Kammaṭṭhāna saṅgaha paramatthadīpanī

170. Evaṃ aṭṭhahi paricchedehi sapaccayapabhedaṃ nāmarūpa vibhāgaṃ dassetvā idāni viditanāmarūpa vibhāgassa kammaṭṭhānavidhānaṃ dassento samathavipassanānantiādi māha. Ito paccaya saṅgahato paraṃ samathavipassanānaṃ bhāvanānaṃ duvidhaṃpi kammaṭṭhānaṃ yathākkamaṃ pavakkhāmīti yojanā. Tattha kilese aññepivā vitakkādayo oḷārikadhamme sametīti samatho. Tathā pavatto ekaggatāsaṅkhāto samādhi. Visesena passanti etāyāti vipassanā. Aniccānupassanādikā bhāvanāpaññā. Tāya hi yogino khandhesu lokiyamahājanena passitaṃ itthipurisādikaṃ niccasukhādikañca atikkamitvā visesena aniccādikameva passantīti. Bhāvetabbāti bhāvanā. Bhāventivā cittasantānaṃ etāhīti bhāvanā. Kiriyā kammaṃ. Tiṭṭhati etthāti ṭhānaṃ. Kammassa ṭhānanti kammaṭṭhānaṃ. Vīriyārabbhasaṅkhātassa yogakammassa pavattiṭṭhānanti attho. Kasiṇamaṇḍalādikaṃ kasiṇabhāvanādikañca. Ādimajjha pariyosānānañhi samudāyabhūkaṃ ekametaṃ pathavīkasiṇa bhāvanādikaṃ bhāvanākammaṃpi attano avayavabhūtassa yoga kammassa pavattiṭṭhānaṃ sambhavatīti.

Vibhāvaniyaṃ pana

Uttaruttara yogakammassa padaṭṭhānatāya kammaṭṭhānabhūtaṃ bhāvanāvidhiñcātipi vuttaṃ. Tampi yujjatiyeva.

Yogakammamevavā sukhavisesānaṃ adhiṭṭhānaṭṭhenaṭhānanti kammaṭṭhānaṃ. Tatthāti tasmiṃ duvidhepi kammaṭṭhāne. Samathasaṅgaheti samatha kammaṭṭhānasaṅgahe. Dasakasiṇānīti dasakasiṇamaṇḍalāni kasiṇajjhānānica. Tadubhayānipi hi yogānuyogasaṅkhātassa samatha kammassa pavattiṭṭhānattā samathakammaṭṭhānānināma hontīti. Dasaasubhāti dasaasubhavatthūni asubhajjhānānica. Dasaanussati yoti buddhaguṇādīni dasaanussatiṭṭhānāni anussaraṇasati yoca. Sesānipi yathānurūpaṃ vattabbānīti. Caraṇaṃ cariyā. Samudācaraṇanti attho. Pavattibahulatāti vuttaṃ hoti. Rāgassa cariyā rāgacariyā. Rāgacaritāti pāṭho, so aṭṭhakathāyaṃ natthi, puggalaṭṭhāneeva so yuttoti. Esanayo sesesupi.

[243] Yo pana vibhāvaniyaṃ

Cariyānaṃ saṃsaggabhedo vutto. So idha nādhippeto.

Nahi kammaṭṭhānānaṃnāma saṃsaggacaritassapi ekassa dve tīṇi dātabbāni hotīti. Teneva hi so bhedo aṭṭhakathāyaṃ nagarukatoti. Sabbāpi appanāya pubbabhāgapavattā kāmāvacara bhāvanā parikammabhāvanānāma. Sā pana appanāya āsanne dūreti duvidhā hoti. Tattha yā āsanne, sā appanaṃ upecca samīpe ṭhatvā pavattattā upacārabhāvanāti vuccati. Itarā pana parikamma bhāvanāevanāma. Iti parikammabhāvanāpi samānā pubbāparavisesa pākaṭabhāvatthaṃ aṭṭhakathāsu dvīhi nāmehi gahitāti vuttaṃ parikammabhāvanā.La. Tissobhāvanāti tāsaṃ pana viseso parato āgamissati. Parikammanimittanti parikammabhāvanāya ārammaṇabhūtaṃ kasiṇamaṇḍalādinimittaṃ. Tañca tassā ārammaṇa bhāvena ekaṃpi samānaṃ pubbāparavisesapākaṭabhāvatthaṃ parikammanimittaṃ uggahanimittanti dvidhā bhinditvā vuttaṃ. Tesaṃpi viseso āgamissati. Vidatthicaturaṅgulasaṅkhātena parittapamāṇenavā khala maṇḍalādisaṅkhātena mahantapamāṇenavā kataṃ akataṃvā pathavī maṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇaṃ. Sakalasaddapariyāyo hi kasiṇasaddo. Yathā kasiṇena jambudīpassāti. Tasmā yattake pathavītale nimittaṃ gaṇhāti, tattakaṃ cittena asesaṃ pharitvā eva gahetabbaṃ hoti. Na pana tassa ekadese ṭhatvāti, tena vuttaṃ pathavīmaṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇanti. Esanayo sesakasiṇesupīti. Etthaca, avibhūtavaṇṇāya pathaviyā eka talabhāvenasanniviṭṭhāsaṇṭhānapaññattiidhapathavīkasiṇaṃnāma . Tathā āpokasiṇaṃ tejokasiṇañca. Phuṭṭhaṭṭhāne cittena saṇṭhānaṃ katvā gahitā vāyuvaṭṭi vāyokasiṇaṃnāma. Nīlavaṇṇavisiṭṭhāekā saṇṭhānapaññatti nīlakasiṇaṃnāma. Tathā pītalohito dātakasiṇānipi. Candasūriyaaggobhāsavisiṭṭhā katthaci dissamānā saṇṭhānapaññatti ālokakasiṇaṃnāma. Tittichiddavāta pānachiddādīsu dissamānā ākāsavisiṭṭhā saṇṭhānapaññatti ākāsakasiṇaṃnāmāti. Ativiya dhumātaṃ sunabhāvaṃ gatanti uddhumātaṃ. Tadeva kucchitattā uddhumātakaṃ. Tathābhūtassa chavasarīrassetaṃ nāmaṃ. Tadeva pūtibhāvaṃ gatakāle purimavaṇṇaṃ vijahitvā puna nīlabhāvaṃ pattaṃ vinīlakaṃ. Tadeva puna paccitvā tato tato visandamānapubbayuttaṃ vipubbakaṃ. Yuddhabhūmiyādīsu satthena majjhe chinditvā thapitaṃ virūpachinnasarīraṃ vicchinnakaṃnāma. Soṇa siṅgālādīhi vividhākārena khāyitapadesayuttaṃ sarīraṃ vikkhāyitakaṃnāma. Soṇasiṅgālādīhi eva khaṇḍākhaṇḍikaṃ katvā apakaḍḍhitvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ vittakkhikaṃ nāma. Aṅgapaccaṅgesu satthena hanitvā khaṇḍākhaṇḍikaṃ katvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ hatavikkhittakaṃnāma. Paggharita lohitasarīraṃ lohitakaṃ nāma. Puḷuvaparipūraṃ sarīraṃ puḷuvakaṃ. Sakalo aṭṭhisaṅghāṭovā ekamekaṃvā aṭṭhi aṭṭhikaṃ nāma. Punappunaṃ nirantaraṃ saraṇaṃ anussati. Buddhaguṇassa anussati buddhānussati. Esa nayo sesāsupīti. Tattha arahatādiguṇo buddhaguṇonāma. Svakkhātatādiguṇo dhammaguṇonāma. Suppaṭipannatādiguṇo saṅghaguṇo nāma. Attano sīlassa akhaṇḍatādi guṇo sīlaguṇonāma. Attano dānassa vigatamalamaccheratādi guṇo cāgaguṇonāma. Attānaṃ devattaṃvā sakkattaṃvā brahmattaṃvā vahituṃ samatthā attano saddhādiguṇā devatāguṇānāma. Vatta paṭipattivasenavā dhutaṅgasamādānavasenavā jhānasamāpattivasenavā vipassanāvasenavā attano santāne ciraṃvikālaṃ vikkhambhitānaṃ kāmarāgādīnaṃ vūpasamo attanāadhigatanibbānañca upasamonāma. Ekabhavapariyāpannassa attano khandhasantānassa bhedo maraṇaṃ nāma. Kesakāyādīnaṃ nānākāyānaṃ samūhabhūto ayaṃ kāyo kāyonāma. Attani nirantaraṃ pavattamānā assāsa passāsā ānāpāṇaṃnāma. Mijjati siniyhatīti mettā. Yaṃ ārabbha uppajjati. Tassa hitasukhaṃ avippakiṇṇaṃ katvā saṅgaṇhatīti attho. Mittassavā esā mittesuvā bhavāti mettā. Atthato pana parasattānaṃ hitūpasaṃhāravasena pavatto adosoeva. Parasattānaṃ hitūpasaṃhāra hitamodana ahitāpanayanasaṅkhātaṃ byāpārattayaṃ pahāya tesaṃ kammasakatānubrūhanavasena upapattito yuttito pekkhatīti upekkhā. Tathā pavattā tatramajjhattatāeva. Appamāṇesusattesu bhavāti appamaññā. Na hi ettakesu eva sattesu etā pavattetabbā. Na tato aññesūti evaṃ etāsaṃ visayaparicchedonāma atthīti. Evaṃsantepi ādikammi kena ādito ekasmiṃ puggale attano bhāvanācittaṃ laddhāsevanaṃ laddhavisesañca katvā pacchā dvīsu tīsūtiādinā vaḍḍhitvā sīmasambhedoca odhisopharaṇa anodhisopharaṇa disāpharaṇāniva kattabbānīti. Yaṃ pana vibhaṅge mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatītiādinā paṭisambhidāmaggeca sabbesattā averā hontūtiādinā mettāvidhānaṃ nāma vuttaṃ. Taṃ mettājhāne vasībhāvappattānaṃ vasena vuttanti daṭṭhabbaṃ. Etā pana visesena dosapakkhikānaṃ kilesānaṃ ujupaṭipakkhabhūtā hontīti taṃsamaṅginoca niccaṃ sommahadayabhāvena brahmasadi sattā brahmānonāma. Tesaṃ vihāroti brahmavihāro. Seṭṭhānaṃvā seṭṭhabhūtovā vihāroti brahmavihāroti. Āhāreti asita pīta khāyita sāyita vasena catuppabhede ajjhohaṭāhāre. Paṭikūlasaññāti āhārahetu anubhavitabbānaṃ dukkhadhammānaṃ paccavekkhanavasena sarasapaṭikūlatā paccavekkhanavasena āsayanidhāna pakkāpakkaphalanissandapaccavekkhana vasena ca tattha nikanti pahānasaññā. Catudhātuvavatthānanti sarīragatānaṃ pathaviādīnaṃ catunnaṃ mahādhātūnaṃ salakkhaṇā divasena visuṃ visuṃ paricchinditvā samanupassanaṃ. Tañhi catasso dhātuyo vavatthapiyanti vinicchiyanti sallakkhiyanti etenāti catudhātuvavatthānanti vuccatīti. Asubhasaññā bhāvetabbā rāgassapahānāyāti vacanato dasaasubhā.La. Rāgacaritassa sappāyāti vuttaṃ. Tattha rāgena caratīti rāgacarito. So hi kāmaṃ kadāci dosena carati. Kadāci mohena. Kadāci saddhādīsupi aññatarena. Rāgo panassa ussanno. Tasmā ussannena rāgena so rāgacaritoti saṅkhyaṃ gacchatīti. Esanayo sesesupi. Mettā bhāvetabbā byāpādassa pahānāyāti vacanato mettādīnaṃ tiṇṇaṃ brahmavihārānaṃ yathākkamaṃ byāpādavihiṃsā aratīnaṃ nissaraṇatāvacanato suparisuddhānañca vaṇṇakasiṇānaṃ dosavatthuttābhāvato catassoappamaññāyo.La. Dosacaritassāti vuttaṃ. Etthaca ādikammikassevāyaṃ cariyavibhāgo. Upekkhāca ādikammikassa nasambhavati. Vakkhatihi upekkhāpañcamajjhānikāti. Tasmā yassa purimā tisso sappāyā. Tassa tadanugatikā upekkhāpi sappāyānāma hotīti katvā catasso appamaññāyoti vuttanti daṭṭhabbaṃ. Itarathā nissaraṇañhetaṃ rāgassa. Yadidaṃ upekkhā ceto vimuttīti vacanato upekkhā rāgacaritassāti vattabbaṃ siyāti. Nīlādīnica cattāri kasiṇānīti idañca manāpiyarūpāni nīlādīni sandhāya vuttaṃ. Amanāpiyāni pana tāni rāgacaritasseva sappāyānīti. Ānāpāṇasati bhāvetabbā vitakkupacchedāyāti vacanato ānāpāṇaṃvitakkacaritassāti vuttaṃ. Mohacarito pana pakatiyā pamādabahulo hoti vikkhittacittoca. Ānāpāṇañcanāma nirantaraṃ pavattamānaṃ tassa satiṃ uppādentaṃ viya pavattatīti taṃ mohacaritassasappāyanti vuttaṃ siyā.

[244] Vibhāvaniyaṃ pana

Buddhivisayabhāvena mohapaṭipakkhattāti kāraṇaṃ vuttaṃ. Taṃ yuttaṃ viya na dissati.

Evañhi sati so buddhicaritena saha vattabbo siyāti. Kāmañca buddhaguṇādayopi ekantena buddhivisayāeva honti. Te pana visesato saddhaṃ upabrūhayantīti vuttaṃ buddhānussati ādayo.La. Saddhācaritassāti. Paramatthato sukhumatarāni maraṇādīni vipulabuddhīnaṃ eva visayānāma hontīti vuttaṃ maraṇa. La. Buddhicaritassāti. Sesānipanasabbānipīti cattāri bhūta kasiṇāni dve ālokākāsakasiṇāni cattāro āruppācāti dasavidhāni kammaṭṭhānāni. Tatthāpīti tesu dasasu sesa kammaṭṭhānesupi. Puthulaṃ khalamaṇḍalādipamāṇaṃ mohacaritassa sappāyaṃ. Sambādhasmiñhi okāse cittaṃ bhiyyo saṃmohaṃ āpajjatīti. Khuddakaṃ vidatthicaturaṅgulapamāṇaṃ vitakkacaritasseva sappāyaṃ. Mahantañhi vitakkasandhāvanassa paccayo hotīti. Tatthaca vitakkacaritassevāti ettha evasaddo khuddakantipade yujjati. Vitakkacaritassa khuddakameva sappāyaṃ. Na puthulanti. Sabbañcetaṃ ujuvipaccanikavasenaceva atisappāyatāyaca vuttaṃ. Rāgādīnaṃ pana avikkhambhikā saddhādīnañca anupakārikā kusalabhāvanānāma natthītipi aṭṭhakathāyaṃ vuttaṃ. Sabbatthāpīti sabbesupi cattālīsa kammaṭṭhānesu. Parikammabhāvanā labbhateva parikammena vinā ekassapi kammaṭṭhānassa asampajjanato. Dasasukammaṭṭhānesuupacārabhāvanāva sampajjati natthi appanā. Kasmā iti ce. Buddha dhamma saṅgha sīla cāga devatā upasama guṇānaṃ tāva gambhīratāya nānāppakāraguṇā nussaraṇādhimuttatāyagāti hi aṭṭhakathāyaṃ vuttaṃ. Tattha gambhīra tāyāti etena ekekassapi guṇapadassa gambhīrattā tabbisayo samādhi mahāsamudde sasako viya tattha appanaṃ patvā niccalabhāvena patiṭṭhātuṃ nasakkotīti dasseti. Nānāppakāra guṇānussaraṇādhimuttatāyavāti etena tesaṃ guṇānaṃ atappa niyasabhāvattā ettakeeva guṇapade ṭhatvā appanaṃ pāpessāmīti attano cittaṃ sandhāretuṃpi nasakkotīti dassetīti. Sesesu pana maraṇasaññāvavatthānesu maraṇaṃ tāva sabhāva dhammattā saṃvejanīyadhammattāca itarānica dve sabhāvadhammatāya gambhīrattā appanāya patiṭṭhā nahontīti. Yadievaṃ kasmā lokuttarajjhānāni atigambhīre nibbānasaṅkhāte sabhāvadhamme appanaṃ pāpuṇanti. Dutīyacatutthāruppajjhānānica pathamatatīyāruppa saṅkhāte sabhāvadhammeti. Vuccate, lokuttarajjhānāni tāva visuddhito sammasanañāṇatoca paṭṭhāya anukkamena uparuparipavattānaṃ visuddhibhāvanānaṃ balena atigambhīrepi nibbānasaṅkhāte sabhāvadhamme appanābhāvena patiṭṭhātuṃ sakkonti. Āruppajjhānānica appanāpattasseva pañcamajjhānasamādhissa udayamattāni hontīti ārammaṇasamatikkamanamattakaraṇena sabhāvadhammepi ārammaṇe appanābhāvena patiṭṭhātuṃ sakkontīti. Tatthāpīti tesu samatiṃsaappanākammaṭṭhānesupi. Pañcakajjhāne niyuttāni pañcakajjhāni kāni. Jhānapañcakassa ārammaṇabhāvayogyānīti vuttaṃhoti. Paṭikūlārammaṇānināma atianiṭṭhāni lūkhāni cittarabhijanane paridubbalāni hontīti na tāni attani cittaṃ rocetvā thapetuṃ sakkonti. Tasmā vitakkena vinā cittaṃ tattha ekaggaṃ hutvā na tiṭṭhati. Vitakkabaleneva tiṭṭhatīti vuttaṃ dasaasubhā.La. Pathamajjhānikāti. Yadievaṃ kathaṃ tesu somanassajjhānaṃ hotīti nīvaraṇasantāpaṃ pahānabalenaceva taṃ taṃ ānisaṃsadassana ñāṇabalenaca. Byādhidukkhapīḷitassa rogino vamanavirecanapavattiyaṃ viya bahuṃ dāni vettanaṃ labhissāmīti ānisaṃsadassāvino pupphacchaṭṭakassa gūtharāsidassane viya cāti daṭṭhabbaṃ. Mettādayo tayo brahmavihārā domanassasamuṭṭhitānaṃ byāpādavihiṃ sāaratīnaṃ nissaraṇabhūtā hontīti na te kadāci somanassena vinā appanaṃ pāpuṇantīti vuttaṃ mettādayo tayo catukkajjhānikāti. Upekkhā pana sattesu sabbaso udāsinapakkhe ṭhatvā bhāvitabbattā kadācipi upekkhāvedanāya vinā appanaṃ napāpuṇātīti vuttaṃ upekkhāpañcamajjhānikāti. Cattāropanaāruppāti kasiṇugghāṭimākāsādīni cattāri āruppārammaṇāni. Sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃārammaṇānurūpaṃ. Ārammaṇena vinā parikammaṃnāma na sijjhati. Ārammaṇassa suṭṭhu daḷhavibhūtagahaṇasaṅkhātena uggahena vinā ārammaṇasampatti nāma natthi. Asatica ārammaṇasampattiyā upacārajjhānaṃpi tāva na sampajjati. Pageva appanājhānanti vuttaṃ parikammanimittaṃ.La. Labbhantevāti. Tattha sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃkammaṭṭhānānurūpaṃ. Pariyāyenāti idaṃ pana kassaci ārammaṇassa cakkhunā passantasseva avibhūtatarattā vuttaṃ. Yattha pana pathamaṃ sabhāvadhammaṃ gaṇhitvā pacchā tādise tadākāre taṃsaṇṭhāne paññattārammaṇe upacārovā appanāvā pavattati. Tattheva paṭibhāganimittaṃnāma labbhatīti vuttaṃ paṭibhāga nimittaṃpanātiādi. Vuttamevatthaṃ daḷhaṃ karonto tatthahītiādimāha. Evaṃ samathakamme pathamaṃ uggahakosallaṃ dassetvā idāni ādito paṭṭhāya bhāvanāvidhānaṃ dassento kathantiādi māha. Nimittaṃ uggaṇhantassāti ārammaṇassa yathā saṇṭhitaṃ ākāraṃ citte uparupari vibhūtaṃ katvā gaṇhantassa samanupassantassa. Sācabhāvanāti uggahaṇākārena pavatta javanavīthiparaṃparasaṅkhātā sā cittabhāvanā parikammabhāvanā nāma. Punappunaṃ karaṇavasena vaḍḍhanākārasaṇṭhitattā. Samuggahitaṃ hotīti vatvā yathā suṭṭhu uggahitaṃ samuggahitaṃnāma hoti taṃ dassetuṃ cakkhunāpassantassevamanodvārassa āpātamāgatanti vuttaṃ. Tattha manodvārassaāpātamāgatanti cakkhūni nimmilitvāvā aññasmiṃ ṭhāne ṭhatvāvā āvajjantassa cakkhunā diṭṭhasadisaṃ manodvāre paccupaṭṭhitaṃ hoti. Uggahanimittaṃnāma. Suṭṭhu avinassamānaṃ katvā gahitattā. Sāca bhāvanā samādhiyati. Na tāva bhāvanantarabhāvaṃ pāpuṇātīti adhippāyo. Tathā samāhitassāti tena matthakapattena parikammasamādhinā samāhitassa etassa yogino. Tatoparanti uggahanimittuppatti to paraṃ. Bhāvanamanuyuñjantassa citte sannisinnanti sambandho. Tattha anuyuñjanthassāti nirantaraṃ padahantassa. Tappaṭibhāganti sabhāva dhammabhūtena tena uggahanimittena sadisaṃ. Vatthudhammavimuccitanti meghavalāhakantaratovā rāhumukhatovā nikkhantacandamaṇḍalaṃ viya sabhāvadhammabhūtā uggahanimittato vimuccitvā visuṃ upaṭṭhitaṃ. Tatoyeva paññattisaṅkhātaṃ nimittapaññattiiti kathitaṃ. Bhāvanā mayanti kevalaṃ bhāvanācittabalena pasiddhaṃ. Ālambaṇanti tadeva samuggahitaṃ nimittālambaṇaṃ cittesannisannaṃsamappitaṃhotīti manodvārikacittasantāne sannisinnaṃ niccalabhāvena saṇṭhitaṃ hutvā suṭṭhu appitaṃ pavesitaṃ hoti. Tanti nimittālambaṇaṃ pavuccatīti sambandho. Yasmā candamaṇḍalādikassa viya tassa nimittālambaṇassa parisuddhapariyodātabhāvena upaṭṭhitatānāma kilesamalavikkhambhanena parisuddhapariyodātabhāvaṃ patvā obhāsajātassa cittassa vaseneva hoti. Na tassa ālambaṇassa vasena. Nahi paññatti dhamme tādiso guṇonāma upalabbhatīti. Tasmā paṭibhāga nimitte samuppanne nīvaraṇasaṅkhātānaṃ paṭibandhakadhammānaṃ vikkhambhitatā siddhā hotīti vuttaṃ tatopaṭṭhāyātiādi. Paṭibandhanti nīvārenti nissaraṇapakkhikaṃ cittaṃ pātentīti paṭibandhā. Nīvaraṇa dhammā. Visesena pahīnā paṭibandhā etāyāti paṭibandhavippahīnā. Samāsevantassāti suṭṭhu āsevantassa. Sattavidhaṃ nimitta rakkhaṇavidhānaṃ sampādetvā cakkavattigabbhaṃ viya suṭṭhu rakkhitvā punappunaṃ bhāvanāvasena sevantassāti attho.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti satte te, asappāye vivajjaye.

Sappāye satta sevetha, evañhi paṭipajjato;

Nacireneva kālena, hoti kassaci appanāti hi vuttaṃ.

Rūpāvacarapathamajjhānaṃappetīti kāmataṇhāya visayabhāvaṃ atikkamitvā sātisayaṃ saṇhasukhumabhāvappattaṃ upacārajjhānato sataguṇenavā sahassaguṇenavā thiratarajjhānaṅgayuttaṃ rūpāvacara saṅkhātaṃ pathamajjhānaṃ tasmiṃ nimitte anupavisitvā viya vattatīti attho. Tameva pathamajjhānaṃ vasībhūtaṃ katvāti sambandho. Pañcasu vasītāsu pana pathamajjhānato vuṭṭhāya pathamaṃ vitakkaṃ āvajjati. Tato vicāraṃ. Tato pītiṃ. Tato sukhaṃ. Tato samādhiṃ. Tato puna vitakkaṃ. Tato vicāranti evaṃ punappunaṃ jhānaṅgāni āvajjantassa yadā taṃtaṃjhānaṅgālambaṇā cittavārā antarantarā katipayabhavaṅgehi antaritā hutvā nirantarabhūtā viya pavattanti. Tadā āvajjana paccavekkhana vasitāyo vasībhūtānāma honti. Etā pana sabbaññubuddhānaṃ matthakappattā honti. Tesañhi yamakapāṭi hāriyādikālesu lahukapavattiṃ icchantānaṃ taṃtaṃjhānaṅgā rammaṇācittavārāpi catupañcajavanikāeva pavattanti. Antarabhavaṅgānipi pacchimavārassa upacāra bhūtāni bhavaṅga calana saṅkhātāni dveeva pavattanti. Yattha aparaṃ jhānaṅgaṃ āpāta māgacchati. Nahi ārammaṇe āpātaṃ anāgate bhavaṅgaṃ calati. Naca vinā bhavaṅgacalanena āvajjanuppattināma atthīti. Thapetvā sabbaññubuddhe aññesaṃ vasibhāvapattānaṃpi antarantarā bhavaṅgacāre gaṇanānāma natthīti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. Visuddhimagge pana ayaṃ pana matthakappattāvasī bhagavato yamakapāṭihāriyakāle labbhati. Aññesaṃvā evarūpe kāleti vuttaṃ. Jhānassa sīghataraṃ samāpajjanasamatthatā samāpajjanavasīnāma. Teneva hi pāḷiyaṃ samāpajjane dandhāyitattaṃ natthīti vuttaṃ. Esanayo sesāsupīti. Tathā samāpajjitaṃ jhānaṃ accharāmattādivasena atiparittakaṃpi khaṇaṃ thapetuṃ samatthatā adhiṭṭhānavasīnāma. Samāpajjitajjhānato sīghataraṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasīnāma. Paccavekkhanavasī pana āvajjanavasiyā siddhāya siddhāeva hotīti.

Vibhāvaniyaṃ pana

Yattakaṃ kālaṃ icchati. Tattakaṃ cirataraṃ jhānaṃ thapetuṃ samatthatā adhiṭṭhānavasitānāmātipi vuttaṃ. Tathā paricchinna kālato anto avuṭṭhahitvā yathāparicchinnakālavaseneva vuṭṭhānasamatthatā vuṭṭhānavasitānāmāti. Taṃpi yujjatiyeva.

Pāḷiyañhi pathamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti. Adhiṭṭhānāya dandhāyitattaṃ natthītiādinā sīghataraṃvā hotu. Cirataraṃvā. Yattakaṃ kālaṃ jhānaṃ thapetuṃvā yattake kāle tato uṭṭhātuṃvā icchati. Tattakaṃ kālaṃ anūnaṃvā anadhikaṃvā katvā adhiṭṭhātuṃvā vuṭṭhātuṃvā samatthatāpi dassitāyeva hotīti. Evañcasati vuṭṭhānavasitāpi adhiṭṭhānavasitāya siddhāya siddhāevāti tāsaṃ dvinnaṃ visesakappanāpi nippayojanā hotīti daṭṭhabbā. Vasanaṃ vasī. Samatthatāti attho. Issara bhāvoti vuttaṃ hoti. Vasīeva vasitā. Yathā devoeva devatāti. Katvā padahatoti sambandho. Vitakkādikaṃ oḷārikaṅgaṃ pahānāyāti ettha pathamajjhānaṃ tāva vasībhūtaṃ katvā ṭhitassa vitakko oḷārikato upaṭṭhāti. Tadā ahovatame avitakkaṃ jhānaṃ assāti evamassa ajjhāsayo saṇṭhāti. Tadā avitakkaṃ jhānaṃ samāpajjissāmīti puna tasmiṃ paṭibhāganimitte parikammaṃ karontassa sā bhāvanā vitakkavirāgabhāvanānāma hoti. Sāpi yāva vitakke nikanti na pariyādiyati, tāva parikammabhāvanānāma. Pariyādinnāya pana vitakkanikantiyā upacāra bhāvanānāma hoti. Esanayo sesajjhānupacāresupi. Evaṃ taṃtaṃjhānaṅgavirāgabhāvanābalena vitakkādikassa oḷārikassa tassa tassa jhānaṅgassa pajahanatthāya. Vicārādisukhumaṅguppattiyāti vicārādīnaṃ sukhumānaṃ catunnaṃ tiṇṇaṃ dvinnaṃ puna dvinnaṃvā jhānaṅgānaṃ tena tena vitakkādinā oḷārikena aṅgena vinā puna uppattiyā. Pāhatoti padahantassa. Padhānanāmakaṃ ātāpavīriyaṃ karontassāti attho. Dutīyajjhānādayoti dutīyajjhānādīni sesarūpāvacarajjhānāni. Yathārahanti idaṃ dvāvīsakammaṭṭhānesu dutīyajjhānādīnaṃ anurūpāni kasiṇaānāpāṇāni sandhāya vuttaṃ. Avasesesu pana aṭṭhārasakammaṭṭhānesu yasmā arūpajjhānāni nāma ārammaṇātikkamanavaseneva pavattanti. Tadatikkamanatthañca kasiṇugghāṭanaṃnāma hoti. Tasmā yesu tadugghāṭanaṃ sambhavati. Tāniyeva kasiṇāni dassetuṃ ākāsavajjitakasiṇesūti vuttaṃ. Ākāsakasiṇañhi ugghāṭīyamānaṃpi ākāsa meva hotīti natthi tattha tadatikkamanasambhavoti. Ugghāṭetvāti yathādiṭṭhe kasiṇanimitte kasiṇanimittasaññaṃ akatvā tattha ākāsaṃ anantaṃ ākāsaṃ anantanti ākāsasaññaṃ pavattentassa citte taṃkasiṇanimittaṃ antaradhāyati. Tappamāṇaṃ ākāsameva upaṭṭhāti. Evaṃ kasiṇasaññāvidhamanena ākāsasaññāpavattanenaca yaṃkiñci kasiṇaṃ ugghāṭetvā viyojetvāti attho. Laddhaṃ ākāsaṃ ārabbhāti pāṭṭhasesena sambandho. Esanayo pathamā ruppaviññāṇantiādīsupi. Anantavasenāti anantaṃ ākāsanti evaṃ pavattamanasikāravasena. Santametaṃ paṇītametanti parikammaṃ karontassāti ettha tathā sambhāvetvā parikammaṃ karontassapi ārammaṇassa samatikkantattā upari jhānaṃ hotiyevāti vuttaṃ catutthāruppamappetīti. Parikammaṃkatvāti so bhagavā itipi arahantiādinā samanussaraṇaparikammaṃ katvā. Tasminti tasmiṃ buddhaguṇādike ālambaṇe. Bhūmatthe cetaṃ bhummavacanaṃ. Nimitteti tassa ārammaṇassa ākārasaṅkhāte nimitte. Bhāvalakkhaṇe cetaṃ bhummavacanaṃ. Sādhukamuggahiteti ārammaṇassa vibhūtatara vasenavā cittassa tasmiṃ ninnapoṇapabbhāravasenavā suṭṭhu uggahite. Upacāroca sampajjati ariyasāvakānaṃ diṭṭhasaccānanti adhippāyo. Itaresaṃpi vā maraṇasaññāvavatthānesūti. Etthaca nīvaraṇavikkhambhanena jhānaṅgapātubhāvenacaupacārasampadā veditabbā. Evaṃ cattālīsakammaṭṭhānesuyathārahaṃsamathajjhānānaṃ pavattiṃ dassetvāidānitesusamathajjhānesukasiṇajjhānānaṃ nisandabhūtaṃabhiññā pavattiṃ dassetuṃ abhiññāvasenapavattamānantiādi vuttaṃ. Tattha yo katādhikāro hoti. Āsannabhave samathajjhānesu katābhiyogovā hoti, pūritabodhisambhāro mahāpurisa jātikovā. Tassa aṭṭhavidhesu navavidhesuvā samathajjhānesusijjha mānesu abhiññāpi sijjhatiyeva. Rūpajjhānamattesupi sijjhantesu sijjhati yevātipi vadanti. Teneva hi aṭṭhasāliniyaṃ visuddhimaggeca āruppajjhānānaṃpaccayabhāvaṃanupagatassapiākāsakasiṇajjhānassa abhiññāpādakatāsambhavo vuttoti. Dīghanikāyaṭṭhakathāyaṃ pana nahi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hotīti vuttaṃ. Taṃ pana thapetvā purisa visese avasesānaṃ bahūnaṃ ādikammikakulaputtānaṃ sādhāraṇavasena vuttanti yuttaṃ. Teneva hi visuddhimagge imehi pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjatīti vuttaṃ. Tasmā tādisānaṃ aṭṭhasu samāpattīsu ciṇṇavasībhāvānaṃ abhiññākamme ādikammikakulaputtānaṃ kasiṇā nulomato kasiṇapaṭilomatotiādinā nayena vuttehi cuddasahi ākārehi attano rūpapañcamajjhānacittaṃ paridametvā tikkhaṃ sūraṃ abhinīhārakkhamaṃ katvā idāni iddhivikubbanaṃ karissā mīti ārabhantānaṃ abhiññāvasena pavattamānaṃ pana rūpāvacarapañca majjhānaṃ rūpādīsu chasu ālambaṇesu yathārahaṃ appetīti yojanā veditabbā. Abhiññāpādakapañcamajjhānā vuṭṭhahitvāti abhiññāya pādakatthāya yaṃabhiññājātikaṃ rūpāvacarapañcamajjhānaṃ sabbapathamaṃ samāpajjiyati. Tato bhavaṅgapavattivasena vuṭṭhahitvā. Adhiṭṭhātabbanti adhiṭṭheyyaṃ. Savatthukaṃ satarūpasahassarūpādikaṃ nimmitarūpaṃ. Taṃ adhiṭṭheyyaṃ ādi yassa avatthukassa āvibhāvatirobhāvādikassa kammassāti adhiṭṭheyyādikaṃ. Āvajjitvā parikammaṃkarontassāti ettha iddhividhe tāva yaṃyaṃsatādikaṃ nimmitarūpaṃvā āvibhāvādikaṃ nimmitakammaṃvā nipphādetuṃ icchati. Taṃ taṃ avajjitvā sallakkhetvā sataṃ homi sahassaṃ homītivā sataṃ hotu sahassaṃ hotūtivā idañcidañca hotu evañcevañca hotūtivā parikammaṃ karontassa. Dibbasotādīsu pana yaṃ yaṃ ārammaṇaṃ sotuṃvā passituṃvā jānituṃvā anussarituṃvā icchati. Taṃ taṃ sallakkhetvā asukassa asukānaṃvā saddaṃ suṇomītiādinā parikammaṃ karontassa. Aṭṭhakathāyaṃ pana parikammaṃ katvā puna pādakajjhānasamāpajjanaṃ āgatameva. Yathāha abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati. Sataṃ homīti parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hotīti. Tatthaca ādito pādakajjhānasamāpajjanaṃ parikamma cittassa samādānatthāya hoti. Pacchimaṃ pana abhiññāya anu balappadānatthāyāti. Tathā hi pādakajjhānabalena suṭṭhu samāhitaṃ parikammacittaṃnāma attano visaye abhiññācittagatikaṃ hoti. Pubbenivāsānussaraṇakāle teneva cittena tasmiṃ bhave atītaṃ dhammajātaṃ yāva paṭisandhiyā jānāti. Teneva hi aṭṭhakathāyaṃ taṃsampayuttaṃ ñāṇaṃ parikammasamādhiñāṇanti vuttaṃ. Atītaṃsañāṇantipi vuccatīti. Sesābhiññāsupi tassa ñāṇassa visayaviseso yathārahaṃ vattabboti. Therena pana pacchimaṃ pādakajjhānasamāpajjanaṃnāma na sabbesaṃ hoti. Na hi abhiññāsu vasībhāvapattānaṃ puna pādakajjhānena kiccaṃ atthīti katvā taṃ idha nagahitanti daṭṭhabbaṃ. Rūpādīsuālambaṇesuyathārahamappetīti ettha iddhividhañāṇaṃ tāva tekālikabhūtesu chasu ārammaṇesu pavattati. Tañhi rūpādīsu chasu ārammaṇadhammesu yaṃ yaṃ nipphādeti. Taṃ taṃ ārammaṇaṃ katvā pavattati. Pādakajjhānacittaṃ pana kāyagatikaṃ adhiṭṭhahitvā dissamānenakāyena ākāsegamanakāle atītaṃ pādakajjhānacittaṃ ārabbha pavattati. Kāyaṃ cittagatikaṃ adhiṭṭhahitvā adissamānena kāyena gamanakāle paccuppannaṃ rūpakāyaṃ ārabbha pavattati. Tathāpavattamānassa pana tassa ñāṇassa kiñcirūpaṃ ārammaṇa mattaṃ hoti. Kiñci ārammaṇapurejātaṃ. Kiñci vatthārammaṇa purejātaṃ hotīti daṭṭhabbaṃ. Anāgate idaṃnāma hotūti adhiṭṭhāna kāle anāgataṃ taṃtaṃrūpadhammaṃ ārabbha pavattatīti. Paccuppanno saddo dibbasotassa ārammaṇaṃ hoti. Atīte sattadivasāni anāgate sattadivasānīti etthantare kāle atītā nāgatapaccuppannabhūtaṃ parassacittaṃ cattārovā khandhā cetopariya ñāṇassa. Cittañhi jānanto taṃ sampayuttadhammaṃpi icchanto jānissatiyeva. Evañca katvā paṭṭhāne kusalā khandhā ceto pariyañāṇassa yathākammupagañāṇassa ārammaṇapaccayena paccayoti ñāṇadvayaṃ ekato katvā vuttaṃ. Etthaca aṭṭhakathāyaṃ tāva paracittassa paccuppannālambaṇatānāma santativasenavā addhā vasenavā yojitā. Yadi hi khaṇikavasena yojeyya. Āvajjane paccuppannaṃ yaṃkiñci ekaṃ cittaṃ āvajjetvā niruddhe javanānipi tadeva āvajjanena saddhiṃ niruddhaṃ atītaṃ gaṇhantīti tāni kālato āvajjanena saha bhinnālambaṇāni nāma honti. Naca aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne kālamattenāpi tesaṃ tena saha bhinnālambaṇatā aṭṭhakathācariyehi anu matāti. Tasmā īdisesu ṭhānesu paccuppannaṃnāma santativasena addhāvasenaca gahetuṃ yuttanti. Mūlaṭīkāyaṃ pana khaṇikapaccuppanna vaseneva yojitaṃ. Nahi abhidhamme atītārammaṇattikaṃ santati addhānavaseneva vuttanti sakkā vattuṃ. Itarathā paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoti vattabbo siyā. Na tu vutto. Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoticceva pana vutto, tasmā āvajjanādīni sabbāni cittāni paccekaṃ attanā khaṇavasena sahuppannāni parassa cittānigaṇhantīti yuttaṃ, naca tāni dhammato bhinnā lambaṇānināma honti. Gahaṇā kārassa abhinnattā. Āvajjanaṃpi hi cittanteva āvajjati. Javanānica cittaṃ cittanteva javanti. Tānica sabbāni cittānieva hontīti. Atītānantara cutito pana paṭṭhāya atītā khandhā khandhupani bandhā nāma gottakasiṇa nimittādikā paññattiyo nibbānañca pubbenivāsañāṇassa ārammaṇaṃ hoti. Paccuppannaṃ rūpārammaṇaṃ dibbacakkhussāti evaṃ rūpādīsu chasu ālambaṇesu yathāraha mappetīti. Idāni abhiññāvasena pavakkhassa tassa pañcamajjhānassa kiccabhedena pabhedaṃ dassetuṃ iddhividhantiādigātha māha. Tattha yaṃ yaṃ adhiṭṭhāti. Yathā yathāca adhiṭṭhāti. Tassa tassa tathā tathāvā ijjhana saṅkhāto vidho koṭṭhāso pakārovā etassāti iddhividhaṃ. Taṃ pana tividhaṃ adhiṭṭhā niddhi vikubbaniddhi manomayiddhi vasena. Tattha attano pakativaṇṇaṃ avijahitvā tasseva sata sahassādi bahubhāva karaṇa vasenavā ākāsagamanādivasena vā bahiddhā nānāvaṇṇa pāṭihāriya dassana vasenavā pavattitā iddhi adhiṭṭhāniddhināma. Pakativaṇṇaṃ pana vijahitvā attānameva kumāravaṇṇanāgavaṇṇādikaṃ katvā dassanavasena pavattitā iddhi vikubbaniddhināma. Attano sarīrabbhantare aññaṃ sabbaso attanā sadisaṃ sarīraṃ nimminitvā nīharitvā dassanavasena pavattitā iddhi manomayiddhināma. Dive bhavaṃ dibbaṃ. Devaloke jātanti attho. Dibbañca taṃ sotañcāti dibbasotaṃ. Devānaṃ uḷārakammanibbattā dūrepi paṭicchannepi ārammaṇasampaṭicchanasamatthaṃ pasādasotaṃ. Dibbasotasadisattā pana idaṃ abhiññāñāṇaṃpi dibbasotanti vuccati. Kasiṇajjhāna saṅkhātenavā dibbavihārena paṭiladdhattā sayañca tasmiṃ dibbavihāre pariyāpannattā dibbañca taṃ sotañcāti dibbasotaṃ. Parassa cittaṃ vijānanti etenāti paracittavijānanaṃ. Tadeva cetopariyāyanti paricchijja jānanti etenāti katvā cetopariyañāṇantipi vuccati. Pubbe nivāso vuccati atītabhavesu attano chasu dvāresu āpātaṃ āgatā suṭṭhu viditā dhammā. Pubbe atītajātīsu gocara nivāsavasena nivasiṃsu attano chadvārikāni cittāni etthāti katvā. Sabbaññubuddhānaṃ pana paresaṃ chadvāragahitāpi dhammā pubbe nivāso hotiyeva, pubbe nivāsassa anussaraṇaṃ pubbenivāsānussati. Idha pana taṃ sampayuttañāṇaṃ adhippetaṃ. Pubbe vuttanayena dibbañca taṃ cakkhucāti dibbacakkhu. Taṃ sadisattā idaṃ abhiññāñāṇaṃpi dibbacakkhūti vuccati. Dibbavihāra vasena paṭiladdhattā sayañca dibbavihārasannissitattā dibbañca taṃ cakkhucāti dibbacakkhu. Yathākammupagañāṇaṃ anāgataṃsañāṇanti imāni dve ñāṇāni imasseva paribhaṇḍañāṇānināma. Nahi tesaṃ paṭilābhatthāya visuṃ cittaparidamanaparikammaṃnāma atthi. Dibbacakkhuñāṇe paṭiladdhe tesaṃpi paṭiladdhattāti. Tattha dibbacakkhunā nirayesu dukkhaṃ devesuvā sukhaṃ anubhavante satte disvā tesaṃ atītaṃ kammaṃ jānissāmīti parikammaṃ karontassa taṃ kammārammaṇaṃ yathākammupagañāṇaṃ pavattati. Tato cavitvā kattha bhavissantīti tesaṃ anāgate pavattiṃ passissāmīti parikammaṃ karontassa tesaṃ anāgatakhandhārammaṇaṃ anāgataṃsañāṇaṃ pavattati. Pubbe nivāsānussati ñāṇaṃ viyaca sabbaṃpi anāgatadhammajātaṃ etassa ārammaṇaṃ hotiyeva. Etañhi attano visaye sabbaññutañāṇagatikanti aṭṭhakathāyaṃ vuttaṃ.

Vibhāvaniyaṃ pana

Anāgate sattadivasato paṭṭhāya cittacetasikadhammā dutīyadivasato paṭṭhāya yaṃkiñci ārammaṇaṃ etassa visayoti adhippetaṃ. Tampi yuttaṃviya dissati.

Nahi bhavantarepi anāvatadhamme jānituṃ samatthaṃ etaṃ imasmiṃ bhave anāgatadhamme najānātīti sakkā bhavituṃ. Yathā cetaṃ, tathā pubbenivāsañāṇaṃpi imasmiṃ bhave parasantānagate atītadhammeti. Pāḷiyaṃ pana aṭṭhakathāsuca bhavantaragatadhammehi eva ñāṇadvayaṃ yojitaṃ. Taṃ pana asādhāraṇakālavasena ānubhāvavisesapākaṭatthaṃ yojitanti yuttaṃ siyāti. Gocarabhedoti dasakasiṇādīsu gocaresu samathajjhānānaṃ pavattibhedo.

Samathakammaṭṭhānanayo.

171. Sabbalokiyamahājanehi yathādiṭṭhaṃ puggalasattaitthi purisādikaṃ nicca dhuva sukha atta nimittañca atikkamitvā visesena passanti etāyāti vipassanā. Kiriyā kammaṃ. Bhāvanāpayogo. Vipassanāya kammaṃ vipassanākammaṃ. Vipassanā eva vā kammanti vipassanā kammaṃ. Vipassanākammassa ṭhānaṃ adhiṭṭhānaṃ bhumīti vipassanākammaṭṭhānaṃ. Khandhādidhammajātaṃ. Vipassanā kammameva vā uttaruttarassa bhāvanā visesassa ānisaṃsavisesassavā ṭhānaṃ āsannakāraṇanti vipassanākammaṭṭhānaṃ. Tasmiṃ vipassanākammaṭṭhāne sattavidhena visuddhi saṅgaho tīṇi lakkhaṇānītiādinā sambandho. Niccasīlameva sayañca dussilyamalato visuddhattā kāyaṃ vācañca tato visodhanato visuddhīti sīlavisuddhi. Subhāvita cittasantānameva sayañca nīvaraṇamalato visuddhattā taṃsamaṅgipuggalañca tato visodhanato visuddhīti cittavisuddhi. Cittasīsena cettha samādhi adhippeto. Dhammavavatthānañāṇasaṅkhātā diṭṭhieva taṃ samaṅgipuggalaṃ sakkāyadiṭṭhimalato visodhanato visuddhīti diṭṭhivisuddhi. Soḷasavidhaṃ aṭṭhavidhaṃ kaṅkhaṃ vitaranti atikkamanti etāyāti kaṅkhāvitaraṇā. Paccayapariggahañāṇaṃ. Sā eva taṃsamaṅgipuggalaṃ ahetu diṭṭhi visamahetudiṭṭhīhi saddhiṃ yathāvuttāhi duvidhāhi kaṅkhāhi visodhanato visuddhīti kaṅkhāvitaraṇavisuddhi. Maggoca amaggoca maggāmaggā. Tattha ñāṇadassanavisuddhādhigamanassa upāyabhūto manasikāravidhivā ariyamaggovā maggonāma. Tassa anupāyabhūto manasikārovā adhimānavatthūnivā amaggonāma. Maggassa maggato amaggassaca amaggato jānanaṃ dassanañca maggāmaggañāṇadassanaṃ. Tameva taṃsamaṅgīpuggalaṃ amagge maggasaññāya visodhanato visuddhīti maggāmaggañāṇadassanavisuddhi nāma. Upari visesaṃ paṭipajjanti etāyāti paṭipadā. Vipassanāparaṃparasaṅkhāto pubbabhāgamaggo. Paṭipadābhūtaṃ ñāṇadassananti paṭipadāñāṇadassanaṃ. Tameva niccasaññādito visuddhattā visuddhīti paṭipadāñāṇadassanavisuddhināma, ariyamaggañāṇasaṅkhāta ñāṇadassanameva sammohamalato visuddhattā visuddhīti ñāṇadassanavisuddhināma. Etthaca sutamayādivasena siddhaṃ anumāna ñāṇaṃpi ñāṇamevāti taṃ paṭikkhipitvā atthapaccakkhañāṇameva gahetuṃ sabbattha dassanagahaṇaṃ katanti veditabbaṃ. Lakkhīyanti sallakkhīyanti ime aniccāevāti ekantena vinicchīyanti dhammā etenāti lakkhaṇaṃ aniccatā eva lakkhaṇanti aniccalakkhaṇaṃ. Pubbapade bhāvapaccayalopo. Aññohi anicco, aññā aniccatāti. Tattha yathāgamanakriyāyogena puriso gatoti vuccati. Na pana gamana kriyā puriso. Naca puriso gamanakriyā. Aññā hi kriyā, añño puriso. Tathā aniccatāyogena sabbo saṅkhatadhammo aniccoti vuccati. Na pana aniccatā so dhammo, naca so dhammo aniccatā. Aññā hi aniccatā, añño so dhammoti. Katamā pana sā aniccatāti. Vipariṇāmā kāro. Jīraṇākāro bhijjanākāroti vuttaṃ hoti. Taṃ pana ākāraṃ disvā tadākāravante dhamme ñāṇaṃ pavattati ayaṃ dhammo aniccoti. Tasmā sā aniccatāyeva idha lakkhaṇantipi vuccatīti. Esanayo sesesupi dvīsu. Tattha pana abhiṇhasaṃpaṭipīḷanākāro dukkhatānāma. Avasavattanākāro anattatānāmāti. Yathāvuttāya pana aniccatāya saha aniccassa dhammassa aniccena vā dhammena saha aniccatāya anuanupassanā aniccānupassanā. Esa nayo sesāsupi dvīsu. Yāva sarīre dhammānaṃ tividhalakkhaṇayuttatā attano ñāṇena paññāyati. Tāva tesu tividhalakkhaṇavibhāvanavasena punappunaṃ masanaṃ āmasanaṃ sammasanaṃ. Sammasanākārena pavattaṃ ñāṇaṃ sammasanañāṇaṃ. Udayo vuccati taṃtaṃ khaṇānurūpaṃ taṃtaṃ paccayānurūpañca navanavānaṃ dhammānaṃ pātu bhāvo ceva uparupari vaḍḍhanañca. Vayo vuccati yattha yattha laddhapaccayā navanavā dhammā pātubhavanti ceva vaḍḍhantica. Tattha tattha aladdhapaccayānaṃ purāṇadhammānaṃ antaradhānaṃ. Samūha santativasena pana udayapakkhassavā vayapakkhassavā samanupassanañāṇaṃ udayabbayañāṇaṃ. Tesu pana dvīsu pakkhesu udayakoṭṭhāsonāma uparupari pākaṭo hutvā āgacchati. Vayakoṭṭhāso pana apākaṭo. So eva ca aniccatāya paramā koṭīti tasseva suṭṭhutaraṃ samanupassanañāṇaṃ bhaṅgañāṇaṃ. Bhaṅge diṭṭhe evaṃ bhijjanasabhāvānaṃ dhammānaṃ anekasahassasoka dukkhavatthubhāvena tathā tathā bhāyitabbapakārasamanupassanañāṇaṃ bhayañāṇaṃ nāma. Loke pana kiñci bhayavatthuṃ passantāpi āsanne aññasmiṃ paṭisaraṇe sati na bhāyanti. Asati eva bhāyanti. Evaṃ bhāyitabbānaṃ tesaṃ sabbaso aññapaṭisaraṇābhāvadassanaṃ ādīnavañāṇaṃ nāma. Kutoci paṭisaraṇābhāvena tehi ukkaṇṭhatākāra sahitaṃ vipassanāñāṇaṃ nibbidāñāṇaṃnāma. Nibbindīyamānehi tehi attānaṃ vimuccituṃ ajjhāsayasahitaṃ vipassanāñāṇaṃ muccitukamyatāñāṇaṃ nāma. Suṭṭhu muccituṃ icchantassa sīghaṃ muccanatthaṃ tesaṃ dhammānaṃ cattālīsāya ākārehi anekādīnavarāsi bhāva paṭisaṅkhānavasena suṭṭhuvipphārataraṃ pavattamānaṃ vipassanā ñāṇaṃ paṭisaṅkhāñāṇaṃ nāma. Tesaṃ pana anekādīnavarāsibhāve suṭṭhu diṭṭhe saṅkhāresu nikantiyā pariyādinnāya idāni muccanupāyo laddhoti adhimattabyāpāraṃ akatvā samena vāyāmena saṅkhāre pariggaṇhantassa saṅkhārapariggahe majjhattākārasahitaṃ saṅkhāresuvā bhayañca nandiñca pahāya udāsinabhāvasahitaṃ vipassanāñāṇaṃ saṅkhārupekkhāñāṇaṃnāma. Upari maggappavattiṃ vahituṃ samatthabhāvena magguppattiyā anulomehi thāmabalehi sampannaṃ vipassanāñāṇaṃ anulomañāṇaṃ nāma. Heṭṭhimānaṃvā ñāṇānaṃtaṃ anulomaṃ hoti lakkhaṇattayassa suṭṭhutaraṃ vibhāvanato. Uparimaggassavā anulomaṃ hoti tassa parikammabhāvato, padaṭṭhānattācātipi anulomañāṇaṃ nāmāti. Atta jīvasuññatādassana balena khandhesu kilesabandhanato vimuccamāno maggo suññatāvimokkho nāma. Saṅkhārānaṃ yāni nimittāni kilesānaṃ avassayo hoti. Tāni vidhamitvā sabbaso dhammānaṃ anātha bhāva dassana balena vimuccamāno maggo animittovimokkho nāma. Saṅkhāresu sabbaso assāsābhāva dassanabalena vimuccamāno maggo appaṇihitovimokkhonāma. Suññatānupassanāti anattānupassanā. Sā hi dhammānaṃ samūhaghana santatighana kiccaghana ārammaṇaghanesu taṃtaṃghana vinibbhujjana vasena pavattattā attā iti gahetabbassa kassaci sārassa abhāvānupassanato suññatānupassanāti vuccati. Animittā nupassanāti aniccānupassanā. Sāpi hi santati vicchedana vasena pavattattā ahanti gahitassa nimittassa vidhamanato animittānupassanāti vuccati. Apaṇihitānupassanāti dukkhā nupassanā. Sāpi hi mahāādīnavarāsi bhāva vibhāvanavasena pavattattā idaṃ mama etaṃ mamāti gahetabbassa kassaci paṇihita guṇassa abhāvānupassanato appaṇihitānupassanāti vuccatīti. Pātimokkhasaṃvarasīlanti vinayapaññattisīlaṃ. Tañhi sabbalo kiyasīlānaṃ jeṭṭhakattā patica hoti. Catubhūmakakusalānaṃ ādipabhavabhūtattā mukhañca. Iti patimukhaṭṭhena pātimokkhanti vuccati. Tamevaca dussilyamaggassa saṃvaraṇato pidahanato saṃvaroti vuccatīti. Yesaṃ dhammānaṃ uppattiyā cakkhādīni indriyāni viphanditāni honti. Lolāni honti. Tadanubandhāca akusaladhammā uppajjanti. Tesaṃ uppatti maggassa saṃvaraṇavasena pavattamānā sati indriya saṃvaronāma. So eva sīlanti indriyasaṃvarasīlaṃ. Ājīvanti jīvitaṃ kappenti etenāti ājīvo. Paccayapariyesanavāyāmo. Soyeva buddhapaṭikuṭṭhehi pupphadānādīhi micchāpayogehi tividhakuhanavatthuhica parisuddhattā ājīvapārisuddhināma. Sā eva sīlanti samāso. Tathārūpena parisuddhena bhikkhācārādinā payogena paṭiladdhānaṃ paccayānaṃ paṭiggahaṇa paribhuñjanakālesu sammohassa gedhassa madassa pamādassaca pahānatthaṃ taṃtaṃpayojanamariyādaṃvā paṭikūlalakkhaṇaṃvā dhātumattalakkhaṇaṃvā pariggahaṇa paccavekkhanavasena pavattaṃ paccayasevane paṭisaṅkhāñāṇaṃ paccaya sannissitasīlaṃnāma. Parisujjhatīti parisuddhi. Parisuddhieva pārisuddhi. Sā eva sīlanti samāso. Cattāri pārisuddhisīlānīti catupāri suddhisīlaṃ. Cittavisuddhīti ettha cittasaddena samādhi niddiṭṭhoti vuttaṃ duvidhopisamādhi cittavisuddhināmāti. Lakkhaṇarasapaccupaṭṭhānapadaṭṭhāna vasenāti ettha dhammānaṃ paccattasabhāvo lakkhaṇaṃnāma. Aggissa uṇhattaṃ viya. Tena sabhāvena sādhetabbaṃ kiccaṃvā sādhanapaccayā paṭiladdhaguṇasaṅkhātā sampattivā rasonāma. Aggissa parivācana jotanāni viya. Sā eva sampattivā kāriyasaṅkhātaṃ phalaṃvā paccupaṭṭhānaṃnāma. Aggissa dhūmo viya. Attano uppattiyā asādhāraṇapaccayasaṅkhātaṃ āsannakāraṇaṃ padaṭṭhānaṃnāma. Tesaṃ vasena nāmassaca rūpassaca pariggaho ñāṇena paricchinditvā gahaṇaṃ nāmarūpavavatthānaṃ diṭṭhivisuddhināma. Etthaca pariggaho duvidho saṅkhepa pariggaho vitthārapariggahoti. Tattha ajjhattadhamme dvidhā katvā idaṃ nāmameva, na rūpaṃ. Idaṃ rūpameva, na nāmaṃ. Aññaṃ nāmaṃ aññaṃ rūpaṃ. Tadubhayatoca añño attāvā jīvovā sattovā puggalovā manussovā devovā brahmāvā natthīti evaṃ paccakkhato sudiṭṭhaṃ katvā pariggaṇhanaṃ saṅkhepapariggahonāma. Ñāṇuttarikohi puggalo ettakamattenapi sakkāyadiṭṭhiṃ vikkhambhetuṃ sakkoti saddhiṃ saññā cittavipallāsehīti. Tayo hi vipallāsā. Yathāha-anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāsoti. Tattha satthusāsanadhamme suṭṭhu patiṭṭhitena saddhāmattenapi diṭṭhi vipallāso vikkhambhito hoti. Itare pana nāmarūpapariggahe kateyeva vikkhambhitā honti. Yāvaca ete dve avikkhambhitā honti. Tāva nāmarūpapariggahoca aparisuddhoyeva hoti. Taṃmūlikāca kilesadhammā avikkhambhitā eva hontīti apica. Catunnaṃ āhārānaṃ vasena catudhā, pañcannaṃ khandhānaṃ vasena pañcadhā, channaṃ dhātūnaṃ vasena chadhātiādinā nayena nāmarūpaṃ pariggahe tabbameva. Tattha cha dhātuyonāma pathavidhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātuyo. Pakkusāti kulaputto hi imā cha dhātuyo pariggaṇhitvā anāgāmiphalaṃ patvā capitvā suddhāvāsesu nibbattoti. Yattake vā pana dhamme pariggaṇhanto attā meti pavattamāne saññācittadiṭṭhi vipallāse vikkhambhetuṃ sakkoti. Tattakāpi pariggahetabbā yevāti. Imasmiṃ pana saṅgahapakaraṇe yo yo cittacetasika vibhāgo rūpavibhāgoca heṭṭhā vutto. Tassa sabbassa vasena nāmarūpassa pariggaṇhanaṃ vitthārapariggahonāma. Ayaṃpana ādikammikānaṃ avisayo. Paṭividdhacatusaccānaṃ pana ābhidhammikattherānaṃ eva visayoti veditabbo. Nāmarūpaṃ pariggaṇhantassa pana nāmarūpa mattato uddhaṃ aññassa kassaci abhāvadassanatoca sarīrabbhantare jīvasaññito attā atthi. So karoti, so paṭisaṃvedeti, saṃsarati, sandhāvatīti evaṃ pavattā diṭṭhi pahīyati. Suddhe nāme evavārūpe evavā puggalasattakriyasaññitānaṃ īhābyāpārānaṃ sabbaso abhāvadassanato tadubhayasaṃyogeeva tesaṃ labbhamānatā dassanatoca tadubhayaṃvā ekamekaṃvā uddissa attāti pavattā diṭṭhi pahīyati. Attā jīvo satto puggalo manusso devo brahmāti evamādīsu vohāresuca vohāra matte aṭṭhatvā attānāma ekantato atthi jīvonāma ekantato atthītiādinā tadatthābhinivesavasena atidhāvanañca pahīyatīti daṭṭhabbaṃ. Tadatthābhinivesotica attānāma atthi jīvonāma atthītiādinā daḷhataraṃ abhiniveso. Atidhāvananti nāmarūpaṃ attātiādinā gahaṇaṃ. Paccayapariggahoti etthapi duvidho paccayapariggaho saṅkhepato vitthārato cāti. Tattha vatthārammaṇavasena nāmassa cittotukāhāravasena rūpassa avijjātaṇhupādānakammavasena tadubhayassaca paccayaṃ pariggaṇhanto saṅkhepato pariggaṇhātināma. Heṭṭhā paccayasaṅgahe vibhattehi paṭiccasamuppādanaya paṭṭhānanayehi pariggaṇhanto vitthārato pariggaṇhātināma. Etthapi paṭṭhānanayena pariggaho ādikammikānaṃ avisayoeva. Paccayaṃ pariggaṇhantassapana yathāvavatthitassa sabbassa nāmarūpassa sabbaso paccayāyattavuttikatādassanato ahetukadiṭṭhi pahīyati. Attano anurūpapaccayasāmaggiyā vinā aññathā pavattiyā adassanato issaranimmāna kālanimmānādikā visamahetudiṭṭhica pahīyati. Hetusambhārapaccayehi kammappavattiyā vipākappavattiyāca aññassa kammakārakassavā vipāka vedakassavā kattuno abhāvadassanato kāraka vedaka diṭṭhi pahīyati. Anamataggeca saṃsāre tīsu addhāsu hetuphala paraṃparāvasena kevalassa nāmarūpamattasseva pavattidassanato ahosiṃ nukho ahamatītamaddhānanti evamādikāya puggalasatta visayāya soḷasavidhāya kaṅkhāyaca atikkamo hoti. Sabhāvadhammapavattiyāca suṭṭhu diṭṭhāya desanādhammassa sudhammatā dassanato buddhasubuddhatañca disvā satthari kaṅkhati dhamme kaṅkhatītiādinayapavattā aṭṭhavidhāpi kaṅkhā pahīyatīti. Lokuttaradhammānaṃ saṅkhatānaṃpi sataṃ asammasanupagattā tebhūmakasaṅkhāresūti vuttaṃ. Anusayasamūhanatthañca sammasananti katvā yattha kāmarāgādayo anusayā anusenti. Teyeva dhammā sammasanārahā hontīti vuttaṃ tebhūmakasaṅkhāresūti. Imassa ca padassa lakkhaṇattayaṃ sammasantassāti iminā sambandho. Atītādibhedabhinnesūti atītānāgatapaccuppannajjhattabahiddhādīhi ekādasahi bhedehi bhinnesu. Khandhādinayaṃārabbhāti paṭisambhidāmagge vibhattaṃ khandhapañcakaṃ dvārachakkaṃ ārammaṇachakkaṃ viññāṇachakkaṃ phassachakkaṃ vedanāchakkaṃ saññāchakkanti evamādikaṃ sammasanabhūmivibhāganayaṃ ārabbha anugantvā taṃnayānusārenāti attho. Tattha pana tevīsatiyā dhammakoṭṭhāsesu yassa yo koṭṭhāso pākaṭo hoti. Tena taṃ gahetvā sammasanaṃ ārabhitabbaṃ. Sakkontena pana sabbampi gahetvā ārabhitabbameva. Kalāpavasenasaṃkhipitvāti khandhapañcakena ye rūpaṃ tāva atītānāgatapaccuppannādibhedabhinnaṃpi samānaṃ sabbaṃ ekarūpapiṇḍabhāvena saṃkhipitvā esa nayo vedanā dīsupīti. Tatrāyaṃ nayo. Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhāvā oḷāritaṃvā sukhumaṃvā hīnaṃvā paṇītaṃvā yaṃ dūre santikevā. Sabbaṃ rūpaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhena. Yākāci vedanā.La. Yākāci saññā.La. Yekeci saṅkhārā.La. Yaṃkiñci viññāṇaṃ.La. Sabbaṃ viññāṇaṃ aniccaṃ khayaṭṭhena. Dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti. Etthaca sabbaṃ rūpaṃ.La. Sabbaṃ viññāṇanti gahaṇameva kalāpavasena saṅkhipananti daṭṭhabbaṃ. Aniccaṃkhayaṭṭhenāti ettha rūpaṃ aniccaṃ khayaṭṭhena. Vedanā aniccā. Saññā aniccā. Saṅkhārā aniccā. Viññāṇaṃ aniccaṃ khayaṭṭhenātiādinā nayena sammasitabbadhammapariggahena saheva sammasanaṃ kātabbaṃ. Itarathā sammasanaṃ na ruhati. Tadatthassa pana pākaṭattā idha aniccaṃ khayaṭṭhenātiādinā sammasanapadameva therena gahitanti daṭṭhabbaṃ. Tattha rūpaṃ aniccaṃ khayaṭṭhenāti taṃtaṃrūpaṃ ñāṇena daḷhaṃ gahetvā ayaṃ pathavidhātu aniccā khayaṭṭhena. Ayaṃ āpodhātu aniccā khayaṭṭhenātiādinā sammasanaṃ kātabbaṃ. Tattha imasmiṃ kāye sabbaṃ thaddhakriyāmattaṃ pathavīnāma. Sāca kriyā sītuṇhaparivattiyāvā parivattati. Nānāhāraparivattiyā vā nānācittaparivattiyāvā nāniriyāpathaparivattiyāvā nānā kāyikakriyā parivattiyāvā parivattati. Nānāsantati saṅkanti hotīti attho. Tattha navanavāsu kriyāsantatīsu pātubhontīsu pubbapubbakriyāsantatiyo nassanti. Yasmāca santati nāma dhammato visuṃ natthi, tasmā navanavasantatīnaṃ pātubhāvonāma navanavakriyānaṃ uppattieva. Pubbapubbasantatīnaṃ nassanaṃnāma pubbapubba kriyānaṃ bhijjanamevāti. Evaṃ attano kāye nānāthaddhakriyānaṃ parivattiṃ passanto pathavidhātuyā khayavayaṃ passati. Tañca passanto taṃsahajātānaṃ rūpānaṃ khayavayaṃ passatiyeva. Āpo nāma ābandhanakriyāmattaṃ. Tejonāma sītakriyāmattaṃ uṇha kriyāmattañca. Vāyonāma vitthambhanakriyāmattaṃ. Imāca kriyā khaṇe khaṇe parivattantiyeva. Imāsañca, visuṃ visuṃ santatiparivattiṃ passanto āpādīnaṃ taṃsahajātarūpānañca khayavayaṃ passati. Santatiparivattiṃ pana bahiddhā cakkhunā disvā jānāti, sarīrabbhantare pana kāyasaṃphassena jānāti. Santatisarīrabhūtānaṃ pana dhātūnaṃ khayavayaṃ ñāṇenaeva passati. Tasmā attano sarīrabbhantare taṃtaṃsantati parivattiṃ ñatvāvā tathā tathā kappetvā vā rūpadhātūnaṃ aniccattaṃ ñāṇena sudiṭṭhaṃ katvā punappunaṃ sammasitabbaṃ. Sesakhandhesupi taṃtaṃsantatinānāttaṃ ñatvā vedanādīnaṃ khayavayaṃ sudiṭṭhaṃ katvā sammasanaṃ kātabbanti. Bhayaṭṭhenāti bhāyitabbaṭṭhena. Yañhi aniccaṃ hoti. Khaṇamattepi vipariṇāmadhammaṃ. Taṃ ekantena bhāyitabbameva. Kasmā, tañhi yo abhāyitvā vissāsaṃ karoti. Etaṃ meti attano aṅgaṃ katvā pariharati. Taṃ apariyantehi anekasahassehi abhisaṅkharaṇadukkhehivā vipariṇāmadukkhehivā abhiṇhaṃ pīḷeti. Bādhati. Iti nānādukkhadhammehi abhiṇhaṃ sampaṭipīḷanasabhāvattā ekantena bhāyitabbaṭṭhena dukkhaṃnāmāti. Attapaṭipakkhattā anattā. Yo hi ito uddhaṃ mayhaṃ abbhantarimataronāma natthīti evaṃ paramajjhattabhāvena pariggahito hoti. So attāti vuccati. Katamo pana tathāpariggahi tabboti. Yo attano vase sabbaso vattati. Yathā vuttehi abhisaṅkharaṇakiccehi vinā kevalaṃ attano chandenavā vasenavā ajjhāsayenavā āṇāvidhānenavā niccaṃ avirajjhamāno pavattati. So tathā pariggahetabboti. Tathārūpo eva hi dhammo niccaṃ sukhakāmānaṃ dukkhapaṭikūlānaṃ sattānaṃ attakiccaṃ karoti nāmāti. Yo pana niccaṃ sukhakāmānaṃ tesaṃ yathāpavattaṃ sukhaṃ viddhaṃseti vikireti. Dukkhapaṭikūlānaṃ tesaṃ abhisaṅkharaṇādi mūlakaṃ nānādukkhaṃ janeti vaḍḍheti. So attapaṭipakkhoeva hoti. Idañca rūpaṃ edisameva hoti. Iti attakiccassa akaraṇato attapaṭipakkhakiccassa karaṇatoca rūpaṃ anattānāmāti. Kasmā panetaṃ attano vase navattati attakiccaṃ na karoti attapaṭipakkhakiccaṃ karotīti āha asārakaṭṭhenāti. Tattha sāronāma paccayasāmaggiyā vinā kevalaṃ ajjhāsayamattena uppajjituṃvā uppajjitvāca paccayupatthambhena vinā yadicchakaṃ patiṭṭhātuṃ vā samatthabhāvasaṅkhāto thāmabalaviseso vuccati. Rūpaṃ pana sayaṃpi evarūpo sāronāma na hoti. Naca evarūpena sārena yuttanti. Nahi tassa paccayasāmaggiyā vinā uppajjituṃvā uppajjitvāpi paccayupatthambhena vinā khaṇamattaṃpi patiṭṭhātuṃvā thāmovā balaṃvā atthi. Yañca attano thāmena balena vinā kevalaṃ paccayasāmaggi baleneva uppajjati. Paccayupatthambheneva patiṭṭhāti. Taṃ aneka sahassāni paccayābhisaṅkharaṇadukkhāni janetvā ekantena niccaṃ attapaṭipakkhakiccaṃ karoti, pīḷeti, bādhatiyevāti. Esanayo vedanā aniccā khayaṭṭhenātiādīsu. Iti lakkhaṇattayaṃ samma santassāti sambandho. Addhānavasenāti ekekabhavaparicchinnassa pavattakālassa vasena. Nahi bhavantare uppannaṃ khandhapañcakaṃ aññaṃ bhavantaraṃ gacchati. Tasmiṃ tasmiṃ bhaveeva asesaṃ nirujjhatīti. Apica, ekasmiṃ bhavepi tiṇṇaṃ vayānaṃ mandādīnaṃ dasannaṃ dasakānaṃ saṃvaccharautu māsa pakkhatithi ahoratti yāma pahārādīnañca vasena addhānabhedo yojetabbo. Santativasenāti sabhāgekasantānavasena pavattamānāya rūpasantatiyāvā arūpa santatiyāvā vasena. Khaṇavasenāti rūpārūpadhammānaṃ āyu parimāṇasaṅkhātassa khaṇassa vasena. Etthaca khaṇavasena sammasanaṃnāma sabbaññubuddhānaṃ eva visayo siyā, na sāvakānaṃ. Nahi te evaṃ parittake khaṇe uppādaṃvā nirodhaṃvā sampāpuṇituṃ sakkontīti. Tasmā addhāsantativasena sammasanameva idhā dhippetanti daṭṭhabbaṃ. Lakkhaṇattayaṃsammasantassāti tesu tebhūmaka saṅkhāresu dhammesu tilakkhaṇāni āropetvā te dhamme punappunaṃ āmasantassa parimajjantassa. Tesaṃ dhammānaṃ anicca jātikataṃvā dukkhajātikataṃvā anattajātikataṃvā ñāṇe suṭṭhu pākaṭaṃ karontassāti attho. Visesato pana imasmiṃ ñāṇe aniccalakkhaṇadassanameva padhānaṃ. Tasmiṃ diṭṭheyeva itarāni kamena diṭṭhāni honti. Adiṭṭheca adiṭṭhānīti. Tasmā ādito aniccalakkhaṇasseva suṭṭhu pākaṭabhāvo adhippetoti. Tesvevāti tebhūmakasaṅkhāresu eva. Paccayavasenāti rūpakkhandhe tāva avijjātaṇhupādānakammāhārasaṅkhātānaṃ paccayānaṃ vasena. Vedanāsaññāsaṅkhāresu pana āhāraṭṭhāne phasso vattabbo. Viññāṇeca nāmarūpaṃ. Tatrāyaṃ nayo. Atītānantarabhave avijjātaṇhupādāna kammesu appahīnavasena samuditesu imasmiṃ bhave paṭisandhito paṭṭhāya rūpasantatiyo vedanāsaññāsaṅkhāra viññāṇasantatiyoca samudenti. Yāva maraṇakālā khaṇe khaṇe nānākalāpavasena udenti pasavanti. Tesu pana tasmiṃ bhave eva pahīnavasena niruddhesu tā rūpārūpasantatiyo nirujjhanti. Bhavantare puna anuppādasaṅkhātaṃ nirodhaṃ pāpuṇanti. Ettha pana yathā udake sati macchānāma honti, asati na honti. Evaṃ kammajesu nāmarūpesu sati itarāni nāmarūpāni honti. Asati na hontīti itarāni sabbāni kammajesu saṅgahetvā kammavasena udayabbayavidhānaṃ gahitanti daṭṭhabbaṃ. Evaṃ avijjātaṇhupādānakammapaccayānaṃ vasena pañcakkhandhassa udayabbayapavatti hotīti. Kammavasena pana imasmiṃ bhave samudentānipi paṭisandhito paṭṭhāya khaṇe khaṇe kabaḷīkārāhārūpatthambhanaṃ laddhā eva yathā pavattarūpasantatiyo anubandha mānā navanavā rūpasantatiyo samudenti. Aladdhā pana nirujjhanti. Taṃ santatiyaṃ puna anuppādasaṅkhātaṃ ekabhavanirodhaṃ pāpuṇanti, yathā pavattasantatiyo vā chijjanti bhijjanti antaradhāyantīti.

Vedanāsaññāsaṅkhārā pana bahiddhā ārammaṇesu āpātāgatesu ārammaṇasamphassaṃ laddhāeva chadvārikā kusalākusalavipāka kriyabhūtā samudenti. Navanavā santatiyo pātubhavanti. Aladdhā pana nirujjhanti. Santatiṃ na ghaṭenti. Viññāṇaṃca sahajāta nāmeca vatthurūpeca pavattamāneeva pavattati. Nivattamāne nivattatīti. Khaṇavasenāti vuttappakāre paccaye anapekkhitvā kevalaṃ nāmarūpānaṃ pavattikkhaṇavasena. Khaṇasaddena cettha sammasanañāṇe vuttarūpasantati nāmasantatiyopi gahetabbā. Nahi sāvakānaṃ ñāṇaṃ khaṇavasena nāmarūpānaṃ udayaṃvā vayaṃ vā sampāpuṇituṃ sakkotīti. Yathā pana rattandhakāre anto leṇe mahanto tamokhandho jāyati. Dīpaṃ jālentassa pana dīpobhāso ekakkhaṇe eva sakalaṃ antoleṇaṃ pharamāno udeti. Tamokhandho veti. Ālokassa udayo hoti. Tamokhandhassa vayo. Puna dīpe nibbāpīyamāne tamokhandhassa udayo hoti. Ālokassa vayo. Eva mevaṃ sarīre nānāutuvasenavā nānāhāravasenavā nānācitta vasenavā nāniriyāpathavasenavā nānāpayogavasenavā udayapakkhānaṃ vayapakkhānañca nānāsantatīnaṃ udayañca udayato vayañca vayato sudiṭṭhaṃ katvā samanupassantassāti attho. Evaṃ samanupassantassa pana āraddhavipassakabhāvaṃ pattassa udayabbaya ñāṇe tikkhe sūre vahante dasavidhā vipassanupakkilesasaṅkhātā pāripanthakadhammā uppajjanti. Te dassetuṃ obhāsotiādigātha māha. Tattha obhāsoti vipassanā cittasamuṭṭhito sarīrobhāso. Pītīti vipassanācittasampayuttā pañcavidhā pīti. Passaddhīti duvidhāpassaddhi. Adhimokkhoti saddhādhimokkho. Paggahoti vīriyaṃ. Sukhanti somanassaṃ. Ñāṇanti vipassanā ñāṇaṃ. Upaṭṭhānanti sati. Upekkhāti tatramajjhattupekkhā ceva āvajjanupekkhā ca. Nikantīti obhāsādīhi saha vipassanāya ālayaṃ kurumānā sukhumā taṇhā. Ayameva pana ekantato vipassanupakkileso hoti. Obhāsādayo pana tassā vatthubhūtattā upakkilesāti vuttā. Tesu hi uppajjamānesu na vata me ito pubbe evarūpo obhāso uppannapubbo. Evarūpā pīti.La. Upekkhā uppannapubbā addhā maggaṃ pattosmi. Phalaṃ pattosmīti evaṃ assādasahitā amagge maggasaññā aphale phalasaññā uppajjati. Tadā koci abyatto yogāvacaro kammaṭṭhānaṃ vissajjetvā adhimānavasena vikkhipanto vicaratīti. Byatto pana tāvadeva sabhiṃ paṭilabhitvā idāni mama etesu obhāsādīsu etaṃ mama eso ha masmi eso me attāti cittassa nikāmanākāro paññāyati. Naca lokuttaradhammonāma īdisassa nikāmanassa vatthu. Addhā mama saṃkilesadhammo uppanno. So vaḍḍhamāno maṃ niyyānamukhato pātetvā vaṭṭamukhe yojessati. Handa tesveva lakkhaṇattayaṃ āropetvā nikantiṃ sodhetvā yathāpavattaṃ vipassanāvīthiṃ paṭipādessāmīti te obhāsādayo eva tāva pariggaṇhāti. Ayaṃ me obhāso anicco khayaṭṭhena dukkho bhayaṭṭhena anattā asārakaṭṭhenātiādinā sammasatīti attho. Evaṃ te obhāsādike vipassanāya upakkilesabhūte paripantha dhamme pariggaṇhitvā tappariggahavasena tesu nikantiṃ pariyādi yitvā ṭhitassa uppannaṃ maggāmaggalakkhaṇavavatthānañāṇaṃ maggāmaggañāṇa dassanavisuddhināma. Amaggesu obhāsādīsu maggasaññāmalato yathā vuttanikantimalatoca visuddhattā. Tañhi ñāṇaṃ tesu nikantiyāpi vikkhambhitāya eva obhāsādipaṭibandhato suṭṭhu parisuddhaṃnāma hotīti.

[245] Vibhāvaniyaṃ pana

Aniccādivasena obhāsādi paṭibandhapariggahaṃ visuṃ avatvā maggāmaggajānanamatteneva maggāmaggañāṇadassanavisuddhināma vuttā. Sā aṭṭhakathāya na sameti.

Tathā paripanthavimuttassāti tathā pariggahetvā tato vipassanupakkilesaparipanthato vimuttassa yāvānulomāti yāvaanulomañāṇā. Tilakkhaṇaṃ āropetvāti sambandho. Vipassanāparipākaṃāgammāti saṅkhārupekkhābhāvaṃ patvā tividha vimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccaya bhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭicca. Idāni appanā uppajjissatīti vattabbakkhaṇeti sambandho. Appanā tica sotāpattimaggaappanā. Dvetīṇivipassanācittānīti tikkhapaññassa dve vipassanācittāni. Mandapaññassa tīṇi vipassanācittāni. Yaṃkiñcīti tīsu lakkhaṇesu aññataraṃ yaṃkiñci. Yāsikhāpattāsānulomāsaṅkhārupekkhāti matthakapattā anulomañāṇasahitā yā saṅkhārupekkhā atthi. Sā vuṭṭhānagāminivipassanātica vuccatīti yojanā. Saṅkhārupekkhāñāṇaṃ anulomañāṇanti imāni dve ñāṇāni vuṭṭhānagāmini vipassanānāmāti vuccantīti vuttaṃ hoti. Idaṃ pana paripākagatavipassanā dassanavacanaṃ. Etthaca vuṭṭhānanti maggo vuccati. So hi vipassanāñāṇassa ārammaṇabhūta saṅkhāranimittatovā sayaṃ saṃyojanavatthubhāvatovā vuṭṭhāti. Taṃ samaṅgipuggalaṃvā puthujjanabhāvato samudayapahānavasena vaṭṭa pavattatoca vuṭṭhāpeti. Tasmā vuṭṭhānanti vuccati. Avassaṃ vuṭṭhānaṃ gacchanti etāyāti vuṭṭhānagāminīti evaṃ dvinnaṃ ñāṇānaṃ vuṭṭhāna gāminibhāvo veditabbo. Tatoparanti dvinnaṃvā tiṇṇaṃvā vipassanā cittānaṃ pavattiyā paraṃ nibbānaṃ ālambitvāti maggassa āvajjanaṭṭhāniyaṃ hutvā tassa purecarabhāvena nibbānameva ārammaṇaṃ katvā. Tato yevaca taṃ vipassanānāmaṃ nalabhatīti. Puthujjana gottamabhibhavantanti etena gottaṃ bhavati abhibhavatīti gotrabhu. Gottanti cettha paripuṇṇakilesa samāyogena anariyabhāvasaṅkhātā puthujjanajāti vuccatīti imamatthaṃ dasseti. Ariyagottamabhisambhontañcāti etena gottaṃ bhavati pāpuṇātīti gotrabhu. Gottantica taṃtaṃ kilesa visuddhabhāva saṅkhātā ariyajāti vuccatīti imamatthaṃ dasseti. Maggo appanā vīthiṃ otaratīti sambandho. Dukkhasaccaṃparijānantoti tebhūmaka dhammānaṃ ekantadukkhabhāvaṃ paricchijja jānanto. Parijānanañcettha tesaṃ dukkhabhāva paṭicchādakassa sammohassa pahānameva daṭṭhabbaṃ. Samudaya saccaṃpajahantoti attano cittasantāne anusayabhāvena pavattamānaṃ taṇhāsaṅkhātaṃ samudayasaccaṃ ekadesenavā anavasesenavā apacchāvattikaṃ katvā pajahanto. Nirodhasaccaṃsacchikarontoti cakkhumā viya nabhamajjhe virocamānaṃ candamaṇḍalaṃ attano santāne ekadesassavā sakalassavā kilesa vaṭṭassavā āyatiṃ bhāvino vipākavaṭṭassaṃvā attano santāne puna anuppādadhammabhāpattivasena nirodhasaṅkhātaṃ nibbānaṃ paccakkhaṃ karonto. Maggasaccaṃbhāvanāvasenāti ito pubbe anamatagge saṃsāre anuppannapubbassa aṭṭhaṅgikassa maggasaccassa uppādanasaṅkhātāya bhāvanāya vasena. Maggacetanāya pana ānantarikaphalattā taṅkhaṇe apanītaggike padese puna udakaṃ āsiñcitvā nibbāpento viya maggānukūlapavattivasena dukkhaparijānanādīni cattāri kiccāni anukubbantāni tatoparaṃ dvevā tīṇivā phalacittāni pavattanti. Tatoparaṃ bhavaṅgapāto hotīti dassetuṃ tatoparantiādimāha. Yathā pana pasādacakkhunāvā dibbacakkhunāvā kiñcirūpaṃ passantassa tāni cakkhūni taṃ rūpaṃ paccakkhaṃ katvā pacchā tassa puggalassapi paccakkhato pātubhūtaṃ katvā nirujjhanti. Na tāva tesaṃ uppattikkhaṇe taṃ rūpaṃ tassa ahaṃ idaṃnāma passāmīti pākaṭaṃ hoti. Pacchā pana paccavekkhana vāresu pavattamānesueva taṃrūpaṃ tadanubandhāca nānākārā tassa pātubhūtā honti. Evamevaṃ idhapi paccavekkhanavāresu pavattamānesueva nibbānañca tadanubandhāni maggaphalādīnica pātubhavantīti vuttaṃ punabhavaṅgaṃ.La. Pavattantīti. Idāni paccavekkhanañāṇassa bhūmiṃ dassetuṃ maggaṃphalañcanibbānantiādigātha māha. Tattha paṇḍitoti ariyāya paññāya samannāgato phalaṭṭho. Hīneti pahīne. Seseti apahīne uparimaggavajjhe. Imāni pana dve pahīnāvasiṭṭhakilesapaccavekkhanāni kesañci jīvitasamasīsipuggalānaṃ kilesa vibhāgesu akovidānañca nalabbhantīti vuttaṃ paccavekkhativānavāti. Etthaca visuddhimagge tāva sabbapathamaṃ maggapaccavekkhanaṃ vuttaṃ. Tato phalapaccavekkhanaṃ. Tato pahīnakilesapaccavekkhanaṃ. Tato avasiṭṭhakilesapaccavekkhanaṃ. Avasāne nibbānapaccavekkhanaṃ vuttaṃ. Paṭisambhidāmaggaṭṭhakathāyaṃ pana sabbapathamaṃ kilesapaccavekkhanaṃ adhippetaṃ. Vuttañhi tattha paccavekkhanesu pathamaṃ kilesapaccavekkhanaṃ hoti. Tato maggaphalanibbānapaccavekkhanānīti. Taṃ pana pāḷiyaṃ paccavekkhana ñāṇassa niddesato pubbe pathamaṃ chinnamanupassane paññāvimutti ñāṇanti evaṃ visuṃ vimuttiñāṇassa āgatattā vuttaṃ. Tattha chinnanti tena tena maggena samucchinnaṃ kilesajātanti attho. Pāḷi anu sārena vuccamāne pana pathamaṃ pahīnaṃ kilesānaṃ paccavekkhanaṃ. Tato paccekaṃ maggaṅgabojjhaṅgādīnaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhanaṃ. Tato phaladhammānaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhananti vattabbaṃ hoti. Pāḷiyañhi paccavekkhanañāṇaniddese nibbānaṃ maggavārepi phalavārepi dvikkhattuṃ āgatanti. Iti nibbānapaccavekkhanaṃ nāma itaresaṃ paccavekkhanānaṃ ādimhivā majjhe antarantarāvā avasānevā yatthakatthaci pavattatīti siddhaṃ hoti. Tathā kilesapaccavekkhanaṃpi maggaphalapaccavekkhanānaṃ ādimhivā pacchāvāti. Evañhi sati maggaṃ phalañca nibbānanti ayaṃ gāthāpi aviruddhā hotīti. Evañca katvā adhimānaniddesaṭṭhakathāsu so hi maggaphalanibbāna pahīna kilesā vasiṭṭhakilesa paccavekkhanena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkhoti vuttaṃ. Etthaca sotāpannassa pañca paccavekkhanāni honti. Tathā sakadāgāmissa pañca. Anāgāmissa pañca. Arahato pana avasiṭṭhakilesonāma natthīti cattārīti ekūnavīsati paccavekkhanāni hontīti. Idañca paripuṇṇa vasena labbhamānaṃ sandhāya vuttaṃ. Aparipuṇṇaṃpi pana hotiyeva. Tathā hi cūḷadukkhakkhandhasuttaaṭṭhakathāyaṃ sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva. Eko maggameva. Eko phalameva. Ekonibbānameva. Imāsu pana pañcasupaccavekkhanāsu ekaṃvādvevā no laddhuṃ navaṭṭatīti vuttaṃ. Evaṃ chabbisuddhikamena bhāvetabbo catubbidho maggo ñāṇadassanavisuddhināma vuccatīti sambandho. Maggasaddena cettha catubbidhaṃ maggañāṇaṃ tadanukūlapavattivasena phalañāṇañca gahitanti daṭṭhabbaṃ. Etthāti vipassanākammaṭṭhāne. Tatthāti tesu anupassanā maggaphalesu. Abhinivisanaṃ abhiniveso. Heṭṭhā silāpathaviyaṃ nikhātasinerupādassa viya ajjhattakhandhesu daḷhaṃ gahetvā pavattīti attho. Attā iti abhiniveso attābhiniveso. Taṃ attābhinivesaṃ. Muñcantīti ajjhattadhammānaṃ kevalaṃ paccayāyatta vuttitāya khaṇabhaṅgassaca adiṭṭhattā so abhiniveso pavattati. Tasmā taṃ dvayaṃ sudiṭṭhaṃ katvā rūpaṃ anattā vedanā anattātiādinā punappunaṃ samanupassanāvasena taṃ abhinivesaṃ vimocayamānāti attho. Vimokkhamukhaṃ hoti, suññatavimokkha saṅkhātassa maggassa phalassaca pavesanadvārabhūtattā, vipallāsa nimittanti viparītavasena āsanaṃ upagamanaṃ pavattanaṃvā vipallāso. Anicce niccanti upagamanaṃ pavattanaṃvāti attho. So eva kile suppattiyā āsannakāraṇattā nimittanti vipallāsanimittaṃ. Muñcantīti ajjhattadhammānaṃ khaṇabhaṅgassa adiṭṭhattā taṃnimittaṃ hotīti tesaṃ khaṇabhaṅgaṃ sudiṭṭhaṃ katvā rūpaṃ aniccaṃ vedanā aniccātiādinā punappunaṃ samanupassanāvasena taṃnimittaṃ vimocayamānāti attho. Taṇhāpaṇidhinti taṇhāeva abhisaṅgavasena ārammaṇe cittassa paṇidahanato daḷhaṃ thapanato paṇidhīti taṇhāpaṇidhi. Taṃtaṇhā paṇidhiṃ. Muñcantīti ajjhattadhammānaṃ mahāādīnavarāsibhāvassa adiṭṭhattā sopaṇidhi hotīti tesaṃ mahāādīnavarāsibhāvaṃ sudiṭṭhaṃ katvā rūpaṃdukkhaṃ vedanādukkhātiādinā punappunaṃ samanupassanāvasena taṃpaṇidhiṃ vimocayamānāti attho. Tasmāti yasmā etā vimokkhamukhabhūtā tisso anupassanā evaṃ visesa nāmikā honti. Tasmā. Yasmā saṅkhāresu suññatadassanavasena atthasiddhināma kevalaṃ attākinivesabhūtassa diṭṭhigāhassa paṭipakkhabhūtassa ñāṇasseva ānubhāvo hoti, tasmā tathā samanupassitvā vimuñcantassa vipassanāpi maggopi sahajātañāṇa kiccena nāmaṃ labhatīti vuttaṃ yadivuṭṭhāna.La. Suññatovimokkho nāmahotimaggoti. Aniccadassanavasena atthasiddhināma nimittāti nivesabhūtassa mānagāhassa paṭipakkhabhūtāya saddhāyapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasaddhā kiccena nāmaṃ labhatīti vuttaṃ yadianiccato.La. Animitto vimokkhonāmāti. Dukkhadassanavasena atthasiddhināma paṇidhisaṅkhāta taṇhāgāhapaṭipakkhabhūtassa samādhissapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasamādhikiccena nāmaṃ labhatīti vuttaṃ. Yadi dukkhato. La. Appaṇihito vimokkhonāmāti. Vuttañhetaṃ paṭisambhidāmagge aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hotīti. Magge pana tiṇṇaṃ dhammānaṃ kiccavisesonāma vipassanāgamanavaseneva siddhoti vuttaṃ maggo. La. Nāmāni labhatīti. Tattha suññatavimokkhena vimutto ariyasāvako sotāpattimaggakkhaṇe dhammānusārīnāma hoti. Majjhe chasu maggaphalakkhaṇesu diṭṭhippatto nāma. Arahattaphalakkhaṇe paññāvimuttonāma. Animittavimokkhena vimutto sotāpattimaggakkhaṇe saddhānusārīnāma. Upari sattasu ṭhānesu saddhāvimuttonāma. Apaṇihitavimokkhena vimutto pana aṭṭhasupi ṭhānesu kāyasakkhināma. Soyeva arūpajjhānaṃ pādakaṃ katvā vimutto arahattaphale ṭhito ubhatobhāgavimutto nāmāti ettāvatā yaṃ heṭṭhā vuttaṃ vipassanāparipākamāgammāti saṅkhārupekkhābhāvaṃ patvā tividhavimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccayabhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭiccāti. Taṃ sarūpato niddiṭṭhaṃ hotīti. Maggavīthiyaṃ phalañca maggāgamana vasena tathā tīṇi nāmāni labhatīti yojanā. Yathāvuttanayena vipassantānanti yadi anattato vipassatītiādinā vuttappakāranayena vipassantānaṃ catunnaṃ phalaṭṭhānaṃ puggalānaṃ. Yathāsakaṃphalanti sotāpannassa sotāpattiphalaṃ. Sakadāgāmissa sakadāgāmiphalantiādinā nayena attano attano santakabhūtaṃ yaṃ yaṃ phalaṃ vipassanāgamana vaseneva suññatādivimokkhotica vuccati. Namaggāgamanavasenāti adhippāyo. Etthaca vipassanāgamana vasena maggassa animitta nāmalābhonāma suttantikapariyāyena vutto. Abhidhamme pana animitto nāmamaggo naāgato. Nahi so nippariyāyato animittonāma hoti. Hīnapaṇītādivasena vibhāgārahassa saṅkhāranimittassa sabbhāvato. Teneva hissa dukkhapaṭipadā dandhā bhiññādivasenavā pāramidhammānaṃ parittamahantādivasenavā hīna paṇīta paṇītatara paṇītatama vibhāgo sandissatīti. Aṭṭhakathāyaṃ pana aniccānupassanā saṅkhāresu niccanimittaṃ vidhamanavasena pavattattā animittānupassanānāma samānāpi sayaṃ saṅkhāranimitte pariyāpannattā ekantena attanonāmaṃ maggassa dātuṃ nasakkoti. Tasmā maggo abhidhamma pariyāyena animittanāmaṃ nalabhatīti vuttaṃ. Suttantikapariyāyena pana yathā pathavikasiṇārammaṇaṃ jhānaṃ pathavikasiṇanti vuccati. Evaṃ suññatādināmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāni maggaphalānipi ārammaṇavasenapi suññatādināmaṃ labhanti. Ārammaṇakaraṇavasena pana sampayogavasenavā palibodhakarāca nimittakarāca paṇidhikarāca rāgādayo kilesadhammā tesu natthi. Tasmā tāni aññaṃ āgamanaṃvā ārammaṇaṃvā anapekkhitvā attano sabhāvenapi suññatādināmaṃ labhantīti dassetuṃ ārammaṇavasenātiādi vuttaṃ. Tattha sarasavasenāti attano sabhāvena. Nāmattayanti suññatādi nāmattikaṃ. Sabbatthāti sabbāsu maggavīthi phalasamāpattivīthīsu. Sabbesaṃpīti sabbesaṃpi maggaphalānaṃ. Samamevāti samānameva. Sadisameva. Etthapanāti etesu pana yathāvuttesu maggaphalesu. Yasmā sabbādiṭṭhiyoca soḷasavidhā vicikicchāca attadiṭṭhimūlikā eva honti. Attadiṭṭhiyā niruddhāya nirujjhanti sabbānica apāyagāmi kammānināma attadiṭṭhiyā satiyāeva vipaccanti. Asatiyā na vipaccanti. Diṭṭhasaccānañca sā diṭṭhi sabbaso pahīnā hoti. Tasmā sotāpattimaggaṃ.La. Pahīnāpāya gamanoti vuttaṃ. Apāyaṃ gacchanti etehīti apāyagamanāni. Diṭṭhivicikicchāvippayuttā akusaladhammāceva pubbekataduccaritakammānica. Pahīnāni apāyagamanāni etassāti pahīnāpāyagamano. Paṭividdhacatusaccānaṃ pahīnaattadiṭṭhīnaṃ bodhipakkhiyadhammā ekantena uparūpari vaḍḍhanapakkhe ṭhitā honti. Kilesadhammā pana hāyanapakkhe. Tasmā te anukkamena parihāyitvā gacchantā uparima koṭiyā sattahi bhavehi sabbaso parikkhayaṃ gacchantīti vuttaṃ sattakkhattuparamosotāpannonāma hotīti, tattha sattakkhattusaddena sattapaṭisandhigahaṇavārā vuccanti. Paramoti ukkaṃsaparicchedo. Iti sattakkhattuṃ paramo etassāti. Sattakkhattuparamo. So pana devesu sattakkhattu paramo, manussesu sattakkhattu paramo, ubhayattha sattakkhattu paramoti tividho hoti. Yathāha –

Katamoca puggalo sattakkhattuparamo idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti, avinipātadhammo niyato, sambodhiparāyano, so sattakkhattuṃ deveca manusseca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sattakkhattu paramoti.

Ettha hi ca saddo aniyamattho. Etena yoca deveeva sattakkhattuṃ saṃsarati. Yoca manusseeva sattakkhattuṃ saṃsarati. Yoca deveca manusseca missakabhava vasena sattakkhattuṃ saṃsarati. Tividho peso sattakkhattu paramonāmāti dasseti. Aṭṭhakathāyaṃ pana missakabhava vasenassa attho vutto. Etthaca yasmā mahaggatajjhānassaca uparimagga vipassanā yaca ānubhāvaṃ anapekkhitvā kevalaṃ imassa maggassa ānubhāvagatiyā eva sattakkhattuparamonāma vutto. Soca pāḷiyaṃ katamesaṃ pañcannaṃ idha niṭṭhā. Sattakkhattuparamassa kolaṃ kolassa ekabījissa sakadāgāmissa yoca diṭṭhevadhamme arahāti vuttattā kāmabhaveeva jhānarahito sukkhavipassakovā parihīnajjhānovā daṭṭhabbo. Tenevaca paṭisambhidāmaggaṭṭha kathāyaṃ tayopi ime sotāpannā kāmabhavavasena vuttā. Rūpārūpabhave pana bahukāpi paṭisandhiyo gaṇhantīti vuttaṃ. Aṅguttaraṭṭhakathāyañca aṭṭhamaṃ bhavanti kāmabhave aṭṭhamaṃ paṭisandhinti vuttaṃ. Tasmā ye kāmabhaveyeva sattavārato oraṃvā diṭṭhadhamme yevavā uparimaggaṃ gaṇhanti. Tesaṃ tathārūpo pavattiviseso upari maggavipassanābalena siddhoti veditabbo. Tathā hi aṭṭhakathāsu upari tiṇṇaṃ maggānaṃ vipassanā niyāmetīti vuttaṃ. Ye pana diṭṭhadhammevā sakkaanāthapiṇḍikavisākhādayo viya sattasu bhavesu yatthakatthaci bhavevā jhānaṃ uppādetvā brahmalokaṃ gacchanti. Yeca brahmalokeyeva sotāpattimaggaṃ labhitvā tattheva parinibbāyanti. Tesaṃ tathārūpo pavatti viseso mahaggatajjhānabalena siddhoti. Yasmāca pāḷiyaṃ sattakkhattuṃ devecāti etena kāmabhave satta opapātika paṭisandhiyo dasseti. Sattakkhattuṃ manussecāti etena satta gabbhaseyyakapaṭisandhiyo dassetīti ubhayena cuddasa paṭisandhiyo dassitā honti. Tasmā tena pariyāyena labbhamāne cuddasabhave sandhāya sakkapañhasutte –

Ito satta tato satta, saṃsarāni catuddasāti vuttaṃ. Tathā aṅguttareca tikanipāte sace udāyi ānando avitarāgo kālaṃ kareyya, tena cittapasādena sattakkhattuṃ devesu devarajjaṃ kareyya. Sattakkhattuṃ imasmiṃyeva jambudīpe mahārajjaṃ kareyya. Apica udāyi ānando diṭṭhevadhamme parinibbā yissatīti vuttaṃ. Keci pana imehi suttapadehi sattakkhattu paramassa sotāpannassa kāmabhave cuddasa paṭisandhiyo icchanti. Mahāvaggasaṃyuttaṭīkāyañca keci pana kāmabhave sattakkhattuṃeva uppajjati, na tato uddhanti vadanti. Taṃ vīmaṃsitabbanti vuttaṃ. Vibhaṅge pana tattha tattha aṭṭhānasuttesuca aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatītica, aṅguttare chakkanipāte abhabbo diṭṭhasampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetunti ca, mahāniddese ajitapañhe sohāpattimaggañāṇena abhisaṅkhāraviññāṇassa, nirodhena sattabhave thapetvā anama taggesaṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti. Vūpasamanti. Atthaṃ gacchanti. Paṭipassambhantītica, evaṃ daḷhaṃ katvā vuttattā yathāvuttanayeneva tesaṃ suttapadānaṃ attho veditabboti. Rāgadosamohānanti kāmarāgassa dosassa tadekaṭṭhamohassaca. Tanukarattāti yathā sotāpannasantāne uppajjantā dhammikesu kāmavatthūsu balavantā hutvā uppajjanti. Yato tesaṃ methunavatthusamāyogopi pavattati, tathā uppajjituṃ asamatthe katvā saṃlikhanavasena tanukaraṇato. Adhiccuppattivasenaca pariyuṭṭhānamandatāvasenaca tanukabhāvaṃ sādhanatoti attho. Tattha adhiccuppattivasenāti kadāci cirena uppattivasena. Pariyuṭṭhānamandatāyāti cirena uppajjantānaṃpi mandataraṃ pariyuṭṭhānavasena. Mahāsivattherena pana tesaṃpi methunavatthu samāyogo icchito. So mahāṭṭhakathāyaṃ paṭikkhitto. Yañca chakkanipāte migāsālavatthumhi abrahmacārinopi isidattassa brāhmaṇassa sakadāgāmittaṃ bhagavatā byākataṃ, taṃpi tassa āsannamaraṇakāle adhigamavasena byākatanti veditabbaṃ. Sakiṃdeva imaṃ lokaṃ āgantvā āgamanato sakadāgāmīnāma hotīti yojanā. Yamettha vattabbaṃ, taṃ heṭṭhā pathamaparicchede vuttameva. Arahattaṃbhāvetvāti arahattamaggaṃ bhāvetvākhīṇā cattāro āsavā yassāti khīṇāsavo. Dakkhiṇā vuccati kammañca kammaphalañca saddahitvā āyatiṃ phalapaṭilābhatthāya dinnadānaṃ. Dakkhanti vaḍḍhanti sattā etāyāti katvā. Tāya pana dakkhiṇāya vipattikarānaṃ kilesānaṃ sabbaso abhāvato sampattikarānañca sīlakkhandhādiguṇānaṃ sabbaso paripuṇṇattā dakkhiṇeyyesu aggo jeṭṭhako hutvā taṃdakkhiṇaṃ paṭiggahituṃ arahatīti aggadakkhiṇeyyo. Puggalabhedoti catunnaṃ phalaṭṭhapuggalānaṃ saṅkhepabhedo. Vitthārabhedo pana evaṃ veditabbo, aṭṭhakathāsu tāva catuvīsati sotāpannā, dvādasa sakadāgāmino, aṭṭhacattālīsa anāgāmino, dvādasa arahantoti phalaṭṭhānaṃ channavutibhedo vutto. Tattha saddhādhimutto paññādhimuttoti dve sotāpannā honti. Te ekabījī kolaṃkolo sattakkhattuparamocāti tīhi guṇitā cha. Puna catūhi paṭipadāhi guṇitā catuvīsati honti. Tividha vimokkhacatupaṭipadānaṃ pana bhedena dvādasa sakadāgāmino dvādasa arahantoca honti. Anāgāmino pana avihesu tāva tayo antarāparinibbāyino, eko upahacca parinibbāyī, eko uddhaṃ soto akaniṭṭhagāmīti pañca. Teyeva sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyīcāti dvīhi guṇitā dasa. Tathā atappasu dassasudassīsu ticattālīsa honti. Akaniṭṭhe pana uddhaṃsoto akaniṭṭhagāmīnāma natthīti cattāro sasaṅkhāraparinibbāyino cattāro asaṅkhāraparinibbāyinoti aṭṭhāti. Sabbe aṭṭhacattālīsa hontīti. Suttanipātaṭṭhakathāyaṃ pana dvādasa sotāpannā, dvādasa sakadāgāmino, catuvīsati anāgāmino, dve arahanto, cattāro maggaṭṭhāti catupaññāsa honti. Teyeva saddhādhura paññādhura vasena dvīhi guṇitā aṭṭhasataṃ puggalā hontīti āgato. Etthāti etasmiṃ puggalabhede. Sabbesaṃpīti catunnaṃ phalaṭṭhānaṃpi sādhāraṇāva. Na nirodhasamāpatti viya ekaccānaṃeva sādhāraṇāti adhippāyo. Ativiya mamāyitassa abhinindi tassa ajjhositassa attano cittasantānassa apavattikaraṇaṃ nāma bahalarāgavimuttānaṃeva sijjhatīti vuttaṃ, anāgāmīnañceva arahantānañcalabbhatīti. Tesaṃpi aṭṭhasamāpattilābhīnaṃ kāmarūpabhavagatānaññeva idha gahaṇaṃ daṭṭhabbaṃ. Kasmā, ādito paṭṭhāya anupubbanirodhabaleneva gantabbattā. Tenāha tatthātiādi. Tatrāyaṃ vidhi, pathamajjhānaṃ samāpajjitvā vuṭṭhāya tattha gate saṅkhāre aniccato dukkhato anattato vipassati. Tato dutīyajjhānaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato tatīyaṃ jhānaṃ. Tato catutthaṃ jhānaṃ. Tato pañcamaṃ jhānaṃ. Tato ākāsānañcāyatanaṃ. Tato viññāṇañcā yatanaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthupakkosanaṃ addhāna paricchedoti imaṃ catubbidhaṃ pubbakiccaṃ karoti. Tato nevasaññā nāsaññāyatanaṃ samāpajjati. Ekaṃvā dvevā cittavāre atikkamitvā acittako hoti nirodhaṃ phusatīti. Tatthatatthevāti tato tato jhānato tasmiṃ tasmiṃ vuṭṭhitakāleeva. Vipassantoti nirodhassa samatha vipassanā yuganandhabaleneva pattabbattā vipassanābalenapi cittasantānassa saṇhasukhumabhāvā pādanatthaṃ idaṃ pathamajjhānaṃ aniccantiādinā nayena vipassanto. Yāvaākiñcaññāyatanaṃgantvāti yāva ākiñcaññāyatanajjhānaṃ, tāva samāpajjanavuṭṭhānavipassanāvasena gantvā. Āvajjanādhiṭṭhāna paccavekkhanānipettha icchitabbāniyeva. Teneva hi paṭisambhidāmagge pañcavidhā vasiyo nirodhaparikammesu vuttāti. Tatoparanti ākiñcaññāyatanajjhānagate saṅkhārevipassanānantaraṃ, adhiṭṭhātabbanti adhiṭṭheyyaṃ. Attano sarīrābandhe parikkhāre thapetvā nānābandhāni civarādīni parikkhārāni aggiādinā parissayena māvinassantūtivā, ekasīmāyaṃ saṅghakamme karīyamāne saṅgho maṃ pabhimānessati, tadā vuṭṭhahāmītivā, satthā maṃ kenacikāraṇena pakkosā pessati, tadā vuṭṭhahāmītivā adhiṭṭhānakiccaṃ. Ādisaddena nirodhabbhantareeva maraṇaṃ nukho me bhavissatīti evaṃ pavatto addhāna paricchedo gahito. Dvinnaṃ.La. Vocchijjaticittasantati tadatthāya ādito paṭṭhāya tathārūpassa payogavisesassa suṭṭhu katattā. Tatoti tasmiṃ kāle. Anāgāmino anāgāmi phalacittaṃ nirāvajjanaṃpi nipparikammaṃpīti adhippāyo. Tathāhi ādito paṭṭhāya punappunaṃ pavattitaṃ vipassanāparikammameva tassa parikammaṭṭhāne tiṭṭhati. Na visuṃ āsannaparikammaṃ nāma atthīti. Paccavekkhananti phalapaccavekkhanaṃ. Evaṃ duvidhaṃ kammaṭṭhānanayaṃ niddisitvā idāni yadatthaṃ so niddisīyati, tadatthe sotujane niyojento bhāve tabbanti gāthamāha. Tattha paṭipajjitabbāti paṭipatti. Paṭipajjantivā etāya uparupari visesanti paṭipatti. Sīlādidhammo. Rasīyati nirāmisasukhānubhavanavasena anubhavīyatīti raso. Jhānamagga phalabhūto adhigamadhammo. Arahatta phalamevavā. Tadubhayaṃ paṭicca uppannapītisomanassamevavā. Paṭipattiyā raso paṭipatti raso. Soeva assāditabbaṭṭhena assādo cāti paṭipatti rasassādo. Sāsane paṭipattirasassādaṃ patthayantena bhikkhunā iccevaṃ mayā niddiṭṭhaṃ uttamaṃ bhāvanādvayaṃ bhāvetabbanti sambandho.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya kammaṭṭhānasaṅgahassa

Paramatthadipanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app