanepi nissaggiyameva.

(Da) rūpiyapaṭiggahaṇasseva (pārā. 589) paṭikkhittattā paṭiggahitaparivattane dosaṃ apassantā katākatādivasena anekavidhaṃ jātarūpaparivattanaṃ karonti, taṃ sandhāya ‘‘nānappakāraka’’nti vuttaṃ.

387-9. Āpattiṃ desetvā pacchā kattabbaṃ dassetuṃ ‘‘athā’’ti vuttaṃ. Gihiṃ vadeti sace tattha āgacchati ārāmiko vā upāsako vā, taṃ vadeyyāti attho. Evaṃ vutto so ‘‘iminā kiṃ āharāmī’’ti ce vadeyyāti attho. Avatvāmanti ‘‘imaṃ vā imaṃ vā āharā’’ti avatvāti attho. Vadeti ‘‘kappiyaṃ ācikkhitabba’’nti (pārā. 584, 589) vacanato ‘‘pabbajitānaṃ sappi vā telaṃ vā madhu vā phāṇitaṃ vā vaṭṭatī’’ti evaṃ ācikkhitabbaṃ, ‘‘imaṃ nāma āharā’’ti na vattabbameva. Dvepeteti dvepi ete rūpiyapaṭiggāhakañca rūpiyasabyohārikañcāti attho. Aññenāti antamaso ārāmikenāpi laddhabhāgo na kappati eva.

390. Antamaso (pārā. aṭṭha. 2.583-4) tannibbattā rukkhacchāyāpi na kappatīti. Nissaṭṭhaṃ paṭiladdhampīti ettha yathā rūpiyasaṃvohāraṃ katvā laddhavatthuto ābhataṃ na kappati, tathā kosiyamissakasanthatādittayampi na kappati. Na kevalaṃ tasseva, aññesampi na kappateva ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti (pārā. 545, 550, 555) vuttattā.

391. Evaṃ no ce labhetha, so ārāmikādiko ‘‘imaṃ chaḍḍehī’’ti saṃsiyo vattabboti attho. Evampi no ce labheyya, sammato bhikkhu chaḍḍeyyāti attho.

392. Paṭiggahitarūpiyañca parivattitarūpiyañca sandhāya ‘‘etānī’’ti vuttaṃ. Dutiyapatto nāma ‘‘ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiya’’nti (pārā. 612) vuttapatto. So ca etāni ca saṅghe nissaṭṭhuṃ labbhareti sambandho. ‘‘Saṅghamajjhe nissajjitabbaṃ, bhikkhuparisāya nissajjitabba’’nti (pārā. 584, 589) ca vuttattā na gaṇapuggalānaṃ nissajjituṃ vaṭṭati. Sesāni pana tīṇi cīvarādivatthūni ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti vuttattā (pārā. 463) saṅghādīnaṃ nissajjituṃ vaṭṭati. Bhāsantarenapīti pāḷiyā vattuṃ asakkontena damiḷabhāsādīsu aññatarāyapi nissajjituṃ vaṭṭatīti attho.

393. (Ka-ga) nānappakārakaṃ nāma ‘‘cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, ‘‘antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī’’ti (pārā. 595) pāḷiyaṃ vuttaṃ. Cetāpitoti (pārā. 613) yācitvā gahito.

394.Sammannitvāna pattagāhakaṃ saṅghassa pattantanti (pārā. 614; kaṅkhā. aṭṭha. ūnapañcabaddhanasikkhāpadavaṇṇanā) ya antimaṃ pattaṃ, taṃ tassa dāpayeti attho.

395. (Kha) paridahitaṃnissaggiyanti ettha (pārā. 626-628; pārā. aṭṭha. 2.628) pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettanti catubbidhaṃ khettañca kucchisamayo piṭṭhisamayoti duvidho samayo ca veditabbo. Kathaṃ? Gimhānamāsesu pacchimamāsassa purimo aḍḍhamāso pariyesanakkhettaṃ, pacchimo karaṇakkhettañca nivāsanakkhettañca, pariyesitumpi vaṭṭati, adhiṭṭhātuṃ pana na vaṭṭati. Vassikā pana cattāro māsā pariyesanādīnaṃ catunnampi khettaṃ. Ete eva pañca māsā kucchisamayo nāma. Itare satta māsā piṭṭhisamayo, tattha satuppādakaraṇaṃ na vaṭṭati.

(Ga) acchinnanti ettha ‘‘yo pana mama pattacīvarādīni vahanto mayā saddhiṃ carissatī’’ti saññāya cīvaraṃ datvā puna sakasaññāya eva attano veyyāvaccaṃ akarontaṃ disvā acchindati, so imaṃ āpattiṃ āpajjati. Kevalaṃ pariccajitvā dinnaṃ gahetumeva na labhati.

(Gha) suttaṃ viññāpetvāti ettha cīvarakārasamayādīsu cīvarasibbanādīnamatthāya suttaṃ viññāpetvāti attho. Aññathā suttaṃ viññāpetumeva na vaṭṭati. Viññattiyā eva laddhatantavāyehīti attho. Suttatantavāyānaṃ akappiyabhāve sati dīghato vidatthimatte, tiriyantato hatthamatte vīte nissaggiyaṃ, ekato akappiyapakkhe dukkaṭaṃ.

(Ṅa) vikappaṃ āpannanti (pārā. 643) ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha vitthatañcā’’tiādinā adhikaṃ vidhānaṃ āpannanti attho.

(Ca) accekacīvaraṃ (pārā. 649-650) nāma senāya gantukāmādīhi dinnaṃ.

(Cha) atirekachārattanti (pārā. 654-655) chadivasato atirekaṃ. ‘‘Atthatakathinānaṃ vo, bhikkhave, pañca kappissanti, anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti (mahāva. 306) vuttaānisaṃsesu cīvaramāse asamādānacāraṃ ṭhapetvā sesānisaṃsā labbhanti. Yadi asamādānacāro labbheyya, pāveyyakā bhikkhū vassaṃvutthā okapuṇṇehi cīvarehi na bhagavantaṃ upasaṅkameyyuṃ, yasmā taṃ na labhanti, tasmā cīvaramāsepi ticīvaraṃ ādāya eva bhagavantaṃ upasaṅkamiṃsu. Tasmā veditabbaṃ asamādānacāraparihāraṃ atthatakathinā eva labhanti, na itareti vadanti.

397. (Kha) ‘‘ahaṃ, bhante, ekaṃ pāṭidesanīyāpattiṃ, dve, sambahulā pāṭidesanīyāpattiyo āpajji’’nti imaṃ pana yesu potthakesu likhitaṃ, taṃ abhayagirivāsīnaṃ khuddasikkhāvasena dassitaṃ kira. Tattha ‘‘ahaṃ, āyasmā, sambahulā pāṭidesanīyā āpattiyo āpanno, tāyo paṭidesemi. Ahaṃ, āyasmā, ekaṃ pāṭidesanīyaṃ āpattiṃ āpanno, taṃ paṭidesemī’’ti hi vuttaṃ. Amhākaṃ pana evaṃ desanāvidhānaṃ natthi. ‘‘Gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti (pāci. 553) vuttaṃ. Samantapāsādikāyaṃ (pāci. 553) ‘‘gārayhaṃ āvuso’tiādi paṭidesetabbākāradassana’’nti vuttaṃ. Kaṅkhāvitaraṇiyampi (kaṅkhā. aṭṭha. paṭhamapāṭidesanīyasikkhāpadavaṇṇanā) ‘‘tassā desetabbākāro gārayhaṃ āvuso’tiādinā nayena sikkhāpade dassitoyevā’’ti vuttattā pāṭhe āgatanayeneva desanāvidhānaṃ veditabbaṃ. Sace dve honti, ‘‘gārayhe, āvuso, dve dhamme āpajjiṃ asappāye pāṭidesanīye, te paṭidesemī’’ti, ‘‘passatha, bhante, te dhamme’’ti ca ‘‘gārayhe , āvuso, sambahule dhamme āpajjiṃ asappāye pāṭidesanīye, te paṭidesemī’’ti, ‘‘passatha, bhante, te dhamme’’ti ca evaṃ yathānurūpaṃ desanāvidhānaṃ veditabbaṃ. Sesaṃ vuttappakāramevāti.

398.Adesanāgāminiyanti (pari. 424 ādayo; pari. aṭṭha. 425) pārājikañca saṅghādisesañca na desayeti attho. Anāpattiñcāti anāpattiṃ eva ‘‘āpatti’’nti na desaye. Lahukāpattimpi pubbe desitaṃ puna na desayeti sambandho, nānāsaṃvāsanissīmaṭṭhitānaṃ santike na desayeti attho. Catupañcahīti ettha samānavassikapavāraṇāyaṃ viya catūhi vā pañcahi vā ekato hutvā ekassa santike na desayeti attho. Dvinnaṃ vā tiṇṇaṃ vā vaṭṭati. Kathaṃ desetabbanti ce? Ekassa santike tīhipi ekato nisīditvā ‘‘ahaṃ, bhante, ekaṃ pācittiyāpattiṃ āpajjiṃ, taṃ tumhamūle paṭidesemī’’ti evaṃ attanā āpannaāpattivasena vutte tena ‘‘passasi, āvuso, taṃ āpatti’’nti evaṃ tikkhattuṃ vutte ‘‘āma, bhante, passāmī’’ti vā ‘‘āmāvuso passāmī’’ti vā vutte puna tena ‘‘āyatiṃ saṃvareyyāthā’’ti vā ‘‘saṃvareyyāsī’’ti vā vutte ‘‘sādhu suṭṭhu saṃvarissāmī’’ti vattabbaṃ, evaṃ desetabbaṃ. Manasāti vacībhedaṃ akatvā kevalaṃ citteneva na desayeti attho. Apakatattānanti antimavatthuṃ ajjhāpannassa vā ukkhittakassa vā uposatho pavāraṇā vā ṭhapitā honti, tassa santike na desayeti attho. Nānekāti nānāpattiyo ‘‘ekā’’ti vatvā na desayeti attho. Ekā pana ‘‘sambahulā’’ti desitā hotīti. Desanāvinicchayo.

Desanāniddesavaṇṇanā niṭṭhitā.

43. Chandadānaniddesavaṇṇanā

399. Kammappatte saṅghe samāgateti sambandho. Etena saṅghe asamāgate chandadānaṃ na ruhatīti dīpitaṃ hotīti vadanti. Etthāyaṃ vicāraṇā – pañcabhikkhuke vihāre ekassa chandapārisuddhiṃ āharitvā sesānaṃ uposathādikaraṇaṃ anuññātaṃ pāḷiyaṃ (pari. 496-497) aṭṭhakathāyañca (pari. aṭṭha. 487-488). Tesu eko chandadāyako, eko chandahārako, te muñcitvā na ettha sannipatito saṅgho tiṇṇaṃ samūhabhāvato, tasmā asamāgatepi dātuṃ vaṭṭati. Ārocentena pana samāgate eva ārocetabbaṃ. Idhāpi ‘‘hareyyā’’ti vuttaṃ, na ‘‘deseyyā’’ti. Tattha chandahārakena saddhiṃ kammappattānaṃ sannipāto veditabbo.

400. Idāni chandadānavidhiṃ dassetuṃ ‘‘ekaṃ bhikkhu’’ntiādimāha (kaṅkhā. aṭṭha. nidānavaṇṇanā).

401. (Ka) ‘‘chandaṃ dammī’’ti ettakameva alaṃ, ‘‘hara, ārocehī’’ti imehi kiṃpayojananti ce? Vuccate – ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampidātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165) vuttattā bhagavato āṇaṃ karontena ‘‘chandaṃ dammī’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande antarāmagge pakkamati, anāhaṭova hoti chando’’ti (mahāva. 165) vuttattā chandahārakassa aññassa apakkamanatthāya pārisuddhiṃ dentena ‘‘idaṃ karohi evā’’ti āṇāpentena ‘‘chandaṃ me harā’’ti vuttaṃ. ‘‘Chandahārako ce, bhikkhave, dinne chande saṅghappatto sañcicca nāroceti, āhaṭo hoti chando, chandahārakassa āpatti dukkaṭassā’’ti (mahāva. 165) vuttattā ‘‘yaditvaṃ sañcicca nārocessasi, āpattiṃ āpajjissasi , ārocehi evā’’ti tassa ācikkhanto ‘‘ārocehī’’ti āhāti evamettha imesaṃ padānaṃ sappayojanatā veditabbā. Evaṃ pārisuddhidānepīti.

402.Sesakammanti yadi saṅgho uposathagge aññaṃ apalokanādikammaṃ karoti, taṃ kammaṃ vibādhati, vikopetīti attho.

403.Dvayanti uposathañca sesakammañcāti attho. Nattanoti attano uposathaṃ na sampādeti.

405. ‘‘Ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā’’tiādikaṃ (mahāva. 213) sabbūpacāraṃ katvānāti attho.

406. ‘‘Itthannāmena pavāraṇā dinnā’’ti ārocetvā.

408.Paṭijāneyya nāhaṭāti (mahāva. 164-165, 213) pāṭhe na āhaṭāti nāhaṭā, āhaṭā na hotīti attho. Tathā heyyāti vibbhamanādīni kareyyāti attho.

409. Sutto vā nārocayeyya, āhaṭā hotīti sambandho. Anāpattivāti anāpatti eva. Chandadānavinicchayo.

Chandadānaniddesavaṇṇanā niṭṭhitā.

44. Uposathaniddesavaṇṇanā

411.Suttuddeso saṅghasseva. Sesānanti dvinnaṃ tiṇṇaṃ vā.

412.Pubbakaraṇepubbakicce, pattakalle samāniteti sabbapaṭhamaṃ kattabbaṃ pubbakaraṇaṃ. Tadanantaraṃ kattabbaṃ pubbakiccaṃ nāma. Ettha –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccati.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti –. (mahāva. aṭṭha. 168);

Evaṃ aṭṭhakathāyaṃ vuttanayena pubbakaraṇañca pubbakiccañca veditabbaṃ.

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti –. (mahāva. aṭṭha. 168);

Vuttavasena pattakalle samānite, pajjiteti attho. ‘‘Pañcime, bhikkhave, pātimokkhuddesā. Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo. Ime kho bhikkhave pañca pātimokkhuddesā’’ti (mahāva. 150) vuttattā so suttuddeso pañcadhā vibhāvitoti attho.

413.Vināntarāyanti (mahāva. 150) rājantarāyādidasavidhaṃ antarāyaṃ vinā saṅkhepenuddeso vinivārito paṭikkhittoti attho. Therovāti saṅghattherova. Etthāti pañcasu uddesesu. ‘‘Dvīsu vā tīsu vā visadesu therova issaro’’ti aṭṭhakathāyaṃ vuttattā avattantepi antarāye saṃkhittena uddisituṃ vaṭṭatīti adhippāyo. Kattha vuttanti ce? ‘‘Yo tattha bhikkhu byatto paṭibalo, tassādheyya’’nti (mahāva. 155) vuttapāḷiyā aṭṭhakathāyaṃ ‘‘yo tattha bhikkhu byatto paṭibaloti ettha kiñcāpi daharassāpi byattassa pātimokkho anuññāto, atha kho ettha ayamadhippāyo – sace saṅghattherassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattova pātimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyattova hotī’’ti attho vutto. Pāḷiyampi vuttameva ‘‘tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘gaccha, āvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’’’ti (mahāva. 163).

414.Uddisante vāti (mahāva. 172) pātimokkhe uddisiyamāne samā vā thokatarā vā yadi āgaccheyyuṃ, uddiṭṭhaṃ suuddiṭṭhaṃ, tehi saddhiṃ nisīditvā avasesakaṃ sotabbanti attho.

415.Uddiṭṭhamatte (mahāva. 172) vā sakalāya vā ekaccāya vā parisāya vuṭṭhitāya samā vā thokatarā vā yadi āgaccheyyunti sambandho. Pārisuddhinti pārisuddhiuposathaṃ. Kareyyesanti kareyya esaṃ, etesaṃ santiketi attho. Bahukātha ceti atha bahukā ce, puna āgatā bahukā ceti attho ,. ‘‘Uddissamāne, uddiṭṭhamatte ekaccāya vuṭṭhitāya sakalāya vuṭṭhitāyā’’ti (mahāva. 172) āgatesu sabbavikappesu pubbakiccaṃ katvā puna ādito paṭṭhāya pātimokkhaṃ uddiseti attho.

416.Itarānanti āgantukānaṃ. Sacetaroti sace cātuddasikoti attho. Samānetarenuvattantūti samā vā ūnā vā itare āgantukā purimānaṃ āvāsikānaṃ anuvattantūti attho. Sacedhikāti āgantukā sace adhikā, purimā āvāsikā anuvattantūti attho. Sesepyayaṃ nayoti ‘‘āgantukānaṃ pannaraso hoti, āvāsikānaṃ cātuddaso’’ti itarepi samathokā āgantukā āvāsikānaṃ anuvattantūtiādinā nayena vinicchayo veditabboti attho.

417.Mūlaṭṭhāti āvāsikā. Samathokānaṃ āgantukānaṃ. Sāmaggiṃ dentu kāmatoti yadi icchanti, dentūti attho.

418. No ce denti, āgantukehi bahi gantvāna uposatho kātabboti attho. Anicchāya sāmaggī deyyāti sambandho.

419. ‘‘Na bhikkhave pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā’’tivuttattā (mahāva. 154) ‘‘sāveyya sutta’’nti vuttaṃ. ‘‘Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ kathaṃ sāveyyanti, vāyamantassa anāpattī’’ti (mahāva. 154) vuttattā ‘‘sañcicca assāventassa dukkaṭa’’nti vuttaṃ.

420.Tathāti dukkaṭanti attho. Kalloti agilāno. Pesitoti āṇatto. ‘‘Na bhikkhave therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā’’tiādi (mahāva. 159) vuttaṃ.

421-3. Idāni pārisuddhiuposathaṃ dassetuṃ ‘‘sammajjitvā’’tiādi vuttaṃ. Añjaliṃ (mahāva. 168) paggayhāti sambandho. Teti avasesā dve evaṃ samudīriyā vattabbāti attho. Ekaṃsaṃ uttarāsaṅgādikaraṇavasena samattapubbārambhena te dve bhikkhū navena evamīriyā vattabbāti attho.

424-5. Idāni dvīhi kattabbaṃ dassetuṃ ‘‘dvīsu therenā’’ti vuttaṃ.

426. Ettāvatā ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168) ca ‘‘anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātu’’nti (mahāva. 168) ca ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātu’’nti (mahāva. 168) ca vuttaṃ saṅghuposathañca pārisuddhiuposathañca dassetvā idāni yattha eko bhikkhu viharati, tassa anuññātaṃ adhiṭṭhānuposathaṃ dassetuṃ ‘‘pubbakicca’’ntiādimāha. Ettha ca pubbakiccaṃ nāma sammajjanādikaṃyeva.

427. Saṅghuposathapārisuddhiuposathaadhiṭṭhānauposathānaṃ vasena taṃ taṃ uposathaṃ yadi kayirunti sambandho.

428. Vagge (mahāva. 173) ca samagge ca ‘‘vaggo’’ti saññino ca ‘‘vaggo nu kho, samaggo nu kho’’ti evaṃ vimatissa ca dukkaṭaṃ, ‘‘nassantete vinassantete, ko tehi attho’’ti evaṃ anāgatānaṃ bhikkhūnaṃ atthibhāvaṃ ñatvā bhedādhippāyena uposathaṃ karoto thullaccayaṃ hotīti attho. Tadubhayepi ‘‘samaggo’’ti saññino anāpatti.

429-430.Sesasahadhammikā nāma bhikkhuṃ ṭhapetvā avasesā cattāro. Abhabbassāti ettha paṇḍakatheyyasaṃvāsaka titthiyapakkantaka tiracchānagata mātughātaka pitughātaka arahantaghātaka bhikkhunidūsaka saṅghabhedaka lohituppādakaubhatobyañjanakā abhabbā gahitā. Ettha pana nāgamāṇavakādayo tiracchānagatapakkhikāti veditabbā. Etesaṃ nisinnaparisāyañca pātimokkhaṃ na uddiseti sambandho.

Tathāti yo pana saṅgho sabhāgāpattiko, sopi na uddise, parivutthena chandenapi na uddiseti attho. Ettha pana catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti.

Ettha pana bhikkhū kenacideva karaṇīyena sannipatitā meghādīhi upaddutā ‘‘anokāsā mayaṃ, aññatra gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Punapi bhikkhūnaṃ ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā dhammaṃ suṇantānaṃyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ karissāmā’’ti nisinnā, ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘yaṃkiñcideva abbhānādikammaṃ karissāmā’’ti sannipatitā honti, tatreko nakkhattapāṭhako evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇa’’nti, te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Tasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati. Idaṃ sandhāya ‘‘chandena parivutthenā’’ti vuttaṃ.

431.Āpannamāpattiṃ (mahāva. 169; mahāva. aṭṭha. 169) adesayitvāna vā ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, taṃ āpattiṃ paṭikarissāmī’’ti vatvā vimatiṃ anāvikatvāna vā ‘‘na ca bhikkhave anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā’’ti (mahāva. 183) vuttattā anuposathepi vā kātuṃ na ca kappatīti attho.

432. ‘‘Na ca bhikkhave tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā’’ti (mahāva. 181) vuttattā ‘‘aṭṭhitoposathāvāsā’’ti (mahāva. aṭṭha. 181) vuttaṃ. Na vaje na gacche. Adhiṭṭhātuṃ sīmameva vāti sace vihāre uposathaṃ karonti, uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti, tassa santikaṃ gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati, evaṃ gato adhiṭṭhātumpi labhatīti. Uposathavinicchayo.

Uposathaniddesavaṇṇanā niṭṭhitā.

45. Pavāraṇāniddesavaṇṇanā

433. ‘‘Anujānāmi , bhikkhave, pañcannaṃ saṅghe pavāretu’’nti (mahāva. 215) vuttattā ‘‘sesā saṅghappavāraṇā’’ti (mahāva. 215 ādayo) vuttā.

434.Ajja pavāraṇāti ettha (mahāva. 215 ādayo) pana cātuddasikāya pavāraṇāya ‘‘ajja pavāraṇā cātuddasī’’ti pubbakiccaṃ kātabbaṃ, pannarasiyaṃ ‘‘ajja pavāraṇā pannarasī’’ti.

437. Theresu ukkuṭikaṃ nisajja pavārentesu sayaṃ pana navo yāva pavāreti, tāva ukkuṭikova acchatūti attho. ‘‘Na bhikkhave theresu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ. Yo accheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadamantarā ukkuṭikaṃ nisīdituṃ, yāva pavāreti, pavāretvā āsane nisīditu’’nti (mahāva. 211) hi vuttaṃ.

440-2. Evaṃ tevācikappavāraṇaṃ dassetvā idāni dvevācikaekavācikasamānavassikappavāraṇāsu kattabbaṃ dassetuṃ ‘‘dānenā’’tiādimāha. Tattha dānenāti dānena vā. Dhammasākacchāti iminā dhammakathāsuttasaṅgāyanāvinayavinicchayādayo gahitā. Dānena vā dhammasākacchāya vā kalahena vā rattiyā khepitabhāvato tevācikāya okāse asati dasavidhe vā antarāye anurūpato uttiṃ ṭhapetvā pavāreyyāti sambandho.

Idāni yathānurūpato ñatti ṭhapitā, taṃ dassetuṃ ‘‘suṇātu me’’tiādimāha. Yathāṭhapitañattiyāti ettha sabbasaṅgāhikāceñattiṭhapitā, tevācikadvevācikaekavācikānaṃ vasena pavāretabbaṃ, samānavassikappavāraṇāva ekā na vaṭṭati. Sace ‘‘saṅgho tevācikaṃ pavāreyyā’’ti ṭhapitā, tevācikā eva vaṭṭati, dvevācikādayo na vaṭṭanti. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikañca tevācikañca vaṭṭati, ekavācikasamānavassikā na vaṭṭanti. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana samānavassikaṃ ṭhapetvā sesā vaṭṭanti. ‘‘Samānavassika’’nti pana vutte sabbaṃ vaṭṭatīti. Ādike cettha āhareti ettha pavāraṇāyapi pubbe uposathe vutte ‘‘yadi samā āgaccheyyu’’ntiādike vāre āhareti attho.

443. Idāni vattabbaṃ sandhāya ‘‘eva’’nti vuttaṃ. Tivaggo ca catuvaggo ca ticatuvaggo.

450. ‘‘Na bhikkhave sāpattikena pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassā’’ti (mahāva. 235) vuttattā sāpattikenapi vematikenapi pavāriyamāne āpattiṃ sarantenapi uposathe vuttanayena paṭipajjitabbaṃ. ‘‘Vagge samagge vaggoti-saññino vimatissa vā’’tiādigāthāto paṭṭhāya yāva ‘‘antarāyaṃ va saṅghaṃ vā-dhiṭṭhātuṃ sīmameva vā’’ti avasānagāthā, tāva sesā uposathe vuttā gāthāyoti adhippetā.

451.Pavāritecāti (mahāva. 213 ādayo) paṭhamapavāraṇāya saṅghamhi pavāriteti adhippāyo. Ettha avutthoti pacchimikāya upagato apariniṭṭhitattā ‘‘avuttho’’ti vuccati.

452.Cātumāsinīti kattikapuṇṇamī. Ettha vutthavassā nāma pacchimikāya upagatā. Pavāraṇāvinicchayo.

Pavāraṇāniddesavaṇṇanā niṭṭhitā.

46. Saṃvaraniddesavaṇṇanā

453.Cakkhusotādibhedehīti (dī. ni. 1.213, 454; ma. ni. 1.411; a. ni. 4.198; dha. sa. 1352-1354; mahāni. 196) cakkhusotaghānajivhākāyamanasaṅkhātehi chahi indriyehīti attho. Rūpasaddādigocareti rūpasaddagandharasaphoṭṭhabbadhammasaṅkhātesu chasu gocaresūti attho. Ettha pana hatthapādahasitakathitavilokitādibhedaṃ subhākāraṃ gahetvā ayoniso manasi karontassa abhijjhā uppajjati. ‘‘Anatthaṃ me acari, carati, carissatī’’tiādinā (pari. aṭṭha. 329) nayena paṭighanimittaṃ gahetvā ayoniso manasi karontassa byāpādo uppajjati. Ettha pana itthipurisanimittaṃ vā subhanimittādikaṃ kilesavatthubhūtaṃ nimittaṃ aggaṇhitvā diṭṭhe diṭṭhamattādinā paṭipajjitvā asubhanimitte yoniso manasikāraṃ bahulīkarontassa abhijjhāya pahānaṃ hoti. ‘‘Anatthaṃ me acari, taṃ kutettha labbhā’’tiādinā vā mettābhāvanādivasena vā yoniso manasi karontassa byāpādappahānaṃ hoti. Evamidaṃ saṅkhepato rūpādīsu kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ indriyasaṃvarasīlanti veditabbaṃ.

454.

Niggaṇheyyāti nivāreyya;

‘‘Yāni sotāni lokasmiṃ; (Ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi;

Paññāyete pidhiyyare’’ti –. (su. ni. 1041);

Vuttattā ‘‘satimā sampajāno vā’’ti vuttaṃ. Ettha pana catubbidhaṃ sampajaññaṃ sātthakasappāyagocaraasammohavasena. Saṃvaravinicchayo.

Saṃvaraniddesavaṇṇanā niṭṭhitā.

47. Suddhiniddesavaṇṇanā

455.Desanāsaṃvaro eṭṭhi, paccavekkhaṇa bhedatoti (pārā. aṭṭha. 2.585; visuddhi. 1.19) desanāsuddhi saṃvarasuddhi pariyeṭṭhisuddhi paccavekkhaṇasuddhīti evaṃ catubbidhā suddhīti attho. Idāni tāhi suddhīhi visujjhanake dassetuṃ ‘‘pātimokkhasaṃvarasammata’’ntiādimāha.

456. ‘‘Puna evaṃ na karissa’’nti cittādhiṭṭhānasaṃvarā yasmā sujjhati indriyasaṃvaro, tasmā indriyasaṃvaro ‘‘saṃvarasuddhī’’ti vuttoti sambandho.

457.Pahāyānesananti anesanaṃ pahāya dhammena uppādentassa paccayeti pāṭhaseso.

458. ‘‘Paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi…pe… uppannānaṃ veyyābādhikānaṃ…pe… paramatāyā’’ti (ma. ni. 1.23; a. ni. 6.58) ca evaṃ catūsupi paccayesu yathāvuttapaccavekkhaṇasujjhanāti attho. Ettha pana duvidhaṃ paccavekkhaṇaṃ paṭilābhakāle ca paribhogakāle ca. Paṭilābhakāle hi dhātuvasena vā paṭikkūlavasena vā paccavekkhitvā ṭhapitacīvarādīni tato uttari paribhuñjantassa anavajjova paribhogo, paribhogakālepi. Suddhivinicchayo.

Suddhiniddesavaṇṇanā niṭṭhitā.

48. Santosaniddesavaṇṇanā

459. ‘‘Cattārimāni , bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo, bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ , bhikkhave, senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttabhesajjaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca, tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjānī’’ti (a. ni. 4.27; itivu. 101) vacanato ‘‘appenā’’tiādi vuttaṃ.

Santuṭṭhoti ettha yathālābhayathābalayathāsāruppasantosānaṃ vasena ekekasmiṃ paccaye tayo tayo katvā catūsu paccayesu dvādasa santosā honti. Mattaññūti ettha (ma. ni. aṭṭha. 1.422; saṃ. ni. aṭṭha. 3.4.239; a. ni. aṭṭha. 2.3.16; itivu. aṭṭha. 28; dha. sa. aṭṭha. 124-134) cattāro mattā pariyesanamattā paṭiggahaṇamattā paribhogamattā vissajjanamattāti. Itarītarena yāpento subharo nāma. Santosavinicchayo.

Santosaniddesavaṇṇanā niṭṭhitā.

49. Caturārakkhaniddesavaṇṇanā

461-2.Asubhanti asubhabhāvanā. Ime cattāro caturārakkhā nāmāti adhippāyo. Idāni te dassetuṃ ‘‘ārakattādinā’’tiādimāha. Ārakattādināti ettha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva catūhi kāraṇehi so bhagavā arahanti anussaritabboti attho. Vuttañhetaṃ –

‘‘Ārakattā hatattā ca, kilesārīna so muni;

Hatasaṃsāracakkāro, paccayādīna cāraho;

Na raho karoti pāpāni, arahaṃ tena vuccatī’’ti. (pārā. aṭṭha. 1.1; visuddhi. 1.130);

Bhagavā pana sabbakilesehi suvidūravidūre ṭhito maggena savāsanakilesānaṃ hatattā, tasmā ‘‘ārakattā araha’’nti vutto. Vuttañhetaṃ –

‘‘So tato ārakā nāma;

Yassa yenāsamaṅgitā;

Asamaṅgī ca dosehi,

Nātho tenārahaṃ mato’’ti. (visuddhi. 1.125);

Bhagavatā pana sabbakilesārayo hatā, tasmā ‘‘arīnaṃ hatattāpi araha’’nti vutto. Vuttañhetaṃ –

‘‘Yasmā rāgādisaṅkhātā, sabbepi arayo hatā;

Paññāsatthena nāthena, tasmāpi arahaṃ mato’’ti. (visuddhi. 1.126);

Yaṃ panetaṃ avijjābhavataṇhāmayanābhipuññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhārāraṃ jarāmaraṇanemi ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103) vacanato āsavasamudayamayena akkhena vijjhitvā tibhavarathe yojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassa bhagavato bodhirukkhamūle sammappadhānavīriyapādehi catupārisuddhisīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatā. Tasmā ‘‘arānaṃ hatattā araha’’nti vutto. Vuttañhetaṃ –

‘‘Arā saṃsāracakkassa, hatā ñāṇāsinā yato;

Lokanāthena tenesa, arahanti pavuccatī’’ti. (visuddhi. 1.128);

Aggadakkhiṇeyyattā cīvarādīnaṃ paccayānaṃ uttamapūjāya ca yutto bhagavā, tasmā ‘‘paccayādīnaṃ arahattā ca araha’’nti vuccati. Vuttañhetaṃ –

‘‘Pūjāvisesaṃ saha paccayehi,

Yasmā ayaṃ arahati lokanātho;

Atthānurūpaṃ arahanti loke,

Tasmā jino arahati nāmameta’’nti. (visuddhi. 1.129);

Yathā loke keci paṇḍitamānino asilokabhayena raho pāpāni karonti, tathā bhagavā kadācipi na karoti, tasmā ‘‘pāpakaraṇe rahābhāvā ca araha’’nti vuccati. Vuttañhetaṃ –

‘‘Yasmā natthi raho nāma, pāpakammesu tādino;

Rahābhāvena tenesa, arahaṃ iti vissuto’’ti. (visuddhi. 1.130) –

Evaṃ ārakattādinā arahanti bhāvetabbaṃ.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddho. Sammāti ñāyeneva, abhiññeyye dhamme abhiññeyyato pariññeyye dhamme pariññeyyato pahātabbe dhamme pahātabbato sacchikātabbe dhamme sacchikātabbato bhāvetabbe dhamme bhāvetabbato evāti attho. Sāmañcāti attanāva. Vuttañhetaṃ –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (ma. ni. 2.399; su. ni. 563);

‘‘Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthādevamanussānaṃ buddho bhagavā’’ti evaṃ vutte navabhede bhagavato guṇe yā punappunaṃ uppajjanato satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satīti anussati, buddhaṃ ārabbha uppannā anussati buddhānussati, yā evaṃ navavidhena pavattā sati , sā buddhānussati nāmāti attho. Sabbākārena pana ācariyena buddhaghosena buddhānussati visuddhimagge (visuddhi. 1.123 ādayo) vuttā, atthikena pana tato paccāsīsitabbā.

463-4. Caturārakkhāya sāyaṃpātaṃ bhāvetabbattā mettābhāvanaṃ dassentena therena sabbatthakakammaṭṭhānabhāvanāvasena dassitāti veditabbā. Itarathā ‘‘attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti (dha. pa. 129-130) vacanato sabbapaṭhamaṃ ‘‘ahaṃ sukhito homi, avero’’tiādinā nayena bhāvetvāva attani cittaṃ niparibandhamānaṃ katvā pacchā ācariyupajjhāyādīsu kamena bhāvetabbā. Attani pana appanā na hoti. Gocaragāmamhi issare janeti sambandho. Tatthāti (pārā. aṭṭha. 2.165) gocaragāme. Sīmaṭṭhasaṅghato paṭṭhāya paricchijja paricchijjāti attho. Evaṃ mettaṃ bhāvento bhikkhusaṅghe mettāya sahavāsīnaṃ muducittaṃ janeti, athassa sukhasaṃvāsatā hoti. Sīmaṭṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammikāya rakkhāya susaṃvihitarakkho hoti. Gocaragāmamhi issarajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. Tattha manusse mettāya pasāditacittehi tehi aparibhūto hutvā vicarati. Sabbasattesu mettāya sabbattha appaṭihatacāro hoti.

465-6. Vaṇṇato ca saṇṭhānato ca okāsato ca disato ca paricchedato ca kesādikoṭṭhāse vavatthapetvāti sambandho. Ettha vaṇṇatoti (visuddhi. 1.110) kesādīnaṃ vaṇṇato. Saṇṭhānatoti tesaṃyeva saṇṭhānato. Okāsatoti ‘‘ayaṃ koṭṭhāso imasmiṃ nāma okāse patiṭṭhito’’ti evaṃ tassa tassa okāsato. Disatoti imasmiṃ sarīre nābhito uddhaṃ uparimā disā, adho heṭṭhimā disā, tasmā ‘‘ayaṃ koṭṭhāso imissā nāma disāyā’’ti disā vavatthapetabbā. Paricchedatoti sabhāgaparicchedato visabhāgaparicchedatoti dve paricchedā. Tattha ‘‘ayaṃ koṭṭhāso heṭṭhā ca upari ca tiriyañca iminā nāma paricchedo’’ti evaṃ sabhāgaparicchedo veditabbo. ‘‘Kesā na lomā, lomā na kesā’’ti evaṃ amissakavasena visabhāgaparicchedo.

Evaṃ pañcahi ākārehi vavatthānākāraṃ dassetvā idāni manasi karontena evaṃ manasi kātabbanti taṃ dassetuṃ ‘‘anupubbato’’tiādimāha. Tattha anupubbatoti sajjhāyakaraṇakālato paṭṭhāya ‘‘kesā nakhā’’ti evaṃ ekantarikāya vā ‘‘lomā kesā’’ti evaṃ uppaṭipāṭiyā vā na manasi kātabbaṃ, atha kho ‘‘kesā lomā’’tiādinā nayena anupaṭipāṭiyā manasi kātabbaṃ, anupaṭipāṭiyā manasi karontenāpi nātisīghaṃ nātisaṇikaṃ manasi kātabbaṃ, bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. ‘‘Paṇṇattiṃ samatikkamma, muñcantassānupubbato’’ti pāṭho gahetabbo. Evañhi sati bhāvanākkamena attho suviññeyyo hoti. ‘‘Kesā lomā’’tiādipaññattiṃ amanasikatvā paṭikkūlabhāvena evaṃ cittaṃ ṭhapetabbaṃ. Muñcantassānupubbatoti yo yo koṭṭhāso āpāthaṃ nāgacchati, taṃ taṃ anupubbato muñcantassāti attho.

467. Idāni yathā paṭikkūlamanasikāro kātabbo, taṃ dassetuṃ ‘‘vaṇṇaāsayasaṇṭhānā’’tiādimāha. Etehi vaṇṇādīhi koṭṭhāsehi paṭikkūlāti bhāvanāti sambandho. Ettha (vibha. aṭṭha. 356; visuddhi. 1.178) kesā tāva vaṇṇatopi paṭikkūlā. Tathā hi yāgubhattādīsu kesavaṇṇaṃ kiñci disvā jigucchanti. Saṇṭhānatopi paṭikkūlā. Tathā hi rattiṃ bhuñjantā kesasaṇṭhānaṃ makacivākādikaṃ chupitvā jigucchanti. Telamakkhanādivirahitānañca aggimhi pakkhittānañca gandho ativiya paṭikkūloti gandhatopi paṭikkūlā. Asuciṭṭhāne jātasūpeyyapaṇṇaṃ viya pubbalohitamuttakarīsapittasemhādinissandena jātattā āsayatopi paṭikkūlā. Gūtharāsimhi uṭṭhitakaṇṇikaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātattā okāsatopi paṭikkūlā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti imesu uddhumātakādīsu vatthūsu asubhākāraṃ gahetvā pavattā bhāvanā vā asubhaṃ nāmāti attho.

468. Yaṃ panetaṃ arahantānaṃ vaṭṭadukkhasamucchedasaṅkhātaṃ samucchedamaraṇaṃ (visuddhi. 1.167), saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇikamaraṇaṃ, ‘‘rukkho mato, lohaṃ mata’’ntiādi sammutimaraṇañca, na taṃ idha adhippetaṃ. Idha pana maraṇanti ekabhavapariyāpannassa jīvitindriyassa upacchedo adhippeto. Tampi kālamaraṇaṃ akālamaraṇanti duvidhaṃ hoti. Tattha kālamaraṇaṃ puññakkhayena vā āyukkhayena vā ubhayakkhayena vā hoti, akālamaraṇaṃ upapīḷakaupacchedakakammavasena . ‘‘Maraṇaṃ me bhavissatī’’ti vā ‘‘jīvitaṃ ucchijjissatī’’ti vā ‘‘maraṇaṃ maraṇa’’nti vā yoniso bhāvayitvānāti sambandho.

469-70. Yassa pana ettāvatā upacārajjhānaṃ na uppajjati, tena vadhakapaccupaṭṭhānato sampattivipattito upasaṃharaṇato kāyabahusādhāraṇato āyudubbalato animittato addhānaparicchedato khaṇaparittatoti imehi aṭṭhahi ākārehi maraṇaṃ anussaritabbaṃ, idāni te dassetuṃ ‘‘vadhakassevupaṭṭhāna’’ntiādimāha. Asiṃ ukkhipitvā sīsaṃ chindituṃ ṭhitavadhako viya maraṇaṃ paccupaṭṭhitamevāti bhāvanā maraṇassati nāmāti sambandho. Evaṃ sabbattha. Sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, tasmā ‘‘ayaṃ yobbanādikāyasampatti tāvadeva sobhati, yāva maraṇasaṅkhātā vipatti na bhavissatī’’ti evamādinā sampattivipattito ca, sattahākārehi upasaṃharaṇato maraṇaṃ anussaritabbaṃ yasamahattato puññamahattato thāmamahattato iddhimahattato paññāmahattato paccekabuddhato sammāsambuddhatoti. Tattha ‘‘idaṃ maraṇaṃ nāma mahāyasānaṃ mahāparivārānaṃ mahāsammatamandhātādīnampi upari patati, kimaṅgaṃ pana mayhaṃ upari na patissatī’’ti evaṃ yasamahattato,

‘‘Jotiko jaṭilo uggo,

Meṇḍako atha puṇṇako;

Ete caññe ca ye loke,

Mahāpuññāti vissutā;

Sabbe maraṇamāpannā,

Mādisesu kathāva kā’’ti. –

Evaṃ puññamahattato,

‘‘Vāsudevo baladevo, bhīmasenādayo mahā;

Balā maccuvasaṃ pattā, mādisesu kathāva kā’’ti. –

Evaṃ thāmamahattato,

‘‘Mahāmoggallānādīnaṃ mahiddhikānampi upari patati, mādisesu kathāva kā’’ti evaṃ iddhimahattato, ‘‘sāriputtādīnaṃ mahāpaññānampi upari patati, mādisesu kathāva kā’’ti evaṃ paññāmahattato. Evaṃ itaresampi paccekabuddhasammāsambuddhānampi mahantabhāvaṃ cintetvā ‘‘tesampi upari maraṇaṃ patati, kimaṅgaṃ pana mayhaṃ upari na patissatī’’ti evaṃ upasaṃharaṇato ca, ‘‘ayaṃ kāyo bahusādhāraṇo ajjhattikānaṃyeva anekasatānaṃ rogānaṃ bāhirānaṃ ahivicchikādīnañcā’’ti kāyabahusādhāraṇato ca, ‘‘assāsapassāsapaṭibaddhaṃ jīvita’’ntiādinā nayena āyudubbalato ca,

‘‘Jīvitaṃ byādhi kālo ca,

Dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ;

Animittā na nāyare’’ti. (saṃ. ni. aṭṭha. 1.1.20; jā. aṭṭha. 2.2.34) –

Evaṃ kālavavatthānassa abhāvato ca, ‘‘yo, bhikkhave, ciraṃ jīvati, so vassasataṃ jīvati appaṃ vā bhiyyo’’ti (saṃ. ni. 1.145) vuttattā evamādinā nayena addhānassa paricchedāca bhāvanā maraṇassati nāmāti attho. Khaṇaparittato ca maraṇassati bhāvetabbā.

‘‘Jīvitaṃ attabhāvo ca,

Sukhadukkhā ca kevalā;

Ekacittasamāyuttā,

Lahu so vattate khaṇo’’ti. (visuddhi. 1.176) –

Hi vuttaṃ. Caturārakkhavinicchayo.

Caturārakkhaniddesavaṇṇanā niṭṭhitā.

50. Vipassanāniddesavaṇṇanā

471-2.Nāmarūpaṃpariggayhāti ettha (visuddhi. 2.662 ādayo) nāmarūpapariggahaṃ kātukāmena tāva ṭhapetvā nevasaññānāsaññāyatanaṃ avasesesu yaṃ kiñci jhānaṃ samāpajjitvā vuṭṭhāya vitakkādīni jhānaṅgāni ca taṃsampayutte ca phassādayo dhamme lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena paricchinditvā ‘‘sabbametaṃ ārammaṇābhimukhaṃ namanato namanaṭṭhena nāma’’nti vavatthapetabbaṃ. Tato tassa paccayaṃ pariyesanto ‘‘hadayavatthuṃ nissāya vattatī’’ti passati, puna vatthussa paccayabhūtāni ca upādārūpāni ca passitvā ‘‘idaṃ sabbaṃ ruppanato vikārāpattito rūpa’’nti pariggaṇhāti. Puna tadubhayaṃ ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’nti evaṃ saṅkhepato nāmarūpaṃ vavatthapeti. Idaṃ sabbaṃ samathayānikavasena vuttaṃ. Vipassanāyāniko pana catudhātuvavatthānamukhena bhūtupādāyarūpāni paricchinditvā ‘‘sabbametaṃ ruppanato rūpa’’nti passati. Tato evaṃ paricchinnarūpassa cakkhādīni nissāya pavattamānā arūpadhammāpi āpāthamāgacchanti. Tato sabbepi te arūpadhamme namanalakkhaṇena ekato katvā ‘‘etaṃ nāma’’nti passati. So ‘‘idaṃ nāmaṃ, idaṃ rūpa’’nti dvedhā vavatthapeti. Evaṃ vavatthapetvā ‘‘nāmarūpato uddhaṃ añño satto vā puggalo vā poso vā devo vā brahmā vā natthī’’ti passati.

Yathāhi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti. (saṃ. ni. 1.171);

Evameva pañcasu upādānakkhandhesu sati satto, puggaloti vā vohāramatto hotīti evamādinā nayena nāmarūpānaṃ yāthāvadassanasaṅkhātena diṭṭhivisuddhibhūtena ñāṇena nāmarūpaṃ pariggayhāti attho.

Tatotassa ca paccayanti puna tassa nāmarūpassa paccayaṃ pariggayhāti attho. Vuttanayena nāmarūpaṃ pariggaṇhitvā ‘‘ko nu kho imassa hetū’’ti pariyesanto ahetuvādavisamahetuvādesu dosaṃ disvā rogaṃ disvā tassa nidānasamuṭṭhānaṃ pariyesanto vejjo viya tassa hetuñca paccayañca pariyesanto avijjā taṇhā upādānaṃ kammanti ime cattāro dhamme nāmarūpassa uppādapaccayattā ‘‘hetū’’ti ca āhāraṃ upatthambhanassa paccayattā ‘‘paccayo’’ti ca passati. ‘‘Imassa kāyassa avijjādayo tayo dhammā mātā viya dārakassa upanissayā honti, kammaṃ pitā viya puttassa janakaṃ, āhāro dhāti viya dārakassa sandhārako’’ti evaṃ rūpakāyassa paccayapariggahaṃ katvā puna ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādinā (saṃ. ni. 2.43) nayena nāmakāyassapi hetupaccayaṃ pariggaṇhāti.

Evaṃ pariggaṇhanto ‘‘atītānāgatāpi dhammā evameva pavattantī’’ti sanniṭṭhānaṃ karoti. Tassa yā sā pubbantaṃ ārabbha ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhāna’’nti pañcavidhā vicikicchā vuttā, yāpi aparantaṃ ārabbha ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho, kiṃ nu kho, kathaṃ nu kho, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti pañcavidhā vuttā, yāpi etarahi vā pana paccuppannaṃ addhānaṃ ārabbha ‘‘ajjhattaṃ kathaṃkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti chabbidhā vicikicchā vuttā, tā sabbāpi pahīyanti. Evaṃ paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ ‘‘kaṅkhāvitaraṇavisuddhī’’tipi ‘‘dhammaṭṭhitiñāṇa’’ntipi ‘‘sammādassana’’ntipi vuccati.

Ettha pana tisso lokiyapariññā ñātapariññā tīraṇapariññā pahānapariññāti. Tattha ‘‘ruppanalakkhaṇaṃ rūpaṃ, vedayitalakkhaṇā vedanā’’ti evaṃ tesaṃ tesaṃ dhammānaṃ paccattalakkhaṇasallakkhaṇavasena pavattā paññā ñātapariññānāma. ‘‘Rūpaṃ aniccaṃ, vedanā aniccā’’tiādinā tesaṃyeva dhammānaṃ sāmaññalakkhaṇaṃ āropetvā lakkhaṇārammaṇikavipassanāpaññā tīraṇapariññā nāma. Tesu evaṃ pana dhammesu niccasaññādipajahanavasena pavattā lakkhaṇārammaṇikavipassanā pahānapariññā nāma. Tattha saṅkhārapariggahato paṭṭhāya yāva paccayapariggahā ñātapariññāya bhūmi. Kalāpasammasanato paṭṭhāya yāva udayabbayānupassanā tīraṇapariññāya bhūmi. Bhaṅgānupassanato paṭṭhāya pahānapariññāya bhūmi. Tato paṭṭhāya hi ‘‘aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ, anattato anupassanto attasaññaṃ, nibbindanto nandiṃ, virajjanto rāgaṃ, nirodhento samudayaṃ, paṭinissajjanto ādānaṃ pajahatī’’ti (paṭi. ma. 1.52) evaṃ pajahanto niccasaññādipahānasādhikānaṃ sattannaṃ anupassanānaṃ ādhipaccaṃ hoti. Iti imāsu pariññāsu saṅkhāraparicchedassa ceva paccayapariggahassa ca sādhitattā iminā yoginā ñātapariññā adhigatā hoti.

Puna ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ hutvā abhāvato aniccaṃ, udayabbayappaṭipīḷitattā dukkhaṃ, avasavattittā anattā. Yā kāci vedanā, yā kāci saññā, ye keci saṅkhārā, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ hutvā abhāvato aniccaṃ, udayabbayappaṭipīḷitattā dukkhaṃ, avasavattittā anattā’’ti evamādinā nayena kalāpasammasanaṃ karoti. Idaṃ sandhāya vuttaṃ ‘‘tilakkhaṇaṃ āropetvāna saṅkhāre sammasanto’’ti.

Evaṃ saṅkhāresu aniccadukkhaanattavasena kalāpasammasanaṃ katvā puna saṅkhārānaṃ udayabbayameva passati. Kathaṃ? ‘‘Avijjāsamudayā (paṭi. ma. 1.50) rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo’ti evaṃ rūpakkhandhassa paccayasamudayadassanaṭṭhena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī’’ti evaṃ pañcahākārehi rūpakkhandhassa udayaṃ passati. ‘‘Avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho’ti evaṃ rūpakkhandhassa paccayanirodhadassanaṭṭhena rūpakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passatī’’ti evaṃ pañcahākārehi vayaṃ passati. Tathā ‘‘avijjāsamudayā vedanāsamudayo, taṇhākammaphassasamudayā vedanāsamudayo’’ti vedanākkhandhassa, nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. ‘‘Avijjānirodhā vedanānirodho, taṇhākammaphassanirodhā vedanānirodho’’ti vedanākkhandhassa, vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Evaṃ saññākkhandhādīsupi. Ayaṃ pana viseso – viññāṇakkhandhassa phassaṭṭhāne nāmarūpasamudayā, nāmarūpanirodhāti yojetabbaṃ. Evaṃ ekekasmiṃ khandhe paccayasamudayavasena ca nibbattilakkhaṇavasena ca paccayanirodhavasena ca vipariṇāmalakkhaṇavasena ca udayabbayadassanena dasa dasa katvā paññāsa lakkhaṇāni vuttāni. Tesaṃ vasena evaṃ rūpassa udayo rūpassa vayoti paccayato ceva lakkhaṇato ca vitthārena manasikāraṃ karoti.

Tassevaṃ karoto ‘‘iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti ñāṇaṃ visadaṃ hoti. ‘‘Evaṃ kira ime dhammā anuppannā uppajjanti, uppannā nirujjhantī’’ti niccaṃ navāva hutvā saṅkhārā upaṭṭhahanti. Na kevalañca niccaṃ navā, sūriyuggamane ussāvabindu viya, udakabubbuḷo viya, udake daṇḍarāji viya, āragge sāsapo viya, vijjuppādo viya ca parittaṭṭhāyino. Māyāmarīcisupinaalātacakkagandhabbanagarapheṇapiṇḍakadaliādayo viya nissārā hutvā upaṭṭhahanti. Ettāvatā cānena vayadhammameva uppajjati, uppannañca vayaṃ upetīti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā ṭhitaṃ udayabbayānupassanaṃ nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhigataṃ hoti, yassādhigamā āraddhavipassakoti saṅkhyaṃ gacchati.

Athassa āraddhavipassakassa kulaputtassa obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikantīti dasa vipassanupakkilesā uppajjanti. Ettha obhāso nāma vipassanākkhaṇe ñāṇassa balavattā lohitaṃ pasīdati, tena chavito obhāso nibbattati, taṃ disvā ayaṃ yogī ‘‘maggo mayā patto’’ti tameva obhāsaṃ assādeti. Ñāṇanti vipassanāñāṇamevetaṃ, saṅkhāre sammasantassa sūraṃ pasannaṃ hutvā pavattamānaṃ disvā pubbe viya ‘‘maggo’’ti assādeti. Pītīti vipassanāpīti eva. Tassa hi tasmiṃ khaṇe pañcavidhā pīti uppajjati. Passaddhīti vipassanāpassaddhi. Tasmiṃ samaye neva kāyacittānaṃ daratho gāravatā kakkhaḷatā akammaññatā gelaññatā vaṅkatā hoti. Sukhaṃ vipassanāsukhameva. Tassa kira tasmiṃ samaye sakalasarīraṃ ṭhapitavaṭṭi viya abhisandayamānaṃ atipaṇītaṃ sukhaṃ uppajjati.

Adhimokkho nāma vipassanākkhaṇe pavattā saddhā. Tasmiṃ khaṇe cittacetasikānaṃ ativiya pasādabhūtā balavatī saddhā uppajjati. Paggaho nāma vipassanāsampayuttaṃ vīriyaṃ. Tasmiñhi khaṇe asithilamanaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati. Upaṭṭhānanti vipassanāsampayuttā sati. Tasmiñhi khaṇe supaṭṭhitā sati uppajjati. Upekkhāti duvidhā vipassanāvajjanavasena . Tasmiṃ khaṇe sabbasaṅkhāraggahaṇe majjhattabhūtavipassanupekkhāsaṅkhātaṃ ñāṇaṃ balavantaṃ hutvā uppajjati, manodvāre āvajjanupekkhā ca, sāva taṃ taṃ ṭhānaṃ āvajjentassa sūrā tikhiṇā hutvā vahati. Nikanti vipassanānikanti. Obhāsādīsu ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati. Ettha obhāsādayo kilesavatthubhūtatāya ‘‘upakkilesā’’ti vuttā, na akusalattā. Nikanti pana upakkileso ceva kilesavatthu ca. Paṇḍito pana bhikkhu obhāsādīsu uppannesu vikkhepaṃ agacchanto ‘‘obhāsādayo dhammā na maggo, upakkilesavinimuttaṃ pana vīthippaṭipannaṃ vipassanāñāṇaṃ maggo’’ti maggañca amaggañca vavatthapeti. Tassevaṃ ‘‘ayaṃ maggo, ayaṃ na maggo’’ti ñatvā ṭhitaṃ ñāṇaṃ ‘‘maggāmaggañāṇadassanavisuddhī’’ti vuccati.

Ito paṭṭhāya aṭṭhavidhassa ñāṇassa vasena sikhāppattaṃ vipassanāñāṇaṃ paṭipadāñāṇadassanavisuddhi nāma hoti. Udayabbayānupassanāñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānañāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhāñāṇanti imāni aṭṭha ñāṇāni nāma. Etāni nibbattetukāmena yasmā upakkilesehi abhibhūtaṃ hutvā lakkhaṇappaṭivedhaṃ kātuṃ asamatthaṃ hoti cittaṃ, tasmā punapi udayabbayameva passitabbaṃ. Udayabbayaṃ passantassa aniccalakkhaṇaṃ yathābhūtaṃ upaṭṭhāti, udayabbayappaṭipīḷitattā dukkhalakkhaṇañca ‘‘dukkhameva ca sambhoti, dukkhaṃ tiṭṭhati veti cā’’ti (saṃ. ni. 1.171) passato anattalakkhaṇañca.

Ettha ca aniccaṃ aniccalakkhaṇaṃ, dukkhaṃ dukkhalakkhaṇaṃ, anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Ettha aniccanti khandhapañcakaṃ. Kasmā? Uppādavayaññathattabhāvā hutvā abhāvato vā. Aññathattaṃ nāma jarā, uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto vā eko ākāravikāro. ‘‘Yadaniccaṃ taṃ dukkha’’nti (saṃ. ni. 3.15) vacanato tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? Abhiṇhaṃ paṭipīḷitattā. Abhiṇhappaṭipīḷanākāro dukkhalakkhaṇaṃ. ‘‘Yaṃ dukkhaṃ tadanattā’’ti vacanato tadeva khandhapañcakaṃ anattā. Kasmā? Avasavattanato. Avasavattanākāro anattalakkhaṇaṃ. Imānipi tīṇi lakkhaṇāni udayabbayaṃ passantasseva ārammaṇāni honti.

Punapi so rūpārūpadhammesu eva ‘‘aniccā’’tiādinā vipassati, tassa saṅkhārā lahuṃ lahuṃ āpāthaṃ gacchanti. Tato uppādaṃ vā ṭhitiṃ vā ārammaṇaṃ akatvā tesaṃ khayavayanirodhe eva passato sati santiṭṭhatīti idaṃ bhaṅgānupassanāñāṇaṃ nāma. Imassa uppādato paṭṭhāya assa yogino ‘‘yathā ime saṅkhārā pañcakkhandhā bhijjanti, evaṃ atītepi saṅkhārā bhijjiṃsu, anāgatepi bhijjissantī’’ti nirodhameva passato sati santiṭṭhati, tassa bhaṅgānupassanāñāṇaṃ āsevantassa bahulīkarontassa sabbabhavayonigatiṭṭhitisattāvāsesu sabbe saṅkhārā jalitaaṅgārakāsuādayo viya mahābhayaṃ hutvā upaṭṭhahanti. Etaṃ bhayatupaṭṭhānañāṇaṃ nāma. Tassa taṃ bhayatupaṭṭhānañāṇaṃ āsevantassa sabbe bhavādayo ādittaaṅgārā viya, samussitakhaggā viya paccatthikā appaṭisaraṇā sādīnavā hutvā upaṭṭhahanti. Idaṃ ādīnavānupassanāñāṇaṃ nāma. Tassa evaṃ saṅkhāre ādīnavato passantassa bhavādīsu saṅkhārānaṃ ādīnavattā sabbasaṅkhāresu ukkaṇṭhanā anabhirati uppajjati. Idaṃ nibbidānupassanāñāṇaṃ nāma. Sabbasaṅkhāresu nibbindantassa ukkaṇṭhantassa sabbasmā saṅkhāragatā muñcitukāmatā nissaritukāmatāva hoti. Idaṃ muñcitukamyatāñāṇaṃ nāma. Puna tasmā saṅkhāragatā muñcituṃ puna te eva saṅkhāre paṭisaṅkhānupassanāñāṇena tilakkhaṇaṃ āropetvā tīraṇaṃ paṭisaṅkhānupassanāñāṇaṃ nāma, yo evaṃ tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto tesu anattalakkhaṇassa sudiṭṭhattā ‘‘attā’’ti vā ‘‘attaniya’’nti vā aggaṇhanto saṅkhāresu bhayañca nandiñca pahāya saṅkhāresu udāsino hoti majjhatto, ‘‘aha’’nti vā ‘‘mama’’nti vā na gaṇhāti, sabbasaṅkhāresu udāsino majjhatto tīsu bhavesu upekkhako, tassa taṃ ñāṇaṃ saṅkhārupekkhāñāṇaṃ nāma. Taṃ panetaṃ sabbasaṅkhārappavattaṃ vissajjetvā nibbānaninnaṃ nibbānapakkhandaṃ hoti, no ce nibbānaṃ santato passati, punappunaṃ ‘‘anicca’’nti vā ‘‘dukkha’’nti vā ‘‘anattā’’ti vā tividhānupassanāvasena saṅkhārārammaṇameva hutvā pavattati.

Evaṃ tiṭṭhamānañca etaṃ animitto appaṇihito suññatoti tiṇṇaṃ vimokkhānaṃ vasena vimokkhamukhabhāvaṃ āpajjitvā tiṭṭhati. Tisso hi anupassanā tīṇi vimokkhamukhānīti vuccanti. Ettha ca aniccato manasi karonto (paṭi. ma. 1.223-224) adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati. Dukkhato manasi karonto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati. Anattato manasi karonto vedabahulo suññatavimokkhaṃ paṭilabhati. Ettha ca animittovimokkhoti animittākārena nibbānaṃ ārammaṇaṃ katvā pavatto ariyamaggo. So hi animittāya dhātuyā uppannattā animitto, kilesehi ca vimuttattā vimokkho. Eteneva nayena appaṇihitākārena nibbānaṃ ārammaṇaṃ katvā pavatto appaṇihito, suññatākārena nibbānaṃ ārammaṇaṃ katvā pavatto suññatoti veditabbo. Adhigatasaṅkhārupekkhassa kulaputtassa vipassanā sikhāppattā hoti. Vuṭṭhānagāminivipassanāti etadeva. Etaṃ saṅkhārupekkhāñāṇaṃ āsevantassa bhāventassa tikkhatarā saṅkhārupekkhā uppajjati.

Tassa idāni maggo uppajjissatīti saṅkhārupekkhā saṅkhāre ‘‘aniccā’’ti vā ‘‘dukkhā’’ti vā ‘‘anattā’’ti vā sammasitvā bhavaṅgaṃ otarati. Bhavaṅgā vuṭṭhāya saṅkhārupekkhāya āgatanayeneva aniccādiākārena manasi karitvā uppajjati manodvārāvajjanaṃ, tadeva manasi karoto paṭhamaṃ javanacittaṃ uppajjati, yaṃ ‘‘parikamma’’nti vuccati. Tadanantaraṃ tatheva dutiyaṃ javanacittaṃ uppajjati, yaṃ ‘‘upacāra’’nti vuccati. Tadanantarampi tatheva uppajjati javanacittaṃ, yaṃ ‘‘anuloma’’nti vuccati. Idaṃ tesaṃ pāṭiyekkaṃ nāmaṃ. Avisesena pana tividhametaṃ āsevanantipi parikammantipi upacārantipi anulomantipi vuccati. Idaṃ pana anulomañāṇaṃ saṅkhārārammaṇāya vuṭṭhānagāminiyā vipassanāya pariyosānaṃ hoti. Nippariyāyena pana gotrabhuñāṇameva vipassanāpariyosānanti vuccati. Tato paraṃ nirodhaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ puthujjanagottaṃ atikkamamānaṃ nibbānārammaṇe paṭhamasamannāhārabhūtaṃ apunarāvaṭṭakaṃ gotrabhuñāṇaṃ uppajjati. Idaṃ pana ñāṇaṃ paṭipadāñāṇadassanavisuddhiñca ñāṇadassanavisuddhiñca na bhajati, antarā abbohārikameva hoti, vipassanāsote patitattā pana vipassanāti vā saṅkhyaṃ gacchati. Nibbānaṃ ārammaṇaṃ katvā gotrabhuñāṇe niruddhe tena dinnasaññāya nibbānaṃ ārammaṇaṃ katvā diṭṭhisaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ vicikicchāsaṃyojananti tīṇi saṃyojanāni samucchedavasena viddhaṃsento sotāpattimaggo uppajjati. Tadanantaraṃ tasseva vipākabhūtāni dve tīṇi vā phalacittāni uppajjanti anantaravipākattā lokuttarānaṃ. Phalapariyosāne panassa cittaṃ bhavaṅgaṃ otarati.

Tato bhavaṅgaṃ vicchinditvā paccavekkhaṇatthāya manodvārāvajjanaṃ uppajjati. So hi ‘‘iminā vatāhaṃ maggena āgato’’ti maggaṃ paccavekkhati, tato ‘‘ayaṃ me ānisaṃso laddho’’ti phalaṃ paccavekkhati, tato ‘‘ime nāma me kilesā pahīnā’’ti pahīnakilese paccavekkhati, tato ‘‘ime nāma me kilesā avasiṭṭhā’’ti uparimaggattayavajjhe kilese paccavekkhati, avasāne ‘‘ayaṃ me dhammo ārammaṇato paṭividdho’’ti amataṃ nibbānaṃ paccavekkhati. Iti sotāpannassa ariyasāvakassa pañca paccavekkhaṇāni honti. Tathā sakadāgāmianāgāmīnaṃ. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ nāma natthi. Evaṃ sabbānipi ekūnavīsati honti. Ukkaṭṭhaparicchedova ceso. Pahīnāvasiṭṭhakilesapaccavekkhaṇañhi sekkhānaṃ hoti vā, na vā. Evaṃ paccavekkhitvā so sotāpanno ariyasāvako tasmiṃyeva vā āsane nisinno aparena vā samayena kāmarāgabyāpādānaṃ tanubhāvaṃ karonto dutiyamaggaṃ pāpuṇāti, tadanantaraṃ vuttanayena phalañca. Tato vuttanayena kāmarāgabyāpādānaṃ anavasesappahānaṃ karonto tatiyamaggaṃ pāpuṇāti, vuttanayena phalañca. Tato tasmiṃyeva vā āsane nisinno aparena vā samayena rūparāgaarūparāgamānauddhaccaavijjānaṃ anavasesappahānaṃ karonto catutthamaggaṃ pāpuṇāti, vuttanayena phalañca. Ettāvatā cesa arahā nāma aṭṭhamo ariyapuggalo hoti mahākhīṇāsavo. Iti imesu catūsu maggesu ñāṇaṃ ñāṇadassanavisuddhi nāma.

Ettāvatā pātimokkhasaṃvarasīlādīnaṃ vuttattā sīlavisuddhi ca mettāsubhādīnaṃ vuttattā cittavisuddhi ca nāmarūpapariggahādīnaṃ vasena diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhiyo cāti satta visuddhiyo vuttā honti. Idaṃ vuttappakāraṃ paṭipadākkamaṃ sandhāya vuttaṃ ‘‘pāpuṇeyyānupubbena, sabbasaṃyojanakkhaya’’nti. Ettha sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmarāgo paṭigho rūparāgo aruparāgo māno uddhaccaṃ avijjāti ime dasa dhammā sabbasaṃyojanā nāma. Etesu sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggavajjhā, kāmarāgapaṭighā dutiyamaggena tanubhūtā hutvā tatiyena samugghātaṃ gacchanti, sesāni pañca catutthenāti. Evaṃ anupubbena sabbasaṃyojanakkhayasaṅkhātaṃ arahattaṃ pāpuṇātīti veditabbaṃ.

Vipassanāniddesavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

473-5. Adhisīlaadhicittānaṃ adhipaññāya ca sikkhanā uttari bhikkhukiccaṃ nāma natthi yasmā, ato ayaṃ khuddasikkhā samudāhaṭā.

Kenāti ce? Yassa therassa lokavicārino loke vicarantassa mahato kittisaddassa parissamo na sambhoti na hoti, kiṃ viya? Mālutasseva niccaso, yathā niccaṃ vicarantassa mālutassa parissamo natthi, evaṃ vicarantassa kittisaddassa parissamo natthi, tena dhammasirikena samudāhaṭāti sambandho.

Ettāvatā ca –

Niṭṭhito khuddasikkhāya, samāsena vinicchayo;

Vitthāro pana etissā, sabbampi piṭakattayaṃ.

Tasmā vitthārakāmena, sakale piṭakattaye;

Kattabbo sādaro ettha, itarena visesatoti.

Khuddasikkhāvinicchayo.

Khuddasikkhā-purāṇaṭīkā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app