Khaggavisāṇasutto

Khaggavisāṇasuttaniddeso

Paṭhamavaggo

121.

Sabbesubhūtesu nidhāya daṇḍaṃ,aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

Sabbesu bhūtesu nidhāya daṇḍanti. Sabbesūti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ – sabbesūti. Bhūtesūti bhūtā vuccanti tasā ca thāvarā ca. Tasāti yesaṃ tasitataṇhā appahīnā, yesañca bhayabheravā appahīnā. Kiṃkāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāsanti santāsaṃ āpajjanti, taṃkāraṇā vuccanti tasā. Thāvarāti yesaṃ tasitataṇhā pahīnā, yesañca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṃkāraṇā vuccanti thāvarā. Daṇḍanti tayo daṇḍā – kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu bhūtesu nidhāya daṇḍanti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā.

Aviheṭhayaṃaññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā [aruyā (syā.), adduyā (ka.)] vā rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayantoti – aviheṭhayaṃ aññatarampi tesaṃ.

Na puttamiccheyya kuto sahāyanti. ti paṭikkhepo; puttāti cattāro puttā – atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Sahāyanti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjanaṃ phāsu, sayanaṃ [nipajjanaṃ (syā.)] phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu . Na puttamiccheyya kutosahāyanti puttampi na iccheyya na sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya [icchissati (syā.) evamīdisesu padesu anāgatavibhattiyā] sādiyeyya patthayeyya pihayeyya abhijappeyyāti – na puttamiccheyya kuto sahāyaṃ.

Eko care khaggavisāṇakappoti. Ekoti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena [taṇhāpahānaṭṭhena (syā.) mahāni. 191] eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – evaṃ so paccekasambuddho adutiyaṭṭhena eko.

Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃgamesi.

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.

Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko. Evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti.

Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko.

Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ. Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho maggapaccekasambuddho ñāṇapaccekasambuddho ‘‘sabbe saṅkhārā aniccā’’ti bujjhi, ‘‘sabbe saṅkhārā dukkhā’’ti bujjhi, ‘‘sabbe dhammā anattā’’ti bujjhi, ‘‘avijjāpaccayā saṅkhārā’’ti bujjhi, ‘‘saṅkhārapaccayā viññāṇa’’nti bujjhi, ‘‘viññāṇapaccayā nāmarūpa’’nti bujjhi, ‘‘nāmarūpapaccayā saḷāyatana’’nti bujjhi, ‘‘saḷāyatanapaccayā phasso’’ti bujjhi, ‘‘phassapaccayā vedanā’’ti bujjhi, ‘‘vedanāpaccayā taṇhā’’ti bujjhi, ‘‘taṇhāpaccayā upādāna’’nti bujjhi, ‘‘upādānapaccayā bhavo’’ti bujjhi, ‘‘bhavapaccayā jātī’’ti bujjhi, ‘‘jātipaccayā jarāmaraṇa’’nti bujjhi; ‘‘avijjānirodhā saṅkhāranirodho’’ti bujjhi, ‘‘saṅkhāranirodhā viññāṇanirodho’’ti bujjhi, ‘‘viññāṇanirodhā nāmarūpanirodho’’ti bujjhi, ‘‘nāmarūpanirodhā saḷāyatananirodho’’ti bujjhi, ‘‘saḷāyatananirodhā phassanirodho’’ti bujjhi, ‘‘phassanirodhā vedanānirodho’’ti bujjhi, ‘‘vedanānirodhā taṇhānirodho’’ti bujjhi, ‘‘taṇhānirodhā upādānanirodho’’ti bujjhi, ‘‘upādānanirodhā bhavanirodho’’ti bujjhi, ‘‘bhavanirodhā jātinirodho’’ti bujjhi, ‘‘jātinirodhā jarāmaraṇanirodho’’ti bujjhi; ‘‘idaṃ dukkha’’nti bujjhi, ‘‘ayaṃ dukkhasamudayo’’ti bujjhi, ‘‘ayaṃ dukkhanirodho’’ti bujjhi, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti bujjhi; ‘‘ime āsavā’’ti bujjhi, ‘‘ayaṃ āsavasamudayo’’ti bujjhi…pe… ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti bujjhi; ‘‘ime dhammā abhiññeyyā’’ti bujjhi, ‘‘ime dhammā pahātabbā’’ti bujjhi, ‘‘ime dhammā sacchikātabbā’’ti bujjhi, ‘‘ime dhammā bhāvetabbā’’ti bujjhi; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca…pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti bujjhi.

Atha vā, yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti – eko.

Careti aṭṭha cariyāyo – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padesato paccekasambuddhesu padesato sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ , saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padesato paccekabuddhānaṃ padesato sāvakānaṃ. Imā aṭṭha cariyāyo. Aparāpi aṭṭha cariyāyo – adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. Evaṃ paṭipannassa kusalā dhammā āyāpentīti – āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti – visesacariyāya carati. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo – dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa , pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.

Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo , atisītalaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti; evameva so paccekasambuddho tattha takkappo tassadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vatteti pāleti yapeti yāpetīti – eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo’’ti.

122.

Saṃsaggajātassabhavanti snehā,snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

Saṃsaggajātassa bhavanti snehāti. Saṃsaggāti dve saṃsaggā – dassanasaṃsaggo ca savanasaṃsaggo ca. Katamo dassanasaṃsaggo? Idhekacco passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. Disvā passitvā anubyañjanaso nimittaṃ gaṇhāti – kesā vā sobhanā [sobhaṇā (syā.)] mukhaṃ vā sobhanaṃ akkhī vā sobhanā kaṇṇā vā sobhanā nāsā vā sobhanā oṭṭhā vā sobhanā dantā vā sobhanā mukhaṃ vā sobhanaṃ gīvā vā sobhanā thanā vā sobhanā uraṃ vā sobhanaṃ udaraṃ vā sobhanaṃ kaṭi vā sobhanā ūrū vā sobhanā jaṅghā vā sobhanā hatthā vā sobhanā pādā vā sobhanā aṅguliyo vā sobhanā nakhā vā sobhanāti. Disvā passitvā abhinandati abhivadati abhipattheti anuppādeti [anussarati (ka.)] anubandhati rāgabandhanaṃ – ayaṃ dassanasaṃsaggo.

Katamo savanasaṃsaggo? Idhekacco suṇāti – ‘‘asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti . Sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ – ayaṃ savanasaṃsaggo.

Snehāti dve snehā – taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho? Yāvatā taṇhāsaṅkhātena sīmakataṃ [sīmakataṃ mariyādikataṃ (syā.)] odhikataṃ pariyantikataṃ pariggahitaṃ mamāyitaṃ – ‘‘idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama’’. Rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ – ayaṃ taṇhāsneho.

Katamo diṭṭhisneho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho [patiṭṭhāho (ka.)] abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – ayaṃ diṭṭhisneho.

Saṃsaggajātassa bhavanti snehāti dassanasaṃsaggapaccayā ca savanasaṃsaggapaccayā ca taṇhāsneho ca diṭṭhisneho ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantīti – saṃsaggajātassa bhavanti snehā.

Snehanvayaṃ dukkhamidaṃ pahotīti. Snehoti dve snehā – taṇhāsneho ca diṭṭhisneho ca…pe… ayaṃ taṇhāsneho…pe… ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotīti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi [vilopampi (syā.) passa mahāni. 170] harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti – ‘‘ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’’ti. Tamenaṃ rājā taṃ paribhāsati. So paribhāsapaccayāpi dukkhaṃ domanassaṃ [dukkhadomanassaṃ (syā.)] paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti – andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā, antamaso savacanīyampi karoti – ‘‘na te labbhā ito pakkamitu’’nti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā tasseva [tassa (syā.)] dhanaṃ āharāpeti – sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakāraṇā [vividhāni kammakaraṇāni (ka.)] kārāpeti – kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti , rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi [erakavaṭṭikampi (syā. ka.) passa ma. ni. 1.169] karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi [khārāpaṭicchikampi (ka.)] karoti, palighaparivattikampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti [kārenti (syā. ka.) passa ma. ni. 3.267] – tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā [tippā (syā.)] kharā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Tamenaṃ nirayapālā saṃvesetvā [saṃvesitvā (syā. ka.) passa ma. ni. 3.267] kuṭhārīhi [kudhārīhi (syā. ka.)] tacchanti…pe… tamenaṃ nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. Tamenaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā.)] sārentipi paccāsārentipi. Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti; na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo –

Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

Kadariyātapanā [kadariyā tāpanā (ka.) mahāni. 170] ghorā, accimanto durāsadā;

Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā.

Puratthimāya ca bhittiyā, accikkhandho samuṭṭhito;

Ḍahanto pāpakammante, pacchimāya paṭihaññati.

Pacchimāya ca bhittiyā, accikkhandho samuṭṭhito;

Ḍahanto pāpakammante, purimāya paṭihaññati.

Dakkhiṇāya ca bhittiyā, accikkhandho samuṭṭhito;

Ḍahanto pāpakammante, uttarāya paṭihaññati.

Uttarāya ca bhittiyā, accikkhandho samuṭṭhito;

Ḍahanto pāpakammante, dakkhiṇāya paṭihaññati.

Heṭṭhato ca samuṭṭhāya, accikkhandho bhayānako;

Ḍahanto pāpakammante, chadanasmiṃ paṭihaññati.

Chadanamhā samuṭṭhāya, accikkhandho bhayānako;

Ḍahanto pāpakammante, bhūmiyaṃ paṭihaññati.

Ayokapālamādittaṃ, santattaṃ jalitaṃ yathā;

Evaṃ avīcinirayo, heṭṭhā upari passato.

Tattha sattā mahāluddā, mahākibbisakārino;

Accantapāpakammantā, paccanti na ca miyyare [mīyare (ka.)].

Jātavedasamo kāyo, tesaṃ nirayavāsinaṃ;

Passa kammānaṃ daḷhattaṃ, na bhasmā hoti napi masi.

Puratthimenapi dhāvanti, tato dhāvanti pacchimaṃ;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ.

Yaṃ yaṃ disaṃ padhāvanti, taṃ taṃ dvāraṃ pidhīyati;

Abhinikkhamitāsā te, sattā mokkhagavesino.

Na te tato nikkhamituṃ, labhanti kammapaccayā;

Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahunti.

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni, tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantīti – snehanvayaṃ dukkhamidaṃ pahoti.

Ādīnavaṃsnehajaṃ pekkhamānoti. Snehoti dve snehā – taṇhāsneho ca diṭṭhisneho ca…pe… ayaṃ taṇhāsneho…pe… ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ pekkhamānoti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

123.

Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto[paṭibandhacitto (ka.)];

Etaṃ bhayaṃ santhave[sandhave (ka.)]pekkhamāno, eko care khaggavisāṇakappo.

Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacittoti. Mittāti dve mittā – agārikamitto ca anāgārikamitto [pabbajitamitto (ka.) evamuparipi] ca. Katamo agārikamitto? Idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa parigūhati [pariguyhati (syā. ka.)], āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti, khīṇe nātimaññati – ayaṃ agārikamitto.

Katamo anāgārikamitto? Idha bhikkhu piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā, no ca aṭṭhāne niyojeti adhisīle samādapeti, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ…pe… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti – ayaṃ anāgārikamitto.

Suhajjā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ [nisajjā (ka.)] phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Mitte suhajje anukampamāno hāpeti atthanti mitte ca suhajje ca sandiṭṭhe ca sambhatte ca sahāye ca anukampamāno anupekkhamāno anugaṇhamāno attatthampi paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi hāpeti pahāpeti parihāpeti paridhaṃseti parivajjeti [parisajjeti (syā.)] antaradhāpetīti – mitte suhajje anukampamāno hāpeti atthaṃ.

Paṭibaddhacittoti dvīhi kāraṇehi paṭibaddhacitto hoti – attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Yampi [yepi (ka.) evaṃ cūḷani. khaggavisāṇasuttaniddesa 151] me aññe dātuṃ vā kātuṃ vā maññanti tumhe nissāya tumhe sampassantā. Yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ, tampi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi – asukassa kulupako, asukāya kulupakoti . Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.

Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā; ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi. Atha pana tumhe maṃ ujjhitvā [pariccajitvā (syā.)] aññe sakkarotha garuṃ karotha mānetha pūjethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hotīti – mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto.

Etaṃ bhayaṃ santhave pekkhamānoti. Bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ [suṃsumārabhayaṃ (syā.)] ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Santhaveti dve santhavā – taṇhāsanthavo ca diṭṭhisanthavo ca…pe… ayaṃ taṇhāsanthavo…pe… ayaṃ diṭṭhisanthavo. Etaṃ bhayaṃ santhave pekkhamānoti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo’’ti.

124.

Vaṃso visālova yathā visatto,puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova[vaṃse kaḷīrova (ka.)]asajjamāno, eko care khaggavisāṇakappo.

Vaṃso visālova yathā visattoti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ porāṇakā vaṃsā sattā [veḷugumbasmiṃ kaṇṭakā jaṭitā saṃsibbitā (syā.)] visattā āsattā laggā laggitā palibuddhā, evameva visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo māranivāso mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Visattikāti kenaṭṭhena visattikā? Visālāti visattikā visatāti visattikā, visaṭāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti – visattikāti – vaṃso visālova yathā visatto.

Puttesu dāresu ca yā apekkhāti. Puttāti cattāro puttā – atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Apekkhā vuccanti taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlanti – puttesu dāresu ca yā apekkhā.

Vaṃsakkaḷīrova asajjamānoti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ taruṇakā kaḷīrakā [taruṇakaḷīrā (syā.)] asattā alaggā agadhitā [apaliveṭṭhitā (syā.)] apalibuddhā nikkhantā nissaṭā vippamuttā evameva. Sajjāti dve sajjanā – taṇhāsajjanā ca diṭṭhisajjanā ca…pe… ayaṃ taṇhāsajjanā…pe… ayaṃ diṭṭhisajjanā. Tassa paccekasambuddhassa taṇhāsajjanā pahīnā, diṭṭhisajjanā paṭinissaṭṭhā. Taṇhāsajjanāya pahīnattā diṭṭhisajjanāya paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati gandhe na sajjati rase na sajjati phoṭṭhabbe na sajjati kule…pe… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte… senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā… rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati na mucchati; nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo’’ti.

125.

Migo araññamhi yathā abaddho[abandho (syā. ka.)]yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāyāti. Migoti dve migā – eṇimigo ca pasadamigo ca. Yathā āraññiko [āraññako (syā. ka.)] migo araññe pavane caramāno [araññe vasamāno (syā.)] vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti.

Vuttañhetaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, āraññiko migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ [paraṃ (ka.) ma. ni. 1.271] vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.

‘‘Puna caparaṃ, bhikkhave , bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati…pe….

‘‘Puna caparaṃ, bhikkhave, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’, tiṇṇo loke visattikaṃ. So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, pāpimato’’ti – migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya.

Viññū naro seritaṃ pekkhamānoti. Viññūti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Naroti satto māṇavo poso puggalo jīvo jāgu jantu indagu manujo. Serīti dve serī – dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo – ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Viññū naro seritaṃ pekkhamānoti viññū naro seritaṃ dhammaṃ pekkhamāno, dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

126.

Āmantanā hoti sahāyamajjhe,vāse ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyāti sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyāti sahāyamajjhe vāsepi ṭhānepi gamanepi cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā diṭṭhadhammikatthamantanā samparāyikatthamantanā paramatthamantanā [ubhayatthamantanā (ka.)] ti – āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya.

Anabhijjhitaṃ seritaṃ pekkhamānoti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthayasāvakānaṃ, yadidaṃ – bhaṇḍukāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ – bhaṇḍukāsāyavatthavasanatā. Serīti dve serī – dhammopi serī puggalopi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā …pe… ariyo aṭṭhaṅgiko maggo – ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Anabhijjhitaṃ seritaṃ pekkhamānoti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo’’ti.

127.

Khiḍḍā[khiṭṭā (ka.)]ratī hoti sahāyamajjhe,puttesu ca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ[vippayogampi (ka.)]vijigucchamāno, ekocare khaggavisāṇakappo.

Khiḍḍā ratī hoti sahāyamajjheti. Khiḍḍāti dve khiḍḍā – kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, tharūhipi kīḷanti, aṭṭhapadehipi kīḷanti, dasapadehipi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.

Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhaḍiṇḍimakaṃ [mukhadeṇḍimakaṃ (syā.), mukhadindimakaṃ (ka.)] mukhacalimakaṃ mukhakerakaṃ [mukhabherukaṃ (syā.)] mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā.

Ratīti anukkaṇṭhitādhivacanametaṃ ratīti. Sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Khiḍḍā ratī hoti sahāyamajjheti khiḍḍā ca rati ca sahāyamajjhe hotīti – khiḍḍā ratī hoti sahāyamajjhe.

Puttesuca vipulaṃ hoti pemanti. Puttāti cattāro puttā – atrajo putto, khettajo putto , dinnako putto, antevāsiko putto. Puttesu ca vipulaṃ hotiṃ pemanti puttesu ca adhimattaṃ hoti pemanti – puttesu ca vipulaṃ hoti pemaṃ.

Piyavippayogaṃ vijigucchamānoti dve piyā – sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā.

Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā. Piyavippayogaṃ vijigucchamānoti piyānaṃ vippayogaṃ vijigucchamāno aṭṭiyamāno harāyamānoti – piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo’’ti.

128.

Cātuddisoappaṭigho ca hoti,santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

Cātuddiso appaṭigho ca hotīti. Cātuddisoti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (syā.) passa dī. ni. 3.308] pharitvā viharati. Karuṇāsahagatena…pe… muditāsahagatena…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ…pe… abyāpajjena pharitvā viharati. Cātuddiso appaṭigho ca hotīti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā [appaṭikulā (bahūsu)] honti, ye dakkhiṇāya disāya sattā te appaṭikūlā honti , ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti, ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā honti; karuṇāya bhāvitattā muditāya bhāvitattā upekkhāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti…pe… ye disāsu vidisāsu sattā te appaṭikūlā hontīti – cātuddiso appaṭigho ca hoti.

Santussamānoitarītarenāti so paccekasambuddho santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ [appaṭirūpaṃ (syā.)] āpajjati. Aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhāpasanno [anajjhopanno (syā.)] ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena…pe…

Santuṭṭho hoti itarītarena senāsanena…pe… santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhārānaṃ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhitoti – santussamāno itarītarena.

Parissayānaṃsahitā achambhīti. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [gomahisā (syā.) mahāni. 5] hatthī ahī vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā. Ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.

Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti – parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.

Kathaṃ tatrāsayāti parissayā? Tatthete [tatra te (ka.)] pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā [udake udakāsayā (syā.)] pāṇā sayanti, vane vanāsayā pāṇā sayanti , rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā, sarasaṅkappā saṃññojanīyā [saññojanikā (ka.)], tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsiko vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati.

‘‘Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saṃyojanīyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi, tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo ? Lobho, bhikkhave, antarāmalo [antarāmalaṃ (syā. ka.) passa itivu. 88] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko, doso, bhikkhave…pe… moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā’’ti.

Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ.

Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

Duṭṭho atthaṃ na jānāti, duṭṭho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ doso sahate naraṃ.

Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ moho sahate naranti.

Evampi, tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā – ‘‘tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya . Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya; doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti [saphalanti (ka.) passa itivu. 50].

Evampi, tatrāsayāti – parissayā.

Vuttañhetaṃ bhagavatā –

‘‘Rāgo ca doso ca itonidānā, aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti [caṅkamivossajjantīti (syā. ka.) passa su. ni. 273-274].

Evampi, tatrāsayāti – parissayā.

Parissayānaṃ sahitāti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissatāti – parissayānaṃ sahitā. Achambhīti so paccekasambuddho abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatīti – parissayānaṃ sahitā acchambhī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo’’ti.

129.

Dussaṅgahāpabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

Dussaṅgahā pabbajitāpi eketi pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne paripucchāyapi [paripucchepi (ka.)] diyyamāne cīvarepi diyyamāne pattepi diyyamāne lohathālakepi diyyamāne dhammakaraṇepi [dhammakarakepi (syā.)] diyyamāne parissāvanepi diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontīti – dussaṅgahā pabbajitāpi eke.

Atho gahaṭṭhā gharamāvasantāti gahaṭṭhāpi idhekacce hatthimhipi diyyamāne…pe… rathepi khettepi vatthumhipi hiraññepi suvaṇṇepi diyyamāne gāmepi…pe… nigamepi nagarepi… raṭṭhepi… janapadepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontīti – atho gahaṭṭhā gharamāvasantā.

Appossukko paraputtesu hutvāti attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā. Tesu paraputtesu appossukko hutvā abyāvaṭo hutvā anapekkho hutvāti – appossukko paraputtesu hutvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo’’ti.

130.

Oropayitvā[voropayitvā (syā.)]gihibyañjanāni,sañchinnapatto[saṃsīnapatto (sī. aṭṭha.)]yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

Oropayitvā gihibyañjanānīti gihibyañjanāni vuccanti kesā ca massū ca mālā ca gandhañca vilepanañca ābharaṇañca pilandhanañca vatthañca pārupanañca veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ [nahāpanaṃ (syā.)] sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ [nālikaṃ (ka.) passa dī. ni. 1.16] khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni [dīgharassāni (syā.)] iti vā. Oropayitvā gihibyañjanānīti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭipassambhayitvāti – oropayitvā gihibyañjanāni.

Sañchinnapatto yathā koviḷāroti yathā koviḷārassa pattāni chinnāni sañchinnāni patitāni paripatitāni, evameva tassa paccekasambuddhassa gihibyañjanāni chinnāni sañchinnāni patitānīti – sañchinnapatto yathā koviḷāro.

Chetvāna vīro gihibandhanānīti. Vīroti vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro.

Virato idha [ārato idheva (syā.) passa su. ni. 536] sabbapākehi, nirayadukkhaṃ aticca vīriyavā so;

So vīriyavā padhānavā, dhīro [vīro (syā. ka.) passa su. ni. 536] tādi pavuccate tathattā.

Gihibandhanāni vuccanti puttā ca bhariyā ca dāsā ca dāsī ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā ca khettañca vatthu ca hiraññañca suvaṇṇañca gāmanigamarājadhāniyo ca raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyavatthu.

Chetvāna vīro gihibandhanānīti so paccekasambuddho vīro gihibandhanāni chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro,

Chetvāna vīro gihibandhanāni;

Eko care khaggavisāṇakappo’’ti.

Paṭhamo vaggo.

Dutiyavaggo

131.

Sacelabhetha nipakaṃ sahāyaṃ,saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

Sace labhetha nipakaṃ sahāyanti sace nipakaṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya paṭilabheyya adhigaccheyya vindeyyāti – sace labhetha nipakaṃ saṃhāyaṃ.

Saddhiṃ caraṃ sādhuvihāri dhīranti. Saddhiṃ caranti ekato caraṃ. Sādhuvihārinti paṭhamenapi jhānena sādhuvihāriṃ, dutiyenapi jhānena… tatiyenapi jhānena… catutthenapi jhānena sādhuvihāriṃ, mettāyapi cetovimuttiyā sādhuvihāriṃ, karuṇāyapi…pe… muditāyapi… upekkhāyapi cetovimuttiyā sādhuvihāriṃ, ākāsānañcāyatanasamāpattiyāpi sādhuvihāriṃ , viññāṇañca āyatanasamāpattiyāpi…pe… ākiñcaññāyatanasamāpattiyāpi…pe… nevasaññānāsaññāyatanasamāpattiyāpi sādhuvihāriṃ, nirodhasamāpattiyāpi sādhuvihāriṃ, phalasamāpattiyāpi sādhuvihāriṃ. Dhīranti dhīraṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti – saddhiṃ caraṃ sādhuvihāri dhīraṃ.

Abhibhuyya sabbāni parissayānīti. Parissayāti dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca…pe… ime vuccanti pākaṭaparissayā…pe… ime vuccanti paṭicchannaparissayā…pe… evampi, tatrāsayāti – parissayā. Abhibhuyya sabbāni parissayānīti sabbe parissaye abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvāti – abhibhuyya sabbāni parissayāni.

Careyya tenattamano satīmāti so paccekasambuddho tena nipakena paṇḍitena paññavantena buddhimantena ñāṇinā vibhāvinā medhāvinā sahāyena saddhiṃ attamano tuṭṭhamano haṭṭhamano pahaṭṭhamano udaggamano muditamano careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti – careyya tenattamano. Satīmāti so paccekasambuddho satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritāti – careyya tenattamano satīmā. Tenāha so paccekasambuddho –

‘‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā’’ti.

132.

No ce labhetha nipakaṃ sahāyaṃ,saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo.

No ce labhetha nipakaṃ sahāyanti no ce nipakaṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya paṭilabheyya adhigaccheyya vindeyyāti – no ce labhetha nipakaṃ sahāyaṃ.

Saddhiṃ caraṃsādhuvihāri dhīranti. Saddhiṃ caranti ekato caraṃ. Sādhuvihārinti paṭhamenapi jhānena sādhuvihāriṃ…pe… nirodhasamāpattiyāpi sādhuvihāriṃ, phalasamāpattiyāpi sādhuvihāriṃ. Dhīranti dhīraṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti – saddhiṃ caraṃ sādhuvihāri dhīraṃ.

Rājāva raṭṭhaṃ vijitaṃ pahāyāti rājā khattiyo muddhābhisitto vijitasaṅgāmo nihatapaccāmitto laddhādhippāyo paripuṇṇakosakoṭṭhāgāro raṭṭhañca janapadañca kosañca koṭṭhāgārañca pahūtahiraññasuvaṇṇaṃ nagarañca pariccajitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ paccekasambuddhopi sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo’’ti.

133.

Addhā pasaṃsāma sahāyasampadaṃ,seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

Addhā pasaṃsāma sahāyasampadanti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviraddhavacanaṃ avatthāpanavacanametaṃ – addhāti. Sahāyasampadanti sahāyasampadā vuccati yo so sahāyo asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena… asekkhena paññākkhandhena … asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Addhā pasaṃsāma sahāyasampadanti sahāyasampadaṃ pasaṃsāma thomema kittema vaṇṇemāti – addhā pasaṃsāma sahāyasampadaṃ.

Seṭṭhā samā sevitabbā sahāyāti seṭṭhā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena; samā sadisā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena. Seṭṭhā vā sahāyā sadisā vā sahāyā sevitabbā bhajitabbā payirupāsitabbā paripucchitabbā paripañhitabbāti – seṭṭhā samā sevitabbā sahāyā.

Ete aladdhā anavajjabhojīti atthi puggalo sāvajjabhojī atthi puggalo anavajjabhojīti. Katamo ca puggalo sāvajjabhojī? Idhekacco puggalo kuhanāya lapanāya nemittikatāya nippesikatāya lābhena lābhaṃ nijigīsanatāya [nijigiṃsanatāya (syā.)] dārudānena veḷudānena pattadānena pupphadānena phaladānena sinānadānena cuṇṇadānena mattikādānena dantakaṭṭhadānena mukhodakadānena cāṭukamyatāya [pātukamyatāya (syā.) mahāni. 159] muggasūpyatāya [muggasūpatāya (syā.)] pāribhaṭyatāya pīṭhamaddikatāya vatthuvijjāya tiracchānavijjāya aṅgavijjāya nakkhattavijjāya dūtagamanena pahiṇagamanena jaṅghapesaniyena vejjakammena navakammena [dūtakammena (syā. ka.) mahāni. 159] piṇḍapaṭipiṇḍakena dānānuppadānena , adhammena visamena laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ [jīvitaṃ (ka.)] kappeti. Ayaṃ vuccati puggalo sāvajjabhojī.

Katamo ca puggalo anavajjabhojī? Idhekacco puggalo na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigīsanatāya na dārudānena na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na muggasūpyatāya na pāribhaṭyatāya na pīṭhamaddikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahiṇagamanena na jaṅghapesaniyena na vejjakammena na navakammena na piṇḍapaṭipiṇḍakena na dānānuppadānena, dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ kappeti. Ayaṃ vuccati puggalo anavajjabhojī.

Ete aladdhā anavajjabhojīti ete anavajjabhojī aladdhā alabhitvā anadhigantvā avinditvā appaṭilabhitvāti – ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo’’ti.

134.

Disvā suvaṇṇassa pabhassarāni,kammāraputtena suniṭṭhitāni;

Saṅghaṭṭayantāni[saṃghaṭṭamānāni (su. ni. 48)]duve bhujasmiṃ, eko care khaggavisāṇakappo.

Disvā suvaṇṇassa pabhassarānīti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Suvaṇṇassāti jātarūpassa. Pabhassarānīti parisuddhāni pariyodātānīti – disvā suvaṇṇassa pabhassarāni.

Kammāraputtena suniṭṭhitānīti kammāraputto vuccati suvaṇṇakāro. Kammāraputtena suniṭṭhitānīti kammāraputtena suniṭṭhitāni sukatāni suparikammakatānīti – kammāraputtena suniṭṭhitāni.

Saṅghaṭṭayantāni duve bhujasminti bhujo vuccati hattho. Yathā ekasmiṃ hatthe dve nūpurāni [dhuvarāni (syā.)] ghaṭṭenti [ghaṭenti (syā.)]; evameva sattā taṇhāvasena diṭṭhivasena niraye ghaṭṭenti, tiracchānayoniyaṃ ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti saṅghaṭṭentā caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti – saṅghaṭṭayantāni duve bhujasmiṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭayantāni duve bhujasmiṃ, eko care khaggavisāṇakappo’’.

135.

Evaṃ dutīyena sahā mamassa,vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

Evaṃ dutīyena sahā mamassāti taṇhādutiyo vā hoti puggaladutiyo vā. Kathaṃ taṇhādutiyo hoti? Taṇhāti rūpataṇhā…pe… dhammataṇhā. Yassesā taṇhā appahīnā, so vuccati taṇhādutiyo.

Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatīti.

Evaṃ taṇhādutiyo vā hoti.

Kathaṃ puggaladutiyo hoti? Idhekacco na atthahetu [attahetu (syā.)] na kāraṇahetu uddhato avūpasantacitto ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati; seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (syā. ka.) dī. ni. 1.17, 201; saṃ. ni. 5.1080 passitabbaṃ] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ katheti. Evaṃ puggaladutiyo hotīti – evaṃ dutīyena sahā mamassa.

Vācābhilāpo abhisajjanā vāti vācābhilāpo vuccati bāttiṃsa tiracchānakathā, seyyathidaṃ – rājakathaṃ…pe… itibhavābhavakathaṃ. Abhisajjanā vāti dve sajjanā – taṇhāsajjanā ca diṭṭhisajjanā ca…pe… ayaṃ taṇhāsajjanā…pe… ayaṃ diṭṭhisajjanāti – vācābhilāpo abhisajjanā vā.

Etaṃbhayaṃ āyatiṃ pekkhamānoti. Bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Etaṃ bhayaṃ āyatiṃ pekkhamānoti etaṃ bhayaṃ āyatiṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti – etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo’’.

136.

Kāmā hi citrā madhurā manoramā,virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

Kāmā hi citrā madhurā manoramāti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Citrāti nānāvaṇṇā rūpā nānāvaṇṇā saddā nānāvaṇṇā gandhā nānāvaṇṇā rasā nānāvaṇṇā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Madhurāti vuttañhetaṃ bhagavatā [ma. ni. 1.167 passitabbaṃ] – ‘‘pañcime , bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ miḷhasukhaṃ [mīḷhasukhaṃ (passa ma. ni. 3.328)] puthujjanasukhaṃ anariyasukhaṃ, na sevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, ‘bhāyitabbaṃ etassa sukhassā’ti vadāmī’’ti – kāmā hi citrā madhurā manoramāti. Manoti yaṃ cittaṃ…pe… tajjā manoviññāṇadhātu. Mano ramenti thomenti tosenti pahāsentīti – kāmā hi citrā madhurā manoramā.

Virūparūpena mathenti cittanti nānāvaṇṇehi rūpehi…pe… nānāvaṇṇehi phoṭṭhabbehi cittaṃ mathenti tosenti pahāsentīti – virūparūpena mathenti cittaṃ.

Ādīnavaṃkāmaguṇesu disvāti. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena [issaṭṭhena (syā.), issattena (ka.) passa ma. ni. 1.167] yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi samphassamāno [rissamāno (ma. ni. 1.167)] khuppipāsāya mīyamāno; ayaṃ, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati – ‘moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ [dukkhadomanassaṃ (syā. ka.)] paṭisaṃvedeti – ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyu’nti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. So socati…pe… sammohaṃ āpajjati – ‘yampi me ahosi tampi no natthī’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatobyūḷhaṃ [ubhatoviyūḷhaṃ (syā.) passa ma. ni. 1.168] saṅgāmaṃ pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti sattīhipi [sattiyāpi (ma. ni. 1.167, 178)] vijjhanti asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā [addhāvalepanā (syā.)] upakāriyo pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu, asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti sattīhipi vijjhanti chakaṇakāyapi [chakaṇaṭiyāpi (syā.), pakkaṭṭhiyā (sī. aṭṭha.) passa ma. ni. 1.168] osiñcanti abhivaggenapi omaddanti asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti nillopampi haranti ekāgārikampi karonti paripanthepi tiṭṭhanti paradārampi gacchanti. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti – kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti, hatthampi chindanti…pe… asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

‘‘Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayampi, bhikkhave, kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu’’.

Ādīnavaṃ kāmaguṇesu disvāti kāmaguṇesu ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo’’ti.

137.

Ītīca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañcametanti vuttañhetaṃ bhagavatā – ‘‘bhayanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Dukkhanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Rogoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Gaṇḍoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Sallanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Saṅgoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Paṅkoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Gabbhoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho [chandarāgavinibandho (syā. ka.) passa a. ni. 8.56] diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti…pe… rogoti… gaṇḍoti… sallanti… saṅgoti… paṅkoti… gabbhoti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā gabbhoti kāmānametaṃ adhivacana’’nti.

Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;

Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;

Yattha satto puthujjano.

Otiṇṇo sātarūpena, puna gabbhāya gacchati;

Yato ca bhikkhu ātāpī, sampajaññaṃ na riccati [na riñcati (syā. ka.) saṃ. ni. 4.251].

So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;

Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatīti.

Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ.

Etaṃbhayaṃ kāmaguṇesu disvāti etaṃ bhayaṃ kāmaguṇesu disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo’’ti.

138.

Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape[ḍaṃsasiriṃsape (syā.), ḍaṃsamakasasarīsape (ka.)]ca;

Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.

Sītañca uṇhañca khudaṃ pipāsanti. Sītanti dvīhi kāraṇehi sītaṃ hoti – abbhantaradhātuppakopavasena vā sītaṃ hoti bahiddhā utuvasena vā sītaṃ hoti. Uṇhanti dvīhi kāraṇehi uṇhaṃ hoti – abbhantaradhātuppakopavasena vā uṇhaṃ hoti bahiddhā utuvasena vā uṇhaṃ hoti. Khudā [khuddā (syā. ka.)] vuccati chātako. Pipāsā vuccati udakapipāsāti – sītañca uṇhañca khudaṃ pipāsaṃ.

Vātātape ḍaṃsasarīsape cāti. Vātāti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā [tālavaṇḍavātā (ka.) cūḷani. upasīvamāṇavapucchāniddesa 43] vidhūpanavātā. Ātapo vuccati sūriyasantāpo. Ḍaṃsā vuccanti piṅgalamakkhikā. Sarīsapā vuccanti ahīti – vātātape ḍaṃsasarīsape ca.

Sabbānipetāni abhisambhavitvāti abhibhavitvā ajjhottharitvā pariyādiyitvā madditvāti – sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;

Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo’’ti.

139.

Nāgova yūthāni vivajjayitvā,sañjātakhandho padumī uḷāro;

Yathābhirantaṃ vihare[vīharaṃ (su. ni. 53)]araññe, eko care khaggavisāṇakappo.

Nāgovayūthāni vivajjayitvāti nāgo vuccati hatthināgo. Paccekasambuddhopi nāgo. Kiṃkāraṇā paccekasambuddho nāgo? Āguṃ na karotīti nāgo; na gacchatīti nāgo; na āgacchatīti nāgo. Kathaṃ so paccekasambuddho āguṃ na karotīti nāgo? Āgu vuccati pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Āguṃ na karoti kiñci loke, sabbasaṃyoge visajja bandhanāni;

Sabbattha na sajjati vimutto, nāgo tādi pavuccate tathattā.

Evaṃ so paccekasambuddho āguṃ na karotīti nāgo.

Kathaṃ so paccekasambuddho na gacchatīti nāgo? So paccekasambuddho na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi kappehi yāyati nīyati [niyyati (syā. ka.)] vuyhati saṃharīyati. Evaṃ so paccekasambuddho na gacchatīti nāgo.

Kathaṃ so paccekasambuddho na āgacchatīti nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ so paccekasambuddho na āgacchatīti nāgo.

Nāgova yūthāni vivajjayitvāti yathā so hatthināgo yūthāni vivajjetvā parivajjetvā abhinivajjetvā ekova araññavanamajjhogāhetvā [araññe vanamajjhassa ajjhogāhetvā (syā.)] carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddhopi gaṇaṃ vivajjetvā parivajjetvā abhivajjetvā eko [eko care khaggavisāṇakappo (syā.)] araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – nāgova yūthāni vivajjayitvā.

Sañjātakhandho padumī uḷāroti yathā so hatthināgo sañjātakkhandho sattaratano vā hoti aṭṭharatano vā, paccekasambuddhopi sañjātakkhandho asekkhena sīlakkhandhena asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena. Yathā so hatthināgo padumī, paccekasambuddhopi sattahi bojjhaṅgapupphehi padumī, satisambojjhaṅgapupphena dhammavicayasambojjhaṅgapupphena vīriyasambojjhaṅgapupphena pītisambojjhaṅgapupphena, pītisambojjhaṅgapupphena passaddhisambojjhaṅgapupphena samādhisambojjhaṅgapupphena upekkhāsambojjhaṅgapupphena. Yathā so hatthināgo uḷāro thāmena balena javena sūrena, paccekasambuddhopi uḷāro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenāti – sañjātakhandho padumī uḷāro.

Yathābhirantaṃ vihare araññeti yathā so hatthināgo yathābhirantaṃ araññe viharati, paccekasambuddhopi yathābhirantaṃ araññe viharati. Paṭhamenapi jhānena yathābhirantaṃ araññe viharati, dutiyenapi jhānena…pe… tatiyenapi jhānena… catutthenapi jhānena yathābhirantaṃ araññe viharati; mettāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, karuṇāyapi cetovimuttiyā… muditāyapi cetovimuttiyā… upekkhāyapi cetovimuttiyā yathābhirantaṃ araññe viharati; ākāsānañcāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, viññāṇañcāyatanasamāpattiyāpi… ākiñcaññāyatanasamāpattiyāpi… nevasaññānāsaññāyatanasamāpattiyāpi… nirodhasamāpattiyāpi… phalasamāpattiyāpi yathābhirantaṃ araññe viharatīti – yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo’’ti.

140.

Aṭṭhānataṃsaṅgaṇikāratassa,yaṃ phassaye[phussaye (syā. ka.)]sāmayikaṃ[āsāmāyikaṃ (ka.)]vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

Aṭṭhānataṃsaṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttinti vuttañhetaṃ bhagavatā – ‘‘yāvatānanda [so vatānanda (ma. ni. 3.186)], bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇasammudito (gaṇārāmataṃ anuyutto) [( ) natthi ma. ni. 3.186], yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti – netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ. Yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti – ṭhānametaṃ vijjati. Yāvatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇasammudito (gaṇārāmataṃ anuyutto,) sāmāyikaṃ [sāmayikaṃ (syā. ka.)] vā kantaṃ cetovimuttiṃ upasampajja viharissati, asāmāyikaṃ vā akuppanti – netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati, asāmāyikaṃ vā akuppanti, ṭhānametaṃ vijjatī’’ti – aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ.

Ādiccabandhussa vaco nisammāti ādicco vuccati sūriyo. So gotamo gottena. Paccekasambuddhopi gotamo gottena. So paccekasambuddho sūriyassa gottañātako gottabandhu, tasmā paccekasambuddho ādiccabandhu. Ādiccabandhussa vaco nisammāti ādiccabandhussa vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti – ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo’’ti.

Dutiyo vaggo.

Tatiyavaggo

141.

Diṭṭhīvisūkāniupātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

Diṭṭhivisūkāni upātivattoti diṭṭhivisūkāni vuccanti vīsativatthukā sakkāyadiṭṭhī. Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni – imāni diṭṭhivisūkāni. Diṭṭhivisūkāni upātivattoti diṭṭhivisūkāni upātivatto atikkanto samatikkanto vītivattoti – diṭṭhīvisūkāni upātivatto.

Patto niyāmaṃ paṭiladdhamaggoti niyāmā vuccanti cattāro maggā; ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Catūhi ariyamaggehi samannāgato niyāmaṃ patto sampatto adhigato phassito sacchikatoti – patto niyāmaṃ. Paṭiladdhamaggoti laddhamaggo paṭiladdhamaggo adhigatamaggo phassitamaggo sacchikatamaggoti – patto niyāmaṃ paṭiladdhamaggo.

Uppannañāṇomhi anaññaneyyoti tassa paccekasambuddhassa ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. ‘‘Sabbe saṅkhārā aniccā’’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti – uppannañāṇomhi. Anaññaneyyoti so paccekasambuddho na paraneyyo

Na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ [taṃ (ka.)] jānāti passati asammūḷho sampajāno paṭissato. ‘‘Sabbe saṅkhārā aniccā’’ti na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno paṭissato. ‘‘Sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno paṭissatoti – uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo’’ti.

142.

Nillolupo nikkuho nippipāso,nimmakkho niddhantakasāvamoho;

Nirāsaso[nirāsayo (sī. aṭṭha.) su. ni. 56]sabbaloke bhavitvā, eko care khaggavisāṇakappo.

Nillolupo nikkuho nippipāsoti loluppaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho nillolupo.

Nikkuhoti tīṇi kuhanavatthūni – paccayapaṭisevanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ [bhikkhū (ka.) mahāni. 87] nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, so pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha – ‘‘kiṃ samaṇassa mahagghena cīvarena! Etaṃ sāruppaṃ yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭikaṃ karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena! Etaṃ sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena! Etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena! Etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṃ kareyyā’’ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti lūkhaṃ piṇḍapātaṃ paribhuñjati lūkhaṃ senāsanaṃ paṭisevati lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti – ‘‘ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo’’ti. Bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha – ‘‘tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako. Sacehaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha [bhavissanti (mahāni. 87)]. Na mayhaṃ iminā attho. Api ca, tumhākaṃyeva anukampāya paṭiggaṇhāmī’’ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti, bahumpi piṇḍapātaṃ paṭiggaṇhāti, bahumpi senāsanaṃ paṭiggaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – idaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu.

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘‘evaṃ maṃ jano sambhāvessatī’’ti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ [nisajjanaṃ (ka.)] saṇṭhapeti sayanaṃ saṇṭhapeti, paṇidhāya gacchati paṇidhāya tiṭṭhati paṇidhāya nisīdati paṇidhāya seyyaṃ kappeti samāhito viya gacchati samāhito viya tiṭṭhati samāhito viya nisīdati samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva [āpātakajjhāyī ca (ka.)] hoti. Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ [kuhāyitattaṃ (syā. ka.), visuddhimaggaṭṭhakathā oloketabbā] – idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ‘‘evaṃ maṃ jano sambhāvessatī’’ti ariyadhamme sannissitavācaṃ bhāsati. ‘‘Yo evarūpaṃ cīvaraṃ dhāreti so samaṇo mahesakkho’’ti bhaṇati; yo evarūpaṃ pattaṃ dhāreti…pe… lohathālakaṃ dhāreti… dhammakaraṇaṃ dhāreti… parissāvanaṃ dhāreti… kuñcikaṃ dhāreti… upāhanaṃ dhāreti… kāyabandhanaṃ dhāreti… āyogaṃ [āyogabandhanaṃ (syā. ka.) mahāni. 87] dhāreti so samaṇo mahesakkho’’ti bhaṇati; ‘‘yassa evarūpā upajjhāyo so samaṇo mahesakkho’’ti bhaṇati; yassa evarūpo ācariyo …pe… evarūpā samānupajjhāyakā… samānācariyakā… mittā… sandiṭṭhā… sambhattā… sahāyā so samaṇo mahesakkhoti bhaṇati; yo evarūpe vihāre vasati… aḍḍhayoge vasati… pāsāde vasati… hammiye vasati… guhāyaṃ vasati… leṇe vasati… kuṭiyaṃ vasati… kūṭāgāre vasati… aṭṭe vasati… māḷe vasati… uddaṇḍe [uṭṭaṇḍe (ka.)] vasati… upaṭṭhānasālāyaṃ vasati… maṇḍape vasati… rukkhamūle vasati so samaṇo mahesakkho’’ti bhaṇati.

Atha vā, korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko ‘‘ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī’’ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu. Tassa paccekasambuddhassa imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā so paccekasambuddho nikkuho.

Nippipāsoti pipāsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā pipāsā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho nippipāsoti – nillolupo nikkuho nippipāso.

Nimmakkhoniddhantakasāvamohoti. Makkhoti yo makkho makkhāyanā [makkhiyanā (ka.) passa vibha. 892] makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ. Kasāvoti rāgo kasāvo, doso kasāvo, moho kasāvo, kodho…pe… upanāho… makkho… paḷāso… sabbākusalābhisaṅkhārā kasāvā. Mohoti dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ. Tassa paccekasambuddhassa makkho ca kasāvo ca moho ca vantā saṃvantā niddhantā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti. So paccekasambuddho nimmakkho niddhantakasāvamoho.

Nirāsaso sabbaloke bhavitvāti āsā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sabbaloketi sabbaapāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloke. Nirāsaso sabbaloke bhavitvāti sabbaloke nirāsaso bhavitvā nittaṇho bhavitvā nippipāso bhavitvāti – nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;

Nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo’’ti.

143.

Pāpaṃ sahāyaṃ parivajjayetha,anatthadassiṃvisame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

Pāpaṃsahāyaṃ parivajjayethāti. Pāpasahāyo vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato – natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ pāpasahāyo. Pāpaṃ sahāyaṃ parivajjayethāti. Pāpaṃ sahāyaṃ vajjeyya parivajjeyyāti – pāpaṃ sahāyaṃ parivajjayetha.

Anatthadassiṃ visame niviṭṭhanti anatthadassī vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato – natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Visame niviṭṭhanti visame kāyakamme niviṭṭhaṃ, visame vacīkamme niviṭṭhaṃ, visame manokamme niviṭṭhaṃ, visame pāṇātipāte niviṭṭhaṃ, visame adinnādāne niviṭṭhaṃ, visame kāmesumicchācāre niviṭṭhaṃ, visame musāvāde niviṭṭhaṃ, visamāya pisuṇāya vācāya [pisuṇavācāya (ka.)] niviṭṭhaṃ, visamāya pharusāya vācāya [pharusavācāya (ka.)] niviṭṭhaṃ, visame samphappalāpe niviṭṭhaṃ, visamāya abhijjhāya niviṭṭhaṃ, visame byāpāde niviṭṭhaṃ, visamāya micchādiṭṭhiyā niviṭṭhaṃ, visamesu saṅkhāresu niviṭṭhaṃ visamesu pañcasu kāmaguṇesu niviṭṭhaṃ, visamesu pañcasu nīvaraṇesu niviṭṭhaṃ viniviṭṭhaṃ sattaṃ allīnaṃ upagataṃ ajjhositaṃ adhimuttanti – anatthadassiṃ visame niviṭṭhaṃ.

Sayaṃ na seve pasutaṃ pamattanti. Pasutanti yopi kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tannino tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Yopi taṇhāvasena rūpe pariyesati, sadde…pe… gandhe… rase… phoṭṭhabbe pariyesati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Yopi taṇhāvasena rūpe paṭilabhati, sadde…pe… gandhe… rase… phoṭṭhabbe paṭilabhati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Yopi taṇhāvasena rūpe paribhuñjati, sadde…pe… gandhe… rase… phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Yathā kalahakārako kalahappasuto, kammakārako kammappasuto, gocare caranto gocarappasuto, jhāyī jhānappasuto; evameva yo kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Yopi taṇhāvasena rūpe pariyesati…pe… yopi taṇhāvasena rūpe paṭilabhati…pe… yopi taṇhāvasena rūpe paribhuñjati, sadde…pe… gandhe… rase… phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, sopi kāmappasuto. Pamattanti. Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo, yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati pamādo.

Sayaṃ na seve pasutaṃ pamattanti pasutaṃ na seveyya pamattañca sayaṃ na seveyya sāmaṃ na seveyya na niseveyya na saṃseveyya na parisaṃseveyya na ācareyya na samācareyya na samādāya vatteyyāti – sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

144.

Bahussutaṃ dhammadharaṃ bhajetha,mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

Bahussutaṃdhammadharaṃ bhajethāti bahussuto hoti mitto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (syā.) passa ma. ni. 3.82] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (syā.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Dhammadharanti dhammaṃ dhārentaṃ [dhāreti (ka.)] – suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Bahussutaṃ dhammadharaṃ bhajethāti bahussutañca dhammadharañca mittaṃ bhajeyya saṃbhajeyya seveyya niseveyya saṃseveyya paṭiseveyyāti – bahussutaṃ dhammadharaṃ bhajetha.

Mittaṃ uḷāraṃ paṭibhānavantanti uḷāro hoti mitto sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassena. Paṭibhānavantanti tayo paṭibhānavanto – pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ pariyāputaṃ [pariyāpuṭaṃ (syā. ka.) passa dī. ni. 3.282] hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti – ayaṃ pariyattipaṭibhānavā.

Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitopi hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti – ayaṃ paripucchāpaṭibhānavā.

Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo [chaḷabhiññāyo (syā.)]. Tassa attho ñāto dhammo ñāto nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇaṃ paṭibhānapaṭisambhidā. So paccekasambuddho imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā paccekasambuddho paṭibhānavā . Yassa pariyatti natthi paripucchā natthi adhigamo natthi, kiṃ tassa paṭibhāyissatīti – mittaṃ uḷāraṃ paṭibhānavantaṃ.

Aññāya atthāni vineyya kaṅkhanti attatthaṃ aññāya paratthaṃ aññāya ubhayatthaṃ aññāya diṭṭhadhammikatthaṃ aññāya samparāyikatthaṃ aññāya paramatthaṃ aññāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā kaṅkhaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti – aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo’’ti.

145.

Khiḍḍaṃ ratiṃ[ratī (syā.)]kāmasukhañca loke,analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā[vibhūsanaṭṭhānā (syā. ka.), vibhūsaṇaṭṭhānā (sī. aṭṭha.)]virato saccavādī, eko care khaggavisāṇakappo.

Khiḍḍaṃ ratiṃ kāmasukhañca loketi. Khiḍḍāti dve khiḍḍā – kāyikā khiḍḍā ca vācasikā khiḍḍā ca…pe… ayaṃ kāyikā khiḍḍā…pe… ayaṃ vācasikā khiḍḍā. Ratīti anukkaṇṭhitādhivacanametaṃ – ratīti. Kāmasukhanti vuttañhetaṃ bhagavatā [passa ma. ni. 2.280] – ‘‘pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ’’. Loketi manussaloketi – khiḍḍaṃ ratiṃ kāmasukhañca loke.

Analaṅkaritvāanapekkhamānoti khiḍḍañca ratiñca kāmasukhañca loke analaṅkaritvā anapekkho hutvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – analaṅkaritvā anapekkhamāno.

Vibhūsaṭṭhānāvirato saccavādīti. Vibhūsāti dve vibhūsā – atthi agārikavibhūsā [agārikassa vibhūsā (ka.) evamuparipi] atthi anāgārikavibhūsā. Katamā agārikavibhūsā? Kesā ca massū ca mālāgandhañca vilepanañca ābharaṇañca pilandhanañca vatthañca pārupanañca [pasādhanañca (syā.), sayanāsanañca (ka.) cūḷani. khaggavisāṇasuttaniddesa 130 natthi pāṭhanānattaṃ] veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni iti vā – ayaṃ agārikavibhūsā.

Katamā anāgārikavibhūsā? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā gaddhikatā gaddhikattaṃ [gedhikatā gedhikattaṃ (syā.) passa vibha. 854] capalatā [capalanā (syā.)] cāpalyaṃ – ayaṃ anāgārikavibhūsā.

Saccavādīti so paccekasambuddho saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, vibhūsaṭṭhānā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādikatena cetasā viharatīti – vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo’’ti.

146.

Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

Puttañcadāraṃ pitarañca mātaranti. Puttāti cattāro puttā – atrajo putto, khettajo [khetrajo (syā. ka.)] putto, dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Pitāti yo so janako. Mātāti yā sā janikāti – puttañca dāraṃ pitarañca mātaraṃ.

Dhanāni dhaññāni ca bandhavānīti dhanāni vuccanti hiraññaṃ suvaṇṇaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo [lohitako (?)] masāragallaṃ. Dhaññāni vuccanti pubbaṇṇaṃ aparaṇṇaṃ. Pubbaṇṇaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsako [kudrusako (syā.)]. Aparaṇṇaṃ nāma sūpeyyaṃ. Bandhavānīti cattāro bandhavā – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mittabandhavāpi bandhu, sippabandhavāpi bandhūti – dhanāni dhaññāni ca bandhavāni.

Hitvāna kāmāni yathodhikānīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Hitvāna kāmānīti vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Hitvāna kāmāni yathodhikānīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati; sakadāgāmimaggena ye kilesā pahīnā…pe… anāgāmimaggena ye kilesā pahīnā… arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti – hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo’’ti.

147.

Saṅgoeso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;

Gaḷo eso iti ñatvā matimā[mutīmā (su. ni. 61)]eko care khaggavisāṇakappo.

Saṅgo eso parittamettha sokhyanti saṅgoti vā baḷisanti vā āmisanti vā laggananti vā palibodhoti vā, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Parittamettha sokhyanti vuttañhetaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. Appakaṃ etaṃ sukhaṃ , parittakaṃ etaṃ sukhaṃ, thokakaṃ etaṃ sukhaṃ, omakaṃ etaṃ sukhaṃ, lāmakaṃ etaṃ sukhaṃ, chatukkaṃ etaṃ sukha’’nti – saṅgo eso parittamettha sokhyaṃ.

Appassādo dukkhamettha bhiyyoti appassādā kāmā vuttā bhagavatā [passa ma. ni. 1.237] bahudukkhā bahupāyāsā [bahūpāyāsā (syā.)]; ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā, maṃsapesūpamā kāmā vuttā bhagavatā, tiṇukkūpamā kāmā vuttā bhagavatā, aṅgārakāsūpamā kāmā vuttā bhagavatā , supinakūpamā kāmā vuttā bhagavatā, yācitakūpamā kāmā vuttā bhagavatā, rukkhaphalūpamā kāmā vuttā bhagavatā, asisūnūpamā kāmā vuttā bhagavatā, sattisūlūpamā kāmā vuttā bhagavatā, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti – appassādo dukkhamettha bhiyyo.

Gaḷo eso iti ñatvā matimāti gaḷoti vā baḷisanti vā āmisanti vā laggananti vā bandhananti vā palibodhoti vā, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itīti. Matimāti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Gaḷo eso iti ñatvā matimāti matimā gaḷoti ñatvā baḷisanti ñatvā āmisaṃ ti ñatvā laggananti ñatvā bandhananti ñatvā palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti – gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;

Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo’’ti.

148.

Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

Sandālayitvāna saṃyojanānīti dasa saṃyojanāni – kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ. Sandālayitvāna saṃyojanānīti dasa saṃyojanāni dālayitvā sandālayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – sandālayitvāna saṃyojanāni.

Jālaṃva bhetvā salilambucārīti jālaṃ vuccati suttajālaṃ. Salilaṃ vuccati udakaṃ. Ambucārī vuccati maccho. Yathā maccho jālaṃ bhinditvā pabhinditvā dālayitvā padālayitvā sampadālayitvā carati viharati iriyati vatteti pāleti yapeti yāpeti, evameva dve jālā – taṇhājālañca diṭṭhijālañca…pe… idaṃ taṇhājālaṃ…pe… idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ, diṭṭhijālaṃ paṭinissaṭṭhaṃ. Taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati gandhe na sajjati…pe… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati, nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – jālaṃva bhetvā salilambucārī.

Aggīvadaḍḍhaṃ anivattamānoti yathā aggi tiṇakaṭṭhupādānaṃ dahanto gacchati anivattanto, evameva tassa paccekasambuddhassa sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, sakadāgāmimaggena…pe… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatīti – aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo’’ti.

149.

Okkhittacakkhu na ca pādalolo,guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno[aparidayhamāno (ka.)]eko care khaggavisāṇakappo.

Okkhittacakkhu na ca pādaloloti kathaṃ khittacakkhu hoti? Idhekacco bhikkhu [natthi syā. potthake mahāni. 157] cakkhulolo cakkhuloliyena samannāgato hoti. Adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti – ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ [anavatthacārikaṃ (syā.)] anuyutto hoti rūpadassanāya. Evaṃ khittacakkhu hoti.

Atha vā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati. Hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento kumārake olokento kumārikāyo olokento itthiyo olokento purise olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ vipekkhamāno [pekkhamāno (syā. ka.)] gacchati. Evampi khittacakkhu hoti.

Atha vā, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ [sobhanagarakaṃ (syā.), sobhanakaraṇaṃ (ka.)] caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ [mahisayuddhaṃ (syā.)] usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Evampi khittacakkhu hoti.

Kathaṃ okkhittacakkhu hoti? Idhekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti. Adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti – na ārāmena ārāmaṃ na uyyānena uyyānaṃ na gāmena gāmaṃ na nigamena nigamaṃ na nagarena nagaraṃ na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti rūpadassanāya. Evaṃ okkhittacakkhu hoti.

Atha vā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati. Na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na kumārake olokento na kumārikāyo olokento na itthiyo olokento na purise olokento na antarāpaṇaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento na disāvidisaṃ vipekkhamāno gacchati. Evampi okkhittacakkhu hoti.

Atha vā, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Evampi okkhittacakkhu hoti.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ…pe… anīkadassanaṃ iti vā. Iti evarūpā visūkadassanā paṭivirato. Evampi okkhittacakkhu hoti.

Na ca pādaloloti kathaṃ pādalolo hoti? Idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti – ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti. Evampi pādalolo hoti.

Atha vā, bhikkhu antosaṅghārāme [antopi saṃghārāme (ka.)] pādalolo pādaloliyena samannāgato hoti, na atthahetu na kāraṇahetu uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhato guhaṃ gacchati, leṇato leṇaṃ gacchati, kuṭiyā kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, māḷato māḷaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati [uddaṇḍaṃ gacchati, uddhositato uddhositaṃ gacchati (syā.) passa mahāni. 17], upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍapato maṇḍapaṃ gacchati, rukkhamūlato rukkhamūlaṃ gacchati, yattha vā pana bhikkhū nisīdanti vā gacchanti vā, tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati, seyyathidaṃ – rājakathaṃ corakathaṃ…pe… iti bhavābhavakathaṃ katheti. Evampi pādalolo hoti.

Na ca pādaloloti so paccekasambuddho pādaloliyā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti – okkhittacakkhu na ca pādalolo.

Guttindriyorakkhitamānasānoti. Guttindriyoti so paccekasambuddho cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī . Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjatīti – guttindriyo. Rakkhitamānasānoti gopitamānasānoti – guttindriyo rakkhitamānasāno.

Anavassuto pariḍayhamānoti vuttañhetaṃ āyasmatā mahāmoggallānena – ‘‘avassutapariyāyañca [passa saṃ. ni. 4.243] vo, āvuso, desessāmi anavassutapariyāyañca. Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] etadavoca –

‘‘Kathaṃ cāvuso, avassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati [anupaṭṭhitakāyasati (syā. ka.)] ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa [tattha ye (ka.) passa saṃ. ni. 4.243] te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso, bhikkhu avassuto cakkhuviññeyyesu rūpesu…pe… avassuto manoviññeyyesu dhammesu. Evaṃvihāriṃ cāvuso, bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, labhetheva [labhateva (syā. ka.) evamuparipi] māro otāraṃ labhetha [labhati (syā. ka.) evamuparipi] māro ārammaṇaṃ, sotato cepi naṃ…pe… manato cepi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ.

‘‘Seyyathāpi, āvuso, naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ koḷāpaṃ [kolāpaṃ (syā.) saṃ. ni. 4.243] terovassikaṃ. Puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ; pacchimāya cepi naṃ disāya…pe… uttarāya cepi naṃ disāya… dakkhiṇāya cepi naṃ disāya… heṭṭhimato [pacchato (syā.), heṭṭhimāya (ka.)] cepi naṃ disāya… uparimato [uparito (syā.), uparimāya (ka.)] cepi naṃ disāya… yato kutoci cepi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ, sotato cepi naṃ…pe… manato cepi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ.

‘‘Evaṃvihāriṃ cāvuso, bhikkhuṃ rūpā adhibhaṃsu [abhibhaviṃsu (syā.), abhibhaṃsu (ka.) evamuparipi], na bhikkhu rūpe adhibhosi; saddā bhikkhuṃ adhibhaṃsu, na bhikkhu sadde adhibhosi; gandhā bhikkhuṃ adhibhaṃsu, na bhikkhu gandhe adhibhosi; rasā bhikkhuṃ adhibhaṃsu, na bhikkhu rase adhibhosi; phoṭṭhabbā bhikkhuṃ adhibhaṃsu, na bhikkhu phoṭṭhabbe adhibhosi; dhammā bhikkhuṃ adhibhaṃsu, na bhikkhu dhamme adhibhosi. Ayaṃ vuccatāvuso, bhikkhu rūpādhibhūto saddādhibhūto gandhādhibhūto rasādhibhūto phoṭṭhabbādhibhūto dhammādhibhūto adhibhū anadhibhūto adhibhaṃsu naṃ pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, āvuso, avassuto hoti.

‘‘Kathaṃ cāvuso, anavassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso, bhikkhu anavassuto cakkhuviññeyyesu rūpesu…pe… anavassuto manoviññeyyesu dhammesu. Evaṃvihāriṃ cāvuso, bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ; sotato cepi naṃ…pe… manato cepi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ.

‘‘Seyyathāpi, āvuso, kūṭāgārā vā kūṭāgārasālā [santhāgārasālā (syā.) passa saṃ. ni. 4.243] vā bahalamattikā addāvalepanā [allāvalepanā (syā.)] puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ, na labhetha aggi ārammaṇaṃ; pacchimāya cepi naṃ disāya… uttarāya cepi naṃ disāya… dakkhiṇāya cepi naṃ disāya… heṭṭhimato cepi naṃ disāya… uparimato cepi naṃ disāya… yato kutoci cepi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ; sotato cepi naṃ…pe… manato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ.

‘‘Evaṃvihārī cāvuso, bhikkhu rūpe adhibhosi [abhibhaviṃsu (syā.), abhibhosi (ka.) passa saṃ. ni. 4.243], na rūpā bhikkhuṃ adhibhaṃsu; sadde bhikkhu adhibhosi, na saddā bhikkhuṃ adhibhaṃsu; gandhe bhikkhu adhibhosi, na gandhā bhikkhuṃ adhibhaṃsu; rase bhikkhu adhibhosi, na rasā bhikkhuṃ adhibhaṃsu; phoṭṭhabbe bhikkhu adhibhosi, na phoṭṭhabbā bhikkhuṃ adhibhaṃsu; dhamme bhikkhu adhibhosi, na dhammā bhikkhuṃ adhibhaṃsu. Ayaṃ vuccatāvuso , bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū adhibhū anadhibhūto [anabhibhūto kehi ci kilesehi (ka.) passa saṃ. ni. 4.243]. Adhibhosi te pāpake akusale dhamme saṃkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye. Evaṃ kho, āvuso, anavassuto hotī’’ti – anavassuto.

Apariḍayhamānoti rāgajena pariḷāhena apariḍayhamāno, dosajena pariḷāhena apariḍayhamāno, mohajena pariḷāhena apariḍayhamānoti – anavassuto apariḍayhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Okkhittacakkhu na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo’’ti.

150.

Ohārayitvā gihibyañjanāni,sañchannapatto yathā pārichattako;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

Ohārayitvā gihibyañjanānīti gihibyañjanāni vuccanti kesā ca massū ca…pe… dīghadasāni iti vā. Ohārayitvā gihibyañjanānīti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvāti – ohārayitvā gihibyañjanāni.

Sañchannapatto yathā pārichattakoti yathā so pārichattako koviḷāro bahalapattapalāso [sākhapattapalāso (ka.)] sandacchāyo [saṇḍacchāyo (syā.), santacchāyo (ka.) passa ma. ni. 1.154], evameva so paccekasambuddho paripuṇṇapattacīvaradharoti – sañchannapatto yathā pārichattako.

Kāsāyavatthoabhinikkhamitvāti so paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadāraṃ palibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā [ohārayitvā (syā. ka.)] kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichattako;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo’’ti.

Tatiyo vaggo.

Catutthavaggo

151.

Rasesu gedhaṃ akaraṃ alolo,anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

Rasesu gedhaṃ akaraṃ aloloti. Rasoti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambikaṃ [lambilaṃ (syā. ka.) passa āyatanavibhaṅge] kasāvo sādu asādu sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti; madhuraṃ labhitvā amadhuraṃ pariyesanti, amadhuraṃ labhitvā madhuraṃ pariyesanti; tittakaṃ labhitvā atittakaṃ pariyesanti, atittakaṃ labhitvā tittakaṃ pariyesanti; kaṭukaṃ labhitvā akuṭakaṃ pariyesanti, akuṭakaṃ labhitvā kaṭukaṃ pariyesanti; loṇikaṃ labhitvā aloṇikaṃ pariyesanti, aloṇikaṃ labhitvā loṇikaṃ pariyesanti; khārikaṃ labhitvā akhārikaṃ pariyesanti, akhārikaṃ labhitvā khārikaṃ pariyesanti; kasāvaṃ labhitvā akasāvaṃ pariyesanti, akasāvaṃ labhitvā kasāvaṃ pariyesanti; lambikaṃ labhitvā alambikaṃ pariyesanti, alambikaṃ labhitvā lambikaṃ pariyesanti; sāduṃ labhitvā asāduṃ pariyesanti, asāduṃ labhitvā sāduṃ pariyesanti; sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti . Te yaṃ yaṃ labhanti tena tena na tussanti, aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhosannā laggā laggitā palibuddhā. Sā rasataṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’’ti.

Yathā vaṇaṃ ālimpeyya yāvadeva āruhaṇatthāya [ropanatthāya (syā.)], yathā vā akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā puttamaṃsaṃ āhāraṃ āhareyya yāvadeva kantārassa nittharaṇatthāya; evameva so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’’ti. Rasataṇhāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – rasesu gedhaṃ akaraṃ.

Aloloti loluppaṃ vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho aloloti – rasesu gedhaṃ akaraṃ alolo.

Anaññaposī sapadānacārīti anaññaposīti so paccekasambuddho attānaññeva poseti, na paranti.

Anaññaposimaññātaṃ , dantaṃ sāre patiṭṭhitaṃ [sāresu supatiṭṭhitaṃ (syā. ka.) passa udā. 6];

Khīṇāsavaṃ vantadosaṃ, tamahaṃ brūmi brāhmaṇanti.

Anaññaposīsapadānacārīti so paccekasambuddho pubbaṇhasamayaṃ [pubbanhasamayaṃ (ka.)] nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. Okkhittacakkhu iriyāpathasampanno kulā kulaṃ anatikkamanto piṇḍāya caratīti – anaññaposī sapadānacārī.

Kule kule appaṭibaddhacittoti dvīhi kāraṇehi paṭibaddhacitto hoti – attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? ‘‘Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Yampi me aññe dātuṃ vā kātuṃ vā maññanti tumhe nissāya tumhe passantā. Yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ tampi me antarahitaṃ tumhehi ahaṃ ñāyāmi – ‘asukassa kulupako, asukāya kulupako’’’ti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.

Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? ‘‘Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, tumhākaṃ ahaṃ uddesaṃ demi paripucchaṃ demi uposathaṃ ācikkhāmi navakammaṃ adhiṭṭhāmi; atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garuṃ karotha mānetha pūjethā’’ti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti.

Kule kule appaṭibaddhacittoti so paccekasambuddho kulapalibodhena appaṭibaddhacitto hoti, gaṇapalibodhena appaṭibaddhacitto hoti, āvāsapalibodhena appaṭibaddhacitto hoti, cīvarapalibodhena appaṭibaddhacitto hoti, piṇḍapātapalibodhena appaṭibaddhacitto hoti, senāsanapalibodhena appaṭibaddhacitto hoti, gilānapaccayabhesajjaparikkhārapalibodhena appaṭibaddhacitto hotīti – kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo’’ti.

152.

Pahāya pañcāvaraṇāni cetaso,upakkilese byapanujja sabbe;

Anissito chetva[chetvā (syā. ka.)]sinehadosaṃ[snehadosaṃ (syā. ka.)]eko care khaggavisāṇakappo.

Pahāya pañcāvaraṇāni cetasoti so paccekasambuddho kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatīti – pahāya pañcāvaraṇāni cetaso.

Upakkilese byapanujja sabbeti rāgo cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso, kodho… upanāho…pe… sabbākusalābhisaṅkhārā cittassa upakkilesā. Upakkilese byapanujja sabbeti sabbe cittassa upakkilese byapanujja panuditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – upakkilese byapanujja sabbe.

Anissitochetva sinehadosanti. Anissitoti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Sinehoti dve snehā – taṇhāsneho ca diṭṭhisneho ca…pe… ayaṃ taṇhāsneho…pe… ayaṃ diṭṭhisneho. Dosoti yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ caṇḍikkaṃ asuropo anattamanatā cittassa . Anissito chetva sinehadosanti so paccekasambuddho taṇhāsnehañca diṭṭhisnehañca dosañca chetvā ucchinditvā samucchinditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā cakkhuṃ anissito, sotaṃ anissito…pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo’’ti.

153.

Vipiṭṭhikatvāna sukhaṃ dukhañca,pubbeva ca somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassanti so paccekasambuddho sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatīti – vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ.

Laddhānupekkhaṃsamathaṃ visuddhanti. Upekkhāti yā catutthajjhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittappassaddhatā [cittavisaṭatā (ka.) passa mahāni. 207] majjhattatā cittassa. Samathoti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro [avisaṃhāro (ka.) passa dha. sa. 11, 15] avikkhepo avisāhaṭamānasatā [avisaṃhaṭamānasatā (ka.)] samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi; catutthajjhāne upekkhā ca samatho ca suddhā honti visuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattā. Laddhānupekkhaṃ samathaṃ visuddhanti catutthajjhānaṃ upekkhañca samathañca laddhā labhitvā vinditvā paṭilabhitvāti – laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo’’ti.

154.

Āraddhavīriyo paramatthapattiyā,alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

Āraddhavīriyo paramatthapattiyāti paramatthaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Paramatthassa pattiyā lābhāya paṭilābhāya adhigamāya phassanāya sacchikiriyāya āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ sampadāya thāmavā [thāmasā (ka.)] daḷhaparakkamo anikkhittadhuro kusalesu dhammesūti – āraddhavīriyo paramatthapattiyā.

Alīnacitto akusītavuttīti so paccekasambuddho anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā [bhāvanāpāripūriyā (syā.)] chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahatīti – evaṃ alīnacitto akusītavutti.

Atha vā, ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu [avasussatu (syā.) ma. ni. 2.184; saṃ. ni. 2.22 passitabbaṃ], sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ [viriyassa ṭhānaṃ (syā.)] bhavissatī’’ti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhateti.

Cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

‘‘Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

‘‘Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

‘‘Na tāvāhaṃ imamhā caṅkamā orohissāmi…pe… vihārā nikkhamissāmi… aḍḍhayogā nikkhamissāmi… pāsādā nikkhamissāmi… hammiyā nikkhamissāmi… guhāya nikkhamissāmi… leṇā nikkhamissāmi… kuṭiyā nikkhamissāmi… kūṭāgārā nikkhamissāmi… aṭṭā nikkhamissāmi… māḷā nikkhamissāmi… uddaṇḍā nikkhamissāmi … upaṭṭhānasālāya nikkhamissāmi… maṇḍapā nikkhamissāmi… rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

‘‘Imasmiṃyeva pubbaṇhasamaye [pubbaṇhasamayaṃ (ka.) mahāni. 17] ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’’ti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti. Imasmiṃyeva majjhanhikasamaye…pe… sāyanhasamaye …pe… purebhattaṃ… pacchābhattaṃ… purimayāmaṃ… majjhimayāmaṃ… pacchimayāmaṃ… kāḷe… juṇhe… vasse… hemante … gimhe… purime vayokhandhe… majjhime vayokhandhe… pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati. Evampi alīnacitto akusītavutti.

Daḷhanikkamo thāmabalūpapannoti so paccekasambuddho daḷhasamādāno ahosi kusalesu dhammesu avaṭṭhitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya [metteyyatāya (syā. ka.) moggallānabyākaraṇe 4.39 suttaṃ oloketabbaṃ] petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu adhikusalesu dhammesūti – daḷhanikkamo. Thāmabalūpapannoti so paccekasambuddho thāmena ca balena ca vīriyena ca parakkamena ca paññāya ca upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgatoti – daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo’’ti.

155.

Paṭisallānaṃ jhānamariñcamāno,dhammesu niccaṃ anudhammacārī;

Ādīnavaṃsammasitā bhavesu, eko care khaggavisāṇakappo.

Paṭisallānaṃ jhānamariñcamānoti so paccekasambuddho paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti paṭisallānaṃ. Jhānamariñcamānoti so paccekasambuddho dvīhi kāraṇehi jhānaṃ na riñcati – anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto saṃyutto āyutto samāyutto, anuppannassa vā dutiyassa jhānassa…pe… anuppannassa vā tatiyassa jhānassa… anuppannassa vā catutthassa jhānassa uppādāya yutto payutto saṃyutto āyutto samāyuttoti – evampi jhānaṃ na riñcati.

Atha vā, uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti, uppannaṃ vā dutiyaṃ jhānaṃ…pe… uppannaṃ vā tatiyaṃ jhānaṃ… uppannaṃ vā catutthaṃ jhānaṃ āsevati bhāveti bahulīkaroti. Evampi jhānaṃ na riñcatīti – paṭisallānaṃ jhānamariñcamāno.

Dhammesu niccaṃ anudhammacārīti dhammā vuccanti cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo. Katame anudhammā? Sammāpaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ – ime vuccanti anudhammā. Dhammesu niccaṃ anudhammacārīti dhammesu niccakālaṃ dhuvakālaṃ satataṃ samitaṃ avokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ [udakummijātaṃ (syā.), udakummikajātaṃ (ka.)]

Avīcisantatisahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe carati viharati iriyati vatteti pāleti yapeti yāpetīti – dhammesu niccaṃ anudhammacārī.

Ādīnavaṃ sammasitā bhavesūti ‘‘sabbe saṅkhārā aniccā’’ti ādīnavaṃ sammasitā bhavesu, ‘‘sabbe saṅkhārā dukkhā’’ti…pe… ‘‘sabbe dhammā anattā’’ti…pe… ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti ādīnavaṃ sammasitā bhavesūti – ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo’’ti.

156.

Taṇhakkhayaṃpatthayamappamatto,aneḷamūgo[anelamūgo (syā. ka.)]sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

Taṇhakkhayaṃ patthayamappamattoti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhakkhayanti rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ patthayanto icchanto sādiyanto pihayanto abhijappantoti – taṇhakkhayaṃ patthayaṃ. Appamattoti so paccekasambuddho sakkaccakārī sātaccakārī…pe… appamādo kusalesu dhammesūti – taṇhakkhayaṃ patthayamappamatto.

Aneḷamūgo sutavā satīmāti. Aneḷamūgoti so paccekasambuddho paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Sutavāti so paccekasambuddho bahussuto hoti sutadharo sutasanniccayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Satīmāti so paccekasambuddho satimā hoti paramena satinepakkena samannāgatattā cirakatampi cirabhāsitampi saritā anussaritāti – aneḷamūgo sutavā satīmā.

Saṅkhātadhammo niyato padhānavāti saṅkhātadhammo vuccati ñāṇaṃ. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Saṅkhātadhammoti so paccekasambuddho saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo ‘‘sabbe saṅkhārā aniccā’’ti saṅkhātadhammo…pe… ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo. Atha vā, tassa paccekasambuddhassa ca khandhā saṃkhittā dhātuyo saṃkhittā āyatanāni saṃkhittāni gatiyo saṃkhittā upapattiyo saṃkhittā paṭisandhiyo saṃkhittā bhavā saṃkhittā saṃsārā saṃkhittā vaṭṭā saṃkhittā. Atha vā, so paccekasambuddho khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito saṅkhārapariyante ṭhito antimabhave [antime bhave (ka.) cūḷani. mettagūmāṇavapucchāniddesa 28] ṭhito antimasamussaye ṭhito antimadehadharo paccekasambuddho.

Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro [jātijarāmaraṇasaṃsāro (syā.) evamīdisesu ṭhānesu], natthi tassa punabbhavoti.

Taṃkāraṇā paccekasambuddho saṅkhātadhammo. Niyatoti niyāmā vuccanti cattāro ariyamaggā. Catūhi ariyamaggehi samannāgatoti niyato. Niyāmaṃ patto sampatto adhigato phassito sacchikato patto niyāmaṃ. Padhānavāti padhānaṃ vuccati vīriyaṃ. So cetaso vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamo anikkhittacchandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo. So paccekasambuddho iminā padhānena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā so paccekasambuddho padhānavāti – saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo’’ti.

157.

Sīhova saddesu asantasanto,vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno[alippamāno, su. ni. 71]eko care khaggavisāṇakappo.

Sīhova saddesu asantasantoti yathā sīho migarājā saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussaṅkī [anussukī (syā.)] anutrāso abhīrū acchambhī anutrāsī apalāyī, paccekasambuddhopi saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussaṅkī anutrāso abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatīti – sīhova saddesu asantasanto.

Vātova jālamhi asajjamānoti. Vātoti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā [pakkhivātā (syā.) cūḷani. upasīvamāṇavapucchāniddesa 43, khaggavisāṇasuttaniddesa 138 natthi pāṭhanānattaṃ] supaṇṇavātā tālapaṇṇavātā vidhūpanavātā. Jālaṃ vuccati suttajālaṃ. Yathā vāto jālamhi na sajjati na gaṇhāti na bajjhati na palibajjhati, evameva dve jālā – taṇhājālañca diṭṭhijālañca…pe… idaṃ taṇhājālaṃ…pe… idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ diṭṭhijālaṃ paṭinissaṭṭhaṃ, taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati…pe… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – vātova jālamhi asajjamāno.

Padumaṃvatoyena alimpamānoti padumaṃ vuccati padumapupphaṃ. Toyaṃ vuccati udakaṃ. Yathā padumapupphaṃ toyena na limpati na palimpati na upalimpati, alittaṃ apalittaṃ anupalittaṃ, evameva dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Tassa paccekasambuddhassa taṇhālepo pahīno, diṭṭhilepo paṭinissaṭṭho. Taṇhālepassa pahīnattā diṭṭhilepassa paṭinisaṭṭhattā so paccekasambuddho rūpe na limpati sadde na limpati…pe… diṭṭhasutamutaviññātabbesu dhammesu na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo’’ti.

158.

Sīho yathā dāṭhabalī pasayha,rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārīti yathā sīho migarājā dāṭhabalī dāṭhāvudho sabbe tiracchānagate pāṇe abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddhopi paññābalī paññāvudho sabbapāṇabhūte puggale paññāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetīti – sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī.

Sevetha pantāni senāsanānīti yathā sīho migarājā araññavanamajjhogāhetvā carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddhopi araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vatteti pāleti yapeti yāpetīti – sevetha pantāni senāsanāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo’’ti.

159.

Mettaṃupekkhaṃ karuṇaṃ vimuttiṃ,āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāleti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatīti – mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle.

Sabbena lokena avirujjhamānoti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā…pe… ye uttarāya disāya sattā… ye dakkhiṇāya disāya sattā… ye puratthimāya anudisāya sattā… ye pacchimāya anudisāya sattā… ye uttarāya anudisāya sattā… ye dakkhiṇāya anudisāya sattā… ye heṭṭhimāya [adhogamāya (syā.)] disāya sattā… ye uparimāya disāya sattā… ye dasasu disāsu sattā te appaṭikūlā honti. Karuṇāya bhāvitattā… muditāya bhāvitattā… upekkhāya bhāvitattā ye puratthimāya disāya sattā…pe… ye dasasu disāsu sattā te appaṭikūlā honti. Sabbena lokena avirujjhamānoti sabbena lokena avirujjhamāno, appaṭivirujjhamāno anāghātiyamāno [aghaṭṭiyamāno (syā.)] appaṭihaññamānoti – sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo’’ti.

160.

Rāgañcadosañca pahāya mohaṃ,sandālayitvāna saṃyojanāni[saṃyojanāni (ka.)];

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

Rāgañca dosañca pahāya mohanti. Rāgoti yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Dosoti yo cittassa āghāto…pe… caṇḍikkaṃ asuropo anattamanatā cittassa. Mohoti dukkhe aññāṇaṃ…pe… avijjālaṅgī moho akusalamūlaṃ. Rāgañca dosañca pahāya mohanti so paccekasambuddho rāgañca dosañca mohañca pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – rāgañca dosañca pahāya mohaṃ.

Sandālayitvāna saṃyojanānīti. Dasa saṃyojanāni – kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ…pe… avijjāsaṃyojanaṃ. Sandālayitvāna saṃyojanānīti dasa saṃyojanāni sandālayitvā padālayitvā sampadālayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti – sandālayitvāna saṃyojanāni.

Asantasaṃjīvitasaṅkhayamhīti so paccekasambuddho jīvitapariyosāne asantāsī anutrāsī anubbiggo anussaṅkī anutrāso abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatīti – asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo’’ti.

161.

Bhajanti sevanti ca kāraṇatthā,nikkāraṇā dullabhā ajja mittā;

Attatthapaññā[attaṭṭhapaññā (ka.)]asucī manussā, eko care khaggavisāṇakappo.

Bhajantisevanti ca kāraṇatthāti attatthakāraṇā paratthakāraṇā ubhayatthakāraṇā diṭṭhadhammikatthakāraṇā samparāyikatthakāraṇā paramatthakāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti paṭisevantīti – bhajanti sevanti ca kāraṇatthā.

Nikkāraṇādullabhā ajja mittāti dve mittā – agārikamitto ca anāgārikamitto ca…pe… ayaṃ agārikamitto…pe… ayaṃ anāgārikamitto. Nikkāraṇā dullabhā ajja mittāti ime dve mittā akāraṇā nikkāraṇā ahetū appaccayā dullabhā (dulladdhā sudulladdhā) [( ) natthi syā. potthake] ti – nikkāraṇā dullabhā ajja mittā.

Attatthapaññā asucī manussāti. Attatthapaññāti attano atthāya attano hetu attano paccayā attano kāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti paṭisevanti ācaranti samācaranti payirupāsanti paripucchanti paripañhantīti – attatthapaññā. Asucī manussāti asucinā kāyakammena samannāgatāti asucī manussā, asucinā vacīkammena samannāgatāti asucī manussā, asucinā manokammena samannāgatāti asucī manussā, asucinā pāṇātipātena…pe… asucinā adinnādānena… asucinā kāmesumicchācārena… asucinā musāvādena… asuciyā pisuṇāya vācāya samannāgatā… asuciyā pharusāya vācāya samannāgatā… asucinā samphappalāpena samannāgatā… asuciyā abhijjhāya samannāgatā… asucinā byāpādena samannāgatāti asucī manussā, asuciyā micchādiṭṭhiyā samannāgatāti asucī manussā, asuciyā cetanāya samannāgatāti asucī manussā, asuciyā patthanāya samannāgatāti asucī manussā, asucinā paṇidhinā samannāgatāti asucī manussā, asucī hīnā nihīnā omakā lāmakā chatukkā parittāti – attatthapaññā asucī manussā.

Eko care khaggavisāṇakappoti. Ekoti so paccekasambuddho pabbajjāsaṅkhātena eko…pe… careti aṭṭha cariyāyo…pe… khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ…pe… eko care khaggavisāṇakappo. Tenāha so paccekasambuddho –

‘‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attatthapaññā asucī manussā, eko care khaggavisāṇakappo’’ti.

Catuttho vaggo.

Khaggavisāṇasuttaniddeso niṭṭhito.

Ajito tissametteyyo, puṇṇako atha mettagū;

Dhotako upasīvo ca, nando ca atha hemako.

Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

Soḷasānaṃ [soḷasannaṃ (syā. ka.)] panetesaṃ, brāhmaṇānaṃva sāsanaṃ;

Pārāyanānaṃ niddesā, tattakā ca bhavanti hi [vā (ka.)].

Khaggavisāṇasuttānaṃ, niddesāpi tatheva ca;

Niddesā duvidhā ñeyyā, paripuṇṇā sulakkhitāti.

Cūḷaniddesapāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app