Kāmāvacarakusalapadabhājanīyavaṇṇanā

1. ‘‘Ye vā pana…pe… arūpino dhammā’’ti idaṃ ‘‘phasso hotī’’ti evamādikaṃ viya na visuṃ ‘‘tepi hontī’’ti hoti-saddena sambandhaṃ katvā vuttaṃ, uddiṭṭhāvasese ca pana gahetvā ‘‘ime dhammā kusalā’’ti appetuṃ vuttanti appanāya avarodhitaṃ. Evañca katvā niddesepi etassa padabhājanīyaṃ na vuttanti. Sarūpena pana adassitattā ‘‘atthī’’ti vatvā dutiyena hoti-saddena sambandho niddeso ca na kato, saṅkhepena pana uddisitvā saṅkhepeneva ye vā pana dhammā niddiṭṭhāti etassa dhammassa uddese avarodho yutto. Dhammaniddese ca niddesāvasāne vuttassāti.

Pucchāparicchedavacaneneva pucchābhāve viññāte pucchāvisesañāpanatthaṃ āha ‘‘ayaṃ kathetukamyatāpucchā’’ti. Pañcavidhā hīti mahāniddese (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12; mettagūmāṇavapucchāniddesa 18) āgatā pucchā dasseti. Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulābhūtāya paññāya atulitataṃ. Atīritanti tīraṇabhūtāya paññāya akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ . Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādipucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatāti kathetukamyatāya.

Pabhedato dhammānaṃ desananti mātikādesanaṃ āha. Tattha hi purato kusalādike pabhede vatvā pacchato dhammā vuttāti ‘‘pabhedavantadassanattha’’nti niddesaṃ āha. Idaṃ vuttaṃ hoti – mātikāya savisesanā dhammā vuttā, te ca visesitabbattā padhānā, padhānañca itikattabbatāya yujjatīti dhammānameva padhānānaṃ pucchitabbatā vissajjitabbatā ca hoti, tasmā te pucchitabbe dassetuṃ ‘‘katame dhammā’’ti vuttaṃ, te pana visesavanto pucchitāti dassetuṃ puna ‘‘kusalā’’ti vuttanti evaṃ pabhedavantadassanatthaṃ ayaṃ padānukkamo katoti. ‘‘Ime dhammā kusalā’’ti vissajjanepi evameva yojanā kātabbā. ‘‘Pabhedato dhammānaṃ desanaṃ dīpetvā’’ti etassa atthaṃ vivarituṃ ‘‘imasmiñhī’’tiādimāha. Anekappabhedā desetabbāti sambandho. Tasmāti avohāradesanato dhammānameva desetabbattā tesañca ghanavinibbhogapaṭisambhidāñāṇāvahanato pabhedavantānaṃ desetabbattā ‘‘kusalā…pe… dīpetvā’’ti etena sambandho. Evameva hi yathāvuttadīpanassa hetuṃ sakāraṇaṃ pakāsetuṃ puna ‘‘dhammāyevā’’tiādi vuttanti. Dhammāti sāmaññamattavacanena samūhādighanavasena ekattaggahaṇaṃ hotīti ekattavinibbhogakaraṇaṃ ghanavinibbhogañāṇaṃ āvahati pabhedadesanā, tathā kusalādidhammānaṃ abyākatādiatthānañca dīpanato dhammapaṭisambhidādiñāṇañca āvahati. ‘‘Pabhedavantadassanattha’’nti etaṃ vivarituṃ ‘‘idāni ye tenā’’tiādimāha. Pabheda…pe… yujjati itikattabbatāyuttassa visesanattā. Atha vā uddeso dhammappadhāno, pucchā saṃsayitappadhānā, na ca dhammabhāvo saṃsayito, kusalādibhedo pana saṃsayitoti nicchitasaṃsayitavasenāyaṃ padānukkamo kato.

Etthāti etasmiṃ vacane. Kimatthamāha bhagavāti taṃ dassetuṃ āha ‘‘samaye niddisi citta’’nti. Pariyosāneti samaye cittaniddesassa ‘‘yasmiṃ…pe… ārabbhā’’ti etassa pariyosāne. Tasmiṃ samayeti tasmiṃ cittuppādasamaye . Cittena samayaṃ niyametvāna atha pacchā bodhetunti sambandho. Vijjamānepi bhojanagamanādisamayanānatte samavāyādinānatte ca yathāvuttacittaniyamitā visesitā aññasmiṃ samaye yathādhippetānaṃ phassādīnaṃ abhāvā cittaniyamite samaye phassādayo bodhetuṃ visesanameva tāva cittaṃ dassetuṃ samaye cittaṃ niddisīti attho. Visesitabbopi hi samayo attano upakāratthaṃ visesanabhāvaṃ āpajjati, visesanabhūtañca cittaṃ tadupakāratthaṃ visesitabbabhāvanti. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ nirantaratāya ekībhūtānamiva pavatti santatighanatā, tathā phassādīnaṃ ekasamūhavasena dubbiññeyyakiccabhedavasena ekārammaṇatāvasena ca ekībhūtānamiva pavatti samūhādighanatāti.

Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāparipūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisamitabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃ sanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādibhāvena santāpanaṃ paridahanaṃ.

‘‘Idhā’’ti vacanaṃ akusalesu abyākatesu ca kesuci khaṇassa asambhavato. Nanu kusalānañca navamena khaṇena vinā uppatti hotīti? No na hoti, na pana navamo eva khaṇo, catucakkānipi khaṇoti vuttāni. Sabbantimena paricchedena attasammāpaṇidhikhaṇamantarena natthi kusalassa uppattīti khaṇo idha gahito. Indriyavisayamanasikārādhīnaṃ viññāṇanti evamādi sādhāraṇaphalaṃ daṭṭhabbaṃ. Navamoti aṭṭhakkhaṇe upādāya vuttaṃ. Catucakkaṃ vattatīti puna patirūpadesavāsādisampatti catucakkaṃ viparivattatīti attho. Okāsabhūtānīti attano nibbattiyā ‘‘idāni uppajjantu kusalānī’’ti anumatidānaṃ viya bhūtāni.

Cittakāloti dhammeneva satā kālo visesito, na tassa pavattittha pavattissati pavattatīti etena avatthāvisesena, nāpi tassa vijānanakiccena, tasmā evaṃvidhe dhamme upādāya paññattoti vutto. Kamappavattā visesā eva paṭipāṭīti bījabhāvo ca paṭipāṭīti vattumarahatīti iminādhippāyena ‘‘bījakāloti dhammapaṭipāṭiṃ upādāya paññatto’’ti āha. Dhammapaṭipāṭiṃ vāti aṭṭhakalāpadhamme sandhāyāha. Sañcitā viya gayhamānakālā eva kālasañcayo, yathā vā tathā vā kāloti ekaṃ sabhāvaṃ gahetvā abhinivesaṃ karontassa tadabhinivesanisedhanatthaṃ ‘‘so panesa sabhāvato avijjamānattā paññattimattako’’ti āha. Ñatvā viññeyyoti sambandho. Itaro pana hetūti esa samayo paccayova viññeyyo. Etthāti etasmiṃ adhikāre na hetuhetu sādhāraṇahetu cāti attho. Samavāyo paccayasāmaggī, hetu pana ekeko paccayoti ayametesaṃ viseso veditabbo. Cakkhuviññāṇādīnaṃ anekapaccayadassanena taṃtaṃdvārikānaṃ kusalānañca tappaccayataṃ dasseti.

Pariggaho kato aṭṭhakathācariyehi. Ekakāraṇavādoti pakatikāraṇavādo, issarakāraṇavādo vā. Aññamaññāpekkhoti avayavānaṃ aññamaññāpekkhatāya samudāyo vutto. Apekkhā ca yāva sahāyakāraṇasamāgamo na hoti, tāva phalassa anipphādanaṃ samāgame nipphādanasamatthassa nipphādanañca. Samāgamo ca yesu yujjamānesu nibyāpāresupi phalassa pavatti, tesaṃ sabbhāvoti.

Asāmaggī…pe… pattitoti cakkhurūpālokamanasikārānaṃ asamavetānaṃ cakkhuviññāṇassa ahetubhāve sati samavetānañca taṃsabhāvāvinivattito hetubhāvānāpattitoti attho. Na hi sabhāvantaraṃ aññena sahitaṃ sabhāvantaraṃ hotīti. Ekasminti andhasate ekekasmiṃ andheti adhippāyo. Aññathā yathārutavasena atthe gayhamāne ekassa andhassa dassanāsamatthatā sabbesampi na hoti, nāpi ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya evāti upamāvacanaṃ na yujjeyya, nāpi upamopamitabbasambandho. Na hi upamitabbesu cakkhādīsu ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya sahitānaṃ asamatthatāti. Andhasataṃ passatīti ca andhasataṃ sahitaṃ passatīti adhippāyo aññathā vuttanayena upamitabbāsamānatāpattito. Sādhā…pe… ṭhitabhāvoti yesu vijjamānesu phalappavatti tesaṃ samodhāne, yathā pavattamānesu tesu phalappavatti, tathā pavattimāha. Na yesaṃ kesañci anekesaṃ samodhānamattaṃ sāmaggī. Na hi saddagandharasaphoṭṭhabbasamodhānaṃ cakkhuviññāṇassa, kaṭṭhakapālapāsāṇasamodhānaṃ vā sotaviññāṇassa hetūti. Tanti taṃ dassanaṃ. Asā…pe… siddhoti nāyamattho sādhetabbo visuṃ ahetūnaṃ cakkhādīnaṃ sahitānaṃ hetubhāvassa paccakkhasiddhattāti attho. Na hi paccakkhasiddhe yuttimagganaṃ yuttanti.

Manussattādīnaṃ khaṇāvayavānaṃ sāmaggī khaṇasāmaggī, taṃ vinā so navamacakkasampattisaṅkhāto khaṇo natthi. Sā eva hi khaṇasāmaggī so khaṇoti attho. Khaṇa…pe… dīpeti attano dullabhatāyāti attho. Khaṇattho vā samayasaddo khaṇasaṅkhāto samayoti vutto. So yasmiṃ dullabhe khaṇe satīti imassatthassa vibhāvanavasena tadāyattāya kusaluppattiyā dullabhabhāvaṃ dīpeti. Etenupāyena samavāya…pe… vuttiṃ dīpetīti ettha ito paresu ca yojanā tassa tassa taṃtaṃdīpane kātabbā.

Tassa purisassāti ‘‘seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā sikkhitā katahatthā katupāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya ‘ahaṃ imesaṃ…pe… katupāsanānaṃ kaṇḍe khitte khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī’’’ti (saṃ. ni. 2.228) evaṃ vuttajavanapurisassa. Tāva parittakoti gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsannipātato ca parittataro kālo. Kālasaṅkhāto samayo cittaparicchinno vuccamāno teneva paricchedakacittena ‘‘evaṃ paritto aha’’nti attano parittataṃ dīpeti. Yathā cāhaṃ, evaṃ sabbo kusalacittappavattikāloti tassa parittataṃ dīpeti. Saddassa dīpanā vuttanayānusārena veditabbā.

Pakativādīnaṃ mahato viya aṇuvādīnaṃ dviaṇukassa viya ca ekasseva. Hetu…pe… vuttitaṃ dīpetīti paccayāyattavuttidīpanato tapparabhāvā hetusaṅkhātassa parāyattavuttidīpanatā vuttā. Sati pana paccayāyattabhāve paccayasāmaggīāyattatā samavāyasaṅkhātena dīpiyatīti atapparabhāvato tassa taṃdīpanatā na vuttā. Anena samayena kattubhūtena, anena samayena vā karaṇabhūtena bhagavatā paṭisedhitoti attho. Esa nayo purimāsu dīpanāsu.

Adhikaraṇavasenāti ādhāravasena. Etthāti kālasamūhasaṅkhāte samaye gahiteti attho. Kālopi hi cittaparicchinno sabhāvato avijjamānopi ādhārabhāveneva saññāto ‘‘adhikaraṇa’’nti vutto taṃkhaṇappavattānaṃ tato pubbe parato ca abhāvā. Bhāvoti kiriyā. Kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Yathā gāvīsu duyhamānāsu gato, duddhāsu āgatoti dohanakiriyā gamanakiriyāya lakkhaṇaṃ hoti, evamihāpi ‘‘yasmiṃ samaye tasmiṃ samaye’’ti ca vutte satīti ayamattho viññāyamāno eva hoti aññakiriyāsambandhābhāvena padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittuppādakiriyā phassādibhavanakiriyā ca lakkhīyatīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti.

Uddānatoti uddesato saṅkhepato. Kilesakāmo vatthukāmabhāvaṃ bhajanto kāmanīyavasena bhajati, na kāmanavasenāti kāmanavasena kilesakāmo eva hoti, na vatthukāmo. Duvidhopesoti vacanena duvidhassapi sahitassa avacaraṇappadesaṃ saṅgaṇhāti. Tena vatthukāmasseva pavattideso rūpārūpadhātudvayaṃ apanītaṃ hoti. Nanu ca duvidhopi sahito rūpārūpadhātūsu pavattati rūpārūpāvacaradhammānaṃ vatthukāmattā tadārammaṇānaṃ rūpārūparāgānañca kilesakāmabhāvasiddhitoti? Taṃ na, bahalakilesassa kāmarāgassa kilesakāmabhāvena idha saṅgahitattā. Evañca katvā rūpārūpadhātūsu pavattamānesu kāmāvacaradhammesu nikanti idha na saṅgahitā sukhumattā. ‘‘Uddānato dve kāmā’’ti sabbakāme uddisitvāpi hi ‘‘duvidhopeso’’ti ettha tadekadesabhūtā aññamaññasahitatāparicchinnā kāmarāgatabbatthukadhammāva saṅgahitāti, niravaseso vā kilesakāmo kāmarāgo kāmataṇhārūpataṇhāarūpataṇhānirodhataṇhābhedo idha pavattatīti anavasesappavattitaṃ sandhāya ‘‘duvidhopeso’’ti vuttaṃ, vatthukāmopi ca appako idhāpi na vattati rūpārūpāvacaravipākamatto, tathāpi paripuṇṇavatthukāmattā kāmāvacaradhammāva idha gahitā. Evañca katvā sasatthāvacaropamā yuttā hoti. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti (dha. sa. 163; vibha. 625) ettha rūpabhavo uttarapadalopaṃ katvā ‘‘rūpa’’nti vutto, evamidhāpi uttarapadalopo daṭṭhabbo. Aññathā hi cittaṃ kāmāvacarāvacaranti vucceyyāti. Ārammaṇakaraṇavasenātiādike ‘‘kāmo’’ti sabbaṃ taṇhamāha, tasmā ‘‘kāmañcesā’’tiādi vuttaṃ, ‘‘kāme avacāretīti kāmāvacāra’’nti vattabbe -saddassa rassattaṃ kataṃ.

Ruḷhisaddenāti ñāṇasampayuttesu ruḷhena saddena, ñāṇasampayuttesu vā pavattitvā anavajjasukhavipākatāya taṃsadisesu ñāṇavippayuttesu ruḷhena saddena. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavatti ruḷhi nāma yathā ‘‘mahiyaṃ setīti mahiṃso, gacchantīti gāvo’’ti, evaṃ kusalasaddassapi ruḷhibhāvo veditabbo. Paññāniddese ‘‘kosalla’’nti abhidhamme (dha. sa. 16) vuttaṃ, tassa ca bhāvā kusalasaddappavattīti kosallayogā kusalanti ayaṃ abhidhammapariyāyo hoti. Kusalanti kusalabhāvaṃ āha.

Vipākādīnaṃ avajjapaṭipakkhatā natthīti kusalameva anavajjalakkhaṇaṃ vuttaṃ. Anavajjalakkhaṇamevāti sukhavipākasabhāvassa lakkhaṇabhāvanivāraṇatthaṃ avadhāraṇaṃ kataṃ, taṃnivāraṇañca tassa paccupaṭṭhānataṃ vatthukāmatāya kataṃ. Sampattiatthena rasena vodānabhāvarasaṃ. Phalaṭṭhena paccupaṭṭhānena iṭṭhavipākapaccupaṭṭhānaṃ. Sabhāvo kakkhaḷādiphusanādiko asādhāraṇo. Sāmaññaṃ sādhāraṇo aniccādisabhāvo. Idha ca kusalalakkhaṇaṃ sabbakusalasādhāraṇasabhāvattā sāmaññaṃ daṭṭhabbaṃ, akusalādīhi asādhāraṇatāya sabhāvo vā. Upaṭṭhānākāroti gahetabbabhāvena ñāṇassa upaṭṭhahanākāro. Phalaṃ pana attano kāraṇaṃ paṭicca tappaṭibimbabhāvena, paṭimukhaṃ vā upaṭṭhātīti paccupaṭṭhānaṃ.

Vijānātīti saññāpaññākiccavisiṭṭhaṃ visayaggahaṇaṃ āha. Sabbacittasādhāraṇattā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabboti. Yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tathā ‘‘citta’’nti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakiriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena ‘‘citta’’nti veditabbaṃ. Hasituppādo pana aññajavanagatikova. Cittānaṃ panāti vicitrānanti attho. Tadantogadhattā hi samudāyavohārena avayavopi ‘‘citta’’nti vuccati yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccantīti. Caraṇaṃ nāma gahetvā caritabbacittapaṭo. Rūpānīti bimbāni.

Ajjhattikanti indriyabaddhaṃ vadati. Cittakatamevāti cittassa mūlakāraṇataṃ sandhāya vuttaṃ. Kammassa hetaṃ cittaṃ kāraṇanti. Taṃ pana atthaṃ vibhāvetuṃ ‘‘kāyakammādibheda’’ntiādimāha. Liṅganānattanti saṇṭhānanānattaṃ, bhinnasaṇṭhānaṅgapaccaṅgavato sarīrassa vā nānattaṃ. Vohāravasena itthipurisādibhāvena voharitabbesu patthanāvisesā uppajjanti, tato kammavisesā. Evamidaṃ kammanānattaṃ vohāranānattato hoti. Apā…pe… kāditāti evamādīsu ādi-saddehi gatiyā upapattiyā attabhāve lokadhammesu ca nānākaraṇāni suttāgatāni saṅgaṇhāti.

Kammanānattādivasenāti ettha kusalākusalavasena kammanānattaṃ veditabbaṃ. Visadisasabhāvatā hi nānattanti. Kusalakammassa dānādivasena kāyasucaritādibhāvena ca puthuttaṃ, akusalakammassa ca macchariyādīhi kāyaduccaritādīhi ca puthuttaṃ veditabbaṃ. Bahuppakāratā hi puthuttanti . Annadānādivasena dānādīnaṃ pāṇātipātāviratiādivasena kāyasucaritādīnaṃ āvāsamacchariyādivasena macchariyādīnaṃ pāṇātipātādivasena kāyaduccaritādīnañca pabhedo veditabbo. Ekekassa hi pakārassa bhedo pabhedoti. Nānattādīnaṃ vavatthānaṃ tathā tathā vavatthitatā nicchitatā. Etenupāyena liṅganānattādīni veditabbāni. Kammanānattādīhi nibbattāni hi tānīti.

Paccuppannassa liṅgassa kammato pavattiṃ tadanukkamena paccuppannakammassa nipphattiñca dassetvā tato anāgataliṅganānattādinipphattidassanena saṃsāraṃ ghaṭento ‘‘kammanānākaraṇaṃ paṭiccā’’tiādimāha. Tattha purimena kammavacanena avijjāsaṅkhārā, liṅgādivacanena viññāṇādīni bhavapariyosānāni, gatiādivacanena jātijarāmaraṇāni gahitānīti daṭṭhabbāni. Tattha gatīti nirayādayo pañca gatiyo vuccanti, tāsaṃ nānākaraṇaṃ apadādibhāvo. Tā hi tathā bhinnāti. Upapattīti gomahiṃsādikhattiyādicātumahārājikādiupapattiyo, tāsaṃ nānākaraṇaṃ uccāditā. Khattiyo eva hi ekacco kulabhogaissariyādīhi ucco hoti, ekacco nīco. Tehi eva hīnatāya hīno, padhānabhāvaṃ nītatāya paṇīto, aḍḍhatāya sugato, daliddatāya duggato. Kulavasena vā uccanīcatā, issariyavasena hīnapaṇītatā, bhogavasena sugataduggatatā yojetabbā. Suvaṇṇadubbaṇṇatāti odātasāmādivaṇṇasuddhiasuddhivasena vuttaṃ. Sujātadujjātatāti nigrodhaparimaṇḍalādiārohapariṇāhehi lakkhaṇehi vā attabhāvaparipuṇṇāparipuṇṇajātatāvasena. Susaṇṭhitadussaṇṭhitatāti aṅgapaccaṅgānaṃ saṇṭhānavasena.

Aparampi vuttaṃ ajjhattikacittassa yathāvuttassa cittakatabhāvasādhakaṃ suttaṃ ‘‘kammato’’tiādi. Kammañhi cittato nibbattanti tato nipphajjamānaṃ sabbampi cittaṃ cittakatamevāti sādheti. Kammanibbattato liṅgato pavattamānaliṅgasaññā mūlakāraṇato kammato āsannakāraṇato liṅgato ca pavattā hotīti ‘‘kammato…pe… pavattare’’ti āha. Atha vā liṅgañca saññā ca liṅgasaññā, tā yathāsaṅkhyaṃ kammato liṅgato ca pavattareti attho. Saññāto bhedaṃ gacchantīti te itthipurisādiliṅgasaññāto itthipurisādivohārabhedaṃ dhammā gacchanti, tathā tathā voharitabbāti attho. Imāya gāthāya atītapaccuppannaddhapaṭiccasamuppādavasena cittakataṃ cittaṃ dassitaṃ.

Loko eva pajātattā pajāti purimapādassa vivaraṇaṃ pacchimapādo daṭṭhabbo. Yathā rathassa āṇi nibandhanā, evaṃ sattalokarathassa kammaṃ nibandhananti upamāsaṃsandanaṃ veditabbaṃ. Imāya ca gāthāya addhadvayavasena cittassa kammaviññāṇakatatā dassitā. Kittinti parammukhā kittanaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā pasaṃsanaṃ thutiṃ. Kammanānākaraṇanti kammato nibbattanānākaraṇaṃ kammajehi anumiyamānaṃ kammasseva vā nānākaraṇaṃ.

Kammassakāti kammasayā. Kammassa dāyaṃ tena dātabbaṃ ādiyantīti kammadāyādā. Aṇḍajādīnañca yonīnaṃ kammato nibbattattā kammameva yoni attabhāvapaṭilābhanimittaṃ etesanti kammayonī. Bandhanaṭṭhena kammaṃ bandhu etesanti kammabandhū.

Cittassāti kammaviññāṇassa. Tassa pana aladdhokāsatā aññena kammena paṭibāhitattā tadavipaccanokāse puggalassa nibbattattā ca veditabbā. Vijjamānampi aparāpariyavedanīyakammaviññāṇaṃ kālagatipayogādisahakārīpaccayavikalatāya avasesapaccayavekallaṃ daṭṭhabbaṃ. Ekaccacittanti cittena kattabbacitrena ekaccabhūtaṃ tena kattabbacitramāha.

Anubhavitvā bhavitvā ca apagataṃ bhūtāpagataṃ. Anubhūtabhūtatā hi bhūtatāsāmaññena bhūtasaddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchābhāvato anubhavakavācako daṭṭhabbo. Vikappagāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca ārammaṇarasaṃ anubhavati, na vipāko kammavegakkhittattā, nāpi kiriyā ahetukānaṃ atidubbalatāya sahetukānañca khīṇakilesassa chaḷaṅgupekkhāvato uppajjamānānaṃ atisantavuttittā. Ettha ca purimanaye kusalākusalameva vattuṃ adhippāyavasena ‘‘bhūtāpagata’’nti vuttaṃ. Yaṃ ‘‘uppannānaṃ akusalānaṃ dhammānaṃ pahānāya uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā’’ti (saṃ. ni. 5.651-662; vibha. 390-391) ettha uppannanti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā, pacchimanaye pana ca-saddena kusalākusalañca ākaḍḍhitvā sabbaṃ saṅkhataṃ vuttaṃ bhūtāpagatabhāvābhidhānādhippāyena.

Vipaccituṃ okāsakaraṇavasena uppatitaṃ atītakammañca tato uppajjituṃ āraddho anāgato vipāko ca ‘‘okāsakatuppanna’’nti vutto. Yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ , taṃ sandhāya ‘‘nāhaṃ, bhikkhave, sañcetanikāna’’ntiādi (a. ni. 10.217, 219) vuttaṃ. Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattianāpāditatāya asamūhataṃ. Ettha ca laddhabhūmikaṃ ‘‘bhūmiladdha’’nti vuttaṃ aggiāhito viya. Okāsakatuppannasaddepi ca okāso kato etenāti, okāso kato etassāti ca duvidhatthepi evameva katasaddassa paranipāto veditabbo.

Sabbadā avattamānampi gamiyacittaṃ paṭipakkhapaccavekkhaṇāya avikkhambhitattā ‘‘uppanna’’nti vuttaṃ. Antaradhāpetīti vikkhambhikā ānāpānassati vikkhambheti. Antarāyevāti bhūmiladdhe sabhūmiyaṃ abbocchinne vicchinditvāti attho. Anatītaṃ ananāgatañca khaṇattayekadesagatampi uppajjamānaṃ ‘‘khaṇattayagata’’nti vuttaṃ. Desanāya padhānena gahito attho ‘‘sīsa’’nti vuccati. Lokiyadhammañhi desetabbaṃ patvā desanāya cittaṃ pubbaṅgamaṃ hoti, dhammasabhāvaṃ vā sandhāyetaṃ vuttaṃ. Akusalāti sabbepi akusalā dhammā vuttā. Cetanāti keci. Akusalabhāgiyāti rāgādayo ekantaakusalā. Akusalapakkhikāti phassādayopi tappakkhikā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti sahajātopi mano sampayutte saṅgaṇhitvā adhipatibhāvena pavattamāno paṭhamaṃ uppanno viya hotīti evaṃ vutto. Sampayuttāpi tadanuvattanatāya anvadeva akusalā dhammāti vuttā, anantarapaccayamanaṃ vā sandhāya manopubbaṅgamatā vuttā. Cittena nīyatīti abhisaṅkhāraviññāṇaṃ sandhāyāha, taṇhāsampayuttaṃ vā. Pabhassaranti sabhāvapaṇḍarataṃ sandhāyāha. Arakkhiteti satiyā anunayapaṭighādīhi arakkhite, rāgādīhi byāpanne, tehi eva avassute. Cittassa pubbaṅgamabhāvasādhane aññamaññaṃ baladānavasena suttānurakkhaṇaṃ, idha vā upasaṃhatānaṃ ābhidhammikehi viññātānaṃ cirakālappavattivasena veditabbaṃ.

Katarapaññaṃ tvantiādi na pāḷiāruḷhaṃ, evaṃ bhagavā pucchatīti aṭṭhakathāyameva vuttaṃ. Paññā pana kimatthiyāti idampi ekaṃ suttaṃ. ‘‘Abhiññatthā pariññatthā pahānatthā’’ti tassa vissajjanaṃ.

Sātanti sabhāvavasena vuttaṃ, madhuranti madhuraṃ viyāti upamāvasena. Ponobbhavikāti punabbhavakaraṇasīlā. Tatratatrābhinandanato nandī, nandibhūto rāgo nandirāgo, nandirāgabhāvena sahagatāti nandirāgasahagatāti na ettha sampayogavasena sahagatabhāvo atthīti sahagatasaddo taṇhāya nandirāgabhāvaṃ joteti. Nandirāgabhūtāti cassa attho. Nissayeti pādake. Rūpārūpārammaṇānanti pathavīkasiṇādiākāsādiārammaṇānaṃ. Saṃsaṭṭheti khīrodakaṃ viya samodite ekībhāvamiva gate. Sahajāteti sampayuttasahajāte, na sahajātamatte. Idhāpīti ‘‘imasmimpi pade ayameva attho adhippeto’’ti imissā aṭṭhakathāya yathādassitasaṃsaṭṭhasaddo sahajāte adhippetoti. Arūpaṃ rūpenāti paṭisandhikkhaṇe vatthunā. Ukkaṭṭhaniddesoti anavasesasaṅgahena kato atisayaniddeso.

Anābhaṭṭhatāyevāti ‘‘diṭṭhaṃ suta’’ntiādīsu diṭṭhatādayo viya abhāsitabbatā anābhaṭṭhatā. Sabbākārena sadisassa dutiyacittassa sasaṅkhārikatāvacanena imassa asaṅkhārikatā viññāyati, tasmā abhāsitabbatāya na gahitoti attho yujjati. Adhippāyo pana pāḷiyaṃ abhāsitattā eva tattha desetabbabhāvena na gahito na saṅgahito na tassatthassa abhāvāti. Atha vā pāḷiyaṃ anābhaṭṭhatāya eva aṭṭhakathāyaṃ na gahito na tassattho vutto. Niyametvāvāti parato evaṃvidhasseva sasaṅkhārikabhāvavacanato idha tadavacaneneva asaṅkhārikabhāvaṃ niyametvā.

Manoviññāṇanti ettha dvāraṃ vatthūti vuttaṃ, dvārena vā taṃsahāyabhūtaṃ hadayavatthu vuttaṃ. Sarasabhāvenāti sakiccabhāvena. Avijjā hi saṅkhārānaṃ paccayabhāvakiccā, aññāsādhāraṇo vā rasitabbo viññātabbo bhāvo sarasabhāvo, avijjāsabhāvo saṅkhārasabhāvoti evamādiko. ‘‘Sarasasabhāvenā’’tipi pāṭho, soyeva attho. Avijjāpaccayāti vā sarasena, saṅkhārāti sabhāvena.

Ekasamuṭṭhānāditā rūpadhammesu eva yojetabbā tesu tabbohārabāhullato. Atītādibhāvo rūpārūpadhammesu, cittacetasikanibbānānampi vā yathāsabhāvaṃ ekadvinakutocisamuṭṭhānatā yojetabbā. Anāpāthagatāti cakkhādīnaṃ agocaragatā sukhumarajādirūpaṃ viya vatthuparittatāya tattāyoguḷe patitodakabindurūpaṃ viya khaṇaparittatāya atidūratāya accāsannāditāya atītānāgatatāya ca. Visayo anaññatthabhāvena, gocaro ca tattha caraṇena vutto, tabbisayanicchayena mano paṭisaraṇaṃ. Ayamattho siddho hoti aññathā tesaṃ dhammārammaṇabhāvena ‘‘nesaṃ gocaravisayaṃ paccanubhotī’’ti vacanassa anupapattito. Dibbacakkhudibbasotaiddhividhañāṇehi yathāvuttanayena anāpāthagatāni rūpādīni ālambiyamānāni na dhammārammaṇanti katthaci vuccamānāni diṭṭhāni, itarathā ca diṭṭhāni ‘‘dibbena cakkhunā rūpaṃ passatī’’tiādīsūti.

Āpāthamāgacchati manasā pañcaviññāṇehi ca gahetabbabhāvūpagamanena. Ghaṭṭetvāti paṭimukhabhāvāpāthaṃ gantvā. Sarabhāṇakassa osārakassa. Pakatiyā diṭṭhādivasena āpāthagamanañca bhojanapariṇāmautubhojanavisesaussāhādīhi kalyaṃ, rogino vātādīhi ca upaddutaṃ vā kāyaṃ anuvattantassa jāgarassa bhavaṅgassa calanapaccayānaṃ kāyikasukhadukkhautubhojanādiupanissayānaṃ cittapaṇidahanasadisāsadisasambandhadassanādipaccayānaṃ, suttassa ca supinadassane dhātukkhobhādipaccayānaṃ vasena veditabbaṃ. Adiṭṭhassa asutassa anāgatabuddharūpādino pasādadātukāmatāvatthussa taṃsadisatāsaṅkhātena diṭṭhasutasambandheneva. Na kevalaṃ taṃsadisatāva ubhayasambandho, kintu tabbipakkhatā tadekadesatā taṃsampayuttatādiko ca veditabbo. Kenaci vutte kismiñci sute avicāretvā saddahanaṃ saddhā, sayameva taṃ vicāretvā rocanaṃ ruci, ‘‘evaṃ vā evaṃ vā bhavissatī’’ti ākāravicāraṇaṃ ākāraparivitakko, vicārentassa katthaci diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti.

Gerukaharitālañjanādidhātūsu. Subhanimittaṃ subhaggahaṇassa nimittaṃ. Taṃ subhanimittattā rañjanīyattā ca lobhassa vatthu. Niyamitassa cittassa vasena niyamitavasena. Evamitaresu dvīsu. Ābhogo ābhujitaṃ. Lūkhapuggalā dosabahulā. Adosabahulā siniddhapuggalā. Tadadhimuttatāti pītininnacittatā. Imehi…pe… veditabbo pītiyā somanassavippayogāsambhavatoti adhippāyo.

Jīvitavuttiyā āyatanabhāvato hatthārohādisippameva sippāyatanaṃ. Kasivāṇijjādikammameva kammāyatanaṃ. Āyuvedādivijjā eva vijjāṭṭhānaṃ. Abyāpajjeti domanassabyāpādarahite rūpabhave. Dhammapadāti dhammakoṭṭhāsā. Pilavantīti upaṭṭhahanti padissanti. Yogāti bhāvanābhiyogā samādhito. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ nimmalabhāvakiriyā. Saddhādīnaṃ indriyānaṃ aññamaññānativattanaṃ indriyasamattapaṭipādanatā. Gambhīrānaṃ ñāṇena caritabbānaṃ, gambhīrañāṇena vā caritabbānaṃ suttantānaṃ paccavekkhaṇā gambhīrañāṇacariyapaccavekkhaṇā.

Vaṃsoti anukkamo. Tantīti santati. Paveṇīti sambandho. Sabbametaṃ cārittakiriyāpabandhassa vacanaṃ. Cārittasīlattā sīlamayaṃ. ‘‘Dassāmī’’ti vacībhedena vatthussa pariṇatattā tato paṭṭhāya dānaṃ āraddhaṃ nāma hoti , yato tassa attano pariṇāmanādīsu āpatti hoti. Vijjamānavatthusmiṃ cintanakālato paṭṭhāya dānaṃ āraddhanti tattha dānamayaṃ kusalaṃ hotīti adhippāyo. Na hi dānavatthuṃ avijjamānakampi saṅkharontassa kusalaṃ na hotīti. Taṃ pana dānamayassa pubbabhāgoti tadeva bhajeyya, vuttaṃ aṭṭhakathāyaṃ. Kulavaṃsādivasenāti udāharaṇamattamevetaṃ. Attanā samādinnavattavasena sappurisavattagāmajanapadavattādivasena ca cārittasīlatā veditabbā.

Savatthukanti bheriādivatthusahitaṃ katvā. Vijjamānakavatthunti bheriādivatthuṃ. Dhammassavanaghosanādīsu ca savatthukaṃ katvā saddassa dānaṃ saddavatthūnaṃ ṭhānakaraṇānaṃ sasaddappavattikaraṇamevāti tassa cintanaṃ vijjamānavatthupariccāgo veditabbo. Bhājetvā dassesi dhammarājā idha ca rūpārammaṇādibhāvaṃ, aññattha ca ‘‘tīṇimāni, bhikkhave, puññakiriyavatthūnī’’ti (dī. ni. 3.305) dānamayādibhāvaṃ, aparattha ca ‘‘katame dhammā kusalā? Tīṇi…pe… taṃsamuṭṭhānaṃ kāyakamma’’ntiādinā kāyakammādibhāvañca vadanto. Apariyāpannā cāti paramatthato avijjamānattā aññāyatanattā ca asaṅgahitā.

Paribhogaraso paribhogapaccayaṃ pītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya rasārammaṇanti vutto, na sabhāvato. Sabhāvena pana gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇameva hotīti ‘‘sukhā vedanā dhammārammaṇa’’nti vuttaṃ. Ārammaṇameva nibaddhanti rūpārammaṇaṃ…pe… dhammārammaṇanti evaṃ niyametvā vuttaṃ. Kammassa anibaddhattāti kammassa aniyatattā. Yathā hi rūpādīsu ekārammaṇaṃ cittaṃ anaññārammaṇaṃ hoti, na evaṃ kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre nuppajjati, tasmā kammassa dvāraniyamarahitattā dvārampi kammaniyamarahitanti idha ārammaṇaṃ viya niyametvā na vuttaṃ. Vinā ārammaṇena anuppajjanatoti etassapi cattho ‘‘yathā kāyakammādīsu ekaṃ kammaṃ tena dvārena vinā aññasmiṃ dvāre carati, na evaṃ rūpādīsu ekārammaṇaṃ cittaṃ tenārammaṇena vinā ārammaṇantare uppajjatī’’ti veditabbo. Na hi yathā vacīdvāre uppajjamānampi ‘‘kāyakamma’’nti vuccati, evaṃ saddārammaṇe uppajjamānaṃ ‘‘rūpārammaṇa’’nti vuccati.

Kāmāvacarakusalaṃ

Kāyakammadvārakathāvaṇṇanā

Imassapanatthassāti kammadvārānaṃ aññamaññasmiṃ aniyatatāya ‘‘dvāre caranti kammānī’’tiādinā pakāsanatthaṃ. Pañca viññāṇānīti ettha chaṭṭhassa viññāṇassa tassa ca dvārassa anuddeso dvāradvāravantānaṃ sahābhāvā. Niyatarūparūpavasena catusamuṭṭhānikakāyā vuttāti saddassa vikārarūpādīnañca asaṅgaho.

Paṭhamajavanasamuṭṭhitā vāyodhātu yadipi tasmiṃ khaṇe rūpānaṃ desantaruppattihetubhāvena cāletuṃ na sakkoti, tathāpi viññattivikārasahitāva sā veditabbā. Dasasu hi disāsu yaṃ disaṃ gantukāmo aṅgapaccaṅgāni vā khipitukāmo, taṃdisābhimukhāneva rūpāni sā santhambheti sandhāreti cāti tadabhimukhabhāvavikāravatī hoti, adhippāyasahabhāvī ca vikāro viññattīti. Evañca katvā āvajjanassapi viññattisamuṭṭhāpakabhāvo yathādhippāyavikārarūpuppādanena upapanno hoti, yato bāttiṃsa cittāni rūpiriyāpathaviññattijanakāni vuttānīti. Yojanaṃ gato, dasayojanaṃ gatoti vattabbataṃ āpajjāpeti anekasahassavāraṃ uppannā.

Vāyodhātuyā…pe… paccayo bhavitunti thambhanacalanesu vāyodhātuyā paccayo bhavituṃ samattho cittasamuṭṭhānamahābhūtānaṃ eko ākāraviseso atthi, ayaṃ viññatti nāma. Tesañhi tadākārattā vāyodhātu thambheti cāleti cāti. Na cittasamuṭṭhānāti etena paramatthato abhāvaṃ dasseti. Na hi rūpaṃ appaccayaṃ atthi, na ca nibbānavajjo attho nicco atthīti. Viññattitāyāti viññattivikāratāya. Cittasamuṭṭhānabhāvo viya mahābhūtavikāratāya upādārūpabhāvo ca adhippetoti veditabbo.

Kāyikakaraṇanti kāyadvārappavattaṃ cittakiriyaṃ, adhippāyanti attho. Kāreti maññeti etena vaṇṇaggahaṇānusārena gahitāya viññattiyā yaṃ karaṇaṃ viññātabbaṃ, tassa vijānanena viññattiyā viññātattaṃ dasseti. Na hi viññattirahitesu rukkhacalanādīsu ‘‘idamesa kāretī’’ti vijānanaṃ hotīti. Cakkhuviññāṇassa hi rūpe abhinipātamattaṃ kiccaṃ, na adhippāyasahabhuno calanavikārassa gahaṇaṃ. Cittassa pana lahuparivattitāya cakkhuviññāṇavīthiyā anantaraṃ manoviññāṇena viññātampi calanaṃ cakkhunā diṭṭhaṃ viya maññanti avisesaviduno, tasmā yathā nīlābhinipātavasappavattāya cakkhuviññāṇavīthiyā nīlanti pavattāya manoviññāṇavīthiyā ca antaraṃ na viññāyati, evaṃ aviññāyamānantarena manodvāraviññāṇena gahite tasmiṃ cittena saheva anuparivatte kāyathambhanavikāracopanasaṅkhāte ‘‘idamesa kāreti, ayamassa adhippāyo’’ti vijānanaṃ hoti.

Tālapaṇṇādirūpāni disvā tadanantarappavattāya manodvāravīthiyā aviññāyamānantarāya tālapaṇṇādīnaṃ udakādisahacārippakārataṃ saññāṇākāraṃ gahetvā udakādiggahaṇaṃ viya. Ettha udakaṃ bhavissatītiādinā ca udakādisambandhanākārena rūpaggahaṇānusāraviññāṇena yaṃ udakādi viññātabbaṃ, tassa vijānanena tadākārassa viññātatā vuttāti daṭṭhabbā. Etassa pana kāyikakaraṇaggahaṇassa udakādiggahaṇassa ca purimasiddhasambandhaggahaṇaṃ upanissayo hotīti daṭṭhabbaṃ. Atha pana nālambitāpi viññatti kāyikakaraṇaggahaṇassa ca paccayo purimasiddhasambandhaggahaṇopanissayavasena sādhippāyavikārabhūtavaṇṇaggahaṇānantaraṃ pavattamānassa adhippāyaggahaṇassa adhippāyasahabhūvikārābhāve abhāvato, evaṃ sati vaṇṇaggahaṇānantarena udakādiggahaṇeneva tālapaṇṇādisaññāṇākāro viya vaṇṇaggahaṇānantarena adhippāyaggahaṇeneva viññatti pākaṭā hotīti ‘‘idañcidañca esa kāreti maññe’’ti adhippāyavijānaneneva viññattiyā viññātatā vuttā.

Ayaṃ no paharitukāmoti adhippāyavijānanena viññattiyā pākaṭabhāvaṃ dasseti. Na hi tadapākaṭabhāve adhippāyavijānanaṃ hotīti. Sammukhī…pe… yeva nāma hotīti asammukhībhūtatāya anāpāthagatānaṃ rūpādīnaṃ cakkhuviññeyyādibhāvo viya sabhāvabhūtaṃ taṃ dvidhā viññattibhāvaṃ sādheti. Paraṃ bodhetukāmatāya vināpi abhikkamanādippavattanena so cittasahabhūvikāro adhippāyaṃ viññāpeti, sayañca viññāyatīti dvidhāpi viññattiyevāti veditabbā.

Tasmiṃ dvāre siddhāti tena dvārena viññātabbabhāvato teneva dvārena nāmalābhato tasmiṃ dvāre pākaṭabhāvavasena siddhā. Kusalaṃ vā akusalaṃ vāti ṭhapetabbaṃ. Kasmā? Yasmā paravādino avipākassa kammabhāvo na siddho, itarassa pana siddhoti viññattisamuṭṭhāpakānaṃ ekādasannaṃ kiriyacittānaṃ vasena tikaṃ pūretvā ṭhapetabbaṃ.

Dvāre caranti kammānīti ettha ayamadhippāyo – yadi dvārā dvārantaracārino honti, dvārasambhedā kammasambhedopīti kāyakammaṃ kāyakammadvāranti aññamaññavavatthānaṃ na siyā, kammānampi kammantaracaraṇe eseva nayo. Yadi pana dvārānampi dvārabhāvena kammantaracaraṇaṃ kammānañca dvārantaracaraṇaṃ na siyā, suṭṭhutaraṃ kammadvāravavatthānaṃ siyā. Na pana kammānaṃ dvārantare acaraṇaṃ atthi, kintu dvāre aññasmiñca caranti kammāni aññānipi. Yasmā pana dvāre dvārāni na caranti, tasmā advāracārīhi dvārehi kāraṇabhūtehi kammāni dvārantare carantānipi vavatthitāni. Na kevalaṃ kammāneva, tehi pana dvārānipīti evaṃ kammadvārāni aññamaññaṃ vavatthitāni ‘‘yebhuyyenavuttitāya tabbahulavuttitāya cā’’ti vuccamānāya vavatthānayuttiyā. Tattha dvārāpekkhattā kammānaṃ kāyakammādibhāvassa advāracārīhi dvārehi vavatthānaṃ hoti, na pana dvārantaracārīhi kammehi dvārānaṃ avavatthānaṃ kammānapekkhakāyadvārādibhāvehi dvārehi vavatthitānaṃ kāyakammādīnaṃ kāyakammadvārādivavatthānakarattā. Atha vā dvārantare carantānipi kāyādīhi upalakkhitāneva caranti pāṇātipātādīnaṃ evaṃsabhāvattā āṇattihatthavikārādīhi vuccamānassapi kāyādīhi sādhetabbasabhāvāvabodhato, tasmā na kammantarassa attani carantassapi dvārantaraṃ sanāmaṃ deti, nāpi kammaṃ dvārassa, taṃtaṃdvārameva pana kammassa kammañca dvārantare carantampi attanoyeva dvārassa nāmaṃ detīti siddhaṃ aññamaññavavatthānaṃ. Pubbe pana dvāresu anibaddhatā kammānaṃ dvārantaracaraṇameva sandhāya vuttā, na etaṃ vavatthānanti.

Tatthāti tesu dvārakammesu. Kāyakammassa uppajjanaṭṭhānanti taṃsahajātā viññattiyeva vuccati. Kiñcāpi hi sā tassa kenaci pakārena paccayo na hoti, tathāpi kammassa visesikā viññatti taṃsahajātā hotīti tassa uppattiṭṭhānabhāvena vuttā yathāvuttaniyamena aññavisesanassa kammassa visesanantare uppattiabhāvā. Kāyena pana katattāti kāyaviññattiṃ janetvā tāya jīvitindriyupacchedādinipphādanato attano nipphattivasena ‘‘kāyena kataṃ kamma’’nti vuttaṃ. Kāraṇabhūto hi panettha kāyoti.

Aññamaññaṃvavatthitāti ettha kammunā kāyo kāyakammadvāranti evaṃ vavatthito, na kāyo icceva. Yathā sūcikammunā sūcikammakaraṇanti vavatthitā, na sūci icceva, tathā idampi daṭṭhabbaṃ. Aññamaññaṃ vavatthitāti ca aññamaññaṃ visesitāti attho. Evaṃ santeti yathāvuttaṃ vavatthānaniyamaṃ aggahetvā ‘‘dvāre caranti kammānī’’tiādivacanameva gahetvā codeti. Tattha evaṃ santeti kammānaṃ dvāracaraṇe aññamaññena ca vavatthāne nāmalābhe visesane satīti attho.

Kāyakammadvārakathāvaṇṇanā niṭṭhitā.

Vacīkammadvārakathāvaṇṇanā

Catūhi, bhikkhave, aṅgehi samannāgatāti ettha subhāsitabhāsanasaṅkhātā apisuṇavācā, dhammabhāsanasaṅkhāto asamphappalāpo, piyabhāsanasaṅkhātā apharusavācā, saccabhāsanasaṅkhāto amusāvādo cāti etā vācā tathāpavattā cetanā daṭṭhabbā. Sahasaddā panāti tassa vikārassa saddena saha sambhūtattā vuttaṃ. Cittānuparivattitāya pana so na yāva saddabhāvīti daṭṭhabbo, vitakkavipphārasaddo na sotaviññeyyoti pavattena mahāaṭṭhakathāvādena cittasamuṭṭhānasaddo vināpi viññattighaṭṭanena uppajjatīti āpajjati. ‘‘Yā tāya vācāya viññattī’’ti (dha. sa. 636) hi vacanato asotaviññeyyasaddena saha viññattiyā uppatti natthīti viññāyatīti.

Cittasamuṭṭhānaṃ saddāyatananti ettha ca na koci cittasamuṭṭhāno saddo asaṅgahito nāma atthīti adhippāyena mahāaṭṭhakathāvādaṃ paṭisedheti. Chabbidhena rūpasaṅgahādīsu hi ‘‘sotaviññeyya’’nti ‘‘diṭṭhaṃ suta’’nti ettha ‘‘suta’’nti ca na koci saddo na saṅgayhatīti. Mahāaṭṭhakathāyaṃ pana viññattisahajameva jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ ‘‘dibbasotena sutvā ādisatī’’ti sutte paṭṭhāne ca oḷārikasaddaṃ sandhāya ‘‘sotaviññāṇassa ārammaṇapaccayena paccayo’’ti vuttanti iminā adhippāyena asotaviññeyyatā vuttā siyā. Saddo ca asotaviññeyyo cāti viruddhametanti pana paṭikkhepo veditabbo. Viññattipaccayā ghaṭṭanā viññattighaṭṭanā. Viññatti eva vā. Ghaṭṭanākārappavattabhūtavikāro hi ‘‘ghaṭṭanā’’ti vutto. Saṅghaṭṭanena saheva saddo uppajjati, na pubbāparabhāvena. Pathavīdhātuyāti idaṃ vāyodhātuyā viya cālanaṃ pathavīdhātuyā saṅghaṭṭanaṃ kiccaṃ adhikanti katvā vuttaṃ, vikārassa ca tappaccayabhāvo vuttanayeneva veditabbo. Tabbikārānañhi bhūtānaṃ aññamaññassa paccayabhāvoti. Aññampi sabbaṃ vidhānaṃ kāyaviññattiyaṃ viya veditabbaṃ.

Tisamuṭṭhānikakāyaṃ…pe… na labbhati. Na hi cālanaṃ upādinnaghaṭṭananti. Cālanañhi desantaruppādanaparamparatā, ghaṭṭanaṃ paccayavisesena bhūtakalāpānaṃ āsannataruppādoti. Upatthambhanakiccampi natthīti upatthambhanena vinā paṭhamacittasamuṭṭhānāpi ghaṭṭanākārena pavattatīti ghaṭṭanatthaṃ upatthambhanena payojanaṃ natthi, laddhāsevanena citteneva ghaṭṭanassa balavabhāvato cāti adhippāyo. Upatthambhanaṃ natthi atthīti vicāretvā gahetabbaṃ.

Vacīkammadvārakathāvaṇṇanā niṭṭhitā.

Manokammadvārakathāvaṇṇanā

Ayaṃ nāma cetanā kammaṃ na hotīti na vattabbāti idaṃ yassa dvāraṃ mano, taṃdassanatthaṃ vuttaṃ. Kappetīti ‘‘tvaṃ phusanaṃ karohi, tvaṃ vedayita’’nti evaṃ kappentaṃ viya pavattatīti attho. Pakappanañca tadeva. Kiṃ piṇḍaṃ karotīti āyūhanatthavasena pucchati. Phassādidhamme hi avippakiṇṇe katvā sakiccesu pavattanaṃ āyūhanaṃ, tattheva byāpāraṇaṃ cetayanaṃ, tathākaraṇaṃ abhisaṅkharaṇanti. Tebhūmakasseva gahaṇaṃ lokuttarakammassa kammakkhayakarattā.

Manokammadvārakathāvaṇṇanā niṭṭhitā.

Kammakathāvaṇṇanā

Cetayitvākammaṃ karotīti ettha yasmā purimacetanāya cetayitvā sanniṭṭhānakammaṃ karoti, tasmā cetanāpubbakaṃ kammaṃ taṃcetanāsabhāvamevāti cetanaṃ ahaṃ kammaṃ vadāmīti attho. Atha vā samānakālattepi kāraṇakiriyā pubbakālā viya vattuṃ yuttā, phalakiriyā ca aparakālā viya. Yasmā ca cetanāya cetayitvā kāyavācāhi copanakiriyaṃ manasā ca abhijjhādikiriyaṃ karoti, tasmā tassā kiriyāya kārikaṃ cetanaṃ ahaṃ kammaṃ vadāmīti attho. Kāye vāti kāyaviññattisaṅkhāte kāye vā. Satīti dharamāne, anirodhite vā. Kāyasamuṭṭhāpikā cetanā kāyasañcetanā. Ettha ca sukhadukkhuppādakena kammena bhavitabbaṃ, cetanā ca sukhadukkhuppādikā vuttāti tassā kammabhāvo siddho hoti. Sañcetaniyanti sañcetanasabhāvavantaṃ. Samiddhittherena ‘‘sañcetaniyaṃ, āvuso…pe… manasā sukhaṃ so vedayatī’’ti (ma. ni. 3.300; kathā. 539) avibhajitvā byākato. Sukhavedanīyantiādinā pana vibhajitvā byākātabbo so pañho, tasmā sammā byākato nāma na hoti. Itaradvayepi eseva nayo. Yathā pana suttāni ṭhitāni, tathā copanakiriyānissayabhūtā kāyavācā abhijjhādikiriyānissayo ca manodvārāni, yāya pana cetanāya tehi kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karonti vāsiādīhi viya chedanādiṃ, sā cetanā kammanti dvārappavattiyampi kammadvārābhedanañca kammadvāravavatthānañca dissati, evañca sati ‘‘kāyena ce kataṃ kamma’’ntiādigāthāyo (dha. sa. aṭṭha. 1 kāyakammadvāra) ativiya yujjanti.

Lokuttaramaggo idha lokiyakammakathāyaṃ anadhippetopi bhajāpiyamāno tīṇi kammāni bhajati. Manena dussīlyanti kāyikavācasikavītikkamavajjaṃ sabbaṃ akusalaṃ saṅgaṇhāti, micchādiṭṭhisaṅkappavāyāmasatisamādhiṃ vā. Tampi cetaṃ ‘‘manasā saṃvaro sādhū’’ti (saṃ. ni. 1.116; dha. pa. 361) vuttassa saṃvarassa paṭipakkhavasena vuttaṃ, na sīlavipattivasena. Na hi sā mānasikā atthīti maggasseva bhajāpanaṃ mahāvisayattā. Bojjhaṅgā hi manokammameva bhajeyyuṃ, na ca na sakkā maggabhajāpaneneva tesaṃ bhajāpanaṃ viññātunti.

Kammapathaṃ appattānampi taṃtaṃdvāre saṃsandanaṃ avarodhanaṃ dvārantare kammantaruppattiyampi kammadvārābhedanañca dvārasaṃsandanaṃ nāma. ‘‘Tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādinā (kathā. 539) kammapathappattāva sanniṭṭhāpakacetanā kammanti vuttāti purimacetanā sabbā kāyakammaṃ na hotīti vuttaṃ. Āṇāpetvā…pe… alabhantassāti āṇattehi amāritabhāvaṃ sandhāya vuttaṃ, vacīduccaritaṃ nāma hoti akammapathabhāvatoti adhippāyo. ‘‘Ime sattā haññantū’’ti pavattabyāpādavasena cetanāpakkhikā vā bhavanti kāyakammavohāralābhā. Abbohārikā vā manokammavohāravirahā. Sasambhārapathavīādīsu āpādayo ettha nidassanaṃ.

Kulumbassāti gabbhassa, kulasseva vā. Tissopi saṅgītiyo āruḷhatāya ananujānanato ‘‘tava suttassā’’ti vuttaṃ. Dasavidhā iddhi paṭisambhidāmagge iddhikathāya gahetabbā. Bhāvanāmayanti adhiṭṭhāniddhiṃ sandhāya vadati. Ghaṭabhedo viya parūpaghāto, udakavināso viya iddhivināso ca hotīti upamā saṃsandati. Tava pañhoti bhāvanāmayāya parūpaghāto hotīti vutto ñāpetuṃ icchito attho. Āthabbaṇiddhi vijjāmayiddhi hoti. Sattame padeti maṇḍalādito sattame pade.

Vacanantarena gametabbatthaṃ neyyatthaṃ, sayameva gamitabbatthaṃ nītatthaṃ. Kiriyato samuṭṭhāti, udāhu akiriyatoti tenādhippetaṃ sampajānamusāvādaṃ sandhāya pucchati, na uposathakkhandhake vuttaṃ. Tattha avuttameva hi so anariyavohāraṃ vuttanti gahetvā voharatīti. Vācāgiranti vācāsaṅkhātaṃ giraṃ, vācānuccāraṇaṃ vā.

Khandasivādayo seṭṭhāti khandāti kumārā. Sivāti mahessarā, micchādiṭṭhiyā nidassanatthamidaṃ vuttanti daṭṭhabbaṃ. Natthikadiṭṭhādayo eva hi kammapathappattā kammanti. Cetanā panettha abbohārikāti kāyadvāre vacīdvāre ca samuṭṭhitāpi kāyakammaṃ vacīkammanti ca vohāraṃ na labhati abhijjhādippadhānattā. ‘‘Tividhā, bhikkhave, manosañcetanā akusalaṃ manokamma’’nti pana vacanato sabhāveneva sā manokammaṃ, na abhijjhādipakkhikattāti ‘‘abhijjhādipakkhikāvā’’ti na vuttaṃ. Imasmiṃ pana ṭhāne kāyaṅgavācaṅgāni acopetvā cintanakāle cetanāpi cetanāsampayuttadhammāpi manodvāre eva samuṭṭhahanti, tasmā cetanāya abbohārikabhāvo kathañci natthīti adhippāyo.

‘‘Tividhā , bhikkhave, kāyasañcetanā kusalaṃ kāyakamma’’ntiādivacanato (kathā. 539) pāṇātipātādipaṭipakkhabhūtā tabbirativisiṭṭhā cetanāva pāṇātipātaviratiādikā hontīti ‘‘cetanāpakkhikā vā’’ti vuttaṃ, na ‘‘viratipakkhikā’’ti. Rakkhatīti avināsetvā katheti. Bhindatīti vināsetvā katheti.

Kammakathāvaṇṇanā niṭṭhitā.

Cakkhuviññāṇadvāranti cakkhuviññāṇassa dvāraṃ. Cakkhu ca taṃ viññāṇadvārañcāti vā cakkhuviññāṇadvāraṃ. Cakkhu viññāṇadvāranti vā asamāsaniddeso. Taṃ pana cakkhumeva. Esa nayo sesesupi. ‘‘Cakkhunā saṃvaro sādhū’’tiādikāya (dha. pa. 360) gāthāya pasādakāyacopanakāyasaṃvare ekajjhaṃ katvā kāyena saṃvaro vutto, taṃ idha bhinditvā aṭṭha saṃvarā, tappaṭipakkhabhāvena asaṃvarā aṭṭha kathitā. Sīlasaṃvarādayopi pañceva saṃvarā sabbadvāresu uppajjamānāpi, tappaṭipakkhabhāvena dussīlyādīni asaṃvarāti vuttāni. Tattha dussīlyaṃ pāṇātipātādicetanā. Muṭṭhassaccaṃ satipaṭipakkhā akusalā dhammā. Pamādanti keci. Sītādīsu paṭigho akkhanti. Thinamiddhaṃ kosajjaṃ.

Vinā vacīdvārena suddhaṃ kāyadvārasaṅkhātanti idaṃ vacīdvārasallakkhitassa musāvādādinopi kāyadvāre pavattisabbhāvā asuddhatā atthīti taṃnivāraṇatthaṃ vuttaṃ. Na hi taṃ kāyakammaṃ hoti. Suddhavacīdvāropalakkhitaṃ pana vacīkammameva hotīti. Ettha asaṃvaroti etena suddhakāyadvārena upalakkhito asaṃvaro dvārantare uppajjamānopi vutto. Dvārantarānupalakkhitaṃ sabbaṃ taṃdvārikākusalañceti veditabbaṃ. Evañca katvā kammapathasaṃsandane ‘‘copanakāyaasaṃvaradvāravasena uppajjamāno asaṃvaro akusalaṃ kāyakammameva hotī’’tiādi ‘‘akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vacīasaṃvaravasena ca uppajjatī’’tiādinā saha aviruddhaṃ hoti. Asaṃvaro hi dvārantare uppajjamānopi sadvāre evāti vuccati, sadvāravasena uppannoti ca, kammaṃ aññadvāre aññadvāravasena cāti evaṃ aviruddhaṃ.

Atha vā etthāti suddhaṃ asuddhanti etaṃ avicāretvā etasmiṃ copaneti vuttaṃ hoti. Evaṃ sati dvārantaropalakkhitaṃ kammapathabhāvappattatāya vacīmanokammaṃ copanakāyaasaṃvaradvāre uppannaṃ, sesaṃ sabbaṃ taṃdvāruppannākusalaṃ viya ‘‘copanakāyaasaṃvaro’’ti vuccati. Kammapathabhāvappattiyā dvārantaruppannaṃ kāyakammañca tathā na vuccatīti kammapathasaṃsandanavirodho siyā, tadavirodhaṃ tattheva vakkhāma. Sīlasaṃvarādayo pañca nikkhepakaṇḍe āvi bhavissanti. Tattha ñāṇasaṃvare paccayasannissitasīlassa, vīriyasaṃvare ca ājīvapārisuddhiyā antogadhatā daṭṭhabbā.

Akusalakammapathakathāvaṇṇanā

Saraseneva ca patanasabhāvassa pāṇassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvāva sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi uppajjamānāya cetanāya balavābalavavaseneva appasāvajjamahāsāvajjatā veditabbā. Iddhimayo kammavipākajiddhimayo dāṭhākoṭikādīnaṃ viya.

Gottarakkhitā sagottehi rakkhitā. Dhammarakkhitā sahadhammikehi rakkhitā. Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Atthabhañjakoti kammapathappattaṃ vuttaṃ. Kammapathakathā hesāti. Attano santakaṃ adātukāmatāyātiādi musāvādasāmaññato vuttaṃ. Hasādhippāyena visaṃvādanapurekkhārasseva musāvādo. Suññabhāvanti pītivirahitatāya rittataṃ. Atthavipannatāya na hadayaṅgamā. Aggaṇhanteti asaddahante kammapathabhedo na hoti. Yo koci pana samphappalāpo dvīhi sambhārehi sijjhatīti. Attano pariṇāmanaṃ cittenevāti veditabbaṃ. Micchā passatīti vitathaṃ passati.

Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho. Nanu ca cetanā kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetuttā. Na hi cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivāritoti. ‘‘Pañca sikkhāpadā parittārammaṇā evā’’ti etena adinnādānādīnaṃ sattārammaṇabhāvavirodhaṃ ‘‘sattasaṅkhāte saṅkhāre eva ārabbha pavattito’’ti sayameva pariharissati. ‘‘Natthi sattā opapātikā’’ti pavattamānā diṭṭhi tebhūmakadhammavisayāvāti saṅkhārārammaṇatā vuttā. Vipākanissandaphalāni yathākkamaṃ nirayādivipākaduggatatādīni.

Akusalakammapathakathāvaṇṇanā niṭṭhitā.

Kusalakammapathakathāvaṇṇanā

Pāṇātipātādīhi pana viratiyoti etaṃ yāhi viratīhi sampayuttā cetanā ‘‘kāyavacīkammānī’’ti vuccanti, tāsañca kammapathabhāvo yuttoti katvā vuttaṃ. Tathā hi vakkhati ‘‘paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopī’’ti. Allasasamaṃsanti jīvamānakasasamaṃsaṃ. Voropetā hutvā nābhijānāmi. Dussīlyādārammaṇā tadārammaṇā. Jīvitindriyādiārammaṇā kathaṃ dussīlyādīni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritā virati atthi anabhijjhādīheva tappahānato.

Kammapathasaṃsandanakathāvaṇṇanā

Kammapathappattānaṃ dussīlyādīnaṃ asaṃvarānaṃ tathā duccaritānañca akusalakammapathehi kammapathappattānameva ca susīlyādīnaṃ saṃvarānaṃ tathā sucaritānañca kusalakammapathehi atthato nānattābhāvadassanaṃ. Atha vā tesaṃ phassadvārādīhi avirodhabhāvena dīpanaṃ kammapathasaṃsandananti keci vadanti , tadetaṃ vicāretabbaṃ. Na hi pañcaphassadvārapañcaasaṃvaradvārapañcasaṃvaradvāresu uppannānaṃ asaṃvarānaṃ saṃvarānañca kammapathatā atthi pāṇātipātādīnaṃ parasantakavatthulobhaparasattārammaṇabyāpādaahetukadiṭṭhiādīnañca tesu dvāresu anuppattito. Tividhakaāyaduccaritādīni ca kammapathāti pākaṭā evāti kiṃ tesaṃ kammapathehi nānattābhāvadassanena, na ca duccaritānaṃ sucaritānañca phassadvārādivasena uppatti dīpitā, nāpi asaṃvarānaṃ saṃvarānañca yato tesaṃ phassadvārādīhi avirodhabhāvena dīpanā siyā, kevalaṃ pana phassadvārādivasena uppannānaṃ asaṃvarānaṃ saṃvarānañca kāyakammāditā dīpitā. Yadi ca ettakaṃ kammapathasaṃsandanaṃ, ‘‘akusalaṃ kāyakammaṃ pañcaphassadvāravasena nuppajjatī’’tiādi kammapathasaṃsandanaṃ na siyā. Esāpi chaphassadvārādīhi avirodhadīpanāti ce, vuttameva pakārantarena dassetuṃ ‘‘atha vā’’ti na vattabbaṃ. Samuccayatthe ca atha vā-sadde kammapathappattāneva dussīlyādīni kāyakammādināmehi vadantehi manokammassa chaphassadvāravasena uppatti na vattabbā. Na hi taṃ cakkhudvārādivasena uppajjatīti. Yadi ca kammapathappattā eva asaṃvarādayo gahitā, duccaritehi aññesaṃ asaṃvarānaṃ abhāvā tesañca taṃtaṃkammabhāvassa vuttattā ‘‘copanakāyaasaṃvaradvāravasena uppanno asaṃvaro akusalaṃ kāyakammameva hotī’’tiādi na vattabbaṃ siyā. Vuccamāne hi tasmiṃ saṅkaro siyā, vacīmanokammānipi hi kāyadvāre uppajjanti, tathā sesadvāresupi kammantarānīti.

Atha pana dvārantare uppajjamānaṃ kammantarampi taṃdvārikakammameva siyā, ‘‘tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammamevā’’tiādi, ‘‘akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vācāasaṃvaradvāravasena ca uppajjatī’’tiādi ca virujjheyya. Duccaritānañhi aññadvāracaraṇaṃ atthi, na cassa dvārantaruppannaṃ kammantaraṃ hotīti. Tasmā heṭṭhā kammapathappattānaṃ eva kāyakammādibhāvassa vuttattā sesānañca taṃtaṃdvāruppannānaṃ kusalākusalānaṃ dvārasaṃsandane taṃtaṃdvārapakkhikabhāvassa katattā idha kammapathaṃ appattānañca cetanābhāvato akammānañca asaṃvarānaṃ saṃvarānañca bhajāpiyamānānaṃ kammapathānaṃ viya kāyakammāditādīpanaṃ, kammapathappattānaṃ tividhakāyaduccaritādīnaṃ tividhakāyasucaritādīnañca dvārantaracaraṇepi kāyakammādibhāvāvijahanadīpanaṃ, yathāpakāsitānañca kammapathabhāvaṃ pattānaṃ apattānañca akusalakāyakammādīnañca kusalakāyakammādīnañca phassadvārādīhi uppattipakāsanañca kammapathasaṃsandanaṃ nāma. Kasmā? Akammapathānaṃ kammapathesu kammapathānañca akammapathesu samānanāmatāvasena, kammapathānaṃ kammapathesu sāmaññanāmāvijahanavasena, ubhayesañca uppattivasena dvāresu ettha saṃsanditattā.

Tattha tividhakammadvāravasena uppannānaṃ kammānaṃ ñātakammabhāvatāya taṃtaṃkammabhāvassa avacanīyattā kammadvāresu tesaṃ uppattiyā ca vuttattā pañcaviññāṇadvāravasena asaṃvarādīnaṃ uppattipariyāyavacanābhāvato ca kammadvāraviññāṇadvārāni virajjhitvā ‘‘pañcaphassadvāravasena hi uppanno’’tiādi vuttaṃ. ‘‘Yampidaṃ cakkhusamphassapaccayā uppajjati sukhaṃ vā’’tiādinā ‘‘cakkhusamphassapaccayā vedanākkhandho atthi kusalo’’tiādinā ca pañcaphassadvāravasena asaṃvarādīnaṃ uppattipariyāyo vutto, na ca ‘‘yamidaṃ cakkhuviññāṇapaccayā’’tiādivacanaṃ atthīti. Vuttampi cetaṃ ‘‘cakkhuviññāṇasahajāto hi phasso cakkhusamphasso’’tiādi (dha. sa. 1 kammakathā; mahāni. aṭṭha. 86). Tena hi asaṃvarānaṃ saṃvarānañca cakkhusamphassādīhi asahajātattā manosamphassasahajātānañca cakkhusamphassadvārādivasena uppatti dīpitāti. ‘‘So hi kāyadvāre copanaṃ patto akusalaṃ kāyakammaṃ hotī’’tiādinā ‘‘copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hotī’’tiādinā ca vacīkammādīnañca kammapathappattānaṃ asaṃvarabhūtānaṃ kāyakammādibhāve āpanne ‘‘catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hotī’’tiādinā apavādena nivatti daṭṭhabbā. Evañca katvā pubbe dassitesu asaṃvaravinicchayesu dutiyavinicchayesu ca na koci virodho. Na hi vacīkammādibhūto copanakāyaasaṃvaro kāyakammādi hotīti.

Akusalaṃ manokammaṃ pana chaphassadvāravasena uppajjati, taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyavacīkammaṃ hotīti ettha kiṃ taṃ akusalaṃ manokammaṃ nāma, heṭṭhā dassitanayena ca kāyavacīdvāresu uppannaṃ tividhaṃ manoduccaritaṃ copanaṃ appattaṃ sabbākusalañca. Yadi evaṃ tassa kāyavacīkammabhāvo natthīti ‘‘copanappattaṃ kāyavacīkammaṃ hotī’’ti na yujjatīti ? No na yujjati copanappattaṃ kāye vācāya ca akusalaṃ kammaṃ hotīti atthasiddhito. Kammaṃ pana hontaṃ kiṃ kammaṃ hotīti? Manokammameva hotīti. Idaṃ vuttaṃ hoti – copanappattaṃ akusalaṃ kāyadvāre vacīdvāre ca manokammaṃ hotīti. Atha vā taṃ-saddassa manokammena sambandhaṃ akatvā chaphassadvāravasena yaṃ uppajjati, tanti yathāvuttauppādamattaparicchinnena sambandho kātabbo. Kiṃ pana tanti? Kammakathāya pavattamānattā kammanti viññāyati, tañca manosamphassadvāre uppajjamānampi tividhaṃ kammaṃ hotīti. Yathā taṃ hoti, taṃ dassetuṃ ‘‘kāyavacīdvāresu copanaṃ patta’’ntiādimāha. Tattha niyamassa akatattā copanappatti upalakkhaṇabhāvena kāyavacīkammanāmasādhikāva, na pana sabbampi copanappattaṃ kāyavacīkammameva, nāpi kusalapakkhe copanaṃ appattaṃ kāyavacīkammaṃ na hotīti ayamattho siddhova hotīti.

Atha vā tanti taṃ chaphassadvāravasena uppajjamānaṃ manokammanti sabbaṃ manasāpi nipphajjamānaṃ kammaṃ manokammanti codakādhippāyena gahetvā vadati, na pubbe dassitamanokammanti. Yo hi parassa adhippāyo ‘‘manasā nipphattito sabbena manokammeneva bhavitabbaṃ, na kāyavacīkammenā’’ti, taṃ nivattetvā kammattayaniyamaṃ dassetuṃ idamāraddhaṃ ‘‘taṃ kāyavacīdvāresu copanaṃ patta’’ntiādi. Ettha ca saṅkarābhāvo purimanayeneva veditabbo. Atha vā kammanti avisesena kammasaddamattena sambandhaṃ katvā yathāvutto kammappabhedo yathā hoti, taṃ pakāraṃ dasseti. Asaṅkaro ca vuttanayova. Yaṃ pana vadanti ‘‘kāyavacīkammasahajātā abhijjhādayo yadā cetanāpakkhikā honti, tadā tāni manokammāni kāyavacīkammāni hontī’’ti, tañca na, cetanāpakkhikānaṃ manokammattābhāvā. Abbohārikatte ca manokammatā suṭṭhutaraṃ natthi. Vuttampi cetaṃ ‘‘abbohārikā vā’’ti. Tasmā manokammassa kāyavacīkammatā na vattabbā. Abhijjhādikiriyākārikāya eva cetanāya sampayuttā abhijjhādayo manokammaṃ, na pāṇātipātādikāyavacīkiriyākārikāyāti bhiyyopi tesaṃ manokammatāti na tesaṃ manokammānaṃ sataṃ kāyavacīkammatā vattabbāti. Evaṃ kammānaṃ dvāresu dvārānañca kammesu aniyatattā dvāranibandhanaṃ na kataṃ. Idāni akatepi ca dvāranibandhane yesaṃ dvārānaṃ vasena idaṃ cittaṃ uppajjati, tesaṃ taṃtaṃdvārakammapathānañca vasena uppattiyā yathābhaṭṭhapāḷiyā vuttāya ca dīpanatthaṃ ‘‘tattha kāmāvacara’’ntiādimāha. Cittaṃ tividhakammadvāravasena uppajjatīti idaṃ manokammadvārabhūtassa tena sabhāvena uppattiṃ gahetvā vuttaṃ. Yathā vā cittaṃ cittādhipateyyanti sampayuttavasena vuccati, evamidhāpīti veditabbaṃ. Copanadvayarahitassa manopabandhassa manokammadvārabhāve pana vattabbameva natthi.

Kammapathasaṃsandanakathāvaṇṇanā niṭṭhitā.

Dvārakathāvaṇṇanā niṭṭhitā.

Ayaṃ yojanāti ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā’’ti etena saha ‘‘yaṃ yaṃ vā panā’’ti etassa ayaṃ sambandhoti attho. Ko panāyaṃ sambandhoti? Yena vacanāni aññamaññaṃ sambajjhanti, taṃ pubbāparavacane payojanaṃ sambandho. Idha ca sabbārammaṇatādidassanaṃ ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā’’ti etassa anantaraṃ ‘‘yaṃ yaṃ vā panā’’ti etassa vacane payojanaṃ yojanā daṭṭhabbaṃ. Tattha ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā ārabbhā’’ti ettakena āpannaṃ dosaṃ dassetvā tannivattanavasena ‘‘yaṃ yaṃ vā panā’’ti etassa payojanaṃ dassetuṃ ‘‘heṭṭhā’’tiādimāha. Dutiye atthavikappe ‘‘yaṃ yaṃ vāpanā’’ti etena appadhānampi rūpādiṃ ākaḍḍhati. Na hi padhānassa cittassa attanoyeva ārammaṇabhāvo atthīti. Heṭṭhā vuttanayenāti sabbārammaṇatādinayena. ‘‘Heṭṭhā gahitameva gahitanti vatvā tassa vacane payojanaṃ dassetuṃ ‘rūpaṃ vā…pe… idaṃ vā idaṃ vā ārabbhā’ti kathetuṃ idaṃ vutta’’nti vuttaṃ. Tattha idaṃ vā idaṃ vāti etaṃ sabbārammaṇatādiṃ sandhāya kathitanti veditabbaṃ.

Dhammuddesavārakathā

Phassapañcamakarāsivaṇṇanā

Ācariyānanti revatācariyassa. Na panetaṃ sārato daṭṭhabbaṃ. Na hi phassādīnaṃ kāmāvacarādibhāvadassanatthaṃ idamāraddhaṃ, kintu tasmiṃ samaye phassādisabhāvadassanatthanti.

Cittassa paṭhamābhinipātattāti sabbe cetasikā cittāyattā cittakiriyābhāvena vuccantīti phasso ‘‘cittassa paṭhamābhinipāto’’ti vutto. Kāmaṃ uppannaphasso puggalo cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa padīpo viya vedanādīnaṃ paccayaviseso hotīti purimakālo viya vutto. Gopānasīnaṃ upari tiriyaṃ ṭhapitakaṭṭhaṃ pakkhapāso. Kaṭṭhadvayādi viya ekadesena ekapassena anallīyamānopi rūpena saha phassassa sāmaññaṃ anallīyamānaṃ saṅghaṭṭanameva, na visayabhāvo, saṅghaṭṭanañca phassassa cittārammaṇānaṃ sannipatanabhāvo eva. Vatthārammaṇasannipātena sampajjatīti saṅghaṭṭanasampattiko phasso. Pāṇidvayassa sannipāto viya cittārammaṇasannipāto phasso cittassa ārammaṇe sannipatitappavattiyā paccayo hotīti kiccaṭṭheneva rasena saṅghaṭṭanaraso. Tathā paccayabhāvo hi tassa phassassa saṅghaṭṭanakiccanti. Yathā hi pāṇiyā pāṇimhi saṅghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ cittassa ārammaṇe saṅghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo daṭṭhabbo. Citteyevāti etena cetasikasabhāvataṃ vatthārammaṇehi asaṃsaṭṭhaṃ saṅghaṭṭanaṃ vedanāya dasseti, na pana vatthunissayataṃ paṭikkhipati. Tassa phassassa kāraṇabhūto tadanurūpo samannāhāro tajjāsamannāhāro. Indriyassa tadabhimukhabhāvo āvajjanāya ca ārammaṇakaraṇaṃ visayassa parikkhatatā abhisaṅkhatatā viññāṇassa visayabhāvakaraṇanti attho.

Sukhavedanāyameva labbhati assādabhāvatoti adhippāyo. Vissavitāyāti arahatāya. Anekatthattā hi dhātūnaṃ arahattho vipubbo susaddo. Vissavaṃ vā sajanaṃ vasitā kāmakāritā vissavitā. Ārammaṇarasekadesameva anubhavantīti idaṃ phusanādikiccaṃ ekadesānubhavanamiva hotīti katvā vuttaṃ. Vedayitasabhāvo eva hi anubhavananti. Phusanādibhāvena vā ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitabhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ. Evaṃ sabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathāsakakiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Ayaṃ idhāti etena pañcasu vedanāsu imasmiṃ citte adhippetaṃ somanassavedanaṃ vadati, tasmā asomanassavedanaṃ apanetvā gahitāya somanassavedanāya samānā iṭṭhākārasambhogarasatā vuttāti veditabbā.

Nimittena punasañjānanakiccā paccābhiññāṇarasā. Punasañjānanassa paccayo punasañjānanapaccayo, tadeva nimittaṃ puna…pe… nimittaṃ, tassa karaṇaṃ puna…pe… karaṇaṃ. Punasañjānanapaccayabhūtaṃ vā nimittakaraṇaṃ puna…pe… karaṇaṃ, tadassā kiccanti attho. Punasañjānanapaccayanimittakaraṇaṃ nimittakārikāya nimittena sañjānantiyā ca sabbāya saññāya samānaṃ veditabbaṃ. Ñāṇameva anuvattati, tasmā abhinivesakārikā viparītaggāhikā ca na hotīti adhippāyo. Etenupāyena samādhisampayuttāya aciraṭṭhānatā ca na hotīti daṭṭhabbā.

Abhisandahatīti pabandhati pavatteti. Cetanābhāvo byāpārabhāvo. Diguṇussāhāti na diguṇaṃ vīriyayogaṃ sandhāya vuttaṃ, attano eva pana byāpārakiccassa mahantabhāvaṃ dīpeti. Ussāhanabhāvenāti ādarabhāvena. Sā hi sayaṃ ādarabhūtā sampayutte ādarayatīti.

Vijānanaṃ ārammaṇassa upaladdhi. Sandahanaṃ cittantarassa anuppabandhanaṃ. Cakkhunā hi diṭṭhanti cakkhunā daṭṭhabbaṃ. Yathā ‘‘diṭṭhaṃ sutaṃ mutaṃ viññāta’’nti daṭṭhabbādi vuccati, evamidhāpi veditabbaṃ. Cakkhunā hītiādīsu cakkhunā…pe… manasā dvārenāti attho. Nagaraguttikassa viya cittassa ārammaṇavibhāvanamattaṃ upadhāraṇamattaṃ upaladdhimattaṃ kiccaṃ, ārammaṇapaṭivedhanapaccābhiññāṇādi pana kiccaṃ paññāsaññādīnanti veditabbaṃ. Purimaniddiṭṭhanti samayavavatthāne niddiṭṭhaṃ. Bhāvento viya na na uppajjati, kintu uppajjatīti dassetuṃ ‘‘cittaṃ hotī’’ti vuttanti etaṃ hoti-saddassa uppajjati-saddassa ca samānatthatte sati yujjeyya, tadatthatte ca tattha uppannaṃ hotīti na vucceyya. Na hi yuttaṃ uppannaṃ uppajjatīti vattuṃ. Cittassa ca uppannatā samayavavatthāne vuttā evāti kiṃ tassa puna uppattidassanena. Yena ca samayavavatthānaṃ kataṃ, tassa niddeso na na sakkā kātunti kiṃ taṃ niddesatthaṃ uddesena dutiyena, niddeseneva ca phassādīhi ca aññattaṃ cittassa sijjhatīti kiṃ tadatthena puna vacanena, aññappayojanattā pana purimassa cittavacanassa pacchimaṃ vuttaṃ. Purimañhi samayavavatthānatthameva vuttaṃ, na vavatthitasamaye vijjamānadhammadassanatthaṃ, itarañca tasmiṃ samaye vijjamānadhammadassanatthaṃ vuttaṃ, na samayavavatthānatthaṃ, na ca aññadatthaṃ vacanaṃ aññadatthaṃ vadati, na ca lesena vuttoti katvā mahākāruṇiko atthaṃ pākaṭaṃ na karotīti.

Phassapañcamakarāsivaṇṇanā niṭṭhitā.

Jhānaṅgarāsivaṇṇanā

Vitakketīti dhammato aññassa kattunivattanatthaṃ dhammameva kattāraṃ niddisati. Tassa pana vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vā’’ti bhāvaniddeso. Rūpaṃ rūpanti pathavī pathavīti vā ākoṭento viya hotīti ākoṭanalakkhaṇo. Ādito, abhimukhaṃ vā hananaṃ āhananaṃ, parito, parivattetvā vā āhananaṃ pariyāhananaṃ. Vicārato oḷārikaṭṭhena vicārasseva pubbaṅgamaṭṭhena anuravato oḷāriko tassa ca pubbaṅgamo ghaṇṭābhighāto viya hoti vitakko. So yathā ghaṇṭābhighāto paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena paṭhamābhinipāto hoti. Vipphāravāti vicalanayutto. Anuppabandhena pavattiyanti upacāre vā appanāyaṃ vā santānena pavattiyaṃ. Tattha hi vitakko niccalo hutvā ārammaṇaṃ anupavisitvā pavattati. Maṇḍalanti khalamaṇḍalaṃ.

Piṇayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Khuddikā lahuṃ lomahaṃsanamattaṃ katvā bhinnā na puna uppajjati. Khaṇikā bahulaṃ uppajjati. Ubbegato pharaṇā niccalattā ciraṭṭhitikattā ca paṇītatarā. Passaddhiyā nimittabhāvena gabbhaṃ gaṇhantī. Appanāsampayuttāva pīti appanāsamādhipūrikāti katvā sā ṭhapitā. Itarā dve khaṇikopacārasamādhipūrikā pītī.

Samādhicittenāti samādhisahitacittena. Avisāro attano eva avisaraṇasabhāvo. Avikkhepo sampayuttānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo avikkhepoti. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti. Padīpanidassanena santānaṭṭhitibhāvaṃ samādhissa dasseti.

Jhānaṅgarāsivaṇṇanā niṭṭhitā.

Indriyarāsivaṇṇanā

Saddahanti etāyāti saddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati ‘‘puggalo saddahatī’’ti vohāro hoti. Pasādanīyaṭṭhānesu pasādassa paṭipakkhabhūtaṃ akusalaṃ assaddhiyaṃ micchādhimokkho ca. Pasādabhūto nicchayo vatthugato adhimokkhalakkhaṇaṃ, na yevāpanakādhimokkhoti. Indaṭṭhaṃ kāretīti ‘‘maṃ antarena tumhākaṃ adhimuccanaṃ natthi, mayā saddahathā’’ti viya attānaṃ anuvatteti sampayuttadhamme. Evaṃ sesesupi. Pakkhandananti saṃsīdanaṃ. Paṅko kaddamato ghanībhūto hoti. Paṇakaṃ picchilaṃ udakamalaṃ. Pītaṃ udakaṃ. Okappanalakkhaṇāti anupavisitvā evametanti kappanalakkhaṇā. Akalusabhāvo akālusiyaṃ, anāvilabhāvoti attho. Buddhādivatthūni saddheyyāni. Sappurisūpasevanasaddhammasavanayonisomanasikāradhammānudhammapaṭipattiyo sotāpattiyaṅgāni. Kusaladhammānaṃ ādāne hattho viya, sabbasampattinipphādane vittaṃ viya, amatakasiphalaphalane bījaṃ viya daṭṭhabbā.

Vīrabhāvoti yena vīro nāma hoti, so dhammoti attho. Anubalappadānaṃ paggaho. Maggo gantabbo hoti, maggo gato, kammaṃ kattabbaṃ, kammaṃ kataṃ, appamattako ābādho uppanno, gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhati…pe… pāripūrinti etāni anurūpapaccavekkhaṇāsahitāni aṭṭha vīriyārambhavatthūni taṃmūlakāni vā paccavekkhaṇāni.

Cirakatādiārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā ārammaṇassa upaṭṭhānaṃ. Udake alābu viya ārammaṇaṃ pilavitvā gantuṃ appadānaṃ pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Apilāpe karoti apilāpeti. Gatiyoti nipphattiyo sambhavato phalato ca. Aparo nayoti rasādidassanatthaṃ āraddhaṃ. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Satiyā vatthubhūtā kāyādayo kāyādisatipaṭṭhānā, satiyoyeva vā purimā pacchimānaṃ padaṭṭhānaṃ.

Vikkhepassa uddhaccassa. Paññāpetīti pakārehi jānāpeti. Ekālokā hotīti vipassanupakkilesobhāsaṃ sandhāyāha. Manate vijānāti etenāti vā mano, evañca katvā ‘‘manañca paṭicca dhamme cā’’ti (ma. ni. 1.204, 400; 3.421, 425) kāraṇabhāvena mano vutto. Sabbo hi mano attano anantarassa viññāṇassa kāraṇanti. Vijānātīti paricchinnopaladdhivasena jānāti, na saññāpaññā viya sañjānanapaṭivijjhanavasena.

Pītisomanassasampayogatoti vutte yena yogā sumano hoti, taṃ somanassanti vuccatīti pītiyā ca somanassabhāvo āpajjati, tasmā vināpi kāyena vatthunā sātavedanāsampayogatoti yojetabbaṃ. Evañca nippītikaṃ somanassañca saṅgahitaṃ hoti, pītiupalakkhitaṃ vā somanassaṃ sappītikaṃ nippītikañca somanassanti attho daṭṭhabbo.

Pavattasantatādhipateyyanti pavattasaṅkhātāya santatiyā adhipatibhūtaṃ. Jīvitindriyassa hi attano vijjamānakkhaṇe anupālentassa anantarañca sānupālanānaṃ uppattiyā hetubhūtassa vasena pavattaṃ ciraṭṭhitikaṃ hoti, taṃtaṃkammavisesena visesayuttaṃ yāva cuti avisesena vā yāva parinibbānaṃ avicchinnaṃ pavattati jīvamānatāvisesayuttañcāti rūpārūpajīvitindriyānaṃ samānalakkhaṇādiṃ vattuṃ ‘‘attanā avinibhuttadhammāna’’nti āha. Anupāletabbānaṃ atthikkhaṇeyeva. Asati hi anupāletabbe uppalādimhi kiṃ udakaṃ anupāleyyāti. Tassa tassāti anupālanādikassa. Sādhanatoti sādhanena. Taṃsādhanañca jīvamānavisesapaccayabhāvato.

Indriyarāsivaṇṇanā niṭṭhitā.

Maggaṅgarāsivaṇṇanā

Sammāti aviparītaniyyānikabhāvena. Pasatthatā ca evameva daṭṭhabbā.

Balarāsivaṇṇanā

Assaddhiyeti assaddhiyakāraṇā. Ubhayapadavasenāti saddhāpadaṃ balapadanti evamādipadadvayavasena. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavaṃ, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Jātiādimahattapaccavekkhaṇena uppajjamānā ca hirī tattha gāravavasena pavattatīti ‘‘sappatissavalakkhaṇā’’ti vuccati. Vajjaṃ bhāyati tañca bhayato passatīti vajjabhīrukabhayadassāvī. Evaṃsabhāvaṃ ottappaṃ. Hirī pāpadhamme gūthaṃ viya passati, ottappaṃ uṇhaṃ viya. Dāyajjaṃ navalokuttaradhammādi. Ajjhattasamuṭṭhānāditā ca hirīottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadāci aññamaññaṃ vippayogā. Na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ hotīti.

Mūlarāsivaṇṇanā

Agedho anabhijjhanaṃ anabhikaṅkhanaṃ. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo, evañhi upamāya sameti. Anukūlamitto anuvattako. Vinayarasoti vinayanaraso. Adoso dussīlyamalassāti idaṃ dussīlyassa dosasamuṭṭhānataṃ dosūpanissayatañca sandhāya vuttaṃ. Abhāvanāyāti ‘‘tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanāindriyānaṃ ekarasaṭṭhena bhāvanā tadupagavīriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā’’ti evaṃ vuttāya paññāsādhanāya bhāvanāya appavatti, tappaṭipakkhabhūtā vā akusalā abhāvanā. Nigguṇepi guṇaggahaṇaṃ adhikaggahaṇaṃ. Vijjamānampi guṇaṃ viddhaṃsetvā gahaṇaṃ ūnaggahaṇaṃ. Catuvipallāsaggahaṇaṃ viparītaggahaṇaṃ.

Yāthāvasabhāveti ‘‘ettako etassa guṇo, ettako doso’’ti guṇadosānaṃ sabhāve ‘‘jarādhammo jīrati, taṃ kutettha labbhā mā jīrī’’ti evamādipaccavekkhaṇasambhavato. Alobhena ca gahaṭṭhānaṃ khettavatthādīsu vivādābhāvato. Amohena pabbajitānaṃ diṭṭhigatavivādābhāvato. Kāmarāgābhinivesavinibandhā hi gahaṭṭhā gahaṭṭhehi vivadanti, diṭṭhirāgābhinivesavinibandhā samaṇā samaṇehīti. Rāgavasena mittasanthavo dosavasena virodho ca tabbisesena upagamāpagamā, ārammaṇe vā rūpādimhi anurodhavirodhā. Amajjhattabhāvassa paṭighānunayasaṅkhātassa mohena pavatti. Sukhavipariṇāme dukkhasamāyoge ca paṭighapavattiyaṃ vedanāpariggaho na sijjhatīti adosānubhāvena vedanāsatipaṭṭhānaṃ sijjhati. Dibbavihārassāti catunnaṃ jhānānaṃ. Ariyavihāro phalasamāpatti. Mohena avicārento udāsīnapakkhesupi sattasaṅkhāresu sabbesu abhisaṅgaṃ karotīti amūḷhassa tadabhāvo veditabbo. Dukkhadassanassa āsannapaṭipakkhattā dosassa tappaṭipakkhena adosena dukkhadassanaṃ hoti.

Kammapatharāsivaṇṇanā

Sukhādīni attano na byāpādeti na vināseti parassa cāti daṭṭhabbaṃ. Kammapathatātaṃsabhāgatāhi kammapathavasena.

Passaddhādiyugalavaṇṇanā

Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikānaṃ kilesānaṃ catunnaṃ vā khandhānaṃ etaṃ adhivacanaṃ. Uddhaccappadhānā kilesā uddhaccādikilesā, uddhaccaṃ vā ādiṃ katvā sabbakilese saṅgaṇhāti. Suvaṇṇavisuddhi viyāti yathā suvaṇṇavisuddhi alaṅkāravikativiniyogakkhamā, evaṃ ayampi hitakiriyāviniyogakkhamā.

Samaṃ , samantato vā pakārehi jānanaṃ sampajaññaṃ. Cetiyavandanādiatthaṃ abhikkamādīsu atthānatthapariggaṇhanaṃ sātthakasampajaññaṃ. Sati ca atthe sappāyāsappāyarūpādipariggaṇhanaṃ sappāyasampajaññaṃ. Gocaragāmābhikkamanādīsu kammaṭṭhānāvijahanaṃ gocarasampajaññaṃ. Abhikkamanādīnaṃ dhātuādivasena pavicayo asammohasampajaññaṃ. Sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakā ime dve dhammā pāripanthakaharaṇato bhāvanāvaḍḍhanato ca. Yathāha ‘‘dve dhammā bahukārā sati ca sampajaññañcā’’ti (dī. ni. 3.352). Yuge naddhā viyāti yuganaddhā, aññamaññaṃ nimittabhāvena samaṃ pavattāti attho. ‘‘Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.1) hi sutte etesaṃ yuganaddhatā vuttā. Sabbakusaladhammesu līnuddhaccābhāvo etehi dvīhi samaṃ yuttehīti ‘‘vīriyasamādhiyojanatthāyā’’ti āha, yogavacanatthāyāti attho.

Yevāpanakavaṇṇanā

Rūpābhāvenāti ruppanābhāvena. Dhammāti etassa attho sabhāvato upalabbhamānāti. Mettāpubbabhāgoti appanāppattāya mettāya pubbabhāgo , parikammamettā etasmiṃ citte atthīti attho. Virativasenāti vacīpavattiyā na pūreti, kintu viratiyogenāti attho. Apaṇṇakaṅgānīti aviraddhaṅgāni. Yathā tathā vā ārammaṇe vinicchayanaṃ adhimuccanaṃ. Na hi anadhimuccanto pāṇātipātādīsu dānādīsu vā pavattati, saddhā pana pasādanīyesu pasādādhimokkhoti ayametesaṃ viseso. Dārakassa viya ito cito ca saṃsappanassa karissāmi na karissāmīti avinicchayassa paṭipakkhakiriyā asaṃsappanaṃ. Purimamanatoti bhavaṅgato. Visadisaṃ vīthijavanaṃ manaṃ karotīti manasikārasāmaññena vīthijavanapaṭipādake dasseti. Tesu dhammesūti cittacetasikadhammesu. Atadārammaṇattepi hi tesu samappavattesu udāsīnabhāvato tatramajjhattatāti vuccati. Alīnānuddhatappavattipaccayattā ūnādhikanivāraṇarasā. Kāyaduccaritādivatthūnanti pāṇādīnaṃ. Amaddanā maddanapaṭipakkhabhāvova.

Taṃtaṃrāsikiccavasena vibhāgarahitā avibhattikā. Etthāti etesu savibhattikesu dutiyaṭṭhānādīsupi bhājiyamānesu apubbaṃ natthīti attho. Padaṃ pūritanti jhānādipadaṃ pañcakādivasena pūritaṃ. Pañca hi aṅgāni jhānapadassa attho, tesu ekasmiñca ūne jhānapadaṃ ūnaṃ hotīti. Padasamūho padakoṭṭhāso vā taṃ tameva vā padaṃ, avuttaṃ hāpitaṃ nāma hotīti vuttaṃ ‘‘pūrita’’nti. Vuttasmiññeva vuccamāne anekesaṃ purisasaddānaṃ viya koci sambandho natthīti maññamāno āha ‘‘ananusandhikā kathā’’ti. Antarantarā vuttasmiññeva vuccamāne anukkamena dhammā kathitā na hontīti āha ‘‘uppaṭipāṭiyā’’ti. Phassapañcamakarāsi sabbacittuppādasādhāraṇavasena catukkhandhatappaccayasaṅgahavasena ca vutto. Yathāvuttesu pana rāsīsu ekarāsikiccassapi abhāvā chandādayo yevāpanakavasena vuttā. Vuttānampi ca dhammānaṃ yathā vedanādīnaṃ jhānaṅgādibhāvo vutto, na evaṃ sovacassatākalyāṇamittatādiviseso vuttoti tassa saṅgaṇhanatthaṃ keci dhamme visuṃ ṭhapetvā te ca tañca visesaṃ ‘‘ye vā panā’’ti āha. Veneyyajjhāsayavasena vā sāvasese dhamme vatvā ‘‘ye vā panā’’ti vuttaṃ.

Yevāpanakavaṇṇanā niṭṭhitā.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app