Kāmāvacarakusalapadabhājanīyavaṇṇanā

1.Appetunti nigametuṃ. ‘‘Padabhājanīyaṃ na vutta’’nti padabhājanīyāvacanena appanāvarodhaṃ sādhetvā padabhājanīyāvacanassa kāraṇaṃ vadanto ‘‘sarūpenā’’tiādimāha. Tattha ‘‘phasso hotī’’tiādīsu hoti-saddo atthi-saddena anānatthoti adhippāyena vuttaṃ ‘‘dutiyena hoti-saddenā’’ti. Pubbe aṭṭhakathādhippāyena vatvā yathāvuttassa pāḷippadesassa appanāvarodho samatthitoti attano adhippāyaṃ dassento ‘‘saṅkhepenā’’tiādimāha.

Ñātuṃicchitoti lakkhaṇassa pucchāvisayataṃ dassetuṃ vuttaṃ. Yena kenacīti dassanādivisesayuttena, itarena vā. Avatthāviseso hi ñāṇassa dassanatulanatīraṇāni. ‘‘Adiṭṭhata’’ntiādīsu āhāti yojetabbaṃ, sabbattha ca lakkhaṇassāti. Tañhettha adhikatanti. Adiṭṭhaṃ jotīyati etāyāti etena diṭṭhaṃ saṃsandati etāyāti diṭṭhasaṃsandanā. Vimatiṃ chindati etāyāti vimaticchedanāti etāsampi saddattho nayato dassito, atthato pana sabbāpi tathāpavattaṃ vacanaṃ, taduppādako vā cittuppādoti veditabbaṃ.

Aññamaññato pabhijjatīti pabhedo, viseso, tena pabhedena. Dhammānaṃ desananti kiñcāpi samayabhūmijātiārammaṇasabhāvādivasena anavasesappabhedapariggahato niddesadesanāva vattuṃ yuttā, tathāpi kusalādimātikāpadasaṅgahitavisesoyeva idha pabhedoti adhippetoti vuttaṃ ‘‘pabheda…pe… desanaṃ āhā’’ti. Tenevāha aṭṭhakathāyaṃ ‘‘kusala…pe… dīpetvāti phasso hoti…pe… avikkhepo hotī’’ti (dha. sa. aṭṭha. dhammuddesavāra phassapañcamakarāsivaṇṇanā). ‘‘Phasso phusanā’’tiādinā ca pabhedavantova sātisayaṃ niddiṭṭhā, na pana mātikāyaṃ vuttappabhedoti pabhedavantadassanaṃ niddeso. Idaṃ vuttaṃ hotītiādinā ‘‘pabhede…pe… dassanattha’’nti imassa vākyassa piṇḍatthamāha. Yadi dhammā eva pucchitabbā vissajjetabbā ca, kasmā kusalāti pabhedavacananti āha ‘‘te panā’’tiādi. Na hi pabhedehi vinā pabhedavanto atthīti. ‘‘Ime dhammā kusalā’’ti etena ‘‘phasso hotī’’ti, ‘‘phasso phusanā’’ti ca ādinā uddiṭṭhaniddiṭṭhānaṃ dhammānaṃ kusalabhāvo vissajjito hotīti iminā adhippāyena ‘‘ime dhammā kusalāti vissajjanepī’’ti āha. Imasmiñhīti hi-saddo kāraṇattho. Tena yasmā dhammāva desetabbā, te ca kusalā…pe… bhedā desetabbā , tasmāti evaṃ vā yojanā. Dhammānamevāti avadhāraṇaphalaṃ dasseti ‘‘avohāradesanāto’’ti. Atthānañcāti ca-saddena ‘‘phasso phusanā’’ti evamādisabhāvaniruttiṃ yathāvuttadhammādiñāṇañca saṅgaṇhāti. ‘‘Iti evaṃ ayaṃ pavattetabbo nivattetabbo cā’’ti tathā tathā vidhetabbabhāvo itikattabbatā, tāya yutto iti…pe… yutto, tassa vidhetabbassāti attho, visesanattā pabhedassāti adhippāyo.

Itikattabbatāyuttassa visesitabbattā uddeso dhammappadhāno, tasmā tattha dhammassa visesitabbattā ‘‘kusalā dhammā’’ti ayaṃ padānukkamo kato. Pucchā saṃsayitappadhānā anicchitanicchayanāya pavattetabbattā. Tena sabbadhammesu samugghāṭitavicikicchānusayānampi pucchā desetabbapuggalagatasaṃsayāpattiṃ attani āropetvā saṃsayāpannehi viya pavattīyatīti dasseti. Kāmāvacarādibhedo viya kusalādibhāvena kusalādibhedo dhammabhāvena niyatoti dhammāti vutte nicchayābhāvato ‘‘kusalā nu kho akusalā nu kho’’tiādinā saṃsayo hotīti āha ‘‘kusalādibhedo pana saṃsayito’’ti. Dhammabhāvo pana kusalādīsu ekantikattā nicchitoyevāti vuttaṃ ‘‘na ca dhammabhāvo saṃsayito’’ti. Tena saṃsayito nicchetabbabhāvena padhāno ettha kusalabhāvo, na tathā dhammabhāvoti dhammā kusalāti vuttanti dasseti.

Cittuppādasamayeti cittassa uppajjanasamaye. ‘‘Atha vijjamāne’’ti ettha atha-saddassa atthamāha ‘‘pacchā’’ti. Bhojanagamanādīhi samayekadesanānattaṃ dassetvā avasesanānattaṃ dassetuṃ ‘‘samavāyādī’’ti vuttaṃ. Visesitāti etena ‘‘niyamitā’’ti padassa atthaṃ vivarati, tasmā yathāvuttacittavisesitabbato samayatoti attho. Yathādhippetānanti kāmāvacarādivisesayuttānaṃ. ‘‘Tasmiṃ samaye’’ti cittuppattiyā visesitabbopi samayo yena cittena uppajjamānena visesīyati, tasseva cittassa ‘‘yasmiṃ samaye’’ti ettha sayaṃ visesanabhāvaṃ āpajjati. Tathā ‘‘tasmiṃ samaye’’ti ettha visesanabhūtaṃ cittaṃ attanā visesitabbasamayassa upakāratthaṃ ‘‘yasmiṃ samaye…pe… citta’’nti visesitabbabhāvaṃ āpajjati. Upakāroti ca aññamaññaṃ avacchedakāvacchinditabbabhāvoti daṭṭhabbaṃ. Purimadhammānaṃ bhaṅgasamakālaṃ, bhaṅgānantarameva vā pacchimadhammānaṃ uppatti purimapacchimānaṃ nirantaratā kenaci anantaritatā. Yāya bhāvapakkhassa balavabhāvena paṭicchādito viya hutvā abhāvapakkho na paññāyatīti tadevetanti gahaṇavasena pacurajano vipariyesito, soyamattho alātacakkena supākaṭo hoti. Tenevāha ‘‘ekībhūtānamivā’’ti . Ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti kiccaghanatāti yojanā. Ettha ca paccayapaccayuppannabhāvena pavattamānānaṃ anekesaṃ dhammānaṃ kālasabhāvabyāpārārammaṇehi dubbiññeyyabhedatāya ekībhūtānamiva gahetabbatā yathākkamaṃ santatighanatādayoti daṭṭhabbaṃ.

Sahakārīkāraṇasannijjhaṃ sametīti samayo, samavetīti atthoti samaya-saddassa samavāyatthataṃ dassento ‘‘paccayasāmaggi’’nti āha. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Samenti ettha, etena vā, samāgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti sambandho eti savisaye pavattati, sambandhā vā ayanti etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samayanaṃ saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Abhimukhabhāvena sammā etabbo abhisametabbo adhigantabboti aviparīto sabhāvo abhisamayo. Abhimukhabhāvena sammā vā eti gacchati bujjhatīti abhisamayo, avirādhetvā dhammānaṃ aviparītasabhāvāvabodho. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samaya-saddo evāti saupasaggopi vutto. Tānevāti pīḷanādīneva. Vipphārikatā seribhāvena kiriyāsu ussāhanaparinipphanno.

Kesucīti akusalavipākādīsu. Khaṇassa asambhavo tena vinābhāvoti āha ‘‘nanū’’tiādi. Dhammenevāti visesantararahitena. Taṃyeva hi avadhāraṇena nivattitaṃ visesaṃ dasseti ‘‘na tassa pavattitthā’’tiādinā. Yathā vā tathā vāti kālena loko pavattati nivattatīti vā kālo nāma bhāvo vattanalakkhaṇo bhāvānaṃ pavattiokāsadāyakoti vā yena tena pakārena. Idha uttamahetuno sambhavo eva natthīti hetuhetusādhāraṇahetūyeva paṭisedheti. Tappaccayataṃ anekapaccayataṃ.

Pakatissaravādaggahaṇaṃ nidassanamattaṃ daṭṭhabbaṃ. Pajāpatipurisakālavādādayopi ‘‘ekakāraṇavādo’’ti. Vā-saddena vā tesampi saṅgaho daṭṭhabbo. Avayava…pe… dāyo vutto avayavadhammena samudāyassa apadisitabbattā, yathā ‘‘samaṃ cuṇṇaṃ, alaṅkato devadatto’’ti ca. Anipphādanaṃ nipphādanābhāvo ahetubhāvo. Nipphādetuṃ asamatthassa pana paccayantarānaṃ sahassepi samāgate nattheva samatthatāti āha ‘‘nipphādanasamatthassā’’ti. Ettha ca sahakārīkāraṇāyattā phaluppādanā paccayadhammānaṃ aññamaññāpekkhāti vuttāti apekkhā viyāti apekkhā daṭṭhabbā.

Nibyāpāresu abyāvaṭesu. Ekekasminti aṭṭhakathāyaṃ āmeḍitavacanassa luttaniddiṭṭhataṃ dasseti. Sati ca āmeḍite siddho bahubhāvoti. Andhasataṃ passatīti ca paccattavacanaṃ niddhāraṇe bhummavasena pariṇāmetvā ‘‘andhasate’’ti āha. Tathā ekekasminti iminā visuṃ asamatthatā jotitāti andhasataṃ passatīti samuditaṃ passatīti atthato ayamattho āpannoti āha ‘‘andhasataṃ sahitaṃ passatīti adhippāyo’’ti. Aññathāti yathārutavasena atthe gayhamāne. Yasmā asā…pe… siddho sivikubbahanādīsu, tasmā nāyamattho sādhetabbo. Idāni tassatthassa supākaṭabhāvena asādhetabbataṃ dassento ‘‘visu’’ntiādimāha.

Etenupāyenāti yoyaṃ khaṇasaṅkhāto samayo kusaluppattiyā dullabhabhāvaṃ dīpeti. Attano dullabhatāyāti ettha khaṇattho vā samaya-saddo khaṇasaṅkhāto samayoti attho vutto. Etena upāyabhūtena nayabhūtena. Yojanā kātabbāti etthāyaṃ yojanā – samavāya…pe… vuttiṃ dīpeti sayaṃ paccayasāmaggibhāvato, samavāyattho vā samaya-saddo samavāyasaṅkhāto samayo. So yāya paccayasāmaggiyā satīti imassa atthassa pakāsanavasena dhammānaṃ anekahetuto vuttiṃ dīpeti. Kāla…pe… parittataṃ dīpeti attano atiparittatāya. Samūha…pe… sahuppattiṃ dīpeti sayaṃ dhammānaṃ samudāyabhāvato. Hetu…pe… vuttitaṃ dīpeti sati eva attani attano phalānaṃ sambhavatoti. Atthapakkhe ca saddapakkhe ca yasmiṃ atiparitte kāle yasmiṃ dhammasamudāye yamhi hetumhi satīti etassa atthassa ñāpanavasena tadādhārāya tadadhīnāya ca kusaladhammappavattiyā duppaṭivijjhataṃ anekesaṃ sahuppattiṃ parādhīnappattiñca dīpetīti.

Daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitāti dasadvādasavassāni ācariyakule uggahitasippā. Katahatthāti dhanusmiṃ ciṇṇavasībhāvā. Koci sippameva uggaṇhāti, katahattho na hoti, ime pana na tathāti dasseti. Katupāsanāti rājakulādīsu dassitasippā. Catuddisā ṭhitā assūti ekasmiṃyeva padese thambhaṃ vā rukkhaṃ vā yaṃ kiñci ekaṃyeva nissāya catuddisābhimukhā ṭhitā siyunti attho. Evaṃ vuttajavanapurisassāti na evarūpo puriso koci bhūtapubbo aññatra bodhisattena. So hi javanahaṃsakāle evarūpamakāsi. Sutte pana abhūtaparikappanavasena upamāmattaṃ āhaṭaṃ. Tapparabhāvāti tapparabhāvato hetusaṅkhātassa samayassa parāyattavuttidīpane ekantabyāvaṭasabhāvatoti attho. Ye pana ‘‘tapparabhāvo’’ti paṭhanti, tesaṃ paccayāyattavuttidīpanato tapparabhāvo hetusaṅkhātassa samayassa, tasmā tassa parāyattavuttidīpanatā vuttāti yojanā. Samudāyāyattatādīpane tapparo, tadekadesāyattatādīpane tapparo na hotīti āha ‘‘atapparabhāvato’’ti.

Nanu ca taṃ taṃ upādāya paññatto kālo vohāramattako, so kathaṃ ādhāro tattha vuttadhammānanti āha ‘‘kālopi hī’’tiādi. Yadi kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, kā panettha lakkhaṇakiriyāti āha ‘‘ihāpī’’tiādi. Lakkhaṇabhūtabhāvayuttoti iti-saddo hetuattho. Idaṃ vuttaṃ hoti – yasmā sattāsaṅkhātāya lakkhaṇakiriyāya yutto samayo, tasmā tattha bhūminiddesoti.

Uddānatoti yadi saṅkhepatoti attho. Nanu ca avasiṭṭhakilesādayo viya kilesakāmopi assādetabbatāya vatthukāme samavaruddho ñāṇaṃ viya ñeyyeti saṅkhepato ekoyeva kāmo siyāti anuyogaṃ sandhāyāha ‘‘kilesakāmo’’tiādi. Sahitassāti visayavisayibhāvena avaṭṭhitassa. ‘‘Uddānato dve kāmā’’ti kiñcāpi sabbe kāmā uddiṭṭhā, ‘‘catunnaṃ apāyāna’’ntiādinā pana visayassa visesitattā orambhāgiyakilesabhūto kāmarāgo idha kilesakāmoti gahitoti ‘‘tenā’’tiādimāha. Codako tassa adhippāyaṃ ajānanto ‘‘nanu cā’’tiādinā anuyuñjati. Itaro pana ‘‘bahalakilesassā’’tiādinā attano adhippāyaṃ vivarati.

Kāmāvacaradhammesu vimānakapparukkhādippakāresu parittakusalādīsu vā. Nanu ca ‘‘catunnaṃ apāyāna’’nti visayassa visesitattā rūpārūpadhātuggahaṇassa asambhavoyevāti? Na, ‘‘uddānato dve kāmā’’ti niravasesato kāmānaṃ uddiṭṭhattā. Uddiṭṭhepi hi kāmasamudāye yathā tadekadesova gayhati, taṃ dassetuṃ ‘‘duvidho’’tiādimāha. Kāmarāgo pañcakāmaguṇiko rāgo. Kāmataṇhā kāmāvacaradhammavisayā taṇhā. Nirodhataṇhā ucchedadiṭṭhisahagato rāgo. Idhāti ekādasavidhe padese. Yadi anavasesappavatti adhippetā, ‘‘duvidhopeso’’ti na vattabbaṃ vatthukāmekadesassa idha appavattanatoti anuyogena yebhuyyabhāvato anavaseso viya anavasesoti vā attho gahetabboti dassento ‘‘vatthukāmopī’’tiādimāha. Anavasesasadisatā cettha sabhāvabhinnassa kassaci anavasesato. Evañca katvāti kilesakāmavatthukāmānaṃ anavasesaparipuṇṇabhāvena abhilakkhitattāti attho. Cāsaddassa rassattaṃ katanti kāmāvacarasadde hetukattuattho antonītoti dasseti.

Visayeti vatthusmiṃ abhidheyyattheti attho. Nimittaviraheti etena ruḷhīsu kiriyā vibhāgakaraṇāya, na attakiriyāyāti dasseti. Kusalabhāvanti jātakabāhitikasuttaabhidhammapariyāyena kathitaṃ kusalattaṃ. Tassāti sukhavipākabhāvassa. Tassa paccupaṭṭhānataṃ vattukāmatāyāti etena ‘‘anavajjasukhavipākalakkhaṇa’’nti ettha sukhasaddo iṭṭhapariyāyo vuttoti dasseti. Saññāpaññākiccaṃ saññāṇakaraṇapaṭivijjhanāni, tadubhayavidhurā ārammaṇūpaladdhi ‘‘vijānātī’’ti iminā vuccatīti āha ‘‘saññā…pe… gahaṇa’’nti. Nanu ca phassādikiccatopi visiṭṭhakiccaṃ cittanti? Saccametaṃ, so pana viseso na tathā duravabodho, yathā saññāpaññāviññāṇānanti saññāpaññākiccavisiṭṭhalakkhaṇatāya viññāṇalakkhaṇamāha. Anantaradhammānaṃ paguṇabalavabhāvassa kāraṇabhāvena pavattamāno santānaṃ cinoti nāma. Tathāpavatti ca āsevanapaccayabhāvoti āha ‘‘āsevanapaccayabhāvena cinotī’’ti.

Cittakatamevāti abhisaṅkhāraviññāṇakatameva. Nānattādīnaṃ vavatthānanti ettha vavatthānaṃ paccekaṃ yojetabbaṃ. Vavatthānaṃparicchedo asaṅkarabhāvo. Tena ca dhammo nicchito nāma hotīti āha ‘‘nicchitatā’’ti. Liṅganānattādīnīti ettha itthipurisasaṇṭhānavasena liṅganānattaṃ. Devamanussatiracchānādivasena itthiliṅgassa puthuttaṃ, tathā purisaliṅgassa. Devādibhede itthiliṅge paccekaṃ nānattakāyatāsaṅkhātassa aññamaññavisadisasabhāvassa desādibhedabhinnassa ca visesassa vasena pabhedo veditabbo. Tathā purisaliṅge. Liṅganibbattakassa vā kammassa yathāvuttanānattādivasena liṅgassa nānattādīni yojetabbāni. Liṅganānattādīsu pavattattā saññādīnaṃ nānattādīni. Tenevāha ‘‘kammanānattādīhi nibbattāni hi tānī’’ti. Apadādinānākaraṇadassanena liṅganānattaṃ dassitaṃ. Tasmiñca dassite saññānānattādayo dassitā evāti āvattati bhavacakkanti dassento āha ‘‘anāga…pe… ghaṭento’’ti. Itthiliṅgapurisaliṅgādi viññāṇādhiṭṭhitassa rūpakkhandhassa sannivesaviseso. Saññāsīsena cattāro khandhā vuttā. Vohāravacanena ca pañcannaṃ khandhānaṃ voharitabbabhāvena pavatti dīpitā, yā sā taṇhādiṭṭhiabhinivesahetūti imamatthaṃ dassento ‘‘liṅgādi…pe… yosānānī’’ti āha.

‘‘Ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā, sabbete manopubbaṅgamā’’ti (a. ni. 1.56-57), ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) ca evamādivacanato cittahetukaṃ kammanti āha ‘‘kammañhi cittato nibbatta’’nti. Yathāsaṅkhyanti kammato liṅgaṃ liṅgato saññāti attho. Na purimavikappe viya kammato liṅgasaññā liṅgato liṅgasaññāti ubhayato ubhayappavattidassanavasena. ‘‘Bhedaṃ gacchanti itthāyaṃ purisoti vā’’ti bhedassa visesitattā itthādibhāvena voharitabbabhāvo idha bhedoti ‘‘itthipurisādivohāraṃ gacchantī’’ti vuttaṃ. Addhadvayavasenāti atītapaccuppannaddhadvayavasena. Guṇābhibyāpanaṃ kittīti āha ‘‘patthaṭayasata’’nti. Kammanānākaraṇena vinā kammanibbattanānākāraṇābhāvato ‘‘kammajehi…pe… nānākaraṇa’’nti vuttaṃ. Avipaccanokāso aṭṭhānabhūtā, gatikālopi vā. Kāmāvacaraṃ abhisaṅkhāraviññāṇaṃ rūpadhātuyā cakkhuviññāṇādiṃ janetvā anokāsatāya tadārammaṇaṃ ajanentaṃ ettha nidassetabbaṃ. Ekaccacittakaraṇassa adhippetattā cakkhādivekallena cakkhuviññāṇādīnaṃ ajanakaṃ kammaviññāṇaṃ avasesapaccayavikale anogadhaṃ daṭṭhabbaṃ. Tadapi kālagatipayogādīti ādi-saddena saṅgahitanti. Ettha ca ‘‘sahakārīkāraṇavikalaṃ vipākassa accantaṃ okāsameva na labhati, itaraṃ vipākekadesassa laddhokāsanti, idametesaṃ nānatta’’nti vadanti, taṃ vipākassa okāsalābhe sati sahāyakāraṇavikalatāva natthīti adhippāyena vuttaṃ.

Bhavatu tāva bhavitvā apagataṃ bhūtāpagataṃ, anubhavitvā apagataṃ pana kathanti āha ‘‘anubhūtabhūtā’’tiādi. Tena anubhūta-saddena yo attho vuccati, tassa bhūta-saddoyeva vācako, na anu-saddo, anu-saddo pana jotakoti dasseti. Sākhābhaṅgasadisā hi nipātopasaggāti. Kiriyāvisesakattañca upasaggānaṃ anekatthattā dhātusaddānaṃ tehi vattabbavisesassa jotanabhāveneva avacchindananti yattakā dhātusaddena abhidhātabbā atthavisesā, tesaṃ yaṃ sāmaññaṃ aviseso, tassa visese avaṭṭhāpanaṃ tassa tassa visesassa jotanamevāti āha ‘‘sāmañña…pe… visesīyatī’’ti. Anubhūta-saddo bahulaṃ kammatthe eva dissatīti tassa idha kattuatthavācitaṃ dassetuṃ ‘‘anubhūtasaddo cā’’tiādimāha. Satipi sabbesaṃ cittuppādānaṃ savedayitabhāvato ārammaṇānubhavane, savipallāse pana santāne cittābhisaṅkhāravasena pavattito abyākatehi visiṭṭho kusalākusalānaṃ sātisayo visayānubhavanākāroti ayamattho idhādhippetoti dassento ‘‘vattuṃ adhippāyavasenā’’ti āha. Bhūtāpagatabhāvābhidhānādhippāyenāti kusalākusalassa ākaḍḍhanupāyamāha.

Uppatitakiccanipphādanato uppatitasadisattā ‘‘uppatita’’nti vuttaṃ. Uppajjituṃ āraddhoti anāgatassapi tasseva uppanna-saddena vuttatāya kāraṇamāha. Ettha ca rajjanādivasena ārammaṇarasānubhavanaṃ sātisayanti akusalañca kusalañca uppajjitvā niruddhatāsāmaññena ‘‘sabbasaṅkhataṃ bhūtāpagata’’nti vuttaṃ. Sammohavinodaniyaṃ pana ‘‘vipākānubhavanavasena tadārammaṇaṃ. Avipakkavipākassa sabbathā avigatattā bhavitvā vigatatāmattavasenakammañca bhūtāpagata’’nti vuttaṃ. Teneva tattha okāsakatuppannanti vipākamevāha. Idha pana kammampīti. Ārammaṇakaraṇavasena bhavati ettha kilesajātanti bhūmīti vuttā upādānakkhandhā. Aggiāhito viyāti bhūmiladdhanti vattabbatāya upāyaṃ dasseti. Etenāti kammaṃ. Etassāti vipāko vuttoti daṭṭhabbaṃ.

Avikkhambhitattāti avinoditattā. Sabhūmiyanti sakabhūmiyaṃ. Vicchinditvāti puna uppajjituṃ adatvā. Khaṇattayekadesagataṃ khaṇattayagatanti vuttanti yathāvuttassa udāharaṇassa upacārabhāvamāha. Tena uppannā dhammā paccuppannā dhammāti idamettha udāharaṇaṃ yuttanti dasseti. Padhānenāti padhānabhāvena. Desanāya cittaṃ pubbaṅgamanti lokiyadhamme desetabbe cittaṃ pubbaṅgamaṃ katvā desanā bhagavatā ucitāti dasseti. Dhammasabhāvaṃ vā sandhāyāti lokiyadhammānaṃ ayaṃ sabhāvo yadidaṃ te cittajeṭṭhakā cittapubbaṅgamā pavattantīti dasseti. Tena tesaṃ tathādesanāya kāraṇamāha, sabbe akusalā dhammā cittavajjāti attho. Kecīti padakārā. Phassādayopīti pi-saddena rāgādayo sampiṇḍeti. Kālabhedābhāvepi paccayabhāvena apekkhito dhammo purimanipphanno viya voharīyatīti āha ‘‘paṭhamaṃ uppanno viyā’’ti. Anupacaritamevassa pubbaṅgamabhāvaṃ dassetuṃ ‘‘anantarapaccayamana’’ntiādi vuttaṃ. ‘‘Khīṇā bhavanettī’’tiādivacanato (dī. ni. 2.155; netti. 114) nettibhūtāya taṇhāya yuttaṃ cittaṃ nāyakanti āha ‘‘taṇhāsampayuttaṃ vā’’ti.

‘‘Yaṃ tasmiṃ samaye cetasikaṃ sāta’’nti niddiṭṭhattā somanassavedanā sātasabhāvāti āha ‘‘sabhāvavasena vutta’’nti. Nippariyāyena madhura-saddo rasavisesapariyāyo, iṭṭhabhāvasāmaññena idha upacārena vuttotiāha ‘‘madhuraṃ viyā’’ti. Paramatthato taṇhāvinimutto nandirāgo nandirāgabhāvo vā natthīti ‘‘na ettha sampayogavasena sahagatabhāvo atthī’’ti, ‘‘nandirāgasahagatā’’ti ca vuccati. Tena viññāyati ‘‘sahagatasaddo taṇhāya nandirāgabhāvaṃ jotetī’’ti. Avatthāvisesavācako vā saha-saddo ‘‘sanidassanā’’tiādīsu viya, sabbāsupi avatthāsu nandirāgasabhāvāvijahanadīpanavasena nandirāgabhāvaṃ gatā nandirāgasahagatāti taṇhā vuttā. Gata-saddassa vā ‘‘diṭṭhigata’’ntiādīsu viya atthantarābhāvato nandirāgasabhāvā taṇhā ‘‘nandirāgasahagatā’’ti vuttā, nandirāgasabhāvāti attho. Idhāpīti imissaṃ aṭṭhakathāyaṃ. Imasmimpi padeti ‘‘somanassasahagata’’nti etasmimpi pade. Ayamevatthoti saṃsaṭṭho eva. Yathādassitasaṃsaṭṭhasaddoti atthuddhārappasaṅgena pāḷito aṭṭhakathāya āgatasaṃsaṭṭhasaddo. Sahajāteti sahajātatthe.

Kālavisesānapekkho kammasādhano ābhaṭṭha-saddo bhāsitapariyāyoti dassento āha ‘‘abhāsitabbatā anābhaṭṭhatā’’ti. Pāḷiyanti imissā paṭhamacittuppādapāḷiyaṃ. Abhāsitattā evāti asaṅkhārikabhāvassa avuttattā eva. Kāraṇapariyāyattā vatthusaddassa paccayabhāvasāmaññato dvārabhūtadhammānampi siyā vatthupariyāyoti āha ‘‘dvāraṃ vatthūti vutta’’nti. Tena vatthu viya vatthūti dasseti. Manodvārabhūtā dhammā yebhuyyena hadayavatthunā saha carantīti dvārena…pe… hadayavatthu vuttanti āha yathā ‘‘kuntā pacarantī’’ti. Sakiccabhāvenāti attano kiccabhāvena, kiccasahitatāya vā. Aññāsādhāraṇoti sa-saddassa atthamāha. Sako hi raso sarasoti.

Anantaracittahetukattā cittassa ekasamuṭṭhānatā vuttā, sahajātacittaphassahetukattā cetasikānaṃ dvisamuṭṭhānatā. ‘‘Cittasamuṭṭhānā dhammā, phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) hi vuttaṃ.

Sukhumarajādirūpanti aṇutajjārirūpamāha. Paramāṇurūpe pana vattabbameva natthi. Vatthuparittatāyāti etena anekakalāpagatāni bahūniyeva rūpāyatanāni samuditāni saṃhaccakāritāya sivikubbahanañāyena cakkhuviññāṇassa ārammaṇapaccayo, na ekaṃ katipayāni vāti dasseti. Nanu ca evaṃ sante cakkhuviññāṇaṃ samudāyārammaṇaṃ āpajjatīti? Nāpajjati samudāyasseva abhāvato. Na hi paramatthato samudāyo nāma koci atthi. Vaṇṇāyatanameva hi yattakaṃ yogyadese avaṭṭhitaṃ, sati paccayantarasamāyoge tattakaṃ yathāvuttena ñāyena cakkhuviññāṇassa ārammaṇapaccayo hoti avikappakattā tassa. Tadabhinihaṭaṃ pana manoviññāṇaṃ anekakkhattuṃ uppajjamānaṃ purimasiddhakappanāvasena samūhākārena saṇṭhānādiākārena ca pavattatīti kiṃ cakkhuviññāṇassa ekaṃ vaṇṇāyatanaṃ ārammaṇaṃ, udāhu anekānīti na codetabbametaṃ. Na hi paccakkhavisaye yuttimagganā yuttā. Kiñca bhiyyo accharāsaṅghātakkhaṇena anekakoṭisaṅkhāya cittuppattiyā pavattanato cittassa lahuparivattitāya samānepi ghaṭasarāvādivaṇṇānaṃ yogyadesāvaṭṭhāne purimamanasikārānurūpaṃ ‘‘ghaṭo’’ti vā ‘‘sarāvo’’ti vā paṭhamaṃ tāva eko manoviññāṇasantānena paricchijjati, pacchā itaro cakkhuviññāṇavīthiyā byavahitenāti avisesavidutāya pana ghaṭasarāvādibuddhiyā abhedāpattiparikappanāti. Īdisīpettha codanā acodanāti daṭṭhabbā. Khaṇaparittatāyāti pabandhakkhaṇassa ittaratāya. Pabandhavasena hi paccekaṃ rūpārūpadhammā virodhiavirodhipaccayasamāyoge lahuṃ dandhañca nirujjhanato parittakālā dīghakālā ca honti, sabhāvalakkhaṇavasena pana ekaparicchedā evāti. Yathā ca rūpāyatanaṃ, evaṃ itarānipi. Saddādayopi hi vatthuparittatādibhāvena labbhantīti. Accāsannāditāyāti ādi-saddena anāvajjanaṃ kenaci paṭicchannatāti evamādiṃ saṅgaṇhāti. Visayidhammaṃ visesato sinoti bandhatīti visayoti anaññatthabhāvāpekkho visayoti āha ‘‘visayo anaññatthabhāvenā’’ti. Na hi cakkhuviññāṇādayo rūpāyatanādito aññasmiṃ ārammaṇe pavattantīti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaroti sambahulacāritāpekkho gocaroti āha ‘‘gocaro tattha caraṇenā’’ti. Bahulañhi cakkhuviññāṇādīhi rūpādayo gayhanti, na tathā manoviññāṇenāti. Tesanti manoviññāṇena gayhamānānaṃ rūpāyatanādīnaṃ. ‘‘Vacanassa anupapattito’’ti kasmā vuttaṃ, nanu pañcadvāre pavattamanoviññāṇadhātuṃ sandhāya tesaṃ gocaravisayaṃ paccanubhotīti vacanaṃ upapajjatiyevāti? Na, niyamābhāvato. Na hi pañcadvārābhinihaṭaṃyeva mano idha ‘‘mano’’ti vuttanti niyamahetu atthīti, etaṃyeva vā codanaṃ manasi katvā dibbacakkhuñāṇādiggahaṇaṃ kataṃ. Evaṃvaṇṇotiādivacanato pubbenivāsaatītānāgataṃsañāṇādayopi idha sambhavanti. Itarathāti rūpaṃ saddantiādinā.

Bhojana…pe… ussāhādīhīti idaṃ yāya kammaññatāya rūpakāyassa kallatā hoti, tassā paccayanidassanaṃ. Bhojane hi sammāpariṇate sappāye ca utubhojane sammupayutte sammāpayogasaṅkhāte kāyikacetasikavīriye ca samāraddhe lahutādisabbhāvena kāyo kammakkhamo hoti sabbakiriyānukūloti. Atha vā bhojana…pe… ussāhādīhīti idaṃ kāyassa kalyatāya viya upaddutatāyapi kāraṇavacanaṃ. Visamabhojanāpariṇāmādito hi kāyassa upaddavakarā vātādayo uppajjantīti. Anuvattantassāti padaṃ ‘‘jayaṃ veraṃ pasavatī’’tiādīsu (dha. pa. 201) viya hetuatthavasena veditabbaṃ. Jāgaraṇanimittañhi idha anuvattanaṃ adhippetanti. Atha vā anuvattantassāti idaṃ pakatiyā diṭṭhādivasena āpāthagamanupanissayānaṃ kalyatādinibbattānaṃ kāyikasukhādīnaṃ sambhavadassanaṃ. Kāyakalyatādiṃ ananuvattantassa hi yathāvuttaupanissayābhogābhāvena vuttappakāraṃ āpāthagamanaṃ na siyāti. Yathānubhūte rūpādivisaye cittassa ṭhapanaṃ āvajjanaṃ cittapaṇidahanaṃ. Yathānubhūtena rūpādinā sadisaṃ asadisaṃ sambandhañca sadisāsadisasambandhaṃ, tassa dassanādi sadisāsadisasambandhadassanādi, cittapaṇidahanañca sadisāsadisa…pe… dassanādi ca citta…pe… dassanādayo te paccayāti yojetabbaṃ. Dhātukkhobhādīti ādi-saddena devatūpasaṃhārādiṃ saṅgaṇhāti. Taṃsadisatā diṭṭhasutasadisatā. Taṃsampayuttatā diṭṭhasutapaṭibaddhatā. Kenaci vutteti iminā saddhāya anussavanibbattataṃ āha. Ākāravicāraṇanti tesaṃ tesaṃ atthānaṃ upaṭṭhānākāravicāraṇaṃ. Katthaci atthe.

Niyamitassāti kusalameva mayā uppādetabbanti evaṃ niyamitassa. Pasādasinehābhāvo dosabahulatāya hotīti lūkhapuggalā dosabahulāti āha.

Āyatanabhāvatoti kāraṇabhāvato.

Vijjamānavatthusminti etena ‘‘vināpi deyyadhammapariccāgena cittuppādamatteneva dānamayaṃ kusalaṃ upacitaṃ hotī’’ti kesañci atidhāvanaṃ nivattitaṃ hotīti.

Dhammasavanassa ghosanaṃ dhammasavanaghosanaṃ. Tassāti ‘‘saddadānaṃ dassāmī’’ti saddavatthūnaṃ ṭhānakaraṇabheriādīnaṃ sasaddappavattikaraṇassa. Cintanaṃ tathā tathā cittuppādanaṃ. Aññatthāti suttesu. Aparatthāti abhidhammapadesu. Apariyāpannāti padassa atthavaṇṇanā ‘‘paribhogaraso’’tiādikāya atthavaṇṇanāya parato bahūsu potthakesu likhīyati, yathāṭhāneyeva pana ānetvā vattabbā. Tattha paramatthato avijjamānattā lakkhaṇapaññattiyo aññāyatanattā cha ajjhattikāyatanāni asaṅgahitā dhammāyatanenāti yojetabbaṃ.

‘‘Ekadvārikakammaṃ aññasmiṃ dvāre uppajjatī’’ti kasmā vuttaṃ, nanu rūpādīsu ekārammaṇaṃ cittaṃ yathā na aññārammaṇaṃ hoti cittavisesassa adhippetattā, evaṃ kammavisese adhippete kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre na uppajjati tattheva pariyositattā, atha kammasāmaññaṃ adhippetaṃ, rūpādīsu ekārammaṇanti idaṃ udāharaṇaṃ na siyāti? Na, asadisabhāvavibhāvanavasena udāhaṭattā, itarathā manoviññāṇabhūtaṃ idaṃ cittaṃ chasupi visayesu pavattanato anibaddhārammaṇanti ārammaṇaṃ sadisūdāharaṇabhāvena vucceyya ārammaṇaṃ viya dvārampi anibaddhanti. Yasmā pana satipi kammānaṃ dvārantaracaraṇe yebhuyyena vuttiyā tabbahulavuttiyā ca dvārakammānaṃ aññamaññaṃ vavatthānaṃ vakkhati, tasmā pāṇātipātādibhāvasāmaññena kammaṃ ekattanayavasena gahetvā tassa vacīdvārādīsu pavattisabbhāvato kammassa anibaddhattāti vuttanti āha ‘‘kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre na nuppajjatī’’ti. Rūpādīsu pana ekārammaṇaṃ cittaṃ tenevārammaṇena paricchinnanti visiṭṭhameva gahitanti ārammaṇameva nibaddhanti vuttanti cittaviseso eva gahito, na cittasāmaññaṃ. ‘‘Nanu ca rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panā’’ti ārammaṇampi aniyameneva vuttanti? Saccametaṃ, tattha pana yaṃ rūpādīsu ekārammaṇaṃ cittaṃ, taṃ tena vinā nappavattati, kammaṃ pana kāyadvārikādibhedaṃ vacīdvārādīsu na nappavattatīti imassa visesassa jotanatthaṃ pāḷiyaṃ ārammaṇameva gahitaṃ, dvāraṃ na gahitanti imamatthaṃ dasseti ‘‘ārammaṇameva nibaddha’’ntiādinā. Vacīdvāre uppajjamānampi pāṇātipātādīti attho.

Kāmāvacarakusalaṃ

Kāyakammadvārakathāvaṇṇanā

Kammadvārānantiādinā pakāsetabbassa sarūpaṃ pakāsanupāyañca dasseti. Niyatarūparūpavasenāti dhammasaṅgahe niddiṭṭhaniyatarūparūpavasena. Aññathā kammasamuṭṭhānikakāye hadayavatthupi gahetabbaṃ siyā. Ekasantatipariyāpanno upādinnakakāyo idha gahitoti cakkhāyatanādīti vuttesu eko bhāvo hadayavatthu ca gahitanti na sakkā vattuṃ ‘‘cakkhāyatanādīni jīvitapariyantānī’’ti sannivesassa vibhāvitattā.

Vipphandamānavaṇṇaggahaṇānantaraṃ viññattiggahaṇassa icchitattā calanākārāva vāyodhātu viññattivikārasahitāti kadāci āsaṅkeyyāti tannivattanatthaṃ ‘‘paṭhamajavanasamuṭṭhitā’’ti āha. Desantaruppattihetubhāvena cāletunti etena desantaruppatti calanaṃ, taṃnimitte ca kattubhāvo upacaritoti dasseti, aññathā khaṇikatā abyāpāratā ca dhammānaṃ na sambhaveyyāti. Tadabhimukhabhāvavikāravatīti taṃdisamabhimukho tadabhimukho, tassa bhāvo tadabhimukhabhāvo, so eva vikāro, taṃsamaṅginī vāyodhātu tadabhimukhabhāvavikāravatī. Idāni tadabhimukhabhāvavikā rassa viññattibhāvaṃ dassento āha ‘‘adhippāyasahabhāvī’’tiādi. Evañca katvātiādinā imissā atthavaṇṇanāya laddhaguṇaṃ dasseti. Tattha āvajjanassāti manodvārāvajjanassa. Yato bāttiṃsātiādinā tassa viññattisamuṭṭhāpakatā na sakkā paṭisedhetunti dasseti.

Paccayo bhavituṃ samatthoti etena yathāvuttavāyodhātuyā thambhanacalanasaṅkhātakiccanipphādane tassa ākāravisesassa sahakārīkāraṇabhāvamāha. Anidassanasappaṭighatādayo viya mahābhūtānaṃ avatthāvisesamattaṃ so ākāravisesoti paramatthato na kiñci hotīti ‘‘paramatthato abhāvaṃ dassetī’’ti āha. Paramatthato cittasamuṭṭhānabhāvo paṭisedhito. Kammasamuṭṭhānādibhāvassa pana sambhavoyeva natthīti yathāvuttavikārassa paramatthato sabbhāve nakutocisamuṭṭhitattā appaccayattaṃ āpannaṃ. Na hi rūpaṃ appaccayaṃ atthi, appaccayatte ca sati niccabhāvo āpajjati, na ca nibbānavajjo attho sabhāvadhammo nicco atthi. Cittasamuṭṭhānabhāvo viyāti viññattiyā cittasamuṭṭhānaupādārūpabhāvo upacārasiddhoti dasseti.

Viññattiyā karaṇabhūtāya. Yaṃ karaṇanti yaṃ cittakiriyaṃ cittabyāpāraṃ. Viññattiyā viññātattanti idamesa kāretīti yadetaṃ adhippāyavibhāvanaṃ, etaṃ viññattivikārarahitesu rukkhacalanādīsu na diṭṭhaṃ, hatthacalanādīsu pana diṭṭhaṃ, tasmā vipphandamānavaṇṇavinimutto koci vikāro atthi kāyikakaraṇasaṅkhātassa adhippāyassa ñāpakoti viññāyati. Ñāpako ca hetu ñāpetabbamatthaṃ sayaṃ ñātoyeva ñāpeti, na sabbhāvamattenāti vaṇṇaggahaṇānantaraṃ vikāraggahaṇampi viññāyati. Tathā hi visayabhāvamāpanno eva saddo atthaṃ pakāseti, netaro. Tenevāha ‘‘na hi viññattī’’tiādi. Yadi pana cittajarūpānaṃ calanākāro viññatti, cakkhuviññāṇassa vipphandamānavaṇṇārammaṇattā tenapi sā gahitā siyāti āsaṅkāya nivattanatthaṃ āha ‘‘cakkhuviññāṇassā’’tiādi.

Tālapaṇṇādirūpānītiādināpi viññattiyā viññātabbataṃ manoviññāṇeneva ca viññātabbataṃ dasseti. Sañjānāti etenāti saññāṇaṃ, tassa udakādino saññāṇaṃ taṃsaññāṇaṃ, tassa ākāro taṃsaññāṇākāro, udakādisahacārippakāro ca so taṃsaññāṇākāro cāti udakā…pe… kāro, taṃ gahetvā jānitvā. Tadākārassāti udakādiñāpanākārassa. Yadi yathāvuttavikāraggahaṇaṃyeva kāraṇaṃ adhippāyaggahaṇassa, atha kasmā aggahitasaṅketassa adhippāyaggahaṇaṃ na hotīti? Na kevalaṃ vikāraggahaṇameva adhippāyaggahaṇassa kāraṇaṃ, kiñcarahīti āha ‘‘etassa panā’’tiādi.

Atha panātiādinā viññattiyā anumānena gahetabbataṃ dasseti. Sādhippāya…pe… nantaranti adhippāyasahitavikārena sahajātavaṇṇāyatanaggahaṇasaṅkhātassa cakkhudvārikaviññāṇasantānassa anantaraṃ. Adhippāyaggahaṇassāti adhippāyavavatthāpakassa tatiyavāre javanassa. Adhippāyasahabhū vikārābhāve abhāvatoti etena yathāvuttavikāraṃ adhippāyaggahaṇena anuminoti. Evaṃ satītiādinā yathānumitamatthaṃ nigamanavasena dasseti. Tattha udakādiggahaṇenevāti tālapaṇṇādīnaṃ vaṇṇaggahaṇānantarena purimasiddhasambandhānuggahitena udakādīnaṃ tattha atthibhāvavijānaneneva. Yathā tālapaṇṇādīnaṃ udakādisahacārippakārataṃ saññāṇākāro viññātoyeva hoti nānantariyakattā, evaṃ vipphandamānavaṇṇaggahaṇānantarena purimasiddhasambandhānuggahitena gantukāmatādiadhippāyavijānaneneva viññatti viññātā hoti tadabhāve abhāvatoti upamāyojanā.

Sabhāvabhūtanti anvatthabhūtaṃ. Dvidhāti viññāpanato viññeyyato ca. Kāyaviññattiyā tathāpavattamānāya cetanāsaṅkhātassa kammassa kāyakammabhāvo nipphajjati tāya upalakkhitabbattā, na pana catuvīsatiyā paccayesu kenaci paccayabhāvatoti dassento ‘‘tasmiṃ dvāre siddhā’’tiādimāha. Tena vacīdvāruppannāpi pāṇātipātādayo saṅgahitāti tesaṃ saṅgahitabhāvaṃ dasseti. Atha vā kāyadvāruppannāya kāyakammabhūtāya cetanāya vasena ‘‘tena dvārena viññātabbabhāvato’’ti vuttaṃ, tassāyeva dvārantaruppannāya vasena ‘‘tena dvārena nāmalābhato’’ti. Manodvārāvajjanassapi viññattisamuṭṭhāpakabhāvo nicchitoti ‘‘ekādasannaṃ kiriyacittāna’’nti āha.

Dvārantaracārinoti dvārantarabhāvena pavattanakā. Dvārasambhedāti dvārānaṃ saṅkaraṇato. Dvārānañhi dvārantarabhāvappattiyā sati kāyadvārassa vacīdvārādibhāvo, vacīdvārassa ca kāyadvārādibhāvo āpajjatīti taṃtaṃdvāruppannakammānampi saṅkaro siyā. Tenāha ‘‘kammasambhedopī’’ti. Evaṃ sati kāyakammaṃ…pe… vavatthānaṃ na siyā. Yadi kammāni kammantaracārīni honti, kāyakammādikassa vacīkammādikabhāvāpattito ‘‘kammasambhedā dvārasambhedopī’’ti kāyakammaṃ kāyakammadvāranti aññamaññavavatthānaṃ na siyāti imamatthamāha ‘‘kammānampi kammantaracaraṇe eseva nayo’’ti. Kammantaracaraṇaṃ kammantarūpalakkhaṇatā. Tenevāha ‘‘dvārabhāvenā’’ti. Dvārantaracaraṇaṃ dvārantaruppatti. Dvāreti attano dvāre. Aññasminti dvārantare. Kammānīti taṃtaṃdvārikakammāni. Aññānīti aññadvārikakammāni. Dvāre dvārāni na carantīti dvārantarabhāvena nappavattanti, dvārantaraṃ vā na saṅkamanti. Kiñcāpi viññattiyā catuvīsatiyā paccayesu yena kenaci paccayena cetanāya paccayabhāvo natthi, tathā pana viññattiyā pavattamānāya eva pāṇātipātādi hoti, nāññathāti siyā viññattiyā hetubhāvo cetanāyāti vuttaṃ ‘‘dvārehi kāraṇabhūtehī’’ti. Kāyakammaṃ vacīkammanti kammavavatthānasseva vā kāraṇabhāvaṃ sandhāya ‘‘dvārehi kāraṇabhūtehī’’ti vuttaṃ. Yadipi ‘‘dvārehi kammānī’’ti vuttaṃ, ‘‘aññamaññaṃ vavatthitā’’ti pana vuttattā kammehipi dvārāni vavatthitānīti ayamatthopi siddhoyevāti dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Advāracārīhīti dvārānaṃ sayaṃ vavatthitabhāvamāha, na pana avavatthānaṃ, vavatthānamevāti adhippāyo. Idāni taṃ vavatthānaṃ vibhāveti kammānapekkhātiādinā. Tattha samayaniyamitena cittena samayo viya dvāraniyamitehi kammehi dvārāni niyamitānīti ayaṃ saṅkhepattho.

Evaṃsabhāvattāti dvārabhūtehi kāyādīhi upalakkhaṇīyasabhāvattā. Āṇatti…pe… mānassāti kāyavacīkammānaṃ vacīkāyaviññattīhi pakāsetabbataṃ āha. Kāyādīhīti kāyavacīviññattīhi. Tasmāti yasmā dvārantare carantānipi kammāni sakena dvārena upalakkhitāneva caranti, tasmā. Nāpi kammaṃ dvārassāti yasmiṃ dvārantare kammaṃ carati, tassa dvārassa anattaniyassa. Taṃtaṃdvāramevāti sakadvārameva. Kammassāti sakasakakammassa. Yadi kammehi dvārāni vavatthitāni, ‘‘kammassa anibaddhattā’’ti idaṃ kathaṃ nīyatīti āha ‘‘pubbe panā’’tiādi.

Sāti viññatti. Tassāti kammassa. Kenaci pakārenāti catuvīsatiyā paccayappakāresu kenaci pakārena. Taṃsahajātāti etena kāyaviññattiyā sabbhāveyeva kāyakammassa sabbhāvo, nāññathāti pariyāyena viññattiyā kammassa kāraṇabhāvaṃ vibhāveti. Tenevāha ‘‘uppattiṭṭhānabhāvena vuttā’’ti. Yathāvuttaniyamenātiādinā kammassa uppattiṭṭhānabhāve byabhicārābhāvamāha. Tattha yathāvuttaniyamenāti aṭṭhakathāyaṃ vuttappakārena vavatthānayuttisaṅkhātena niyamena. Dvāracaraṇeti aññadvāracaraṇe.

Kāyakammadvārakathāvaṇṇanā niṭṭhitā.

Vacīkammadvārakathāvaṇṇanā

Catūhi aṅgehīti ettha ‘‘subhāsitaṃyeva bhāsati, no dubbhāsitaṃ. Dhammaṃyeva, piyaṃyeva, saccaṃyeva bhāsati, no alika’’nti (saṃ. ni. 1.213; su. ni. subhāsitasutta) yāni aṅgāni sutte vuttāni, tesaṃ cetanāsabhāvaṃ dassetuṃ ‘‘subhāsitabhāsanā’’tiādi vuttaṃ. Tathāpavattāti subhāsitabhāsanādibhāvena pavattā. Saha sambhūtattāti saheva uppannattā. Na hi vacīviññatti saddarahitā atthi. Tathā hi ‘‘yā tāya vācāya viññattī’’ti vuttaṃ. ‘‘Vācāgirā byapatho’’tiādinā (dha. sa. 636) nātisukhumaṃyeva saddavācaṃ vatvā ‘‘yā tāya vācāya viññattī’’ti, tāya saddhiṃ yojetvā vacīviññattiyā vuttattā rūpāyatanaṃ viya vatthuparittatādinā saddāyatanampi anindriyagocaro atthīti ca adhippāyena ‘‘yā tāya…pe… viññāyatī’’ti āha.

Idāni avisesena cittasamuṭṭhānasaddassa sotaviññāṇārammaṇatā pāḷiyaṃ vuttāti vitakkavipphārasaddo na sotaviññeyyoti mahāaṭṭhakathāvādassa pāḷiyā virodhaṃ dassetuṃ ‘‘cittasamuṭṭhāna’’ntiādi vuttaṃ. Evaṃ saṅgahakārassa adhippāye ṭhatvā mahāaṭṭhakathāvādassa paṭisedhetabbataṃ dassetvā idāni attano adhippāye ṭhatvā taṃ pariharituṃ ‘‘mahāaṭṭhakathāyaṃ panā’’tiādimāha. Saṅghaṭṭanākārena pavattānaṃ bhūtānaṃ saddassa nissayabhāvato saṅghaṭṭanena saheva saddo uppajjati. Tappaccayabhāvoti upādinnakaghaṭṭanassa paccayabhāvo. Cittajapathavīdhātuyā upādinnakaghaṭṭane paccayo bhavituṃ samattho cittasamuṭṭhānamahābhūtānaṃ eko ākāraviseso atthi. Tadākārattā hi tesaṃ pathavīdhātu upādinnakaṃ ghaṭṭetīti imamatthaṃ vuttānusārena veditabbattā ‘‘vuttanayeneva veditabbo’’ti vatvā tameva vuttanayaṃ ‘‘tabbikārāna’’ntiādinā vibhāveti. Tattha aññamaññassa paccayabhāvo tappaccayabhāvo vuttoti attho. Aññampi sabbaṃ vidhānanti ‘‘na cittasamuṭṭhānāti etena paramatthato abhāvaṃ dassetī’’tiādinā attanā vuttavidhānaṃ. Aṭṭhakathāyaṃ pana vuttavidhānaṃ ‘‘heṭṭhā vuttanayeneva veditabba’’nti aṭṭhakathāyaṃ vuttamevāti.

Attano attano paccayuppannassa desantare pārampariyena uppādanaṃ desantaruppādanaparamparatā. Laddhāsevanenāti laddhapubbābhisaṅkhārena. Cittenevāti paṭhamacitteneva. ‘‘Satta javanāni satta akkharāni nibbattentīti vādaṃ paṭikkhipitvā ekajavanavārapariyāpannāni cittāni ekamakkharaṃ nibbattentī’’ti vadanti. Kiñcāpi paṭhamacittenapi ghaṭṭanā nipphajjati, ekasseva pana bahuso pavattanena atthi koci visesoti purimajavanasamuṭṭhitāhi ghaṭṭanāhi paṭiladdhāsevanena sattamajavanena samuṭṭhitā ghaṭṭanā paribyattamakkharaṃ nibbattetīti upatthambhanaṃ natthīti na sakkā vattuṃ. Laddhābhisaṅkhārena pana paṭhamacittenapi ghaṭṭanā balavatī hotīti aṭṭhakathāyaṃ ‘‘upatthambhanakiccaṃ natthī’’ti vuttaṃ siyā, sabbametaṃ vīmaṃsitvā gahetabbaṃ.

Vacīkammadvārakathāvaṇṇanā niṭṭhitā.

Manokammadvārakathāvaṇṇanā

‘‘Sabbāyapi kāyavacīviññattiyā kāyavacīdvārabhāvo viya sabbassapi cittassa manodvārabhāvo sambhavatī’’ti dassanatthaṃ aṭṭhakathāyaṃ ‘‘ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo’’ti vatvā taṃdvāravantadhammadassanatthaṃ ‘‘ayaṃ nāma cetanā’’tiādi vuttanti āha ‘‘yassa dvāraṃ mano, taṃ dassanatthaṃ vutta’’nti. Yathā pana tividhacatubbidhakāyavacīkammānaṃ dvārabhāvato kāyakammadvāravacīkammadvārāni vuttāni, evaṃ manokammanti vuttaabhijjhādīnaṃ dvārabhāvato vaṭṭahetubhūtalokiyakusalākusalasampayuttamano eva manokammadvāranti sanniṭṭhānaṃ katanti daṭṭhabbaṃ. Cetanāya attano kiccaṃ āraddhāya sampayuttāpi taṃ taṃ sakiccaṃ ārabhantīti sā ne sakicce pavatteti nāma, tathā pavattentī ca sampayutte ekasmiṃ ārammaṇe avippakiṇṇe karoti byāpāreti cāti vuccati, tathā sampayuttānaṃ yathāvuttaṃ avippakiṇṇakaraṇaṃ sampiṇḍanaṃ āyūhanaṃ byāpārāpādanaṃ byāpāraṇaṃ cetayananti āyūhanacetayanānaṃ nānattaṃ dassento ‘‘phassādidhammehī’’tiādimāha. Tathākaraṇanti yathā phassādayo sakasakakicce pasutā bhavanti, tathā karaṇaṃ. Teneva yathāvuttena avippakiṇṇabyāpāraṇākārena sampayuttānaṃ karaṇaṃ pavattananti daṭṭhabbaṃ. Kammakkhayakarattāti kammakkhayakaramanassa kammadvārabhāvo na yujjatīti adhippāyo. Yato ‘‘kammapathakathā lokiyā evā’’ti vadanti.

Manokammadvārakathāvaṇṇanā niṭṭhitā.

Kammakathāvaṇṇanā

Samānakālāpi kāraṇaphalakiriyā pubbāparakālā viya vattuṃ yuttāyeva. Seyyathāpi paṭiccasamuppāde ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti dassetuṃ ‘‘atha vā’’tiādimāha. Copanakiriyanti viññattidvayaṃ āha. Tassā hi cittasamuṭṭhānakāyasaddavācāhi kāyavacīviññattīhi eva vā purimapurimāhi pavattetabbattā ‘‘kāyavācāhi copanakiriyaṃ karotī’’ti vuttaṃ tabbikārānaṃ bhūtānaṃ tathāpavattanato. Atha vā kāyavācāhīti kāyavacīviññattīhi . Copanakiriyanti rūpakāyassa thambhanacalanakiriyaṃ upādinnakaghaṭṭanakiriyañca. Esā hi kiriyā ‘‘rūpakāyaṃ thambhetuṃ cāletuṃ paccayo bhavituṃ samattho’’ti, ‘‘upādinnakaghaṭṭanassa paccayabhūto’’ti ca vuttattā kāyavacīviññattīhi nipphajjatīti. Evañca katvā ‘‘copanakiriyānissayabhūtā kāyavācā’’ti, ‘‘kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karonti vāsiādīhi viya chedanādi’’nti ca idampi vacanaṃ samatthitaṃ bhavati. Na kevalaṃ dharamānatāva sabbhāvo, atha kho maggena asamucchinnatāpīti dassento ‘‘anirodhitevā’’ti āha. Asamucchinnatā ca kāyādīnaṃ tadupanissayakilesāsamucchedenevāti daṭṭhabbaṃ. ‘‘Kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karontī’’ti etena copanābhijjhādikiriyānibbattidvārena cetanānibbattiyeva vuttāti iminā adhippāyena ‘‘evañca…pe… yujjantī’’ti āha. Evañca katvā kāye sati vācāya satītiādivacanaṃ anulomitaṃ hoti. Yāya cetanāyāti karaṇaniddeso pana kāyādīnaṃ copanābhijjhādikiriyāya ca cetanāhetukattadassanatthaṃ vuttoti.

Sabhāvato upakārakato magge sati sabbhāvato ca bojjhaṅgā magge antogadhāti āha ‘‘na ca na sakkā’’tiādi.

Kammapathaṃ appattānampi taṃtaṃdvāre saṃsandananti yathā kammapathaṃ pattānaṃ, evaṃ kammapathaṃ appattānampi satipi dvārantaruppattiyaṃ yathāsakaṃ dvāreheva nāmaggahaṇanti vadanti, evaṃ sati aṭṭhakathāya virodho. Dutiyatthassa ca abhāvo siyā, tasmā taṃtaṃdvāre saṃsandananti yasmiṃ yasmiṃ dvāre kammapathaṃ appattā akusalacetanādayo pavattā, tāsaṃ tena teneva dvārena nāmaggahaṇaṃ. Taṃ pana taṃtaṃdvārapakkhikabhāvakaraṇato tattha avarodhananti vuttaṃ. Yathā hi kammapathaṃ pattā kāyakammādisaṅkhātā cetanā dvārantare uppannāpi kāyakammādināmameva labhanti, na evaṃ kammapathaṃ appattā. Tā pana yattha yattha dvāre uppajjanti, tena teneva dvārena kāyaduccaritaṃ vacīduccaritantiādināmaṃ labhanti. Evaṃ nāmaggahaṇameva hi tesaṃ taṃtaṃdvārapakkhikakaraṇaṃ vuttaṃ. Teneva hi aṭṭhakathāyaṃ ‘‘kiñcāpi vacīdvāre copanappattaṃ kammapathaṃ, appattatāya pana kāyakammaṃ na hoti, kevalaṃ vacīduccaritaṃ nāma hotī’’ti vuttaṃ.

Satipi pāṇātipātādicetanāya vacīdvārādīsu pavattiyaṃ yathāvuttayebhuyyatabbahulavuttiyā kāyakammādibhāvavavatthāpanaṃ kāyādikassa taṃtaṃdvārabhāvavavatthāpanañca kammadvārābhedanaṃ. Tañhi kammadvārānaṃ asaṃkiṇṇabhāvena patiṭṭhāpanaṃ. Yaṃ sandhāya ‘‘āṇattisamuṭṭhitesū’’ti aṭṭhakathāyaṃ vakkhati. Keci pana ‘‘ekekasmiṃ dvāre anekesaṃ kammānaṃ pavattidassanampi dvārasaṃsandana’’nti vadanti. Yathā pavatto byāpādo kammapatho hoti, taṃ dassetuṃ ‘‘ime sattā haññantū’’ti pavatti byāpādassa dassitā. Kāyadvārikacetanāya sahakārīkāraṇabhāvato kāyakammavohāralābhā, abhijjhādīnaṃ parasantakassa attano pariṇāmanavasena ‘‘ime sattā haññantū’’tiādinā ca appavattattā manokammavohāravirahā, acetanāsabhāvato vā pāṇātipātādivasena abbohārikā, pāṇātipātādibhāvena na vattabbāti attho. Etthāti abbohārikabhāve.

Dasavidhā iddhi…pe… tabbā vitthārenāti adhippāyo.

Tenādhippetanti ‘‘akusalaṃ vacīkammaṃ manodvāre samuṭṭhātī’’ti vadantena adhippetaṃ. ‘‘Na uposathakkhandhake vutta’’nti kasmā vuttaṃ, nanu tena uposathakkhandhakato suttaṃ āhaṭanti? Kiñcāpi āhaṭaṃ, tattha avuttoyeva pana so tena vuttoti gahitoti dassento ‘‘tattha avuttamevā’’tiādimāha.

‘‘Sugatiduggatīsu upapajjanaṃ sukatadukkaṭakammato na hoti, khandhasivādīhi pana hotīti gahetvā ‘natthi dinna’ntiādinā parāmasantassa vasena ‘micchādiṭṭhi…pe… paribhaṇḍādīni karotī’ti vutta’’nti vadanti. Abhijjhādipadhānattāti etena vijjamānesupi byāpādādīsu yadā kāyavacīdvāresu cetanā balavatī hoti, na tathā itare, tadā padhānabhāvato cetanā kāyakammaṃ vacīkammanti ca vohāraṃ labhati. So kho panassā padhānabhāvo pāṇātipātādisiddhiyā viññāyati. Yadā pana tesuyeva dvāresu abhijjhādayo balavanto honti, na tathā cetanā, tadā tattha vijjamānāpi cetanā apadhānabhāvato kāyakammaṃ vacīkammanti ca vohāraṃ na labhati. Abhijjhādayo pana padhānabhāvato satipi kāyaṅgavācaṅgacopane sakena vavatthānena manokammantveva vuccantīti dasseti. Ye pana ‘‘tīsupi dvāresu kammapathabhāvena appattiyā dvārattayepi kammapathappattamanokammena saha pavattiyā ca cetanā ettha kammanti na vuccatī’’ti vadanti, tehi abhijjhādīnaṃ padhānasabhāvaṃyeva sandhāya vuttaṃ siyā. Atha vā cetanāya nippariyāyakammabhāvato pariyāyakamme anavarodhetabbattā ‘‘abbohārikā’’ti vuttaṃ. Attano sabhāveneva pana sā etthāpi kammanti vuccati. Yathāha ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’tiādi (kathā. 539). Aṭṭhakathāyañca ‘‘tasmiṃ dvāre siddhā cetanā’’tiādinā cetanāyeva padhānaṃ katvā vuttaṃ. Tenevāha ‘‘sabhāveneva sā manokamma’’ntiādi. Atha vā kammapathappattaabhijjhādīhi kāyavacīdvāre sahajātā cetanā kāyavacīkammavasena abbohārikā cetanāsaṅkhātamanokammattāti. Yadi abhijjhādayo padhānā, na cetanā, evaṃ sati abhijjhādayo cettha kammaṃ, na cetanā, abhijjhādipakkhikā vā sā siyāti anuyogaṃ manasi katvā āha ‘‘tividhā, bhikkhave’’tiādi. ‘‘Cetanāpi…pe… manodvāre eva samuṭṭhahantī’’ti idaṃ manodvāre cetanāya abhijjhādīhi manokammabhāve nibbisesabhāvadassananti katvā ‘‘cetanā…pe… adhippāyo’’ti āha. Cetanā cetanākammaṃ, abhijjhādayo cetanāsampayuttakammanti ettakameva hi ettha visesoti. Ettha ca cetanāya kāyavacīkammabhāvo siyāti āsaṅkāya abhāvato manodvāre akusalakāyavacīkammānaṃ anuppattito ca abbohārikāti na vuttanti daṭṭhabbaṃ.

Virativisiṭṭhāti viratito cetanāya padhānabhāvamāha. Tattha ‘‘tividhā, bhikkhave, kāyasañcetanā’’tiādinā (kathā. 539) āgamamhi ‘‘pāṇātipātādipaṭipakkhabhūtā’’ti yuttiṃ dasseti. Yasmā ca paṭṭhāne cetanāva ‘‘kammapaccayo’’ti vuttā, na virati, abhijjhādayo vā, tasmā nippariyāyena kammaṃ ‘‘cetanā’’ti anabhijjhādayo ‘‘cetanāpakkhikā vā’’ti vuttāti veditabbaṃ. Asaṅkarato kammadvārāni vavatthapento ‘‘rakkhatī’’ti, vipariyāyena ‘‘bhindatī’’ti vuttoti rakkhaṇabhindanāni anāsetvā nāsetvā ca kathananti vuttānīti.

Kammakathāvaṇṇanā niṭṭhitā.

Tatiyo vikappo paṭhamacatutthaviññāṇadvāresuyeva labbhati, na itarattha ‘‘sotaṃ ghāna’’ntiādinā avuttattā, itarathāpi vā avibhattike niddese labbhati. Yato saṃvaravasena pātimokkhasīlaṃ pavattati, taṃ dussīlyanti āha ‘‘dussīlyaṃ pāṇātipātādicetanā’’ti. Itarā saṃvaravinimuttā abhijjhādomanassayuttā tappadhānā vā akusaladhammā satipaṭipakkhā akusalā dhammā. Ārammaṇe cittavossaggavasena pavatto akusalacittuppādo pamādo. Vīriyapanodanabhāvato thinamiddhaṃ ‘‘kosajja’’nti vuttaṃ, thinamiddhappadhāno vā cittuppādo.

Asuddhatāti akevalatā aññena sammissatā. Dvārañhi dvārantarikakammassa dvāraṃ hontaṃ tena missitaṃ viya hoti. Tenevāha ‘‘musāvādādinopi kāyadvāre pavattisabbhāvā’’ti. Keci pana ‘‘aviññeyyamānantarānaṃ dvārantaracittānaṃ antarantarā appavattito suddhanti vutta’’nti vadanti, taṃ anekassapi javanavārassa kāyakammādibhāvena pabandhanavasena pavatti atthīti katvā vuttaṃ. Aviruddhaṃ hotīti akusalakāyakammādibhāvena avadhāretvā asaṃvaraṃ vatvā puna tasseva vācāasaṃvaradvārādīsu uppattivacanaṃ kāyadvārūpalakkhito asaṃvaro dvārantare pavattopi kāyadvāriko evāti evaṃ saṃvaṇṇanāya sati na virujjhatīti attho. Idāni taṃ avirujjhanākāraṃ ‘‘asaṃvaro hī’’tiādinā vibhāveti. Sadvāreti attano dvāre. Asaṃvaro dvārantare uppajjamānopi sadvāravasena uppannoti vuccatīti etena vācāasaṃvaradvāre uppannopi kāyiko asaṃvaro copanakāyaasaṃvaradvāravasena uppannotveva vuttoti daṭṭhabbaṃ. Esa nayo itaratthāpi. Kammaṃ aññadvāreti kammassa dvārantaracaraṇaṃ pākaṭanti katvā vuttaṃ.

Evaṃsatīti copanasaṅkhāte kāyaasaṃvaradvāre asaṃvaroti ettake eva gahite. Kammapathabhāvappattasseva kammabhāvo aṭṭhakathāyaṃ vuttoti āha ‘‘kammapathabhāvappattatāya vacīmanokamma’’nti. Sesanti dvārantarānupalakkhitaṃ. Tathā na vuccatīti kāyakammanti na vuccatīti attho. Tattheva vakkhāmāti kammapathasaṃsandane vakkhāma. ‘‘So hi kāyadvāre copanappatto akusalaṃ kāyakammaṃ hotī’’tiādinā (dha. sa. aṭṭha. kammapathasaṃsandanakathā) ‘‘copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hotī’’tiādinā ca vacīkammādīnañca kammapathappattānaṃ asaṃvarabhūtānaṃ kāyakammādibhāve āpanne ‘‘catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hotī’’tiādinā apavādena nivatti daṭṭhabbāti evaṃ vakkhamānataṃ sandhāyāha. Antogadhatā daṭṭhabbā paccayasannissitaājīvapārisuddhisīlānaṃ ñāṇavīriyehi sādhetabbattāti adhippāyo.

Akusalakammapathakathāvaṇṇanā

Sarasena attano sabhāvena. Yāya cetanāya pavattamānassa jīvitindriyassa paccayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipāto nāma. Laddhupakkamāni hi bhūtāni na purimabhūtāni viya visadānīti samānajātiyānaṃ bhūtānaṃ kāraṇaṃ na hontīti. Ekassapi payogassa sahasā nipphādanavasena kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvoti tadubhayaṃ cetanāya balavabhāveneva hotīti āha ‘‘payoga…pe… bhāvato’’ti. Yathāvuttapaccayavipariyāyepīti payogavatthuādipaccayānaṃ amahattepi. Taṃtaṃpaccayehīti guṇavantatādipaccayehi. Ettha ca hantabbassa guṇavantatāya mahāsāvajjatā vatthumahantatāya viya daṭṭhabbā. Kilesānaṃ upakkamānaṃ dvinnañca mudutāya tibbatāya ca appasāvajjatā mahāsāvajjatā ca yojetabbā. Pāṇo pāṇasaññitā vadhakacittañca pubbabhāgasambhārā, upakkamo vadhakacetanāsamuṭṭhāpito, pañcasambhāravatī pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Esa nayo adinnādānādīsupi.

Mantaparijappanena parassa santakaharaṇaṃ vijjāmayo, vinā mantena parasantakassa kāyavacīpayogehi ākaḍḍhanaṃ tādisaiddhiyogena iddhimayo payogoti adinnādānassapi cha payogā sāhatthikādayo veditabbā.

Abhibhavitvā vītikkamane micchācāro mahāsāvajjo, na tathā ubhinnaṃ samānacchandabhāve. ‘‘Cattāro sambhārāti vuttattā abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassā’’ti vadanti. Sevanacitte sati payogābhāvo na pamāṇaṃ itthiyā sevanappayogassa yebhuyyena abhāvato. Purisasseva hi yebhuyyena sevanappayogo hotīti itthiyā puretaraṃ sevanacittaṃ upaṭṭhāpetvā nipannāyapi micchācāro na siyāti āpajjati, tasmā purisassa vasena ukkaṃsato cattāro sambhārā vuttāti daṭṭhabbaṃ. Aññathā itthiyā purisakiccakaraṇakāle purisassapi sevanappayogābhāvato micchācāro na siyāti. Keci pana ‘‘attano ruciyā pavattitassa tīṇi aṅgāni, balakkārena pavattitassa tīṇīti sabbāni aggahitaggahaṇena cattārī’’ti vadanti, vīmaṃsitvā gahetabbaṃ.

Duṭṭhacittassa amaraṇādhippāyassa pharusakāyavacīpayogasamuṭṭhāpikā pharusacetanā pharusavācā. Maraṇādhippāye pana sati atthasiddhitadabhāvesu pāṇātipātā byāpādā ca hontīti. Yaṃ pati pharusavācā payujjati, tassa sammukhāva sīsaṃ eti. ‘‘Parammukhepi pharusavācā hotī’’ti vadanti.

Yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsiyaṃ avacanaṃ āpajjatīti? Nāpajjati, kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyāti? Saccametaṃ, sā pana pāṇātipātādikāti pākaṭo tassā kammapathabhāvoti na vuttaṃ siyā. Cetanāya hi ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi,’’‘‘tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādivacanehi kammabhāvo dīpito. Kammaṃyeva ca sugatiduggatīnaṃ taduppajjanasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitataṃbandhatibhāvena sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti te eva kammapatharāsibhāvena vuttā. Atathājātiyattā vā cetanā tehi saddhiṃ na vuttā siyā. Vicāretvā gahetabbaṃ.

Pāṇātipātādīnaṃ ārammaṇāneva tabbiratiārammaṇānīti pañca sikkhāpadā parittārammaṇā evāti vacanena adinnādānādīnaṃ sattārammaṇatāvacanassa virodhaṃ codeti. Tathā hi vakkhati ‘‘vītikkamitabbatoyeva hi veramaṇī nāma hotī’’ti. Sayameva pariharissatīti sikkhāpadavibhaṅge pañhapucchakavaṇṇanaṃ sandhāya vadati. Tattha hi ‘‘yasmā sattoti saṅkhyaṃ gate saṅkhāreyeva ārammaṇaṃ karoti, tasmā parittārammaṇāti vuccantī’’ti vuttaṃ.

Duggatatādīnīti ādi-saddena ‘‘aladdhālābho laddhavināso icchitānaṃ bhogānaṃ kicchapaṭilābho rājādīhi sādhāraṇabhogatā dukkhavihāro sāsaṅkavihāro’’ti evamādayo saṅgahitā. Keci pana ‘‘diṭṭheva dhamme bhogajāniādayo nissandaphala’’nti vadanti.

Kusalakammapathakathāvaṇṇanā

Tāsañca viratīnaṃ cetanāsampayuttattā cetanādvārena sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo yuttoti adhippāyo.

Kammapathasaṃsandanakathāvaṇṇanā

Tathāti kammapathappattānaṃ. Kecīti dhammasirittheraṃ sandhāyāha. So hi kammapathappattānameva dussīlyādīnaṃ susīlyādīnañca kammapathehi atthato nānattābhāvadassanaṃ, tesaṃ vā phassadvārādīhi avirodhabhāvena dīpanaṃ kammapathasaṃsandananti vadati. Kammapathatā natthīti etena yathāvuttānaṃ asaṃvarasaṃvarānaṃ tesaṃ vāde kammapathasaṃsandane asaṅgahitataṃ dasseti. Ye pana saṅgahaṃ labhanti, tesaṃ gahaṇe payojanābhāvaṃ dassetuṃ ‘‘tividha…pe… dassanenā’’ti vuttaṃ. Evaṃ purimapakkhe saṅkhepato dosaṃ vatvā dutiyapakkhepi vattuṃ ‘‘na ca duccaritāna’’ntiādimāha. Tena ye duccaritasucaritaasaṃvarasaṃvarā anucarīyanti, tesaṃ kāyakammāditā vidhīyatīti dasseti. ‘‘Pañcaphassadvāravasena uppanno asaṃvaro akusalaṃ manokammameva hotī’’tiādinā hi vuttanti. Yadi cātiādinā anavasesapariyādānābhāvamāha. Uppatti na vattabbāti kammapatha…pe… vadantehi ‘‘manokammaṃ chaphassadvāravasena uppajjatī’’ti na vattabbanti attho. Atha vā yadi kammapathappattāneva dussīlyādīni kāyakammādināmehi aṭṭhakathāyaṃ vuttānīti evaṃ vadantehi aṭṭhakathācariyehi manokammassa chaphassadvāravasena uppatti na vattabbāti attho. Taṃtaṃkammabhāvassa vuttattāti ‘‘tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammameva hotī’’tiādiṃ (vibha. 913) sandhāyāha.

Kammantarampi taṃdvārikakammameva siyāti pāṇātipātādikassa vacīkammādibhāvamāsaṅkati. Tasmāti yasmā kesañci asaṃvarānaṃ saṃvarānañca kammapathatā natthi, kāyaduccaritādīnañca kammapathehi nānattābhāvadassanena payojanaṃ natthi, na ca duccaritādīnaṃ phassadvārānaṃ vasena uppatti dīpitā, na cāyaṃ vidhi niravasesasaṅgāhikā, kammānañca saṅkaro āpajjati, aṭṭhakathāyañca pubbāparavirodho, tasmāti attho. Samānanāmatā kāyakammāditā. Sāmaññanāmāvijahanaṃ kāyakammādibhāvāvijahanaṃ. Ubhayesanti kammapathākammapathānaṃ. Uppattipariyāyavacanābhāvatoti etena phassadvāraasaṃvaradvārādīnaṃ taṃdvārikakammānañca atthato nānattābhāvepi tathā tathā pavattadesanāvasena te vicāritāti dasseti. ‘‘Akusalaṃ kāyakammaṃ pañcaphassadvāravasena na uppajjatī’’tiādiko dutiyavinicchayo.

Kāye vācāya ca…pe… siddhitoti etena copanappattaṃ akusalaṃ manokammaṃ copanaṃ appattato visesetvā dassetuṃ ‘‘kāyavacīkamma’’nti vuttaṃ, na pana kāyavacīkammabhāvatoti dasseti. Tena kāyavacīgahaṇaṃ yathāvuttacopanappattaṃ eva vibhāvetīti daṭṭhabbaṃ. Tenevāha – ‘‘copanappattaṃ akusalaṃ kāyadvāre vacīdvāre ca manokammaṃ hotī’’ti. Taṃ-sadde vutte yaṃ-saddo abyabhicāritasambandhatāya vuttoyeva hotīti katvā ‘‘yaṃ uppajjatī’’ti vuttaṃ. Uppādamattaparicchinnenāti chaphassadvārikakammenāti attho. Matta-saddena visesanivattiatthena manokammatāvisesaṃ nivatteti. Niyamassa eva-saddassa akatattā ‘‘kāyavacīkammameva hotī’’ti avuttattā. Idāni niyamākaraṇena laddhaguṇaṃ dassento ‘‘na pana sabbampī’’tiādimāha.

‘‘Niyamassa akatattā’’tiādi purimanayoti adhippeto. Vattuadhippāyānurodhinī saddappavattīti samāsapade ekadesopi ākaḍḍhīyati adhikāravasenāti adhippāyena ‘‘kamma-saddamattena sambandhaṃ katvā’’ti vuttaṃ. Yaṃ pana vadantītiādinā ettha padakāramatassa ayuttataṃ dasseti. Tattha cetanāpakkhikānanti kāyavacīkammabhūtacetanāpakkhikānaṃ. Satanti samānānaṃ. Taṃtaṃdvārakammapathānañcāti idaṃ imassa cittassa kammapathabhāvena pavattaṃ kālaṃ sandhāya vuttaṃ, na sabbadā, kammapathabhāveneva pavattanato. Ca-saddena vā akammapathasaṅgaho daṭṭhabbo. Atha vā taṃtaṃdvārā ca taṃtaṃdvārakammapathā ca taṃtaṃdvārakammapathāti ‘‘taṃtaṃdvārā’’ti padena akammapathānaṃ saṃvarānaṃ saṅgaho daṭṭhabbo. Tena sabhāvenāti manokammassa dvārabhāvena, na attanoti adhippāyo. Evamidhāpīti cittajanito cittasampayuttassa kammassa dvārabhāvo cittepi upacaritoti attho. Vattabbameva natthi anantarapaccayabhūtamanorahitassa cittassa abhāvatoti.

Dvārakathāvaṇṇanā niṭṭhitā.

Kamābhāvaniyamābhāve sabbārammaṇatādīti ādi-saddena saṅgaṇhāti. Na hi…pe… atthīti padhāne asambhavato appadhānaṃ adhikarīyatīti dasseti.

Dhammuddesavārakathā

Phassapañcamakarāsivaṇṇanā

‘‘Tasmiṃ samaye phasso hotī’’tiādikāya pāḷiyā phassādīnaṃ kāmāvacaratādidassane na tapparabhāvo, sabhāvadassane eva pana tapparabhāvoti dasseti ‘‘na hi phassādīna’’ntiādinā.

Cittakiriyābhāvenāti cittabyāpārabhāvena. Phassassa sampajjanamuppajjanameva. Sannipatitappavattiyā paccayo hotīti etena cittārammaṇasannipātakāraṇaṃ phasso cittārammaṇasannipātoti vuttoti dasseti. Phasso hi cittassa ārammaṇe phusanākāreneva pavattito tassa ārammaṇe sannipatitappavattiyā paccayoti ca vuccati. Sā cassa phusanākārappavatti sākhagge ṭhitaṃ disvā bhūmisaṇṭhitassa avīrakapurisassa jaṅghacalanaṃ, ambilaambapakkādiṃ khādantaṃ disvā mukhe kheḷuppatti, dayālukassa paraṃ haññamānaṃ disvā sarīrakampananti evamādīsu paribyattā hoti. Tabbisesabhūtā rūpadhammāti yathā paṭihananavasena aññamaññaṃ āsannataraṃ uppajjamānesu rūpadhammavisesesu saṅghaṭṭanapariyāyo, evaṃ cittārammaṇānaṃ visayakaraṇavisayabhāvappatti paṭihananākārena hoti. So ca cittanissito dhammaviseso saṅghaṭṭanapariyāyena vutto, yadāha ‘‘eva’’ntiādi. Keci pana ‘‘saṅghaṭṭanaraso phasso pañcadvārikova, na itaro vatthārammaṇasaṅghaṭṭanābhāvato’’ti vadanti, taṃ na yujjati upacārasiddhattā saṅghaṭṭanassa. Itarathā pañcadvārikassapi taṃ na sambhaveyyāti. Indriyamanasikāresu yathāpavattamānesu taṃtaṃārammaṇe viññāṇaṃ uppajjati, tesaṃ tathāpavattiyeva viññāṇassa visayabhāvakaraṇaṃ.

‘‘Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vuccati kāmānaṃ assādo’’tiādivacanato (a. ni. 9.34) sukhavedanāva assādoti āha ‘‘assādabhāvato’’ti. Phusanādibhāvena ārammaṇaggahaṇaṃ ekadesānubhavananti anupacaritameva phassādīnaṃ anubhavanakiccamāha.

Nimittenāti nīlādinā dīghādinā ca nimittena. Etenupāyenāti yathā ñāṇappadhāne cittuppāde saññā ñāṇamanuvattati, evaṃ samādhippadhāne samādhinti dasseti.

Pabandhatīti paṭṭhapeti sampayuttadhamme sakasakakicce paṭṭhapeti. Teneva hi tadatthaṃ vivaranto ‘‘pavattetī’’ti āha.

Vijjamānatāvācī hoti-saddo, vijjamānatā ca saṅkhatadhammānaṃ uppajjanena vinā natthīti ‘‘cittaṃ na tathā atthato nuppajjatī’’ti vuttaṃ. Tena yasmā cittaṃ na nuppajjati uppajjati eva, tasmā cittaṃ hotīti vuttanti ayamettha aṭṭhakathāya attho. Evamavaṭṭhite hoti-uppajjati-saddānaṃ samānatthattena na kiñci payojanaṃ dissati. Atha vā bhavanaṃ nāma sattā, sattā ca uppādādinā samaṅgitāti phassādīnaṃ khaṇattayapariyāpannatā ‘‘phasso hotī’’tiādīsu hoti-saddena vuttā. Tattha yo bhāvo uppādasamaṅgī, na so na hoti nāma, tasmā uppajjati-saddena vuccamānassa atthassa hoti-saddavacanīyatā na na sambhavati. Uppannaṃ hotīti ettha pana kiñcāpi uppanna-saddeneva uppādādisamaṅgitā vuccati, tabbhāvānativatti pana hoti-saddena vuttā khaṇattayavītivattepi uppanna-saddassa vattanato, tasmā na ettha uppajjati-saddena samānatthatāsabbhāvadassanaṃ viya uppajjatidassanampi virujjhati pākaṭakaraṇabhāvato. Itarathā ‘‘cittaṃ uppannaṃ hotī’’ti imināva cittassa vijjamānabhāvo dassitoti kiṃ puna vijjamānabhāvadassanenāti na na sakkā vattuṃ, samayavavatthānavasena savisesaṃ vuttampi cittaṃ phassādīhi sahuppattiyā suṭṭhutaraṃ nibbisesanti dassetuṃ cittassa puna vacanaṃ. Uddiṭṭhadhammānaṃyeva cettha niddesavāre vibhajanaṃ, na vibhaṅge viya pāḷiyā āruḷhasabbapadānanti ‘‘uddesavāre saṅgaṇhanatthaṃ niddesavāre vibhajanattha’’nti ayampi attho niccalo. Tathā hi ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī’’tiādīsu maggādayo na vibhattā. Apica adhipatibhāvena indriyesu viya phassavedanāsaññācetanāhi saha sabbacittuppādasādhāraṇarāsiyaṃ gahetabbattā samayavavatthāne vuttampi cittaṃ phassapañcamake vuttanti daṭṭhabbaṃ.

Jhānaṅgarāsivaṇṇanā

Vitakkananti vitakkanakiriyā, sā ca vitakkassa attano paccayehi pavattimattamevāti bhāvaniddeso vasavattibhāvanivāraṇāya hoti. Yasmiṃ ārammaṇe cittaṃ abhiniropeti, taṃ tassa gahaṇayogyaṃ karonto vitakko ākoṭento viya parivattento viya ca hotīti tassa ākoṭanalakkhaṇatā pariyāhananarasatā ca vuttā. Idañca lakkhaṇaṃ kiccasannissitaṃ katvā vuttaṃ. Dhammānañhi sabhāvavinimuttā kāci kiriyā nāma natthi, tathā gahetabbākāro. Bodhaneyyajanānurodhena pana paramatthato ekasabhāvopi sabhāvadhammo pariyāyavacanehi viya samāropitarūpehi bahūhi pakārehi pakāsīyati. Evañhi so suṭṭhu pakāsito hotīti.

Vipphāro nāma vitakkassa thinamiddhapaṭipakkho ārammaṇe anolīnatā asaṅkoco, so pana abhiniropanabhāvato calanaṃ viya hotīti adhippāyena ‘‘vipphāravāti vicalanayutto’’ti vuttaṃ. Upacārappanāsu santānena pavattiyanti etena yathā apubbārammaṇe paṭhamābhinipātabhūto vitakko vipphāravā hoti, na tathā ekasmiṃyeva ārammaṇe nirantaraṃ anuppabandhavasena pavattiyaṃ, nātivipphāravā pana tattha hoti sannisinnabhāvatoti dasseti. Tenevāha ‘‘niccalo hutvā’’tiādi.

‘‘Pītisukhena abhisandetī’’tiādivacanato (dī. ni. 1.226; ma. ni. 1.427) pītiyā pharaṇaṃ kāyavisayanti yathā taṃ hoti, taṃ dassetuṃ ‘‘paṇītarūpehī’’ti vuttaṃ.

Visārassa byaggabhāvassa paṭipakkho sabhāvo avisāro, na visārābhāvamattaṃ. Avisārāvikkhepānaṃ samādhānabhāvato atthato visesābhāvepi samukhena sampayuttamukhena ca ubhayaṃ vuttanti dassetuṃ ‘‘avisā…pe… vikkhepo’’ti vuttaṃ. Visesatoti atisayenāti vā attho gahetabbo. Sukhañhi samādhissa visesakāraṇaṃ ‘‘sukhino cittaṃ samādhiyatī’’ti (dī. ni. 3.359; a. ni. 3.96; 6.10; 11.12) vacanato.

Indriyarāsivaṇṇanā

Tatthāti saddahanasaṅkhāte adhimokkhalakkhaṇe. Puggalo saddahatīti imināpi saddhāya āhitavisesānaṃ taṃsampayuttadhammānaṃ saddahanakiriyāya kattubhāvameva vibhāveti. Avayavabyāpāro hi samudāye voharīyatīti. Na kevalaṃ pasādanīyavatthusmiṃ appasādanākārappavattameva akusalaṃ assaddhiyaṃ, atha kho appasādanīyavatthusmiṃ pasādanākārappavattampīti dassetuṃ ‘‘micchādhimokkho’’ti vuttaṃ. Tena pūraṇādīsu pasādassa assaddhiyatamāha. Pasādabhūtoti etena appasādabhūtaṃ assaddhiyaṃ nivatteti. Vatthugatoti iminā micchādhimokkhaṃ. ‘‘Pasādabhūto nicchayo’’ti iminā pana vibhāvitamevatthaṃ pākaṭaṃ karonto ‘‘na yevāpanakādhimokkho’’ti āha. Akālussiyaṃ pasādo, taṃ pana asaṅkhobhabhāvato ‘‘anāvilabhāvo’’ti vuttaṃ. Tañhi sampayuttesu vidahantī saddhā akālussiyapaccupaṭṭhānā. Evametanti adhimuccanākārena pana gahetabbattā adhimuttipaccupaṭṭhānā. Buddhādivatthūnīti ettha idhalokaparalokakammaphalasambandhāpi saṅgahitāti daṭṭhabbaṃ. ‘‘Saddhāhattho, mahānāma, ariyasāvako’’ti, ‘‘saddhīdha vittaṃ purisassa seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184), ‘‘saddhā bījaṃ tapo vuṭṭhī’’ti (saṃ. ni. 1.197; su. ni. 77) evamādivacanato kusaladhammānaṃ ādānādīsu hatthādayo viya saddhā daṭṭhabbā.

‘‘Idha bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti ‘kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’’ti (dī. ni. 3.335) –

Ādikā anurūpapaccavekkhaṇā.

Taṃmūlakānīti gantabbamaggādimūlakāni. Ettha ca maggo gantabbo hotītiādayo aṭṭhakathāyaṃ dassanavaseneva vuttā, na pāḷiyaṃ āgatānukkamenāti daṭṭhabbaṃ.

Karaṇādikāle viya cirakatādiārammaṇaṃ vibhūtaṃ katvā pavattantī sati taṃ upagantvā tiṭṭhantī anissajjantī ca hoti. Yaṃ ārammaṇaṃ sammuṭṭhaṃ, taṃ pilavitvā gataṃ viya calitaṃ viya ca hoti, tappaṭipakkhabhāvena pana asammuṭṭhanti imamatthaṃ dassento ‘‘udake alābu viyā’’tiādimāha. Tattha sāraṇanti etena ‘‘saranti tāyā’’ti imamevatthaṃ vibhāveti. Saraṇakiriyāya hi pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena sati paccayo. Tassā hi tathā paccayabhāve sati te dhammā sāritā asammuṭṭhakatā apilāvitāhontīti. ‘‘Imehi nāma hetūhi paccayehi ca ete dhammā sambhavantī’’ti sambhavato. ‘‘Imaṃ nāma phalaṃ nibbattentī’’ti phalato dhammā uppajjanena vipaccanena ca nipphannā nāma hontīti. Vatthubhūtāti ārammaṇabhūtā.

Satipi sabbesaṃ sārammaṇadhammānaṃ ārammaṇaggahaṇe na cittaṃ viya pare paricchijjagāhinoti ‘‘paricchinnopaladdhivasena jānātī’’ti cittaṃ vuttaṃ. Cetasikesu hi keci visayaṃ paricchijja gahetuṃ na sakkonti, keci pana paricchedamatteyeva tiṭṭhanti, na viññāṇaṃ viya visayaṃ gaṇhantīti ye āsaṅkitabbā, tesu tadabhāvaṃ dassento ‘‘na saññā…pe… vijjhanavasenā’’ti āha.

Pītiyā ca somanassabhāvo āpajjatīti idaṃ pīti ca somanassañca pītisomanassanti pītisomanassānaṃ tulyayogaṃ sandhāya vuttaṃ. Somanassasseva pana ‘‘ājaññaratho’’ti viya pītiyuttaṃ somanassaṃ pītisomanassanti padhānabhāvo icchitoti na pītiyā somanassabhāvappatti. Na hi padhāne vijjamāne appadhānaṃ upayujjati, pītiggahaṇañcettha pītiyuttassa somanassassa yebhuyyena bhāvato paribyattakiccato ca kataṃ, na ca nippītikasomanassassa asaṅgaho. Ruḷhīsaddesu kiriyāya anaccantikabhāvato. Pītiyā pana upalakkhaṇabhāvena ayamattho suṭṭhu yujjatīti dassento āha ‘‘pītiupalakkhitaṃ vā’’tiādi.

Pavattaṃ upādinnakkhandhaṃ. Ciraṭṭhitikaṃ hotīti etena na kevalaṃ anupāletabbadhammānaṃ khaṇaṭṭhitiyāyeva, atha kho pabandhānupacchedassapi jīvitaṃ kāraṇanti dasseti. Aññathā hi āyukkhayamaraṇaṃ na yujjeyyāti. Avisesenāti kāraṇavisesānapekkhena jīvitindriyatāsāmaññena. Yadipi arūpāsaññabhavesu rūpārūpadhammā nappavattanti, tehi pana purimapacchimabhavesu carimapaṭhamadhammā samānajātiyena abyavahitatāya nirantarāyeva nāma hontīti ‘‘yāva parinibbānaṃ avicchinnaṃ pavattatī’’ti vuttaṃ. Anupālanādikassāti anupālanapavattanaṭṭhapanāniyeva vadati. Jīvamānavisesappaccayabhāvatoti sahajātānaṃ jīvamānatāvisesassa paccayabhāvato. Indriyabaddhassa hi matarūpato kammajassa ca utujādito viseso jīvitindriyakatoti.

Maggaṅgarāsivaṇṇanā

Aviparītaniyyānikabhāvenāti idaṃ sammā-saddassa diṭṭhi-ādisaddānañca samānādhikaraṇatāvasena diṭṭhiādīnaṃ avisesabhūtassa niyyānikabhāvassa sammā-saddena visesitabbattā vuttaṃ. Aviparītattho hi sammā-saddo, na niyyānikatthoti. Aviparītaniyyānikattho eva vā sammā-saddo. Anekatthā hi nipātāti. Evamevāti aviparītaniyyānikabhāvena.

Balarāsivaṇṇanā

Patissavo vacanasampaṭiggahoti adhippāyena ‘‘sappatissavaṃ patissavabhūtaṃ taṃsabhāgañca yaṃ kiñci gārava’’nti āha. Tattha tattha pākaṭabhāvenāti ajjhattabhūtesu jātiyādīsu bahiddhābhūtesu bhikkhuādīsu hirottappānaṃ anurūpapaccavekkhaṇavasena sasambhārapathavīādīsu pathavīdhātuādīnaṃ viya vibhūtakiccabhāvenāti attho.

Mūlarāsivaṇṇanā

Evañhi upamāya sametīti yathā asucimhi patitapurisassa satipi kāyena allīyane bhāvo anallīno, evaṃ alobhopi ārammaṇakaraṇavasena gahitepi ārammaṇe alaggabhāvena anallīnabhāvo anallīnākāro eva pavattati. Evaṃsabhāvo hi so dhammoti. Kiñci dussīlyaṃ dosasamuṭṭhānaṃ sabbampi dussīlyaṃ dosūpanissayanti ‘‘dosasamuṭṭhānataṃ dosūpanissayatañcā’’ti vuttaṃ. Tena adoso dosasseva ujuvipaccanīko, taṃmukhena dussīlyassāti dasseti.

Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena…pe… āsevanaṭṭhena bhāvanāti yo so ekattupagato paṭhamajjhānādiappanācittuppādo āsannūpacārāhitaviseso nīvaraṇādiparipanthavisuddhiyā visuddho, tadāvaraṇavisayavirahena ca samappavattaappanāsamādhisaṅkhātaṃ majjhimaṃ samathanimittaṃ paṭipanno, evaṃ paṭipannattā eva tatthupagamanena tattha ca pakkhando, visodhetabbassa vikkhepassa kilesasaṃsaggassa ca abhāvato visodhanasamādhānaekattupaṭṭhānabyāpāravirahena visuddhisamathapaṭipattiekattupaṭṭhānākāre ajjhupekkhanto abhibyattarūpāya sahajātatatramajjhattupekkhāya kiccavasena upekkhānubrūhito, tasmiṃyeva jātā samādhipaññāsaṅkhātā yuganaddhadhammā. Te yathā aññaṃ anativattamānā hutvā pavattanti, evaṃ bhāvanā brūhanā. Tathā yāni tattha saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni. Yañca tattha tadupagaṃ, tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhīyati pavattīyati, yā cassa tasmiṃ khaṇe pavattā paguṇabalavabhāvāpattisaṅkhātā āsevanā. Sabbesaṃ etesaṃ ākārānaṃ bhāvanā uppādanā vaḍḍhanā, ayaṃ tattha jātānaṃ…pe… āsevanaṭṭhena bhāvanā nāma.

Yasmā panāyaṃ bhāvanākāro ‘‘paṭhamassa jhānassa paṭipadāvisuddhi ādī’’tiādināpi (paṭi. ma. 1.158) pāḷiyaṃ āgato eva, ñāṇena ca saṃkilesavodānesu taṃ taṃ ādīnavaṃ ānisaṃsañca disvā tathā tathā nipphādetabbo, tasmā ‘‘evaṃ vuttāya paññāsādhanāya bhāvanāyā’’ti vuttaṃ. Appavattīti yasmiṃ dhamme sati yathāvuttā bhāvanā nappavattati, so dhammo paṭipakkhabhāvanāparāmasanena abhāvanāti vuttoti adhippāyo. Na hi abhāvamattassa amoho paṭipakkhoti yujjatīti. Tappaṭipakkhabhūtā akusalā kāmacchandādayo daṭṭhabbā. Pamādaviseso vā abhāvanā. So hi ‘‘kusalānaṃ vā dhammānaṃ anāsevanā abhāvanā abahulīkamma’’ntiādinā niddiṭṭhoti.

Ekantena alabbhaneyyadassanatthaṃ ‘‘jarādhammo’’ti vuttaṃ. Tathā hi pāḷiyaṃ ‘‘jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjatī’’tiādinā (ma. ni. 3.373) icchitālābho vibhatto. Alobhānubhāvena kāyānupassanāya, amohānubhāvena cittadhammānupassanāya siddhi pākaṭāyevāti apākaṭaṃ adosānubhāvena vedanānupassanāsiddhiṃ vibhāvento ‘‘sukhavipariṇāme’’tiādimāha. Ayañca yojanā alobhādīnaṃ visesapaccayataṃ sandhāya katā, avisesena pana sabbe sabbesaṃ paccayā. Sabhāvato saṅkappato ca uppannassa dukkhassa asahanavaseneva uppajjatīti doso taṃdassanassa āsannapaṭipakkho, na rāgo viya dūrapaṭipakkho.

Kammapatharāsivaṇṇanā

Abhijjhādayo viya anabhijjhādayopi na ekantaṃ kammapathabhūtāyevāti āha ‘‘kammapathatātaṃsabhāgatāhī’’ti. Manokammapathabhāvena pavattanakammabhāvato hi etesaṃ kammapatharāsibhāvena saṅgaho, na sabbadā kammapathāyevāti. Tena yo aññopi dhammo aniyato kammapathabhāvena pākaṭo ca, tassapi kammapathatāvacanaṃ na virujjhatīti dasseti.

Passaddhādiyugalavaṇṇanā

Samanti sammā. Cetiyavandanādiatthanti cetiyavandanādihetu. Samathacatusaccakammaṭṭhānavasena tabbhedavasena ca sabbakammaṭṭhānabhāvanābhiyuttānaṃ mudumajjhimatikkhindriyatādibhedavasena sabbayogīnaṃ cittassa līnuddhaccādikālavasena sabbadā hitāhitadhammūpalakkhaṇabhāvato yathāsabhāvaṃ paṭivedhabhāvato ca satisampajaññānaṃ pāribandhakaharaṇabhāvanāvaḍḍhanāni avisesato daṭṭhabbāni. Yathā appanākosallena vinā samatho samathamantarena yathābhūtāvabodho ca natthīti nānākkhaṇikā samādhipaññā aññamaññassa visesakāraṇaṃ, evaṃ paṭivedhe ekakkhaṇikāpīti dassento āha ‘‘aññamaññaṃ nimittabhāvenā’’ti. Paññāya hi sātisayaṃ avabhāsiyamāne visaye samādhi ekattavasena appetuṃ sakkoti, samādhimhi ca majjhimaṃ samathanimittaṃ paṭipanne paññā ārammaṇesu visadā vahatīti. Samaṃ pavattāti aññamaññānativattanena samaṃ avisamaṃ ekarasabhāvena pavattā. Aññamaññasahāyabhāvūpagamanena yogino manorathadhurākaḍḍhane rathadhurākaḍḍhane viya ājāneyyayugo yugalako hutvā aññamaññānativattamānena naddhā baddhā viyāti vā yuganaddhā. Adhicittamanuyuttehi vīriyasamādhayo samaṃ yojetabbāti imassa visesassa dassanatthaṃ pubbe gahitāpi te puna gahitāti dassetuṃ vīriyasamādhiyojanatthāyāti aṭṭhakathāyaṃ vuttaṃ. Taṃ pana samādhivīriyayogassa vibhāvanaṃ hotīti ‘‘yogavacanatthāyāti attho’’ti āha.

Yevāpanakavaṇṇanā

Yathātathā vāti sammā micchā vā. Anadhimuccantoti ‘‘idaṃ karissāmi, etaṃ karissāmī’’ti evaṃ pavattapubbabhāgasanniṭṭhānahetukena payogakālasanniṭṭhānena anicchinanto. Yattha hi anicchayo, tattha appaṭipatti evāti. Saṃsappanaṃ saṃsayo. So hi ‘‘āsappanā parisappanā’’ti vutto. Asatipi byāpāre tatramajjhattatāya sati taṃsampayuttadhammā sakasakakiccavasena anūnānadhikatāya alīnaanuddhatatāya ca saṃvattantīti sā tesaṃ tathāpavattiyā paccayabhūtā ūnādhikabhāvaṃ nivāreti viyāti ūnādhikanivāraṇarasā vuttā. Tathā pavattipaccayattāyeva tesu dhammesu majjhattatāti ca vuttā.

Jhānapadassāti jhānasaddassa. Tesūti pañcasu. Pañca hi aṅgāni jhānapadassa atthoti idaṃ saṃvaṇṇiyamānattāyeva imaṃ cittuppādaṃ sandhāya vuttaṃ. Na hi sabbasmiṃ cittuppāde pañceva jhānaṅgāni. Padasamūho vākyaṃ, padakoṭṭhāso vā phassapañcamakādi dhammarāsi. Vuttaṃ pūritanti chapaṇṇāsāditāya pūraṇavasena. Phassapaccayā vedanā ‘‘phuṭṭho vedeti, phuṭṭho sañjānātī’’tiādivacanato (saṃ. ni. 4.93) phasso vedanādīnaṃ paccayo. Yadipi chandādayo yathāvuttarāsikiccābhāvato tesu na vattabbā, visuṃ rāsiantarabhāvena pana sarūpato vattabbāti codanaṃ manasi katvā ‘‘vuttānampī’’tiādimāha.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Kāmāvacarakusalaṃ

Niddesavārakathāvaṇṇanā

2.Santeti sabhāvato vijjamāne. Phassassa visayavisayīnaṃ sannipatanākārena gahetabbattā phusanaṃ visaye cittassa sannipatanaṃ vuttaṃ. ‘‘Cintanaṭṭhena cittaṃ, mananaṭṭhena mano’’tiādinā cittādisaddā cintanādibyāpāramukhena attano atthaṃ vibhāventīti āha ‘‘cittaṃ manotiādīsu viya kiccavisesaṃ anapekkhitvā’’ti. Yathā loke vikatameva vekataṃ, visayo eva vesayanti vuccati, evaṃ mano eva mānasanti saddamattaviseso. Nīlādi-saddā viya vatthādīsu cittesu parisuddhabhāvanibandhanā paṇḍarasaddassa pavattīti tassa guṇavisesāpekkhatā vuttā. Yathā kāyikaṃ sātanti ettha kāyappasādanissitanti attho, evaṃ cetasikaṃ sātanti ettha cetonissitaṃ sātanti nissayavisesāpekkhatā vuttā. Ekakkhaṇikā nānākkhaṇikā ca cittassa ṭhiti nāma, tassa avatthāvisesoti avatthāvisesāpekkho cittassa ṭhitīti evaṃpakāro niddeso. ‘‘Na lubbhatī’’ti vuttassa cittassa, puggalassa vā pavattiākārabhāvena alubbhanāti alobho vuttoti aññassa kiriyābhāvavisesāpekkho alubbhanāti niddeso. Vuttanayeneva alubbhitassa bhāvo alubbhitattanti ayaṃ niddeso aññassa bhāvabhūtatāvisesāpekkho vutto. Kattukaraṇabhāvādayo sabhāvadhammānaṃ ajjhāropanavaseneva sijjhanti , bhāvaniddeso pana ajjhāropanānapekkho, tatoyeva ca visesantaravinimutto vinivatto visesato nijjīvabhāvagibhāvato sabhāvaniddeso nāma hotīti phassoti idaṃ phusanaṭṭhena ‘‘dhammamattadīpanaṃ sabhāvapada’’nti vuttaṃ. Ārammaṇaṃ phusantassa cittassa pavattiākāro phusanabyāpāro hotīti ‘‘phusanakiriyā phusanākāro’’ti vuttaṃ. Samphusanāti saṃ-saddo ‘‘samudayo’’tiādīsu viya samāgamatthadīpakoti āha ‘‘samāgamaphusanā’’ti. ‘‘Phusāmi nekkhammasukha’’ntiādīsu (dha. pa. 272) paṭilābhopi phusanā samphusanāti ca vuccatīti āha ‘‘na paṭilābhasamphusanā’’ti.

Aparena vevacanena. Bahussutabhāvasampādikāya paññāya paṇḍiccapariyāyo. Sippāyatanādīsu dakkhatābhūtāya kosallapariyāyo, yattha katthaci tikkhasukhumāya nepuññapariyāyo, sammā dhamme paññapentiyā vebhabyāpariyāyoti evamādinā tesu tesu paññāvisesesu te te pariyāyavisesā visesena pavattāti tesaṃ paññāvisesānaṃ nānākāle labbhamānatā vuttā, itarepi anugatā honti yebhuyyenāti adhippāyo. Atthanānattena paññādiatthavisesena. Kodho kujjhanā kujjhitattanti evaṃpakārā niddesā sabhāvākārabhāvadīpanavasena byañjanavaseneva vibhāgavacanaṃ. Paṇḍiccantiādayo paññāvisesanibandhanattā atthavasena vibhāgavacananti imamatthamāha ‘‘atha vā’’tiādinā. Evamākāro panāti purimākārato viseso atthato vibhattigamanassa kāraṇaṃ vuttaṃ.

Paṭikkhipanaṃ paṭisedhanaṃ paṭikkhepo, tassa nānattaṃ viseso paṭikkhepanānattaṃ, saddhammagarutāya paṭikkhepo saddhammagarutāpaṭikkhepo, tena saddhammagarutāpaṭikkhepena nānattaṃ saddhammagarutāpaṭikkhepanānattaṃ. Taṃ saddhammagarutāpaṭikkhepanānattaṃ pana kodhagarutādibhedabhinnanti ‘‘kodhagarutādivisiṭṭhenā’’ti vuttaṃ. Kodhādīhi visiṭṭho bhinno saddhammagarutāya paṭikkhepo paṭisedhanaṃ kodhādivisiṭṭhapaṭikkhepo. Kodhagarutādiyeva, tassa nānattena saddhammagarutāpaṭipakkhanānattenāti kodhagarutā saddhammagarutāya paṭipakkho. Makkhalābhasakkāragarutā saddhammagarutāya paṭipakkhoti saddhammagarutāya paṭipakkhabhāvavisesena asaddhammagarutā tabbhāvena ekībhūtāpi nānattaṃ gatā. Yasmā pana kodho atthato dosoyeva. Makkho dosappadhānā paraguṇaviddhaṃsanākārappavattā akusalā khandhā. Taggarutā ca tesaṃ sādaraabhisaṅkharaṇavasena pavattanameva. Lābhagarutā catunnaṃ paccayānaṃ sakkāragarutā, tesaṃyeva susaṅkhatānaṃ laddhakāmatā. Tadubhayesu ca ādarakiriyā tathāpavattā icchāyeva, tasmā ‘‘saddhammagarutāpaṭipakkhanānattena asaddhammā nānattaṃ gatā’’ti vuttaṃ. Tathā hi cattāro asaddhammā icceva uddiṭṭhā. Asaddhammagarutāti ettha ca purimasmiṃ vikappe ‘‘na saddhammagarutā’’ti saddhammagarutā na hotīti attho. Dutiyasmiṃ saddhammagarutāya paṭipakkhoti saddhammagarutā eva vā paṭipakkho, tassa nānattena saddhammagarutāpaṭipakkhanānattenāti evamettha attho daṭṭhabbo. Kodhamakkhagarutānañhi saddhammavisesā pavattibhedabhinnā mettā paṭipakkho. Lābhasakkāragarutānaṃ appicchatā santosā. Tena kodhagarutā na saddhammagarutāti kodhagarutā kāyaci saddhammagarutāya paṭipakkhoti ayamattho vutto hoti. Tathā makkhagarutādīsupi. Evañca katvā ‘‘cattāro saddhammā saddhammagarutā na kodhagarutā…pe… saddhammagarutā na sakkāragarutā’’ti (a. ni. 4.44) āgatatantipi samatthitā bhavati. Lobho na hotīti alobho lubbhanā na hotīti alubbhanāti evamādiko alobhotiādīnaṃ lobhādivisiṭṭho paṭikkhepo ‘‘phasso phusanā’’tiādikehi visadisabhāvato ‘‘phassādīhi nānatta’’nti vutto. Phassādīhīti cettha alubbhanādayopi ādi-saddena saṅgahitāti daṭṭhabbaṃ. Lobhādipaṭipakkhenāti ‘‘lobhapaṭipakkho alobho’’tiādinā yojetabbaṃ. Sesaṃ purimasadisameva. Alobhādosāmohānaṃ vidhuratāya paṭipakkhabhāvena ca labbhamāno aññamaññavisadiso lobhādivisiṭṭhapaṭikkhepabhāvena lobhādipaṭipakkhabhāvena ca viññāyatīti āha ‘‘alobhā…pe… yojetabba’’nti. Bahūhi pakārehi dīpetabbatthatā mahatthatā. Ādaravasena sotūnaṃ.

3. Yadipi ekasmiṃ khaṇe ekaṃyeva ārammaṇaṃ hoti, chasupi pana ārammaṇesu uppattirahattā ‘‘tehi vā’’tiādi vuttaṃ. Tassāti sātassa sukhassa. Jātāti etassa atthaṃ dassetuṃ ‘‘kāraṇabhāvena phassatthaṃ pavattā’’ti vuttaṃ. Idaṃ vuttaṃ hoti – yathā cetasikasātasaṅkhātā somanassavedanā saheva uppajjati, evaṃ tadanurūpaphassasahitā hutvā pavattā tajjāti vuttā. Sādayatīti adhigamāsīsāya anaññaninnaṃ karoti.

5.Na tassā tajjatāti tassā manoviññāṇadhātuyā tassāruppā ‘‘tassa jātā’’ti vā ubhayathāpi tajjatā na yujjati. Yadipi phasso viññāṇassa visesapaccayo na hoti, tathāpi so tassa paccayo hotiyevāti tassa tajjāmanoviññāṇadhātusamphassajatā vattabbāti codanaṃ sandhāyāha ‘‘na ca tadevā’’tiādi. Tehi ārammaṇehi jātā tajjāti imināpi atthena tajjā manoviññāṇadhātusamphassajāti vattuṃ na sakkā. Viññāṇassa pana tajjatāpaññatti labbhateva. Tathā hi ‘‘kiṃ vā etenā’’tiādinā phassādīnaṃ tathā desetabbataṃ āha.

7. Cittassa ārammaṇe ānayanākārappavatto vitakko atthato ārammaṇaṃ tattha ākaḍḍhanto viya hotīti ‘‘ārammaṇassa ākaḍḍhanaṃ vitakkana’’nti vuttaṃ.

8. Ārammaṇassa anumajjanākārappavatto vicāro tattha paribbhamanto viya samantato caranto viya ca hotīti ‘‘samantato caraṇaṃ vicaraṇa’’nti vuttaṃ.

11.Tathā avaṭṭhānamattabhāvatoti pāṇavadhādisādhanaavaṭṭhānamattabhāvato, na balavabhāvatoti adhippāyo.

14. Yena dhammena citte ārammaṇaṃ upatiṭṭhati jotati ca, so dhammo upaṭṭhānaṃ jotananti ca vuttoti āha ‘‘upaṭṭhānaṃ jotanañca satiyevā’’ti.

16.Saṇhaṭṭhenāti sukhumaṭṭhena.

30.Bhāvoti hiriyanaṃ vadati.

33.Nabyāpādetabboti abyāpajja-saddassa kammatthataṃ āha.

42-43. Yadi anavajjadhammānaṃ sīghasīghaparivattanasamatthatā lahutā, sāvajjadhammānaṃ kathanti āha ‘‘avijjānīvaraṇāna’’ntiādi. Tesaṃ bhāvogarutāti etena satipi sabbesaṃ arūpadhammānaṃ samānakhaṇatte mohasampayuttānaṃ sātisayo dandho pavattiākāroti dasseti. So pana tesaṃ dandhākāro santāne pākaṭo hoti.

44-45. Appaṭighāto avilomanaṃ.

46-47.Kilinnanti avassutaṃ.

50-51.Paccosakkanaṃ māyā yā accasarātipi vuccati. Arumakkhanaṃ vaṇālepanaṃ. Veḷu eva dātabbabhāvena pariggahito veḷudānaṃnāma.

Niddesavārakathāvaṇṇanā niṭṭhitā.

Koṭṭhāsavārakathāvaṇṇanā

58-120.Teti phassapañcamakādayo. Saṅgahagamanenevāti sādhāraṇatādinā kenaci sadisatālesena, na phassādayo viya visuṃ dhammabhāvenevāti attho. Tathā avippakiṇṇattāti phassādayo viya sarūpena visuṃ visuṃ avuttattā. Yadipi chandādayo saṅgahasuññatavāresupi sarūpena na vuttā, khandhāyatanadhāturāsīsu pana saṅgahitāyevāti dassetuṃ ‘‘yasmā panā’’tiādimāha. Taṃniddeseti saṅkhārakkhandhaniddese. Khandhānaṃ dhātāyatanabhāve byabhicārābhāvato akhandhabhāvanivāraṇena anāyatanādhātubhāvanivāraṇampi daṭṭhabbaṃ. Na yevāpanakā ṭhapetabbāti khandhādirāsiantogadhataṃ sandhāya vuttaṃ. Uddesādīsu pana ‘‘yevāpanātveva vuttānaṃ tesaṃ tathāyeva saṅgaho yutto’’ti aṭṭhakathāyaṃ ‘‘ṭhapetvā yevāpanake’’ti vuttaṃ. Sarūpena avuttānampi cittuppādapariyāpannānaṃ khandhādibhāvo na vāretabboti na yevāpanakā ṭhapetabbāti vuttanti ubhayesampi adhippāyo veditabbo.

Āhārapaccayasaṅkhātenāti upatthambhakapaccayasaṅkhātena. So ca āhārānaṃ upatthambhakabhāvo pākaṭoti katvā vutto, na janakattābhāvato. Ojaṭṭhamakarūpassa hi vedanādīnañca āhāraṇato tesaṃ janakattaṃ labbhatīti. Yadi upatthambhako idha paccayoti adhippeto, kabaḷīkārāhārassa tāva hotu, itaresaṃ kathanti āha ‘‘yathā hī’’tiādi . Sahajātādipaccayeti sahajātaaññamaññanissayasampayuttaatthiavigatapaccaye vadati, mahācatukkaṃ vā, ekenākārenāti rūpārūpānaṃ upatthambhakattena upakārakabhāvamāha. So eva ca nesaṃ āharaṇakiccaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti vacanato cetanāya viññāṇassa paccayabhāvo sātisayoti āha ‘‘viññāṇaṃ visesenā’’ti.

Yathāgatamaggoti vutto kāraṇaphalānaṃ abhedūpacārenāti daṭṭhabbaṃ, nānākkhaṇiko aṭṭhaṅgikamaggo upanissayo etassāti aṭṭhaṅgikamaggūpanissayo. Ariyamaggassa yathāgatamaggapariyāyo vuccamāno tassa yā purimakālabhūtā abhedopacārasiddhā āgamanāvatthā tato nātivilakkhaṇāti imamatthaṃ vibhāvetīti āha ‘‘pubbabhāga…pe… dīpitā’’ti. Viññāṇassa cittavicittatā vijānanabhāvavisesā evāti āha ‘‘vijānanameva cittavicittatā’’ti. Vedanākkhandhādīnanti ādi-saddena ‘‘dvāyatanāni hontī’’tiādīsu vuttamanāyatanādayopi saṅgaṇhāti. Tappaṭikkhepoti tassa jātiniddesabhāvassa paṭikkhepo. Kato hotīti etena āhārindriyajhānamaggaphalahetuyo yattakā imasmiṃ citte labbhanti, te sabbepi ‘‘eko viññāṇāhāro hotī’’tiādinā avuttāpi atthato vuttāyevāti dasseti. Esa nayo aññatthāpi.

Koṭṭhāsavārakathāvaṇṇanā niṭṭhitā.

Suññatavārādivaṇṇanā

121-145.Yathāvuttesamayeti vuttappakārasamūhe.

146.Ussāhanaṃ pesanaṃ niyojanaṃ.

156-159.Nātisamāhitāyāti nānāvajjanūpacāraṃ sandhāya vadati. Yevāpanakehipi nibbisesataṃ dasseti karuṇāmuditānampi uppajjanato.

Kāyavacīkiriyā kāyavacīpavatti, viññatti eva vā. Asamattabhāvananti pubbabhāgabhāvanamāha.

Kāmāvacarakusalavaṇṇanā niṭṭhitā.

Rūpāvacarakusalaṃ

Catukkanayo

Paṭhamajjhānakathāvaṇṇanā

160.Uttarapadalopaṃkatvā ‘‘rūpabhavo rūpa’’nti vutto, ‘‘rūpī rūpāni passati (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209), rūparāgo’’tiādīsu (dha. sa. 363) viyāti daṭṭhabbaṃ. Payogasampāditassa rūpajjhānassa rūpabhavātikkamassapi upāyabhāvato yathā rūpūpapattiyā eva maggoti ayaṃ niyamo na yujjati, evaṃ paccayantaravikalatādīhi rūpūpapattiyā anabhinipphādakassapi atthibhāvato rūpūpapattiyā maggo evāti ayampi niyamo na yujjati. Evañca sati yadeva rūpūpapattiyā nipphādakaṃ, tasseva sampayuttassa rūpāvacarakusalabhāvo, na anabhinipphādakassāti ayamattho āpannoti codanaṃ samuṭṭhāpeti na sabbassa kusalajjhānassātiādinā. Tattha sāmaññasaddopi adhikāravasena visesaniddiṭṭho hotīti ‘‘kusalajjhānassa maggabhāvo’’ti vuttaṃ.

Rūpūpapattijanakasabhāvo rūpabhavavipaccanasabhāvoti tassapi vipākadhammabhāve satipi sabbakusalākusalasādhāraṇaṃ vipākadhammabhāvasāmaññaṃ ‘‘vipākadhammabhāvo viyā’’ti udāharaṇabhāvena vuttaṃ. Sāmaññampi hi visesato bhinnaṃ katvā voharīyatīti. Sabbasamānoti rūpūpapattiyā nipphādakassa paccayantaravikalatādīhi anipphādakassa ca sabbassa yathādhigatassa jhānassa sādhāraṇo. Etena uttarapadāvadhāraṇassa pariggahitataṃ dasseti. ‘‘Ito añño maggo nāma natthī’’ti imināpi sajātiyā sādhāraṇo aññajātivinivattiyā anaññasādhāraṇo imassa jhānassa rūpūpapattiyā upāyabhāvo vuttoti daṭṭhabbaṃ. Itare dve saddhā hirī ca. Yadi paṭipadāya sādhetabbato puggalapubbaṅgamāya desanāya bhāventena samayavavatthānaṃ kataṃ. Paṭipadārahitesu kathanti āha ‘‘kesañcī’’tiādi. Tattha kesañcīti samathabhāvanāya katādhikārānaṃ. Tesañhi maggādhigamanato pubbe anadhigatajjhānānaṃ paṭisambhidādayo viya maggādhigameneva tāni samijjhanti.

Aññānīti ariyamaggasiddhito aññāni. Tesupīti ariyamaggena siddhattā paṭipadārahitesupi. Nanu ca ariyamaggasiddhassapi āgamanavasena paṭipadā upalabbhatiyeva. Itarathā ‘‘na kāmāvacaraṃ viya vinā paṭipadāya uppajjatī’’ti , ‘‘bahutaraṃ lokiyajjhānampi na vinā paṭipadāya ijjhatī’’ti ca vacanaṃ virujjheyyāti? Na, yebhuyyena gahaṇato puggalavisesāpekkhattā ca. Ariyamaggasamijjhanakañhi jhānaṃ kassacideva hoti, tasmā itaraṃ bahutaraṃ lokiyajjhānaṃ puthujjanassa ariyassa ca akatādhikārassa na vinā paṭipadāya sijjhatīti tesaṃ vasena vuttaṃ. Ariyamaggasiddhassapi jhānassa vipākānaṃ viya kusalena ariyamaggena sadisattābhāvato atabbipākattā ca na maggāgamanavasena paṭipadā yujjati, evamassa paṭipadāviraho siddho. Evañca katvā suddhikanavakadesanāpi suṭṭhu nītā hoti. Tathā ca vakkhati lokuttarakathāyaṃ ‘‘lokiyajjhānampī’’tiādi (dha. sa. mūlaṭī. 277).

Vaṭṭāsayassa visesapaccayabhūtāya taṇhāya tanukaraṇavasena vivaṭṭāsayassa vaḍḍhananti āha ‘‘taṇhāsaṃkilesasodhanena āsayaposana’’nti. Āsayaposananti ca jhānabhāvanāya paccayabhūtā pubbayogādivasena siddhā ajjhāsayasampadā. Sā pana taṇhupatāpavigamena hotīti āha ‘‘taṇhāsaṃkilesasodhanenā’’ti.

Thinamiddhādīnanti thinamiddhauddhaccakukkuccavicikicchānaṃ. Pahānanti pahāyakaṃ.

Taṃsadisesūti mahaggatabhāvādinā paṭhamajjhānasamādhisadisesu.

Pītisukhavantaṃ jhānaṃ pītisukhanti vuttaṃ yathā arisasoti dassento ‘‘pītisukha…pe… akāro vutto’’ti āha. Maggassapi vā nibbānārammaṇato tathalakkhaṇūpanijjhānatā yojetabbā. Asammosadhammanti avināsabhāvaṃ.

Dutiyajjhānakathāvaṇṇanā

161-162. Diṭṭhādīnavassa taṃtaṃjhānakkhaṇe anuppajjanadhammatāpādanaṃ vūpasamanaṃ virajjanaṃ pahānañcāti idhādhippetavitakkādayoyeva jhānaṅgabhūtā tathā karīyanti, na taṃsampayuttaphassādayoti vitakkādīnaṃyeva vūpasamādivacanaṃ ñāyāgataṃ. Yasmā pana vitakkādayo viya taṃsampayuttadhammāpi etena etaṃ oḷārikanti diṭṭhādīnavā eva, tasmā avisesena vitakkādīnaṃ taṃsahajātānañca vūpasamādike vattabbe vitakkavicārādīnaṃyeva vūpasamādikaṃ vuccamānaṃ ‘‘adhikavacanamaññamatthaṃ bodhetī’’ti kiñci visesaṃ dīpetīti taṃ dassento ‘‘yehi vitakkavicārehī’’tiādimāha. Visuṃ visuṃ ṭhitānipi vitakkavicārasamatikkamavacanādīni paheyyaṅganiddesatāsāmaññena cittena samūhato gahetvā avayavena samudāyopalakkhaṇaṃ katanti dassento ‘‘tesaṃ…pe… taṃ dīpakanti vutta’’nti āha. Idāni avayavena samudāyopalakkhaṇaṃ vinā vitakkavicāravūpasamavacanena pītivirāgādivacanānaṃ savisaye samānabyāpārataṃ dassento ‘‘atha vā’’tiādimāha.

Tasmiṃ dassiteti ‘‘yā saddhā saddahanā’’tiādinā jhānavibhaṅge sampasādane dassite. Samānādhikaraṇaniddesenevāti tattheva vibhaṅge uddesapaduddhārādīsu saddhājhānānaṃ ‘‘sampasādana’’nti ekādhikaraṇatāvacaneneva.

Oḷārikaṅgamukhena ‘‘tadanudhammatā satī’’ti vuttāya taṃtaṃjhānanikantiyā vikkhambhanaṃ vitakkavicāravūpasamavacanādīhi pakāsitanti āha ‘‘taṇhāppahānaṃ etesaṃ vūpasamana’’nti (vibha. 799). Yato vitakkavicāresu virattabhāvadīpakaṃ vitakkavicāravūpasamavacananti tadubhayābhāvadīpanaṃ puna katanti dassetuṃ ‘‘ye cā’’tiādi vuttaṃ.

Tatiyajjhānakathāvaṇṇanā

163.Vīriyaṃ upekkhāti vuttaṃ ‘‘paggahaniggahesu byāpārākaraṇena upekkhiyatī’’ti. Gahaṇe majjhattabhāvena saṅkhāre upekkhatīti saṅkhārupekkhā, tathāpavattā vipassanā paññā. Tassā pana visayato pabhedo ‘‘aṭṭha saṅkhārupekkhā’’tiādinā (paṭi. ma. 1.57) yassaṃ pāḷiyaṃvutto, taṃ pāḷisesaṃ dassento ‘‘paṭhamajjhāna’’ntiādimāha. Tattha uppādanti purimakammapaccayā idha uppattiṃ. Pavattanti tathā uppannassa pavattiṃ. Nimittanti sabbampi saṅkhāragataṃ nimittabhāvena upaṭṭhānato. Āyūhananti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhinti āyatiṃ upapattiṃ. Gatinti yāya gatiyā sā paṭisandhi hoti. Nibbattinti khandhānaṃ nibbattanaṃ. Upapattinti ‘‘samāpannassa vā upapannassa vā’’ti evaṃ vuttaṃ vipākappavattiṃ. Jātinti jarādīnaṃ paccayabhūtaṃ bhavapaccayā jātiṃ. Jarāmaraṇādayo pākaṭā eva. Ettha ca uppādādayo pañceva saṅkhārupekkhāñāṇassa visayavasena vuttā, sesā tesaṃ vevacanavasena. ‘‘Nibbatti jātī’’ti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ. ‘‘Gati upapatti cā’’ti idaṃ dvayaṃ pavattassa. Jarādayo nimittassāti.

Bhūtassāti khandhapañcakassa. Etehīti jhānacittasamuṭṭhitarūpehi.

Catukkanayavaṇṇanā niṭṭhitā.

Pañcakanayavaṇṇanā

167.Ākārabhedanti ākāravisesaṃ. Anekākārā hi dhammā, te ca niravasesaṃ yāthāvato bhagavatā abhisambuddhā. Yathāha – ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. 3.5). Dutiyajjhānapakkhikaṃ na paṭhamajjhānapakkhikanti adhippāyo. Tenevāha ‘‘paṭhamajjhānameva hī’’tiādi. Atthato hi catukkapañcakanayā aññamaññānuppavesino. Pañcakanaye dutiyajjhānaṃ kiṃ savicāratāya paṭhamajjhānapakkhikaṃ udāhu avitakkatāya dutiyajjhānapakkhikanti siyā āsaṅkāti tadāsaṅkānivattanatthamidaṃ vuttaṃ. Kasmātiādinā tattha kāraṇamāha. Suttantadesanāsu ca dutiyajjhānameva bhajantīti sambandho. Ca-saddena na kevalaṃ idheva, atha kho suttantadesanāsupīti desanantarepi yathāvuttajjhānassa paṭhamajjhānapakkhikattābhāvaṃ dasseti. Idāni bhajanampi dassetuṃ ‘‘vitakkavūpasamā’’tiādi vuttaṃ. Tena suttantepi pañcakanayassa labbhamānataṃ dasseti.

Nanu ca suttante cattāriyeva jhānāni vibhattānīti pañcakanayo natthiyevāti? Na, ‘‘savitakkasavicāro samādhī’’tiādinā samādhittayāpadesena pañcakanayassa labbhamānattā. Catukkanayanissito pana katvā pañcakanayo vibhattoti tatthāpi pañcakanayo niddhāretabbo. Vitakkavicārānaṃ vūpasamāti hi vitakkassa vicārassa vitakkavicārānañca vitakkavicārānanti sakkā vattuṃ. Tathā avitakkaavicārānanti ca vinā saha ca vicārena vitakkappahānena avitakkaṃ saha vinā ca vitakkena vicārappahānena avicāranti avitakkaṃ avicāraṃ avitakkaavicārañcāti vā tividhampi sakkā saṅgaṇhituṃ.

Dutiyanti ca vitakkarahite vitakkavicāradvayarahite ca ñāyāgatā desanā. Dutiyaṃ adhigantabbattā vicāramattarahitepi dvayappahānādhigatasamānadhammattā. Evañca katvā pañcakanayaniddese dutiye vūpasantopi vitakko taṃsahāyavicārāvūpasamena na sammāvūpasantoti vitakkavicāradvayarahite viya vicāravūpasameneva tadupasamaṃ sesadhammasamānatañca dassentena ‘‘vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ tatiyaṃ jhānaṃ upasampajja viharatī’’ti tatiyaṃ catukkanaye dutiyena nibbisesaṃ vibhattaṃ. Duvidhassapi sahāyavirahena aññathā ca vitakkappahānena avitakkattaṃ samādhijaṃ pītisukhattañca samānanti samānadhammattāpi dutiyanti niddeso. Vicāramattampi hi vitakkavicāradvayarahitaṃ viya ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkavicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī’’ti avitakkaṃ samādhijaṃ pītisukhanti vibhattaṃ. Paṭhamajjhāne vā sahacārīsu vitakkavicāresu ekaṃ atikkamitvā dutiyampi tatraṭṭhameva dosato disvā ubhayampi sahātikkamantassa pañcakanaye tatiyaṃ vuttaṃ tatiyaṃ adhigantabbattā. Paṭhamato anantarabhāvena panassa dutiyabhāvo ca uppajjati. Kasmā panettha sarūpato pañcakanayo na vibhattoti? Vineyyajjhāsayato. Yathānulomadesanā hi suttantadesanāti.

Paṭipadācatukkādivaṇṇanā

176-180.Tadanurūpatāti tassa paṭhamādijjhānassa anurūpasabhāvā. Yathāladdhajjhānaṃ santato paṇītato disvā assādayamānā nikanti taṃsampayuttā khandhā vā tadārakkhabhūtā satiyeva vā tassa jhānassa anucchavikatāya ‘‘tadanudhammatā satī’’ti vuttāti. Kadācīti yadā paṭhamaṃ adhigantvā yathānisinnoyeva vinā payogantaraṃ dutiyādīni adhigacchati, īdise kāleti attho.

186. Kusalajjhānassa adhigatattā ‘‘sekkhā’’ti vuttaṃ. Na hi te uppādenti nāmāti ariyamaggakkhaṇe rūpāvacarajjhānānaṃ anuppajjamānataṃ sandhāyāha.

Kasiṇakathāvaṇṇanā

203.Āruppapādakatāca dassitā vinā abhāvato. Na hi tesaṃ āruppapādakatāya vinā nirodhapādakatā atthīti. Nimminituṃ icchitassa vatthuno nimmānavasena khippaṃ nisanti nisāmanaṃ ālocanaṃ adhigamo etassāti khippanisanti. Tabbhāvo ‘‘khippanisantibhāvo’’ti āha ‘‘khippadassanaṃ khippābhiññatā’’ti.

Kasiṇakathāvaṇṇanā niṭṭhitā.

Abhibhāyatanakathāvaṇṇanā

204. Paṭibhāganimittabhūtaṃ kasiṇārammaṇasaṅkhātaṃ āyatanaṃ kāraṇaṃ etassāti kasiṇāyatanaṃ, jhānaṃ. Atha vā ārammaṇassa anavasesapharaṇaṭṭhena kasiṇañca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cāti sasampayuttaṃ jhānaṃ kasiṇāyatanaṃ. Tenevāha ‘‘satipi abhibhāyatanānaṃ kasiṇāyatanatte’’ti. Bhāvanāya nimittaṃ bhāvanānimittaṃ, ārammaṇassa parittappamāṇatā suvisuddhanīlāditā ca, tadeva nānattaṃ. Bhāvanā eva vā pubbabhāgabhūtā bhāvanānimittaṃ, tassa nānattaṃ bhāvanānimittanānattaṃ. Pubbabhāgabhāvanā hi yathāvuttavisese ārammaṇe pavattiākāravisesato nānāsabhāvāti. Kasiṇanimittassa abhibhavanakabhāvanānimittanānattaṃ kasiṇa…pe… nānattaṃ, tatoti yojetabbaṃ.

Ettha ca purimāni cattāri abhibhāyatanāni bhūtakasiṇārammaṇāni, bhūtakasiṇesu ca yaṃ suvaṇṇaṃ dubbaṇṇanti ca na sakkā vattuṃ. Tattha pavattitāni sabbattha vā vaṇṇābhogarahitena pavattitāni paṭhamatatiyābhibhāyatanānīti dutiyacatutthāni vaṇṇakasiṇārammaṇāni. Yadi evaṃ dutiyacatutthehi pañcamādīnaṃ ko visesoti ‘‘pañcamādīni vaṇṇato ramaṇīyatarāni, na tathā itarānī’’ti vadanti. Purimānipi cattāri aṭṭha kasiṇārammaṇāneva, tasmā taṃ nesaṃ matimattaṃ ‘‘aṭṭhasu kasiṇesū’’ti vuttattā. Vimokkhesu ca paṭhamadutiyavimokkhā aṭṭha kasiṇārammaṇā. Tatiyo vaṇṇakasiṇārammaṇo. Paṭhamadutiyāpi vā vaṇṇakasiṇārammaṇā eva ‘‘bahiddhā nīlakasiṇādirūpāni jhānacakkhunā passatī’’ti vuttattā. Ārammaṇamanuññatāya hi tattha aniggatitabhāvena tesaṃ pavattīti. Evaṃ sante tatiyassa itarehi ko visesoti? Subhākārābhogo. Tatiyo eva hi subhanti ābhujanavasena pavattati, na itareti.

Ñāṇaṃ appanāpaññā. Vijjamānepīti api-saddena avijjamānepīti dasseti. Parittappamāṇatā abhibhavanassa kāraṇaṃ imesu catūsu abhibhāyatanesūti adhippāyo. Nanu ca sabbattha ‘‘suvaṇṇadubbaṇṇānī’’ti vacanato vaṇṇābhogasahitāniyeva gahitānīti? Na gahitānīti dassento ‘‘tattha cā’’tiādimāha. Tatthāti āgamesu. Tathā appamāṇānīti vaṇṇābhogarahitāni ca sabbāni appamāṇāni suvaṇṇadubbaṇṇānīti attho. Yadi evaṃ kathaṃ visiṭṭhānaṃ vaṇṇābhogena rahitānaṃ sahitānañca ekajjhaṃ manasi karoti? Na ekajjhaṃ, visuṃyeva pana tesu manasikāro. Yadi visuṃ kathamekanti? Parittabhāvasāmaññato. Yadi evaṃ ‘‘suvaṇṇadubbaṇṇaggahaṇaṃ atiricchatī’’ti, nātiricchatīti dassento ‘‘atthi hi eso pariyāyo’’tiādimāha. Tattha yadidaṃ vaṇṇābhogajanitaṃ visesaṃ aggahetvā parittasāmaññena ekattaṃ netvā ‘‘parittāni abhibhuyyā’’ti vatvā puna tadantogadhadhammappabhedaṃ vineyyavasena dassetuṃ ‘‘tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti vattabbatāya vaṇṇābhogarahitāni sahitāni ca visuṃ manasi katvā ubhayatthāpi vaṇṇābhogarahitaparittābhibhavane taṃ sahitaparittābhibhavane ca parittābhibhavanassa sāmaññaṃ gahetvā ekanti vacanaṃ, eso pariyāyo vijjatīti ayamadhippāyo.

Evaṃ suttantābhidhammapāṭhavisesato aṭṭhakathāya virodhābhāvaṃ dassetvā idāni suttantābhidhammapāṭhānaṃ avirodhaṃ adhippāyavibhāvanena dassetuṃ ‘‘tatthacā’’tiādimāha. Evaṃ abhidhamme vaṇṇābhogarahitāni sahitāni ca visuṃ vuttāni. Suttante pana ‘‘ubhayāni ekajjha’’nti vuttaṃ, taṃ kathaṃ viññāyatīti āha ‘‘tadeta’’ntiādi. Tattha āgatassāti suttante āgatassa. Tattha hi ‘‘ajjhattaṃ rūpasaññī’’ti āgataṃ. Avacanatoti abhidhamme avacanato. Yadipi vimokkhā visuṃ desitā, kasiṇāyatanabhāvo viya pana abhibhāyatanānaṃ vimokkhakiccatāpi atthīti abhibhāyatanavimokkhānaṃ idhāpi saṅkaro dunnivāroti codanaṃ manasi katvā āha ‘‘sabbavimokkhakiccasādhāraṇavacanabhāvato’’ti. Tena yathā abhibhāyatanadesanāyaṃ abhibhāyatanakiccāni niravasesato vuttāni, evaṃ vimokkhadesanāyaṃ vimokkhakiccānīti idha tesaṃ asaṅkaroyevāti dasseti.

Ye ca yathāvuttaṃ vavatthānaṃ na sampaṭicchanti, tehi suttantābhidhammapāṭhabhede aññaṃ kāraṇaṃ vattabbaṃ siyā. Kimettha vattabbaṃ, nanu aṭṭhakathāyaṃ ‘‘kasmā pana yathā suttante’’tiādiṃ vatvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vuttanti. Na taṃ tassa kāraṇavacananti dassento ‘‘ajjhattarūpāna’’ntiādimāha. Tattha yanti idha suttante ca ‘‘bahiddhā rūpāni passatī’’ti (a. ni. 8.65) vuttavacanaṃ sandhāyāha. Bahiddhā rūpāniyeva hi abhibhavanīyānīti. Aññahetukanti desanāvilāsato aññaṃ abhibhavanīyahetu etassāti aññahetukaṃ. Ajjhattaarūpasaññitāya eva, na suttante viya ajjhattarūpasaññitāya cāti attho. Avibhūtattāti idaṃ ñāṇuttarānaṃ saha nimittuppādanena appanānibbattanaṃ ārammaṇassa abhibhavo na suṭṭhu vibhūtabhāvamantarena sambhavatīti katvā vuttaṃ. Nanu ca aṭṭhakathāyaṃ pāṭhadvayavisesassa desanāvilāso kāraṇabhāvena vuttoti āha ‘‘desanāvilāso ca yathāvuttavavatthānavasena veditabbo’’ti. Desanāvilāso hi nāma vineyyajjhāsayānurūpaṃ vijjamānasseva pariyāyassa vibhāvanaṃ na yassa kassacīti. Tattha ca ‘‘pariyāyadesanattā’’tiādinā vuttappakāravavatthānaṃ desanāvilāsanibandhanamāha. Tathā ceva hi purato desanāvilāso vibhāvito.

Abhibhāyatanakathāvaṇṇanā niṭṭhitā.

Vimokkhakathāvaṇṇanā

248.Tanti ‘‘sasantatipariyāpannarūpa’’nti vuttakesādivaṇṇamāha. Taṃ pana yasmā khalamaṇḍalādi viya paramparāya jhānassa kāraṇaṃ, tasmā ‘‘jhānassa hetubhāvenā’’ti āha. Yenāti yathāvuttarūpavisesena. Visiṭṭhenāti atisayappattena ‘‘rūpūpapattiyā’’tiādīsu (dha. sa. 160 ādayo; vibha. 625) viya uttarapadalopena ‘‘rūpa’’nti vuttena rūpajhānena. ‘‘Visiṭṭhenā’’ti iminā hi atisayarūpayutto rūpīti vuttoti dasseti. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa’’ntiādinā (dha. sa. 499) jhānānameva kasiṇabhāvena pavattā. Sutte ārammaṇānaṃ kasiṇabhāvena pavattā ‘‘pathavīkasiṇameko sañjānātī’’tiādinā (dī. ni. 3.360; a. ni. 10.25).

Vimokkhakathāvaṇṇanā niṭṭhitā.

Brahmavihārakathāvaṇṇanā

251. Aññāṇasampayuttāpi vā upekkhāvedanā aññāṇupekkhā, upekkhāti aññāṇasampayuttā upekkhāvedanā, aññāṇupekkhātipi etāsaṃyeva nāmanti (vibha. aṭṭha. 947) hi sammohavinodaniyaṃ vakkhatīti. Appaṭibhāganimittattepi ekaṃ katipaye vā satte odissa pavattā paricchinnarūpādiupādānavisaye pavattattā kathamappamāṇagocarāti āha ‘‘na ca sammutisaccavasenā’’tiādi. Evampi yathā natthi sattā opapātikāti sattavasena pavattāyapi micchādiṭṭhiyā saṅkhārārammaṇatā vuccati upādānavasena, evaṃ sattavasena pavattānampi mettādīnaṃ saṅkhārārammaṇatāpi siyāti ce? Na, aparāmasanavasena pavattānaṃ mettādīnaṃ saupādānaggahaṇāsambhavatoti dassento āha ‘‘aparāmāsā’’tiādi.

Brahmavihārakathāvaṇṇanā niṭṭhitā.

Asubhakathāvaṇṇanā

263. ‘‘Ekāhamataṃ vā dvīhamataṃ vā’’tiādinā (dī. ni. 2.379; ma. ni. 1.112) vuttāsu navasu sivathikāsu vaṇṇavasena pavattajjhānaṃ sivathikāvaṇṇajjhānaṃ. Nanu cetassa vaṇṇakasiṇehi gahaṇaṃ yuttaṃ, na asubhehīti? Na, sivathikāvaṇṇaṃ upamaṃ katvā attano kāye paṭikūlattaṃ amuñcitvāva vaṇṇavasena pavattanato . Tenevāha ‘‘paṭikūlamanasikārasāmaññenā’’ti. Ayamattho sivathikāvaṇṇajjhānassāti etthāpi yojetabboti vibhāvento ‘‘tampī’’tiādimāha.

Asubhakathāvaṇṇanā niṭṭhitā.

Rūpāvacarakusalavaṇṇanā niṭṭhitā.

Arūpāvacarakusalakathāvaṇṇanā

265.Rūpanimittanti rūpahetu rūpādhikaraṇaṃ. Rūpārūpanimittesūti rūpadhammesu ca pathavīkasiṇādinimittesu ca. Tadārammaṇajjhānesūti ettha taṃ-saddena rūpanimittaṃ paccāmasati rūpampi vā rūpadhammārammaṇānampi rūpāvacarajjhānānaṃ sambhavato. Rūpādīsūti rūpārūpanimittatadārammaṇajjhānesu rūpapaṭibaddhadhammesu ca. Anāvajjitukāmatādināti ādi-saddena asamāpajjitukāmatādiṃ saṅgaṇhāti.

Cutito uddhaṃ uppattirahānaṃ…pe… anuppattidhammatāpādanena samatikkamoti etena samatikkamitabbattena rūpāvacarakusalānaṃ rūpāvacaravipākakiriyehi visesābhāvaṃ dasseti anadhigatabhāvato. Yesañhi rūpasaññādīnaṃ arūpabhāvanāya samatikkamādiko labbhati, te dassetuṃ ‘‘arūpabhāvanāya abhāve cutito uddhaṃ uppattirahāna’’nti vuttanti. Yāti ekantarūpanissitā avasiṭṭhaparittavipākasaññādayo.

Āneñjasantasamāpattisukhānubhavanabhavavisesūpapajjanādayo āruppasamāpattīnaṃ atthāti āha ‘‘rūpasaññā…pe… na attho’’ti.

Idha ugghāṭitakasiṇavasena parittānantatā hoti nippariyāyadesanattāti adhippāyo. Yadi evaṃ parittakasiṇugghāṭite kathamākāsānañcāyatanavacananti? Tatthāpi anantapharaṇasabbhāvato. Tenevāha ‘‘anantapharaṇatāsabbhāve’’ti. Yadi sabbattha anantapharaṇatā atthi, atha kasmā ‘‘ananto ākāso’’ti na vuttanti āha ‘‘samayavavatthāpanā’’tiādi. Tattha paṭipattīti jhānabhāvanākāramāha.

266. Ugghāṭabhāvo ugghāṭimaṃ. Yathā pākimaṃ.

268. Ākāse pavattitaviññāṇātikkamato tatiyāti paduddhāraṃ katvā yuttito āgamato ca tadatthaṃ vibhāvetuṃ ‘‘tadatikkamato hī’’tiādimāha. Āruppasamāpattīnaṃ ārammaṇātikkamena pattabbattā visesato ārammaṇe dosadassanaṃ tadeva atikkamitabbanti ayaṃ yutti, ārammaṇe pana atikkante tadārammaṇaṃ jhānampi atikkantameva hoti. Bhāvanāya ārammaṇassa vigamanaṃ apanayanaṃ vibhāvanā. Pāḷiyanti vibhaṅge. Nanu ca pāḷiyaṃ ‘‘taññeva viññāṇa’’nti avisesena vuttaṃ ‘‘na ākāsānañcāyatanaviññāṇa’’nti. ‘‘Na taññevaviññāṇanti visesavacanena ayamattho siddho’’ti dassento ‘‘viññāṇañcāyatana’’ntiādimāha.

Arūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Tebhūmakakusalavaṇṇanā

269.Sattahimahāvārehīti paṭiccasahajātapaccayanissayasaṃsaṭṭhasampayuttapañhāvārehi anulomapaccanīyaanulomapaccanīyapaccanīyānulomādinayā anulomādinayā. Bhāradvājagotamādayo aṭṭhacattālīsa loke gottāni mūlabhūtāni, tathā kaṭṭhakalāpādayo aṭṭhacattālīseva caraṇānīti āha ‘‘aṭṭhacattālīsa’’ntiādi. Tattha tesanti bhabbābhabbānaṃ. Dvārasīsena dvāravantāni gayhantīti adhippāyenāha ‘‘taṃtaṃdvārāni vā kāyādīnī’’ti. Acittīkārena vā kataṃ hīnaṃ, ajjhupekkhanena kataṃ majjhimaṃ, sakkaccakataṃ paṇītaṃ. Āmisakiñjakkhādihetu vā kataṃ hīnaṃ, puññaphalakāmatāya kataṃ majjhimaṃ, kattabbamicceva ariyabhāve ṭhitena kataṃ paṇītaṃ. Bhavasampattilobhena vā pavattitaṃ hīnaṃ, alobhajjhāsayena pavattitaṃ majjhimaṃ, parahitāya pavattitaṃ paṇītaṃ. Parittakataṃ vā hīnaṃ,mattaso kataṃ majjhimaṃ, adhimattaso kataṃ paṇītaṃ. Mahaggatesu pana paṭiladdhamattaṃ hīnaṃ, nātisubhāvitaṃ majjhimaṃ, subhāvitaṃ vasippattaṃ paṇītaṃ. Imesupi ekekassa hīnādikassa āyūhananānattādivasena hīnādibhedo labbhatiyevāti daṭṭhabbaṃ. Sampayuttadhammānaṃ vasenāti yo cittappabhāvito cittasampayuttānaṃ cittādhipateyyabhāvo, so taṃnimitte citte upacaritoti evaṃ vā ettha attho.

Tebhūmakakusalavaṇṇanā niṭṭhitā.

Lokuttarakusalavaṇṇanā

277. ‘‘Kenaṭṭhena lokuttara’’ntiādi paṭisambhidāvacanaṃ (paṭi. ma. 2.43) aṭṭhakathāya ābhataṃ, tasmā tattha ‘‘tividhopi anuttaradhammo lokaṃ taratī’’tiādinā saṅgahitoti taṃ tīhi padehi yojetvā dassetuṃ ‘‘lokaṃ taratīti etenā’’tiādimāha. Ekekasmiṃ yojetabbo lokassa antagamanāditāya maggādīsupi labbhamānattā. Maggeyeva vā tividhopi attho yojetabboti sambandho. Anativattanādīti ādi-saddena indriyānaṃ ekarasatā tadupagavīriyavāhanaṃ āsevanāti ime tayo bhāvanāvisese saṅgaṇhāti. Yasmā cete bhāvanāvisesā saṃkilesavodānesu vaṭṭavivaṭṭesu ca taṃtaṃādīnavānisaṃsadassanabhūtāya pubbabhāgapaññāya sampāditena ñāṇavisesena nipphajjanti, tasmā vuttaṃ ‘‘aññamaññaṃ…pe… vaḍḍhetī’’ti.

Nissayo hotīti rukkho viya sākhāya ādhārabhāvena voharīyatīti attho. Phalañāṇaphalaṅgānaṃ nissayavacanaṃ nissayapaccayattā. Tatoyeva nissayabhāvato patiṭṭhābhāvato. Ariyaphalasannissayena hi ariyā katakiccā suṭṭhu nibbinnasabbabhavāpi cirataraṃ loke parahitāya tiṭṭhanti. Kilesānaṃ odhiso pajahanakāpi ariyamaggā avisesena sabbākusalānaṃ sabbakusalapaṭipakkhatāya aññamaggappahātabbesupi kenaci pahānākārena pavattantīti taṃ pahānākāraṃ dassento ‘‘itaresaṃ vijjutobhāsena viya tamassā’’ti āha. Yena pāḷiyaṃ heṭṭhimamaggañāṇānaṃ vijjūpamatā dassitā. Yadi evaṃ uparimaggavajjhā kilesā itareti idhādhippetā. Na tesaṃ samucchedavacanaṃ yuttaṃ. Na hi bhāvanāya pahātabbe dassanamaggo samucchindituṃ sakkoti. Tathā ca sati dassanena pahātabbā eva te siyuṃ. Atha tadaṅgappahānaṃ adhippetaṃ, yena ‘‘vijjutobhāsena viya tamassā’’ti vuttaṃ, taṃ pubbabhāgavipassanāya eva siddhaṃ na ca yuttaṃ lokuttaramaggo tadaṅgavasena kilese pajahatīti. Vikkhambhanepi eseva nayo, anulomañāṇeneva tassa sātisayaṃ sādhitattā. Atha pana paṭhamamaggavajjhā eva kilesā itareti adhippetā, evaṃ sante tesaṃ itarabhāvova na siyā, na ca anapāyagamanīyā nāma kilesā dassanena pahātabbā atthi, nāpi paṭhamamaggavajjhā kilesā tena vijjutobhāsena viya tamo samucchinditabbāti vattuṃ yuttanti upaparikkhitabboyaṃ ‘‘itaresaṃ…pe… samucchedo’’ti. Lokiyajjhānampi na vinā paṭipadāya ijjhatīti idaṃ adhippāyavasena netabbaṃ neyyatthattāti taṃ adhippāyaṃ vibhāvento ‘‘akatādhikārassā’’ti āha. Tena yathāvuttavacanassa ca sappadesataṃ dasseti. Nanu ca katādhikārassa ariyassa maggena samijjhamānampi jhānaṃ maggapaṭipadāvasena paṭipadāsahitamevāti. Na vinā paṭipadāya ijjhatīti sakkā vattuṃ, tenetaṃ vacanaṃ nippadesamevāti anuyogaṃ sandhāyāha ‘‘katādhikārassa panā’’tiādi. Idāni tassa vacanassa adhippāyavasena gahetabbatthatā pāḷitopi viññāyatīti dassento āha ‘‘yathāvutta…pe… katā’’ti.

‘‘Yo kocīti avisesavacana’’nti tassa apavādaṃ dassento ‘‘sakiṃ dvikkhattu’’nti ādimāha. Paricchinditvā gahaṇaṃ parijānanaṃ. Nāmarūpavavatthāpanādīnanti nāmarūpavavatthāpanapaccayapariggahalakkhaṇapaṭivedhanikantipariyādānānaṃ . Kicchasiddhitoti nāmarūpavavatthāpanādīnaṃ kesañci sabbesampi vā kicchasiddhito. Esa nayo dutiyavārādīsupi yathāsambhavaṃ. Sukhasiddhiyampīti nāmarūpavavatthāpanādīnaṃ kicchasiddhi maggapātubhāvadandhabhāvassa kāraṇabhāve anekantikā. Vipassanāsahagatindriyānaṃ pana mandatā tassa ekantakāraṇanti dasseti.

Etadantattā paṭipadāyāti etena nippariyāyato paṭipadāñāṇadassanavisuddhisaṅkhātāya vipassanāpaññāya cirācirappavattivasena maggassa khippadandhābhiññatā vuttāti dasseti. Purimānanti purimavārānaṃ, lakkhaṇapaṭivedhādīnaṃyeva vā. Heṭṭhimakoṭiyā tikkhattuṃ kilesavikkhambhane sati dukkhāpaṭipadābhāvo, na tato heṭṭhāti nicchitattā āha ‘‘tikkhattuṃ vikkhambhanavāratāvasenā’’ti. Tassa sukhāpaṭipadā veditabbā ukkaṃsavasenāti adhippāyo.

Yasmiṃ puggale visaṃvādanabhedanāniṭṭhānatthaniyojanānaṃ pavatti, tattha sinehaviraheneva tesaṃ pavatti, so ca puggalo asaṅgahito hotīti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhatā ca apariggahatā ca vuttā. Tappaṭipakkhaviruddhasabhāvattā sammāvācāya siniddhabhāvatā pariggāhakasabhāvatā . Saddhāvisesayogato vā tassā siniddhabhāvo daṭṭhabbo. Samuṭṭhāpetīti pavatteti. Jīvamāno vā satto, sampayuttadhammā vā vodāyanti etena sayaṃ vā vodāyatīti vodānaṃ.

285. Taṇhādiṭṭhīhi patiṭṭhānaṃ. Avasesakilesābhisaṅkhārehi āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ. Ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ. Uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ. Attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ. Sabbalokiyakusalābhisaṅkhāravasena āyūhanāti oghataraṇasuttavaṇṇanāyaṃ vuttesu pakārantaresu idha avuttānaṃ vasenapi patiṭṭhānāyūhanā veditabbā.

Atha vā kilesaggahaṇena taṇhāsassatadiṭṭhisabbākusalābhisaṅkhārā gahitā taṃsabhāgatāya tadekaṭṭhatāya ca. Tathā abhisaṅkhāraggahaṇena avasesakilesaucchedadiṭṭhisabbalokiyakusalābhisaṅkhārā. Līnuddhaccakāmasukhattakilamathānuyogānaṃ visuṃ vuttattā tehi na yojetabbanti kilesābhisaṅkhāravasena patiṭṭhānāyūhane vatvā taṇhādiṭṭhīnaṃ tattha visesapaccayataṃ dīpetuṃ tadubhayavasenapi yojanā katā. Nayadassanaṃ vā etaṃ tattha daṭṭhabbaṃ. Evamitarepi pakārā yojetabbāti . ‘‘Catūhi, bhikkhave, aṅgehi samannāgato puggalo’’tiādīsu (ma. ni. 4.112, 114) aṅga-saddassa kāraṇatthatā daṭṭhabbā.

299. Musāvādādīni bhāsamāno karoti nāma kiṃ vakkhamānaṃ kiriyaṃ, kā pana sāti? Musāvādādikiriyāti viditovāyamattho. Evaṃ vā ettha yojanā daṭṭhabbā.

301.Nipphāditapaccayānanti cīvarādipaccayānaṃ. Kuhanavatthūnīti pāpicchataṃ nissāya lūkhacīvarādisevanavasena ‘‘yo te vihāre vasati, so arahā’’tiādinā (pārā. 224) attānaṃ ariyaguṇasāmantaṃ katvā bhaṇanavasena visesalābhino viya attano pariharaṇavasena ca pavattā akusalacittuppādā paresaṃ vimhāpanakāraṇāni kuhanavatthūni.

343. Satipi saguṇārammaṇehi maggassa animittanāmalābhe na nippariyāyena vipassanā animittanāmikāti āgamanato maggo animittanāmaṃ na labhatīti āha ‘‘na pana saguṇārammaṇehi…pe… siddhaṃ hotī’’ti. Yasmā pana āgamanato suññataṃ appaṇihitanti laddhanāmassa maggassa saguṇato ārammaṇato ca taṃnāmābhāvo na kadācipi atthi, tasmā nāmattayapāripūrihetuāgamanato nāmalābhoti adhippāyenāha ‘‘paripuṇṇanāmasiddhihetuttā’’ti. Sabbesanti sabbavimokkhamukhāgatānampi maggānaṃ. Nāmattayayogoti suññatāpaṇihitānimittanāmayogo. Vavatthānaṃ asaṅkaro.

350. Nimittadhammā saṅkhārā tehi sanimittā saviggahā viya upaṭṭhahantīti tesaṃ abhāvitabhāvanassa bhāvitabhāvanassa ca upaṭṭhahanākāraṃ dassento ‘‘samūhādī’’tiādimāha. Tena ca ‘‘vimokkhena saddhindriyaṃ adhimattaṃ hotī’’ti (dha. sa. aṭṭha. 350) vuttaṃ, na ‘‘tasmiṃ vimokkhe’’ti, tasmā ‘‘animittavimokkhoti aniccānupassanaṃ āhā’’ti vuttaṃ. Itaratthāpi eseva nayo. Animittassa animittabhāvābhāvo natthīti kasmā vuttaṃ, nanu ca aniccānupassanāya animittavimokkhabhāvo pariyāyenāti nippariyāyadesanāya tassā animittabhāvābhāvo atthi eva, evañca sati ‘‘animittassa animittanāmadānābhāvo’’ti ca na na sakkā vattunti upamāsaṃsandanaṃ suṭṭhutaraṃ yujjati, tathā animittena maggassa animittabhāvo na yujjatiyeva. Tenāha ‘‘paramatthato nāmaṃ dātuṃ na sakkotī’’ti? Saccametaṃ , pariyāyasiddhaṃyeva pana aniccānupassanāya animittabhāvaṃ gahetvā maggasodhanavasenāyamanuyogo kato ‘‘animittavimokkhassa animittabhāvābhāvo natthītiviruddhaṃ viya hotī’’ti. Evañca katvā ‘‘animittaṃ…pe… dīpito hotī’’ti sayameva vakkhatīti. Sāmaññanti upamopamitabbānaṃ sambandhamāha. Na maggādhipatīti maggo adhipati maggādhipatīti chandacittānaṃ ayaṃ samaññā natthīti attho. Na ca tehi maggassāti chandacittehi maggo adhipati etassāti maggādhipatīti ayaṃ samaññā maggassa natthi. Kasmā? Tesaṃ chandacittānaṃ amaggaṅgattā.

Jhānassa suññatādināmakattāti etena indriyabalādīnampi maggasampayogato suññatādināmakatā dassitāti daṭṭhabbaṃ. Satipi paccanīkāmasane na tassa maggassa taṃ paribyattaṃ yathā sarasatāti āha ‘‘sarasappadhāno’’ti. Dvīhīti sarasapaccanīkehi. Aññanirapekkhehīti āgamananirapekkhehi. Tasmāti yasmā sarasatova nāmalābhe avavatthānāpatti sabbassa maggassa sabbanāmabhāvāpatti hoti, tasmā. Attābhi…pe… maggāti tena āgamanato nāmalābhassa paccanīkato nāmalābhabhāvaṃ dasseti. Sarasantareti animittabhāvādike. Paccanīkasahitena sarasenāti suññatāppaṇihitabhāvehi tadāgamanehi. Nimittaggahaṇānivāraṇāti saṅkhāranimittaggāhassa anisedhanato. Suññatāppaṇihitasseva maggassa vuttattā aniccato vuṭṭhahantassa maggo idha asaṅgahito siyāti āsaṅkitvā āha ‘‘aniccānupassanā’’tiādi. Saṅkhārehi vuṭṭhānaṃ na siyā, lakkhaṇehi eva vuṭṭhānaṃ siyāti adhippāyo, lakkhaṇapaṭivedho na siyā atadārammaṇattāti attho. Saṅkhārānañhi hutvā abhāvaudayabbayapaṭipīḷanāvasavattanākāresu aniccatādilakkhaṇavohāro.

Ākāravantesu gahitesu tadākāropi gahitoyeva hotīti āha ‘‘lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāraggahaṇato’’ti. Yathāvuttādhippāyenāti ‘‘anicca’’ntiādinā ‘‘saṅkhāresū’’tiādināva vuttappakārādhippāyena. Visunti saṅkhārehi vinivattetvā.

Lokuttarakusalaṃ

Pakiṇṇakakathāvaṇṇanā

Pañcadhāuddisati pañcupādānakkhandhe ajjhattadukavasena rūpadukavasena ca bhinditvā abhinditvā ca nimittavacaneneva uddisati pavattassapi saṅkhāranimittabhāvānativattanato vuṭṭhātabbatāsāmaññato ca. Teneva upādinnānupādinnavasena pavattaṃ dvidhā katvā niddisitvāpi ‘‘ayaṃ tāva nimitte vinicchayo’’ti nimittavaseneva nigameti. Ettha ca nimittaṃ ajjhattabahiddhā, pavattaṃ pana ajjhattamevāti ayametesaṃ viseso. Bojjhaṅgādivisesanti bojjhaṅgajhānaṅgamaggaṅgānaṃ asadisataṃ. Asamāpajjitukāmatāsaṅkhātā vitakkādivirāgabhāvanā asamāpajjitukāmatāvirāgabhāvanā. Itarassāti pādakajjhānādikassa. Atabbhāvatoti yathāvuttavirāgabhāvanābhāvassa abhāvato. Idaṃ vuttaṃ hoti – yathā maggāsannāya vipassanāya somanassasahagatatte maggassa paṭhamādijjhānikatā ca upekkhāsahagatatte pañcamajjhānikatā eva ca tabbasena ca bojjhaṅgādīnaṃ visesoti tesaṃ niyame āsannakāraṇaṃ padhānakāraṇañca vuṭṭhānagāminivipassanā, na evaṃ pādakajjhānādayoti.

Idāni apādakapaṭhamajjhānapādakānaṃ pakiṇṇakasaṅkhārapaṭhamajjhānāni sammasitvā nibbattitānañca maggānaṃ ekantena paṭhamajjhānikabhāvato vipassanāniyamoyevettha ekantiko padhānañcāti imamatthaṃ vibhāvento ‘‘vipassanāniyamenevā’’tiādimāha. Tattha itareti dutiyajjhānikādimaggā. Pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhūtā vuṭṭhānagāminivipassanā adhiṭṭhānabhūtena pādakajjhānena āhitavisesā maggassa jhānaṅgādivisesaniyāmikā hotīti ‘‘pādakajjhānavipassanāniyamehī’’ti vuttaṃ. Yathā ca adhiṭṭhānabhūtena pādakajjhānena, evaṃ ārammaṇabhūtena sammasitajjhānena ubhayasabbhāve ajjhāsayavasena āhitavisesā vipassanā niyametīti āha ‘‘evaṃ sesavādesupi…pe… yojetabbo’’ti.

Pādakajjhānasaṅkhāresūti paṭhamajjhānasaṅkhāresu. ‘‘Paṭhamajjhānaṃ pādakaṃ katvā’’ti (dha. sa. aṭṭha. 350) hi vuttaṃ. Taṃtaṃvirāgāvirāgabhāvanābhāvenāti vitakkādīnaṃ virajjanāvirajjanabhāvanābhāvena. Tena ārammaṇajjhānassapi vipassanāya visesādhānaṃ upanissayatamāha.

Pādakajjhānasammasitajjhānāniyeva bojjhaṅgādivisesānaṃ upanissayo kāraṇanti pādakajjhānasammasitajjhānupanissayo, tassa sabbhāve. Tadabhāvābhāvatoti tassa ajjhāsayassa abhāvābhāvato.

Catutthajjhānikassa maggassa āruppe arūpajjhānameva pādakaṃ siyāti āha ‘‘catutthajjhānikavajjāna’’nti. Ariyamaggassa oḷārikaṅgātikkamanūpanissayā vipassanāya adhiṭṭhānārammaṇabhūtā dutiyajjhānādayo. Pañcahi aṅgehīti pañcahi jhānaṅgehi. ‘‘Taṃtaṃvādehi paññāpiyamānāni pādakajjhānādīni vādasahacāritāya ‘vādā’ti vuccantī’’ti adhippāyena ‘‘tayopete vāde’’ti āha. Vadanti etehīti vā vādakaraṇabhūtāni pādakajjhānādīni vādā.

Vipākasantānassa…pe…susaṅkhatattāti etena yasmiṃ santāne kammaṃ uppajjati, tattha uppajjamānameva kiñci visesādhānaṃ karotīti dīpeti. Yato tasmiṃyeva santāne tassa vipāko, nāññattha.

Purimānulomaṃ viya tanti yathā gotrabhuṭṭhāne uppannānulomato purimaanulomañāṇaṃ taṃ gotrabhuṭṭhāne uppannānulomaṃ anubandhati, evaṃ. Tadapīti gotrabhuṭṭhāne uppannānulomañāṇampi aññaṃ anulomañāṇameva anubandheyya, tassa anantaraṃ uppajjeyya. Sā bhūmīti sā pañcupādānakkhandhasaṅkhātā kilesānaṃ uppattiṭṭhānatāya bhūmi. Eko bhavoti gahetvā vuttanti etena satta bhave dve bhaveti idampi adhippāyavasena netabbatthaṃ, na yathārutavasenāti dasseti. Tatthāyaṃ adhippāyo – ekavāraṃ kāmāvacaradevesu ekavāraṃ manussesūti evampi missitūpapattivasena tesu ekissā eva upapattiyā ayaṃ paricchedo. Yaṃ pana ‘‘na te bhavaṃ aṭṭhamamādiyantī’’ti (khu. pā. 6.9; su. ni. 232) vuttaṃ, tampi kāmāvacarabhavaṃyeva sandhāyāha. Mahaggatabhavānaṃ paricchedo natthīti vadanti. Tathā ‘‘ṭhapetvā dve bhave’’ti etthāpi kāmāvacaradevamanussabhavānaṃ missakavaseneva, tasmā kāmadhātuyaṃ ye dve bhavāti kāmāvacaradevamanussavasena ye dve bhavāti attho. Purimavikappesu puggalabhedena paṭipadā bhinditvā kassaci calatīti, kassaci na calatīti katvā ‘‘calati evā’’ti avadhāraṇamantarena attho vutto. Yasmā pana aṭṭhakathāyaṃ (dha. sa. aṭṭha. 350 lokuttarakusalapakiṇṇakakathā) ‘‘yathā ca paṭipadā, evaṃ adhipatipi calati evā’’ti vuttaṃ, tasmā sabbesampi paṭipadāsu abhedena gahitāsu ekantena calanaṃ sambhavatīti ‘‘calaticceva vuttaṃ, na na calatī’’ti tatiyavikappo calanāvadhāraṇo vutto.

Lokuttarakusalapakiṇṇakakathāvaṇṇanā niṭṭhitā.

Paṭhamamaggavīsatimahānayavaṇṇanā

357. Jhānamaggādipariyāyehi kathite bojjhanakāti adhippetā, visesato pubbabhāge ‘‘jhānaṃ bhāvemi maggaṃ bhāvemī’’ti pavattajjhāsayā hontīti adhippāyena ‘‘yassa pubbabhāge’’tiādimāha.

358.Upanissayavasenāti tathā cittappavattisaṅkhātena pubbabhāgābhisaṅkhārena. Tenevāha ‘‘yassa hī’’tiādi. Tadanurūpabalāti adhipatipaccayalābhena sattivisesayogamāha. Yadi pubbabhāgābhisaṅkhāravasena chandādīnaṃ adhipatibhāvo, kimatthameteyeva evaṃ vuttā, nanu saddhādīnampi pubbabhāgābhisaṅkhāro labbhatīti āha ‘‘sesadhammāna’’ntiādi. Ataṃsabhāvattāti sampayuttehi sātisayamanuvattitabbabhāvarahitattā. Kiñcāpi hi saddhādayopi indriyapaccayatāya sampayuttehi anuvattayanti, ekasmiṃ pana cittuppāde samadhurena aññena vinā sampayuttehi anuvattanīyabhāvo na tesaṃ yathā chandādīnanti teyeva adhipatibhāvena vuttā. Evañca katvā indriyasahajātādhipatipaccayānaṃ viseso paribyatto hoti.

Catumagganayasahassavaṇṇanā

362.Mānassa diṭṭhisadisā pavatti. Tathā hi so adhipati viya aññādhipatinā diṭṭhiyā saha nappavattatīti. Ekadesa…pe… upamā hoti, na sabbasāmaññena, itarathā sūriyatthaṅgamane andhakārāvattharaṇaṃ viya aggamaggatirodhāne saccapaṭicchādakatamappavatti āpajjeyyāti adhippāyo. Aññamaññanti aññe aññe. ‘‘Ānītaṃ idaṃ sutta’’nti vibhatti pariṇāmetabbā. Yathāvuttanayenāti imissā aṭṭhakathāyaṃ vuttanayena. Na upamāya vuttattāti imasmiṃ sutte na upamāya vuttabhāvato. Yathāvuttanayenāti vā etasmiṃ sutte vuttappakārena nayena imissā aṭṭhakathāyaṃ upamāya na vuttattā. Avayavā viya honti, yena te cetasi niyuttā, cittassa eteti ca cetasikātiādinā vuccanti, na pana ‘‘phassikā’’tiādināti daṭṭhabbaṃ.

Kusalakathāvaṇṇanā niṭṭhitā.

Akusalapadaṃ

Dhammuddesavāro

Paṭhamacittavaṇṇanā

365. Khaṇattayassa akusalesu asambhavato samavāyakālahetusamūhattho samaya-saddo. Lobhābhibhūtāya eva iṭṭhārammaṇasmiṃ itaratra ca iṭṭhākāraggahaṇavasena somanassasahagatabhāvoti evamādiṃ sandhāya ‘‘yathānurūpa’’nti vuttaṃ. ‘‘Kilesāturatāya anārogyaṭṭhena kilesavajjasabbhāvato sāvajjaṭṭhena avijjāsambhūtatāya akosalyasambhūtaṭṭhena akusala’’nti ca ‘‘sāvajjadukkhavipākalakkhaṇaṃ, anatthajananarasaṃ, saṃkilesapaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ, gārayhabhāvato vā sāvajjalakkhaṇaṃ, saṃkilesabhāvarasaṃ, aniṭṭhavipākapaccupaṭṭhānaṃ, yathāvuttapadaṭṭhānamevā’’ti ca evamādinā vuttanayena anugantabbatāya vuttaṃ ‘‘vuttanayaṃ anugantvā’’ti.

Gataṃ gamanaṃ pavattīti katvā vuttaṃ ‘‘gatamattaṃ gatimattaṃ gahaṇamatta’’nti. Diṭṭhiyā hi gati pavatti evāti. Āsannakāraṇattāti padaṭṭhānatāya, yonisomanasikāro viya hi kusalassa ayonisomanasikāro akusalassa accāsannahetu. Tathā hi satipi asaddhammasavanādikāraṇe ayoniso anāvajjite avavatthāpite ca natthi akusalappavatti. Tathā ca vakkhati aṭṭhakathāyaṃ ‘‘ayoniso akusala’’nti. Etena ekantakāraṇatā ca vuttatthā hoti. Paṭisaṅkhā sītādikhamanaṃ appamādavihāroti vuttaṃ ‘‘appamajjanaṃ khamana’’nti. Tena satisaṃvaroti idha khantisaṃvaro vuttoti adhippāyo indriyasaṃvarassa vuttattā. Pahānasaṃvaroti vīriyasaṃvaro. So hi ‘‘uppannaṃ kāmavitakkaṃ nādhivāseti pajahatī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttoti.

Sammāpaṭipattiyā paṭipakkhabhāvena gahetabbatākāro moho sammāpaṭipattipaṭipakkhabhāvaggahaṇākāro. Tena hi nivutā na sammā paṭipajjanti. Abhijjhāya visesayogo kammapathappatti.

Anupaparikkhā moho. So cettha diṭṭhirahito veditabbo. Diṭṭhisahitassa pana diṭṭhiyā anuvidhāyakattā taggahaṇeneva gahaṇanti. Avatthusminti asaddahanīye vatthusmiṃ. Sānunayo adhimokkhoti mohadiṭṭhīnaṃ saddhāpatirūpatamāha. Ahirikānottappamohādīhi pamajjanato ahirikādīhi kāraṇehi. Ārakkharahitacitteti cittassa sativirahataṃyeva dasseti. Ārakkhapaccupaṭṭhānā hi satīti. Etena ‘‘assaddhiyacitte andhabālacitte’’ti padadvayaṃ vuttatthaṃ hoti. Upanāhādīti ādi-saddena rāgādayo saṅgayhanti. Rāgādīnaṃ pariyuṭṭhānādisabhāvatāya ‘‘avisesenā’’ti vuttaṃ visesassa ekaccassa asambhavato. Idhāti, imasmiṃ citte. Nipphādetabbe payojane bhummaṃ ‘‘cammasmiṃ dīpinaṃ hantī’’ti (vajira. ṭī. 17-18 verañjakaṇḍavaṇṇanā) viya ārammaṇaṃ vā avūpasamo phalūpacārena ‘‘semho guḷo’’ti viya.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Niddesavārakathāvaṇṇanā

390. Sabhāvapaṭicchādavasena pakatiattādiasantaggahaṇassa nissayattā nimittattā asantaṃ bujjhati, niccādivisamaggahaṇassa saññādivipariyesassa nissayattā asamaṃ bujjhatīti moho vutto nimittassa kattubhāvena upacāritattā, ayañca attho diṭṭhisahitamohavasena daṭṭhabbo. Ettha ca pakatīti kāpilānaṃ padhānaṃ.

Tatiyacittavaṇṇanā

400. Apaṇṇakapadaṃ viya avirajjhanakapadampi kadāci niyatabhāvaṃ dīpeyyāti aniyatataṃ dīpetuṃ ‘‘uppattiarahaṅgānī’’ti vuttaṃ mānassa aniyatattā. Yadi hi māno niyato siyā, kāmarāgassa mānarahitā pavatti na siyā, tathā bhavarāgassa. Evaṃ sati paṭṭhāne catukkhattuṃ kāmarāgena yojanā na siyā, tikkhattuṃyeva siyā, bhavarāgamūlikā ca na siyā, evañca saṃyojanānaṃ saṃyojanehi aṭṭhavidhena yojanā siyā, na dasavidhā dassitāti yathāvuttāhi yojanāhi mānassa aniyatabhāvo pakāsito. Atha vā mānena saddhiṃ pañca honti yathāvuttāni apaṇṇakaṅgāni, kiṃ pana hontīti apekkhāyaṃ yevāpanakāti viditovāyamattho. Yevāpanakānañhi pañcabhāvo idha vidhīyati, na apaṇṇakaṅgānanti so yathā hoti , tathā yojetabbaṃ. Kilesaduke paṭiccavārādīsu ‘‘kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā’’tiādīsu ‘‘lobhaṃ paṭicca moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho māno uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappa’’nti vibhattattā ‘‘tathā kilesadukepī’’ti vuttaṃ. Diṭṭhivippayuttasasaṅkhārikāsaṅkhārikacittavasena hi ayaṃ pāṭhabhedoti.

‘‘Kāmarāgo catudhā ekato uppajjati, paṭigho tidhā, māno ekadhā, tathā vicikicchā bhavarāgoti uddisitvā kāmarāgo mānasaṃyojanaavijjāsaṃyojanehi ceva avijjāsaṃyojanamatteneva ca saddhiṃ māno bhavarāgāvijjāsaṃyojanehi saddhiṃ bhavarāgo avijjāsaṃyojanena saddhi’’nti aṭṭhakathākaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 1485) vakkhamānattā ‘‘idha ca vakkhatī’’tiādi vuttaṃ. Tattheva ‘‘lobho chadhā ekato uppajjati, paṭigho dvedhā, tathā moho’’ti uddisitvā ‘‘lobho asaṅkhāriko diṭṭhivippayutto mohauddhaccaahirikānottappehi, sasaṅkhāriko mohathinauddhaccaahirikānottappehi, asaṅkhāriko eva mohamānauddhaccaahirikaanottappehi, sasaṅkhāriko eva ca mohamānathinauddhaccaahirikaanottappehī’’ti vakkhamānattā ‘‘tathādasavidhā kilesāna’’nti vuttaṃ. ‘‘Aha’’nti gahaṇatāya avaṃkatvā gahaṇampi ‘‘sampaggaho’’ti vuttaṃ.

Catutthacittavaṇṇanā

402.Ussāhaṃ janentāti ettha cittapayogasaṅkhāto saṅkhāro eva ussāho, na vīriyussāhoti.

Navamacittavaṇṇanā

413.Visappanāniṭṭharūpasamuṭṭhānaṃ yena kupitassa sakalasarīraṃ kampati, kupitākāro paññāyati. Etena sampattiattho raso dassito hoti, pavattiākāravasena vā visappanaraso. Tathā hi yassa kuppati, tassa amittassa sampatti yebhuyyena paṭighuppattihetu hotīti. Etena kiccattho raso vutto hotīti.

418.Vacanatthameva vacanapariyāyameva.

Ekādasamacittavaṇṇanā

424.Nicchayābhāvāti adhimokkhābhāvā. Asaṇṭhahanatoti santānavasena ekasmiṃ ārammaṇe anavaṭṭhānato.

Dvādasamacittavaṇṇanā

429. Sahajātādhipati natthi ‘‘chandavato ce vicikicchā uppajjati, sā mayhaṃ uppajjeyyā’’tiādippavattiyā abhāvā. Anuddhaṭattā paṭisiddhatā,yathādhammasāsane avacanampi abhāvaṃ dīpeti.

Avacanatoti a-kārassa tadaññavacanataṃ dasseti. Etena ca dassanena pahātabbesu abhāvavacanena kāraṇasiddhiyā phalasiddhīti tattha abhāvassa kāraṇameva tāva dassetuṃ ‘‘paṭisandhianākaḍḍhanato’’ti vuttaṃ. Tena taṃsabhāvatā tassa cittuppādassa vuttā hoti. Tato ca ‘‘balavaṃ paṭisandhiṃ ākaḍḍhati, dubbalaṃ nākaḍḍhatī’’ti idaṃ paṭisandhidānasabhāvesu. Yassa pana paṭisandhidānasabhāvo eva natthi, na tassa balavabhāvo paṭisandhiākaḍḍhane kāraṇanti ayamattho dassito hoti. Anākaḍḍhanaṃ sādheti ‘‘yadi hi ākaḍḍheyyā’’tiādinā. Yasmā ca nāgataṃ, tasmā nākaḍḍhatīti adhippāyo. ‘‘Yasmā pana taṃ paṭisandhidānaṃ natthi, tasmā nāgata’’nti vuttattā ‘‘anākaḍḍhanato anāgamanaṃ sādhetu’’nti vuttaṃ.

Apāyagamanīyassāti apāyaṃ gametīti apāyagamanīyaṃ, taṃsabhāvanti attho. Paṭisandhiākaḍḍhane sati uddhaccasahagataṃ ekantena apāyagamanīyaṃ siyā. Tena vuttaṃ aṭṭhakathāyaṃ (dha. sa. aṭṭha. 429) ‘‘itarassāpi ettheva paṭisandhidānaṃ bhaveyyā’’ti. Na hi akusalapaṭisandhi sugatiyaṃ sambhavatīti. ‘‘Catūhi apāyehi ca vippamutto (khu. pā. 6.11; su. ni. 234) avinipātadhammo’’ti (sa. ni. 2.41; 5.998, 1004) vacanato apāyagamanīyañca dassanena pahātabbaṃ. Tenāha ‘‘apāyagamanīyassa dassanena pahātabbattā’’ti. Na cetaṃ dassanena pahātabbaṃ, na so tassa apāyagamanīyo rāgo doso moho tadekaṭṭhā ca kilesāti etena saṅgahoti sakkā vattuṃ niyogato bhāvanāya pahātabbabhāvena vuttattā. Vuttañhetaṃ ‘‘katame dhammā bhāvanāya pahātabbā, uddhaccasahagato cittuppādo’’ti (dha. sa. 1406).

‘‘Kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 1.1.427) vuttakammapaccayabhāvo nānākkhaṇikakammapaccayabhāvo. So ca yadi uddhaccasahagataṃ paṭisandhiṃ ākaḍḍheyya, tassāpi siyā. Tathā ca sati uddhaccasahagataṃ dassanena pahātabbaṃ siyā dassanena pahātabbānaṃyeva nānākkhaṇikakammapaccayabhāvassa vuttattā. Na cetaṃ dassenena pahātabbanti sabbaṃ pubbe viya āvattati.

Sahajātameva vibhattanti yathā dassanena pahātabbavibhaṅge ‘‘dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccayena paccayo’’ti (paṭṭhā. 2.8.86) sahajātaṃ nānākkhaṇikanti uddisitvā ‘‘sahajātā dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo, nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti vibhattaṃ, evaṃ avibhajitvā ‘‘bhāvanāya pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) ettakameva vuttaṃ, na vuttaṃ ‘‘nānākkhaṇikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti. Tena na bhāvanāya pahātabbassa nānākkhaṇikakammapaccayabhāvoti viññāyati. Paccanīyepi yathāsambhavaṃ saṅgāhakapaccayānaṃ vasena paccayuddhāre kariyamāne. Itarattha cāti dassanenapahātabbapade. Tattha hi ‘‘dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo, sahajātaupanissayapacchājātakammapaccayena paccayo’’ti (paṭṭhā. 2.8.71) kammapaccayopi vuttoti.

Tadabhāvāti nānākkhaṇikakammapaccayattābhāvā. Na ca nānākkhaṇikakammapaccayaṃ vinā paṭisandhiākaḍḍhanaṃ atthīti ‘‘paṭisandhianākaḍḍhanato tattha anāgatā’’ti vuttaṃ. Etthāti ‘‘ṭhapetvā uddhaccasahagataṃ sesāni ekādaseva paṭisandhiṃ ākaḍḍhantī’’ti ettha. Pavattivipākassāti pavattiyaṃ vipāko pavattiekadesatāya pavattibhūto vā vipāko etassāti pavattivipākaṃ, kammaṃ, tassa. Atha vā pavattiyaṃ vipāko pavattivipāko. Imasmiṃ pana atthe nānākkhaṇikakammapaccayo etassāti nānā…pe… yo, tabbhāvo…pe… tāti evaṃ padacchedo daṭṭhabbo. Na sakkā nivāretuṃ nānākkhaṇikakammapaccayaṃ vinā vipākassa anuppajjanato.

Idāni pavattivipākānaṃ nānākkhaṇikakammapaccayalābhitāya āhaccabhāsitataṃ dassetuṃ ‘‘vuttañcā’’tiādimāha. Vipākadānaṃ paṭisandhivipākadhammatāti maññamāno ‘‘yadi bhāvanā’’tiādimāha. Itaro vipākadānābhāvepi siddho vipākadhammabhāvo tādisānaṃ aññesampi labbhamānattāti āha ‘‘abhiññācittādīna’’nti. Ādi-saddena attano kālamatikkantaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyañca saṅgaṇhāti. Vuttaṃ siyāti idaṃ sahāyapaccayalābhato puthujjanasantānavuttino uddhaccasahagatassa vipākuppādanaṃ, tadabhāvā sekkhasantatiyaṃ tassa vipākānuppādanañca yuttaṃ siyāti vuttaṃ. Tenevāha ‘‘idaṃ pana ṭhānaṃ suṭṭhu vicāretabba’’ntiādi. Tathā ca vakkhati ‘‘puthujjanesu uppajjamānānaṃ sakabhaṇḍe chandarāgādīnaṃ uddhaccasahagatacittuppādassa ca saṃyojanattayatadekaṭṭhakilesānaṃ anupacchinnatāya aparikkhīṇasahāyānaṃ vipākuppādanaṃ na sakkā paṭikkhipitunti uddhaccasahagatadhammānaṃ vipāko vibhaṅge vutto’’ti. Tassa tādisasseva sati sahāye vipākuppādanavacanaṃ, asati vipākānuppādanavacanaṃ virujjhatīti ca pavattivipākadāyikaṃ vā uddhaccasahagatassa manasi katvā ‘‘vuttaṃ siyā’’ti vuttaṃ. ‘‘Pavattivipākañhi sandhāya ‘tesaṃ vipāke ñāṇa’nti paṭisambhidāvibhaṅge (vibha. 725-726) vutta’’nti eke vaṇṇayanti. Evaṃ uddhaccacetanāpi na hoti, sāpi viññāṇapaccayabhāve apanetabbāti idampi paṭisandhiviññāṇameva sandhāya vuttanti.

Akusalapadavaṇṇanā niṭṭhitā.

Abyākatapadaṃ

Ahetukakusalavipākavaṇṇanā

431.Kāmāvacara…pe… ādi vuttanti ettha ādi-saddena ‘‘upacitattā’’ti padaṃ saṅgayhati ‘‘asādhāraṇakammapaccayavasenā’’ti vuttattā. ‘‘Upacitattāti laddhāsevanattā’’ti keci vadanti , taṃ paṭhamajavanassa na yujjati anāsevanattā. Tathā ca sati tassa vipākadānameva na siyāti tato aññathā atthaṃ dassento ‘‘yathā’’tiādimāha. Tattha vipākābhimukhanti vipākadānābhimukhaṃ katokāsaṃ. Katokāsatā ca anādimhi saṃsāre anekesaṃ kammānaṃ katānaṃ atthitāya parassa paṭibāhanena hotīti ‘‘aññassa vipākaṃ paṭibāhitvā’’tiādi vuttaṃ. Vaḍḍhitatā ca sakammassa baladānasamatthatāvasena attano kāraṇehi abhisaṅkhatatā. Asādhāraṇena nāmaṃ uddhaṭaṃ ‘‘bherīsaddo yavaṅkuro’’ti yathā. Viññāṇānanti cakkhuviññāṇādīnaṃ. Visesapaccayattāti adhikapaccayattā.

Cakkhusannissitañca taṃ rūpavijānanañcāti etena samānādhikaraṇataṃ samāsassa dassento tattha ca ‘‘cakkhusannissita’’ntiādipadadvayassa nīluppalasaddādīnaṃ viya aññamaññavisesanavisesitabbabhāvamāha. Aññaviññāṇanti rūpārammaṇaṃ manoviññāṇaṃ. Rūpaṃyevārammaṇanti pana atthe dibbacakkhuviññāṇaṃ daṭṭhabbaṃ taṃsadisānaṃ tadupacāraṃ katvā yathā ‘‘sā eva tittirī tāni eva osadhānī’’ti. Jhānapaccayattābhāve na jhānaṅgatā natthīti pañcaviññāṇesu upekkhādīnaṃ upacaritajhānaṅgataṃ sādheti. Na hi jhānaṅgānaṃ jhānapaccayataṃ vatvā tesaṃ jhānapaccayabhāvo paṭikkhittoti. Yadi evaṃ pañcaviññāṇesu upekkhādayo jhānarāsiṭṭhāne na vattabbā siyunti āha ‘‘jhānapaccayattābhāve’’tiādi. Upekkhādibhāvatoti upekkhāsukhadukkhekaggatābhāvato. Aññaṭṭhānābhāvatoti cittaṭṭhitiṃ eva sandhāya vuttaṃ.

436. Akusalaṃ bhavaṅganissandena ‘‘paṇḍara’’nti vuccati, bhavaṅge apaṇḍare taṃmūlikā kuto akusalassa paṇḍaratāti ‘‘akusalassa cā’’ti vuttaṃ. Paṇḍaratāya kāraṇaṃ vattabbaṃ, yadi aññakāraṇā paṇḍaratā, sabhāvovāyanti cittassa akilesasabhāvatāya vuttaṃ, na cettha phassādīnampi paṇḍaratāpatti. Yato dhammānaṃ sabhāvakiccavisesaññunā bhagavatā viññāṇaṃyeva tathā niddiṭṭhanti.

439.Anatikkamanena bhāvanāya. Pasādaghaṭṭanaṃ visayassa yogyadese avaṭṭhānanti ‘‘pasādaṃ ghaṭṭetvā āpāthaṃ gantvā’’ti vuttaṃ. Mahābhūtesu paṭihaññatīti ettha na sayaṃ kiñci paṭihaññati, nāpi kenaci paṭihaññīyati aphoṭṭhabbasabhāvattā. Visayavisayībhūtaṃ pana abhimukhabhāvappattiyā viññāṇuppattiyā hetutāya visiṭṭhabhāvappattaṃ paṭihatapaṭighātakabhāvena voharīyati , tasmā tesu sappaṭighavohāro. ‘‘Upādārūpaṃ ghaṭṭetīti evamādi ca upacāravaseneva veditabbaṃ. Mahābhūtārammaṇena pana kāyappasādanissayabhūtesu mahābhūtesu ghaṭṭiyamānesu pasādopi ghaṭṭito eva nāma hotīti vatvā vīmaṃsitabba’’nti vadanti. Yathādhippetena ekadesasāmaññena upamāvacanato nissitanissayaghaṭṭanānaṃ satipi pubbāparabhāve upamatte upamābhāvena gahetabbabhāvaṃ dassento ‘‘ubhayaghaṭṭanadassanattha’’nti āha.

455.Dassanādippavattibhāvatoti manodhātumanoviññāṇadhātūnaṃ adassanāditāya sā etesaṃ eva viseso. Anaññanissayamanopubbaṅgamatāyāti aññanissayamanopubbaṅgamattābhāvato. Aññanissayaviññāṇassa anantarapaccayattābhāvenāti iminā kiriyāmanodhātutopi visesassa vuttattā ‘‘manodvāraniggamanamukhabhāvābhāvato’’ti vuttaṃ, na vuttaṃ ‘‘niggamanapavesamukhabhāvābhāvato’’ti. Tividhenapi hi manodhātuviññāṇadhātūhi manoviññāṇadhātuyā viseso dassitoti. Tato evavijānanavisesavirahatoyeva. Yadi manodhātu ‘‘manoviññāṇa’’nti na vuccati, chaviññāṇakāyāti kathaṃ manodhātuyā tattha saṅgaho hotīti? Saṅgaho eva pariyāyadesanattā. Atthi hi esa pariyāyo ‘‘mananamattaṃ viññāṇaṃ manoviññāṇa’’nti yathā ‘‘mananamattā dhātu manodhātū’’ti. Apica vatthukiccehi manoviññāṇasabhāgattā tassa uparamuppādabhāvato antādibhāvato ca manoviññāṇakāyasaṅgahitā manodhātu, na sesaviññāṇakāyasaṅgahitā ataṃsabhāgattā, idha pana nippariyāyakatattā manaso sambhūya visiṭṭhamanokiccayuttaṃ manoviññāṇanti tadabhāvato ‘‘manoviññāṇantipi na vuccatī’’ti imamevatthaṃ sādhetuṃ ‘‘na hi taṃ viññāṇaṃ manato’’tiādi vuttaṃ. Tena manodhātuyā nippariyāyato manoviññāṇakiccavirahaṃyeva dasseti. Dassanādīnaṃ panātiādinā aññaviññāṇavidhuraṃ manodhātuyā ca sabhāvaṃ dasseti.

Yadi janakasadisatā nāma mahāvipākesu vitakkādīnaṃ sammāsaṅkappāditā, tihetukato nibbattānaṃ tihetukānaṃ, duhetukato nibbattānaṃ duhetukānañca bhavatu sammāsaṅkappāditā, tihetukato pana nibbattaduhetukānaṃ kathanti āha ‘‘tattha hī’’tiādi. Taṃsotapatitatā na siyā tassā anānantarattā. Tato eva hītiādinā vuttasotapatitaṃ evānantarena vacanena samatthayati. Yadi vijjamānānampi manodhātuādīsu vitakkādīnaṃ pañcaviññāṇesu viya agaṇanūpagabhāvo, evaṃ sante paṭṭhāne kathaṃ tesaṃ jhānapaccayatāvacanaṃ. ‘‘Abyākato dhammo abyākatassa dhammassa jhānapaccayena paccayo’’ti (paṭṭhā. 1.1.431), ‘‘vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo’’ti (paṭṭhā. 1.1.431) hi vuttaṃ. Paccanīyepi ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati na jhānapaccayā, pañcaviññāṇasahitaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā (paṭṭhā. 1.1.98) pañcaviññāṇāni eva uddhaṭāni, na manodhātuādīnīti āha ‘‘jhānapaccayakiccamattato’’tiādi. Na hettha jhānaṅgānaṃ balavadubbalabhāvo adhikato, atha kho jhānapaccayabhāvamattanti adhippāyo.

469.Samānavatthukaṃ anantarapaccayaṃ labhitvāti dassanādito manodhātuyā ca balavabhāve kāraṇavacanaṃ. Yathārammaṇanti ārammaṇānurūpaṃ. Yadi samānanissayatāya manodhātuto balavatarattaṃ vipākamanoviññāṇadhātuyā somanassasahagatāya, voṭṭhabbanaṃ kathaṃ majjhattavedananti anuyogaṃ manasi katvā tassa balavabhāvaṃ sampaṭicchitvā santatipariṇāmanabyāpāravisesā na somanassavedananti parihāraṃ vadanto ‘‘voṭṭhabbana’’ntiādimāha. Vipāko viya anubhavanameva na hotīti sati samatthatāya vipākānaṃ ekantena ārammaṇarasānubhavanatāya vuttaṃ.

Ahetukakusalavipākavaṇṇanā niṭṭhitā.

Aṭṭhamahāvipākacittavaṇṇanā

498. Vipākadhammānaṃ kammadvāraṃ vuttaṃ dvārakathāyaṃ ‘‘tebhūmakakusalākusalo ekūnatiṃsavidho mano’’ti (dha. sa. aṭṭha. manokammadvārakathā). Payogenāti attanā parehi vā katena ussāhanapayogena. Kusalākusalāni viya yesaṃ taṃ tadārammaṇaṃ anubandhabhūtaṃ. Paṭhamapañcamacittānaṃ aññamaññabalavadubbalabhāvavicārena dutiyachaṭṭhādīnampi so vicārito hotīti ‘‘etesu balavaṃ dubbalañca vicāretu’’nti vuttaṃ. Yathā sāliādīnaṃ thaddhamudubhūmivasena tiṇādīnaṃ anīharaṇanīharaṇavasena utuādiavasesapaccayānaṃ vipattisampattivasena ca phalavisesayogo, evaṃ kammassa sugatiduggativasena avisuddhavisuddhapayogavasena upapattiyā vipattisampattivasena ca visiṭṭhaphalatāya pariṇamanaṃ, evameva gimhavassakālādīsu bījānaṃ phalavisesayogo viya taṃtaṃkālavisesena kammassa phalavisesayogo hotīti āha ‘‘kālavasena pariṇamatī’’ti. Sukkasoṇitapaccayānanti kammavisesaparibhāvitasantānuppannatāya sukkasoṇitānaṃ āyuvisesahetubhāvamāha sukkasoṇitavasenapi vaṇṇādivisesadassanato, yena ‘‘pitūnaṃ ākāraṃ putto anuvidahatī’’ti vuccati. Taṃmūlakānanti appāyukasaṃvattaniyakammamūlakānaṃ. Āhārādīti ādi-saddena visamūpakkamādayo pariggaṇhāti.

Vipākuddhārakathāvaṇṇanā

Yato tihetukādikammato. Yasmiñca ṭhāneti paṭisandhiādiṭṭhāne, sugatiduggatiyaṃ vā. Tihetukato duhetukaṃ anicchanto paṭisandhinti adhippāyo. Pavattivipākaṃ pana tihetukato duhetukampi icchati eva. Tathā hi vakkhati aṭṭhakathāyaṃ ‘‘yaṃ purimāya hetukittanaladdhiyā na yujjatī’’ti (dha. sa. aṭṭha. 498).

Ye ‘‘tasseva kammassa vipākāvasesenā’’ti, ‘‘ekapupphaṃ yajitvāna, asīti kappakoṭiyo (theragā. 96). Duggatiṃ nābhijānāmī’’ti (apa. thera 2.46.64) ca evamādivacanassa adhippāyaṃ ajānantā ‘‘kiṃ nu kho ekenapi kammena anekā paṭisandhi hotī’’ti, ‘‘disvā kumāraṃ satapuññalakkhaṇa’’ntiādivacanassa (dī. ni. 3.205) atthaṃ asallakkhetvā ‘‘kinnu kho nānākammehi ekā paṭisandhi hotī’’ti saṃsayapakkhandā, tesaṃ bījaṅkuropamāya ‘‘ekasmā ekā, anekasmā ca anekā paṭisandhi hotī’’ti vinicchitattā kammapaṭisandhivavatthānato sāketapañhe vipākuddhārakathāya ussadakittanagahaṇassa sambandhaṃ āha ‘‘kammavasena…pe… dassetu’’nti. Paṭisandhijanakakammavasena paṭisandhivipāko eva alobhalobhādiguṇadosātirekabhāvahetūti attho daṭṭhabbo. Tathā hi vuttaṃ ‘‘so tena kammena dinnapaṭisandhivasena nibbatto luddho hotī’’tiādi. Ettha ca lobhavasena, dosa, moha , lobhadosa, lobhamoha, dosamoha, lobhadosamohavasenāti tayo ekakā, tayo dvikā, eko tikoti lobhādidassanavasena akusalapakkheyeva satta vārā. Tathā kusalapakkhe alobhādidassanavasenāti cuddasa vārā labbhanti.

Tattha ‘‘alobhadosāmohā, alobhādosamohā, alobhadosāmohā balavanto’’ti āgatehi kusalapakkhe tatiyadutiyapaṭhamavārehi dosussadamohussadadosamohussadavārā gahitā. Tathā akusalapakkhe ‘‘lobhādosamohā, lobhadosāmohā, lobhādosāmohā balavanto’’ti āgatehi tatiyadutiyapaṭhamavārehi adosussadaamohussadaadosāmohussadavārā gahitāyevāti akusalakusalapakkhe tayo tayo vāre antogadhe katvā aṭṭheva vārā dassitā. Ye pana ubhayesaṃ vomissatāvaseneva lobhālobhussadavārādayo apare ekūnapaññāsa vārā dassetabbā, te asambhavato eva na dassitā. Na hi ekasmiṃ santāne antarena avatthantaraṃ lobho balavā alobho cāti yujjati. Paṭipakkhatoyeva hi etesaṃ balavadubbalabhāvo, sahajātadhammato vā. Tesu lobhassa tāva paṭipakkhato alobhena anabhibhūtatāya balavabhāvo, tathā dosamohānaṃ adosāmohehi. Alobhādīnaṃ pana lobhādiabhibhavanato sabbesañca samānajātiyaṃ samabhibhūya pavattivaseneva sahajātadhammato balavabhāvo. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘lobho balavā, alobho mando, adosāmohā balavanto, dosamohā mandā’’ti. So ca tesaṃ mandabalavabhāvo purimūpanissayato āsayassa paribhāvitatāya veditabbo. Ettha ca paṭhamadutiyehi, sattamapaṭhamehi vā vārehi tihetukakammato paṭisandhipavattivasena tihetukavipāko, itarehi tihetukaduhetukakammato yathāsambhavaṃ paṭisandhipavattivasena duhetukāhetukavipākā dassitāti ayampi viseso veditabbo.

Idhāti vipākuddhāramātikāyaṃ. Tena hetukittanaṃ viseseti. Jaccandhādivipattinimittaṃ moho, sabbākusalaṃ vā. Yaṃ pana vuttanti sambandho. Tena paṭisambhidāmaggavacanena. Gatisampattiyā sati ñāṇasampayutte paṭisandhimhi nipphādetabbe. Aññatthāti nikantipaṭisandhikkhaṇesu. Kammasarikkhakoti idha sātisayo sarikkhabhāvo adhippetoti daṭṭhabbo. Itarathā tihetukaduhetukāpi aññamaññaṃ sarikkhāyevāti dassitametanti. Cakkhuviññāṇādīnīti ettha pañcaviññāṇāni viya apubbanissayapavattinī vijānanavisesarahitā ca manodhātu iṭṭhādibhāgaggahaṇe na samatthāti ‘‘pākaṭāyevā’’ti na vuttā, ādi-saddena vā saṅgahitā. Tadārammaṇapaccayasabbajavanavatāti tadārammaṇassa paccayabhūtasakalajavanappavattisahitena. Yaṃ sandhāya ‘‘idha paripakkattā āyatanāna’’nti vuttaṃ. Aññakāleti abuddhipavattikāle.

Anulometi dhammānulome. Āsevanapaccayāti āsevanabhūtā paccayā. Na magge amaggapaccaye . Sopi moghavāro labbheyyāti yadi voṭṭhabbanampi āsevanapaccayo siyā, yathā ‘‘sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā na (paṭṭhā. 1.2.3) maggapaccayā’’ti (paṭṭhā. 1.2.14) anulomapaccanīye, paccanīyānulome ca ‘‘sukhā…pe… na maggapaccayā āsevanapaccayā’’ti ca vuttaṃ hasituppādacittavasena, evaṃ voṭṭhabbanavasena ‘‘adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭiccā’’tiādinā pubbe vuttanayena pāṭho siyā, tathā ca sati vāradvayavasena gaṇanāyaṃ ‘‘āsevanapaccayā na magge dve. Na maggapaccayā āsevane dve’’ti ca vattabbaṃ siyā, na pana vuttaṃ, tasmā na labbheyyāyaṃ moghavāroti adhippāyo.

Voṭṭhabbanampi yadi āsevanapaccayo siyā, dutiyamoghavāre attano viya tatiyacatutthavāresupi siyā, tathā sati attanāpi kusalākusalānaṃ siyā. Na hi…pe… avutto atthi ‘‘purimā purimā kusalā dhammā’’tiādinā anavasesato vuttattā. Voṭṭhabbanassa…pe… avutto ‘‘abyākato dhammo kusalassa dhammassa āsevanapaccayena paccayo. Akusalassa…pe… paccayo’’ti vacanābhāvato. Na kevalaṃ avutto, atha kho kusalaṃ…pe… paṭikkhittova. Athāpi siyātiādi maggasodhanatthameva vuccati. Samānavedanānaṃ eva āsevanapaccayabhāvassa dassanato ‘‘asamānavedanānaṃ vasenā’’ti vuttaṃ. Evaṃ ‘‘āsevana paccayena paccayo’’tipi vattabbaṃ siyā, samānavedanāvasenāti adhippāyo. Abhinnajātikassa cāti ca-saddo abhinnavedanassa cāti sampiṇḍanattho. Vedanāttikepi voṭṭhabbanassa āsevanapaccayattassa abhāvāti yojanā. Kusalattikādīsu yathādassitapāḷippadesesupīti sampiṇḍanattho pi-saddo. Gaṇanāya kāraṇabhūtāya gaṇanāya niddhāriyamānāya sati gaṇanāya vā abbhantare. Dutiyo moghavāro vīmaṃsitabboti āsevanapaccayattābhāvā javanaṭṭhāne ṭhātuṃ na yujjati. Na hi vinā āsevanaṃ javanappavatti atthīti adhippāyo.

Apicettha ‘‘yaṃ javanabhāvappattaṃ, taṃ chinnamūlakarukkhapupphaṃ viyā’’ti (dha. sa. aṭṭha. 566) vakkhamānattā anupacchinnabhavamūlānaṃ pavattamānassa voṭṭhabbanassa kiriyabhāvo na siyā, vutto ca ‘‘yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā’’ti, tasmā ‘‘javanaṭṭhāne ṭhatvāti javanassa uppajjanaṭṭhāne dvikkhattuṃ pavattitvā, na javanabhāvenā’’ti, ‘‘āsevanaṃ labhitvāti ca āsevanaṃ viya āsevana’’nti vuccamāne na koci virodho, vipphārikassa pana sato dvikkhattuṃ pavattiyevettha āsevanasadisatā. Vipphārikatāya hi viññattisamuṭṭhāpakattañcassa vuccati. Vipphārikampi javanaṃ viya anekakkhattuṃ appavattiyā dubbalattā na nippariyāyato āsevanapaccayabhāvena pavatteyyāti na imassa pāṭhe āsevanatthaṃ vuttaṃ, aṭṭhakathāyaṃ pana pariyāyato vuttaṃ yathā ‘‘phalacittesu maggaṅgaṃ maggapariyāpanna’’nti. Ayamettha attanomati. Ayampi porāṇakehi asaṃvaṇṇitattā sādhukaṃ upaparikkhitabbo.

Evañca katvāti voṭṭhabbanāvajjanānaṃ anatthantarabhāvato ‘‘āvajjanā’’icceva vuttaṃ, voṭṭhabbanaṭṭhānepīti adhippāyo. Tasmāti yasmā voṭṭhabbanaṃ āvajjanāyeva atthato upekkhāsahagatāhetukakiriyamanoviññāṇadhātubhāvato, tasmā. Taṃ āvajjanā viya sati uppattiyaṃ kāmāvacarakusalākusalakiriyajavanānaṃ ekantato anantarapaccayabhāveneva vatteyya, no aññathāti adhippāyena ‘‘voṭṭhabbanato’’tiādimāha. Catunnanti muñchāmaraṇāsannavelādīsu mandībhūtavegatāya cattāripi javanāni uppajjeyyunti adhippāyena vuttaṃ. Ayametassa sabhāvoti ārammaṇamukhenapi cittaniyāmaṃyeva dasseti. Yadipi ‘‘javanāpāripūriyā…pe… yutto’’ti vuttaṃ, ‘‘āvajjanādīnaṃ paccayo bhavituṃ na sakkotī’’ti pana vuttattā cittappavattivasena paṭhamamoghavārato etassa na koci viseso. Tenevāha ‘‘ayampi…pe… retabbo’’ti. Paṭisandhicitteyeva pavattiyaṃ ‘‘bhavaṅga’’nti vuccamāne na tassa hetuvasena bhedoti ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) na sakkā vattuṃ, vuttañca, tasmā sahetukaṃ bhavaṅganti tadārammaṇaṃ vuttanti viññāyati.

Sabhāvakiccehi attano phalassa paccayabhāvo, sabhāvakiccānaṃ vā phalabhūtānaṃ paccayabhāvo sabhāvakiccapaccayabhāvo. Appaṭisiddhaṃ daṭṭhabbanti ‘‘duhetukasomanassasahagataasaṅkhārikajavanāvasāne evā’’ti imassa atthassa anadhippetattā. Yathā ca ahetukaduhetukapaṭisandhikānaṃ tihetukajavanāvasāne ahetukaduhetukatadārammaṇaṃ appaṭisiddhaṃ, evaṃ tihetukapaṭisandhikassa tihetukajavanānantaraṃ duhetukatadārammaṇaṃ, duhetukapaṭisandhikassa ca duhetukānantaraṃ ahetukatadārammaṇaṃ appaṭisiddhaṃ daṭṭhabbaṃ. ‘‘Tihetukakammaṃ tihetukampi duhetukampi ahetukampi vipākaṃ detī’’ti (dha. sa. aṭṭha. 498) hi vuttaṃ. Paripuṇṇavipākassāti imināpi tihetukajavanato yathāvuttatadārammaṇassa appaṭisiddhaṃyeva sādheti. Na hi paccayantarasāmaggiyā asati tadārammaṇaṃ sabbaṃ avipaccantaṃ kammaṃ paripuṇṇavipākaṃ hotīti. Mukhanidassanamattameva yathāvuttatadārammaṇappavattiyā avibhāvitattā. Tihetukādikammassa hi ukkaṭṭhassa tihetukakammassa soḷasa, itarassa dvādasa, ukkaṭṭhasseva duhetukakammassa dvādasa, itarassa aṭṭhāti evaṃ soḷasavipākacittādīni yojetabbāni. Tasmāti yasmā paripuṇṇavipākassa paṭisandhijanakakammassa vasena vipākavibhāvanāya mukhanidassanamattamevetaṃ, tasmā.

Evañca katvāti nānākammato tadārammaṇuppattiyaṃ ito aññathāpi sambhavatoti attho. ‘‘Upekkhā…pe… uppajjatī’’ti ettha kena kiccena uppajjatīti? Tadārammaṇakiccaṃ tāva na hoti javanārammaṇassa anālambaṇato, nāpi santīraṇakiccaṃ tathā appavattanato, paṭisandhicutīsu vattabbameva natthi, pārisesato bhavaṅgakiccanti yuttaṃ siyā. Na hi paṭisandhibhūtaṃyeva cittaṃ ‘‘bhavaṅga’’nti vuccatīti.

Tanninnanti āpāthagatavisayaninnaṃ āvajjananti sambandho. Aññassa viya paṭhamajjhānādikassa viya. Etassapi sāvajjanatāya bhavitabbanti adhippāyo. Atadatthāti ettha taṃ-saddena nirodhaṃ paccāmasati. Uppattiyāti uppattito. Tanti nevasaññānāsaññāyatanaṃ. Tassa nirodhassa. Tathā ca uppajjatīti ‘‘anantarapaccayo hotī’’ti padassa atthaṃ vivarati. Yathāvuttā vuttappakārā. Vodānaṃ dutiyamaggādīnaṃ purecārikañāṇaṃ. Etesanti ariyamaggacittamaggānantaraphalacittānaṃ. Etassāti yathāvuttavipākacittassa.

Upanissayato tasseva cakkhuviññāṇādivipākassa dassanatthaṃ cakkhādīnaṃ dassanādiatthato dassanādiphalato, dassanādippayojanato vā. Purimacittāni āvajjanādīni. Vatthantararahitatte dassetabbe vatthantare viya ārammaṇantarepi na vattatīti ‘‘vatthārammaṇantararahita’’nti vuttaṃ.

Yadi vipākena kammasarikkheneva bhavitabbaṃ, evaṃ sati imasmiṃ vāre ahetukavipākānaṃ asambhavo eva siyā tesaṃ akammasarikkhakattāti imamatthaṃ manasi katvā āha ‘‘ahetukānaṃ panā’’ti. Abhinipātamattanti pañcannaṃ viññāṇānaṃ kiccamāha. Te hi āpāthagatesu rūpādīsu abhinipātanamatteneva vattanti. Ādi-saddena sampaṭicchanādīni saṅgaṇhāti. Kusalesu kusalākusalakiriyesupi vā vijjamānā sasaṅkhārikāsaṅkhārikatā aññamaññaṃ asarikkhattā pahānāvaṭṭhānato ca viruddhā viyāti vipākesu sā tadanukūlā siyā, sā pana mūlābhāvena na suppatiṭṭhitānaṃ savisayābhinipatanamattādivuttīnaṃ natthīti vuttaṃ ‘‘na sasaṅkhārikaviruddho’’tiādi. Ubhayenapi tesaṃ nibbattiṃ anujānāti yathā ‘‘kaṭattārūpāna’’nti adhippāyo. ‘‘Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe’’tiādinā (paṭṭhā. 1.3.93) vipākattike viya siyā kusalattikepi pāḷīti katvā ‘‘kusalattike cā’’tiādi vuttaṃ. Tattha hi ‘‘kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo’’ti uddisitvā ‘‘sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati, kusalaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vuttaṃ. Avijjamānattā eva avacananti adhippāyena tattha yuttiṃ dasseti ‘‘vipphārikañhī’’tiādinā.

Ettha keci ‘‘chaḷaṅgupekkhāvatopi kiriyamayacittatāya kiriyajavanassa vipphārikakiriyabhāvo na sakkā nisedhetunti nidassanabhāvena paṇṇapuṭamupanītaṃ asamānaṃ. Kiriyajavanānantaraṃ tadārammaṇābhāvassa pāḷiyaṃ avacanampi akāraṇaṃ labbhamānassapi katthaci kenaci adhippāyena avacanato. Tathā hi dhammasaṅgahe akusalaniddese labbhamānopi adhipati na vutto, tasmā kiriyajavanānantaraṃ tadārammaṇābhāvo vīmaṃsitabbo’’ti vadanti. Satipi kiriyamayatte sabbattha tādibhāvappattānaṃ khīṇāsavānaṃ javanacittaṃ na itaresaṃ viya vipphārikaṃ, santasabhāvatāya pana sannisinnarasaṃ siyāti tassa paṇṇapuṭaṃ dassitaṃ. Dhammasaṅgahe akusalaniddese adhipatino viya paṭṭhāne kiriyajavanānantaraṃ tadārammaṇassa labbhamānassa avacane na kiñci kāraṇaṃ dissati. Tathā hi vuttaṃ tattha aṭṭhakathāyaṃ ‘‘heṭṭhā dassitanayattā’’ti (dha. sa. aṭṭha. 429). Na cettha dassitanayattāti sakkā vattuṃ vipākadhammadhammehi kusalākusalehi ataṃsabhāvānaṃ nayadassanassa ayujjamānakattā. Apica tattha vīmaṃsāya kesuci sabbesañca adhipatīnaṃ abhāvato ekarasaṃ desanaṃ dassetuṃ ‘‘uddhaṭo’’ti ca sakkā vattuṃ, idha pana na tādisaṃ avacane kāraṇaṃ labbhatīti ‘‘avacane kāraṇaṃ natthī’’ti vuttaṃ.

Adhippāyenāti akusalānantaraṃ sahetukatadārammaṇaṃ natthīti tassa therassa matimattanti dasseti. ‘‘Kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī’’ti (paṭṭhā. 3.1.98) vacanato pana akusalānantaraṃ sahetukatadārammaṇampi vijjatiyevāti uppattiṃ vadantassa yuttaggahaṇavasenāti adhippāyo.

Na ettha kāraṇaṃ dissatīti etena tihetukajavanānantaraṃ tividhampi tadārammaṇaṃ yuttanti dasseti. Yena adhippāyenāti paṭhamatherena tāva ekena kammunā anekatadārammaṇaṃ nibbattamānaṃ kammavisesābhāvā taṃtaṃjavanasaṅkhātapaccayavisesena visiṭṭhaṃ hotīti iminā adhippāyena javanavasena tadārammaṇassa sasaṅkhārādividhānaṃ vuttaṃ, vipākena nāma kammasarikkhena bhavitabbaṃ, na kammaviruddhasabhāvena. Aññathā aniṭṭhappasaṅgo siyāti evamadhippāyena dutiyatthero kammavaseneva tadārammaṇavisesaṃ āha. Ñāṇassa jaccandhādiduggativipattinimittapaṭipakkhatā viya sugativipattinimittapaṭipakkhatāpi siyāti maññamāno tatiyatthero ‘‘tihetukakammato duhetukapaṭisandhimpi nānujānātī’’ti iminā nayena tesu vādesu adhippāyāvirodhavasena yuttaṃ gahetabbaṃ. Mahāpakaraṇe āgatapāḷiyāti ‘‘sahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) imassa vibhaṅge ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo, sahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo’’ti evamādinā paṭṭhāne sahetukadukādīsu āgatapāḷiyāti attho.

Kāmāvacarakusalavipākavaṇṇanā niṭṭhitā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā

499.Tasmiṃ khaṇe vijjamānānaṃ chandādīnanti etena vipākajjhāne dukkhāpaṭipadādibhāvassa avijjamānataṃ dasseti. Na hi kusalajjhānaṃ viya vipākajjhānaṃ parikammavasena nibbattatīti. Na cettha paṭipadābhedo viya kusalānurūpo vipākassa ārammaṇabhedopi na paramatthiko siyāti sakkā vattuṃ ekantena sārammaṇattā arūpadhammānaṃ vipākassa ca kammanimittārammaṇatāya aññatrāpi vijjamānattā. Nānākkhaṇesu nānādhipateyyanti ‘‘yasmiṃ khaṇe yaṃ jhānaṃ yadadhipatikaṃ, tato aññasmiṃ khaṇe taṃ jhānaṃ ekantena tadadhipatikaṃ na hotī’’ti katvā vuttaṃ. Catutthajjhānassevāti ca paṭipadā viya adhipatayo na ekantikāti imamevatthaṃ dasseti.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā niṭṭhitā.

Lokuttaravipākakathāvaṇṇanā

505. Taṇhāvijjādīhi āhitavisesaṃ lokiyakammaṃ vipākuppādanasamatthaṃ hoti, na aññathāti vuttaṃ ‘‘taṇhādīhi abhisaṅkhata’’nti. Itarassāti suññatāppaṇihitanāmarahitassa. Yo suddhikapaṭipadāya vibhāvito, yo ca suttantapariyāyena animittoti vuccati. Tenevāha ‘‘aniccānupassanānantarassapi maggassā’’tiādi. Vaḷañjana…pe… bhedo hoti maggāgamanavasenāti adhippāyo. ‘‘Maggānantaraphalacittasmiṃ yevā’’ti vacanaṃ apekkhitvā ‘‘suññatādināmalābhe satī’’ti sāsaṅkaṃ āha. Animittanāmañca labhatimaggāgamanato phalassa nāmalābhe visesābhāvatoti adhippāyo. Tādisāya evāti yādisā magge saddhā, tādisāya eva phale saddhāya.

555. ‘‘Katame dhammā niyyānikā? Cattāro maggā’’ti vacanato (dha. sa. 1295, 1609) aniyyānikapadaniddese ca ‘‘catūsu bhūmīsu vipāko’’ti (dha. sa. 1610) vuttattā na nippariyāyena phalaṃ niyyānasabhāvaṃ, niyyānasabhāvassa pana vipāko kilesānaṃ paṭippassaddhippahānavasena pavattamāno pariyāyato tathā vuccatīti āha ‘‘niyyānikasabhāvassā’’tiādi. Pañcaṅgiko cāti etena maggavibhaṅge sabbavāresupi phalassa maggapariyāyo āgatoti dasseti. Tattha hi ariyamaggakkhaṇe vijjamānāsupi viratīsu tadavasiṭṭhānaṃ pañcannaṃ kārāpakaṅgānaṃ atirekakiccatādassanatthaṃ pāḷiyaṃ pañcaṅgikopi maggo uddhaṭoti. Evaṃ bojjhaṅgāpīti yathā maggo, evaṃ maggabojjhaṅgavibhaṅgesu phalesu ca bojjhaṅgā uddhaṭāti attho.

Lokuttaravipākakathāvaṇṇanā niṭṭhitā.

Kiriyābyākatakathāvaṇṇanā

568.Purimā pavattīti mahākiriyacittappavattiṃ āha. Tāya hi khīṇāsavo evaṃ paccavekkhati. Tenevāha ‘‘idaṃ pana cittaṃ vicāraṇapaññārahita’’nti. Evanti yathā sotadvāre, evaṃ ghānadvārādīsupi mahākiriyacittehi tasmiṃ tasmiṃ visaye idamatthikatāya paricchinnāya idaṃ cittaṃ vattatīti dasseti. Pañcadvārānugataṃ hutvā labbhamānanti pañcadvāre pavattamahākiriyacittānaṃ piṭṭhivaṭṭakabhāvena imassa cittassa pavattiṃ sandhāya vuttaṃ, pañcadvāre eva vā idameva pavattanti sambandho. ‘‘Loluppa…pe… bhūta’’nti vuttattā pañcadvāre paṭhamaṃ iminā cittena somanassito hutvā pacchā mahākiriyacittehi taṃ taṃ atthaṃ vicinotīti ayamattho vutto viya dissati. Pubbeyeva pana manodvārikacittena padhānasāruppaṭṭhānādiṃ paricchindantassa pañcadvāre tādisasseva tādisesu rūpādīsu idaṃ cittaṃ pavattatīti vadanti. Ayampi attho pañcadvāre eva pavattaṃ loluppataṇhāpahānādipaccavekkhaṇāhetu yathāvuttakāraṇabhūtaṃ jātanti evaṃ yojetvā sakkā vattuṃ. Evañca sati imassa cittassa paccayabhūtā purimā pavattīti idampi vacanaṃ samatthitaṃ hoti.

Ettha ca pañcadvāre iminā cittena somanassuppādanamattaṃ daṭṭhabbaṃ, na hāsuppādanaṃ pañcadvārikacittānaṃ aviññattijanakattā, manodvāre pana hāsuppādanaṃ hoti. Teneva hi aṭṭhakathāyaṃ pañcadvāre ‘‘somanassito hotī’’ti ettakameva vuttaṃ, manodvāre ca ‘‘hāsayamāna’’nti. Iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti. Evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho, evañca katvā aṭṭhakathāyaṃ ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ icchitabbaṃ, aññathā āvajjanacittassapi bhagavato pavatti na yujjeyya. Tassapi hi viññattisamuṭṭhāpakabhāvassa nicchitattā, na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āvajjanabhāvo vibandhatīti.

Tato evāti mūlābhāvena na suppatiṭṭhitattā eva. ‘‘Ahetukānaṃ jhānaṅgāni balāni cā’’ti sampiṇḍanattho jhānaṅgāni cāti ca-saddo. Yadi aparipuṇṇattā balabhāvassa imasmiṃ ahetukadvaye balāni anuddiṭṭhāni asaṅgahitāni ca, atha kasmā niddiṭṭhānīti āha ‘‘yasmā panā’’tiādi. Sammā niyyānikasabhāvānaṃ kusalānaṃ paṭibhāgabhūto vipākopi phalaṃ viya taṃsabhāvo siyāti sahetukavipākacittāni aggahetvā kiriyacittakatattā vā ‘‘mahākiriyacittesū’’ti vuttaṃ. Atha vā mahākiriyacittesucāti ca-saddena sahetukavipākacittānipi gahitānīti veditabbāni.

574.‘‘Indriya…pe… imassānantaraṃ uppajjamānānī’’ti vuttaṃ tesaṃ ñāṇānaṃ kāmāvacarattā. Itaresaṃ mahaggatattā ‘‘parikammānantarānī’’ti vuttaṃ.

577. Āhito ahaṃ māno etthāti attā, so eva bhavati uppajjati, na paraparikappito viya niccoti attabhāvo. Attāti vā diṭṭhigatikehi gahetabbākārena bhavati pavattatīti attabhāvo.

Kiriyābyākatakathāvaṇṇanā niṭṭhitā.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app