Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Jātikoṭisahassehi , pamāṇarahitaṃ hitaṃ;

Lokassa lokanāthena, kataṃ yena mahesinā.

Tassa pāde namassitvā, katvā dhammassa cañjaliṃ;

Saṅghañca patimānetvā, sabbasammānabhājanaṃ.

Namassanādino assa, puññassa ratanattaye;

Pavattassānubhāvena, chetvā sabbe upaddave.

Taṃ taṃ kāraṇamāgamma, desitāni jutīmatā;

Apaṇṇakādīni purā, jātakāni mahesinā.

Yāni yesu ciraṃ satthā, lokanittharaṇatthiko;

Anante bodhisambhāre, paripācesi nāyako.

Tāni sabbāni ekajjhaṃ, āropentehi saṅgahaṃ;

Jātakaṃ nāma saṅgītaṃ, dhammasaṅgāhakehi yaṃ.

Buddhavaṃsassa etassa, icchantena ciraṭṭhitiṃ;

Yācito abhigantvāna, therena atthadassinā.

Asaṃsaṭṭhavihāre , sadā suddhavihārinā;

Tatheva buddhamittena, santacittena viññunā.

Mahiṃsāsakavaṃsamhi, sambhūtena nayaññunā;

Buddhadevena ca tathā, bhikkhunā suddhabuddhinā.

Mahāpurisacariyānaṃ, ānubhāvaṃ acintiyaṃ;

Tassa vijjotayantassa, jātakassatthavaṇṇanaṃ.

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;

Bhāsissaṃ bhāsato taṃ me, sādhu gaṇhantu sādhavoti.

Nidānakathā

Sā panāyaṃ jātakassa atthavaṇṇanā dūrenidānaṃ, avidūrenidānaṃ, santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti, tasmā taṃ tāni nidānāni dassetvā vaṇṇayissāma.

Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiñhi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne labbhatīti.

1. Dūrenidānakathā

Tatridaṃ dūrenidānaṃ nāma – ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako amacco āyapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā ‘‘ettakaṃ te, kumāra, mātu santakaṃ, ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakāna’’nti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā ‘‘etaṃ paṭipajjāhī’’ti āha. Sumedhapaṇḍito cintesi – ‘‘imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekaṃ kahāpaṇampi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī’’ti. So rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā kathetabbā . Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthāsambandhena pana āgatattā na suṭṭhu pākaṭā. Tasmā taṃ antarantarā gāthāya sambandhadīpakehi vacanehi saddhiṃ kathessāma.

Sumedhakathā

Kappasatasahassādhikānañhi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi avivittaṃ ‘‘amaravatī’’ti ca ‘‘amara’’nti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya buddhavaṃse vuttaṃ –

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyuta’’nti.

Tattha dasahi saddehi avivittanti hatthisaddena, assasaddena, rathasaddena, bherisaddena, mudiṅgasaddena, vīṇāsaddena, sammasaddena, tāḷasaddena, saṅkhasaddena ‘‘asnātha, pivatha, khādathā’’ti dasamena saddenāti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā –

‘‘Hatthisaddaṃ assasaddaṃ, bherisaṅkharathāni ca;

Khādatha pivatha ceva, annapānena ghosita’’nti. –

Buddhavaṃse imaṃ gāthaṃ vatvā –

‘‘Nagaraṃ sabbaṅgasampannaṃ, sabbakammamupāgataṃ;

Sattaratanasampannaṃ, nānājanasamākulaṃ;

Samiddhaṃ devanagaraṃva, āvāsaṃ puññakamminaṃ.

‘‘Nagare amaravatiyā, sumedho nāma brāhmaṇo;

Anekakoṭisannicayo, pahūtadhanadhaññavā.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato’’ti. – vuttaṃ;

Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā pallaṅkaṃ ābhujitvā nisinno cintesi – ‘‘punabbhave, paṇḍita, paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañca jātidhammo jarādhammo byādhidhammo maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ abyādhiṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ vaṭṭati, avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabba’’nti. Tena vuttaṃ –

‘‘Rahogato nisīditvā, evaṃ cintesahaṃ tadā;

Dukkho punabbhavo nāma, sarīrassa ca bhedanaṃ.

‘‘Jātidhammo jarādhammo, byādhidhammo sahaṃ tadā;

Ajaraṃ amataṃ khemaṃ, pariyesissāmi nibbutiṃ.

‘‘Yaṃnūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Atthi hehiti so maggo, na so sakkā na hetuye;

Pariyesissāmi taṃ maggaṃ, bhavato parimuttiyā’’ti.

Tato uttaripi evaṃ cintesi – yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ. Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītampi atthi, evaṃ rāgādīnaṃ aggīnaṃ vūpasamena nibbānenāpi bhavitabbaṃ. Yathā ca pāpassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammopi atthiyeva, evameva pāpikāya jātiyā sati sabbajātikkhepanato ajātisaṅkhātena nibbānenāpi bhavitabbamevāti. Tena vuttaṃ –

‘‘Yathāpi dukkhe vijjante, sukhaṃ nāmapi vijjati;

Evaṃ bhave vijjamāne, vibhavopi icchitabbako.

‘‘Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbakaṃ.

‘‘Yathāpi pāpe vijjante, kalyāṇamapi vijjati;

Evameva jāti vijjante, ajātipicchitabbaka’’nti.

Aparampi cintesi – yathā nāma gūtharāsimhi nimuggena purisena dūrato pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā ‘‘katarena nu kho maggena ettha gantabba’’nti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa doso. Evameva kilesamaladhovane amatamahānibbānataḷāke vijjante tassa agavesanaṃ na amatanibbānamahātaḷākassa doso. Yathā ca corehi samparivārito puriso palāyanamagge vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso. Evameva kilesehi parivāretvā gahitassa purisassa vijjamāneyeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso, puggalasseva doso. Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso. Evameva yo kilesabyādhipīḷito puriso kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na gavesati, tasseva doso, na kilesavināsakassa ācariyassāti. Tena vuttaṃ –

‘‘Yathā gūthagato puriso, taḷākaṃ disvāna pūritaṃ;

Na gavesati taṃ taḷākaṃ, na doso taḷākassa so.

‘‘Evaṃ kilesamaladhove, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe.

‘‘Yathā arīhi pariruddho, vijjante gamanampathe;

Na palāyati so puriso, na doso añjasassa so.

‘‘Evaṃ kilesapariruddho, vijjamāne sive pathe;

Na gavesati taṃ maggaṃ, na doso sivamañjase.

‘‘Yathāpi byādhito puriso, vijjamāne tikicchake;

Na tikicchāpeti taṃ byādhiṃ, na doso so tikicchake.

‘‘Evaṃ kilesabyādhīhi, dukkhito paripīḷito;

Na gavesati taṃ ācariyaṃ, na doso so vināyake’’ti.

Aparampi cintesi – yathā maṇḍanajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhī gacchati, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasantena vā veṭhetvā gacchanti, jigucchamānā pana anapekkhāva chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena chaḍḍetvā amataṃ nibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ nāvaṃ anapekkhā chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi karajakāyo ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ me nassissati. Tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā nibbānanagaraṃ pavisituṃ vaṭṭatīti. Tena vuttaṃ –

‘‘Yathāpi kuṇapaṃ puriso, kaṇṭhe baddhaṃ jigucchiya;

Mocayitvāna gaccheyya, sukhī serī sayaṃvasī.

‘‘Tathevimaṃ pūtikāyaṃ, nānākuṇapasañcayaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko.

‘‘Yathā uccāraṭṭhānamhi, karīsaṃ naranāriyo;

Chaḍḍayitvāna gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gacchissaṃ, vaccaṃ katvā yathā kuṭiṃ.

‘‘Yathāpi jajjaraṃ nāvaṃ, paluggaṃ udagāhiniṃ;

Sāmī chaḍḍetvā gacchanti, anapekkhā anatthikā.

‘‘Evamevāhaṃ imaṃ kāyaṃ, navacchiddaṃ dhuvassavaṃ;

Chaḍḍayitvāna gacchissaṃ, jiṇṇanāvaṃva sāmikā.

‘‘Yathāpi puriso corehi, gacchanto bhaṇḍamādiya;

Bhaṇḍacchedabhayaṃ disvā, chaḍḍayitvāna gacchati.

‘‘Evameva ayaṃ kāyo, mahācorasamo viya;

Pahāyimaṃ gamissāmi, kusalacchedanābhayā’’ti.

Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitaṃ bhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vivajjitaṃ ‘‘evaṃ samāhite citte’’tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji. Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ samāpattīnaṃ pañcannañca abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi. Tena vuttaṃ –

‘‘Evāhaṃ cintayitvāna, nekakoṭisataṃ dhanaṃ;

Nāthānāthānaṃ datvāna, himavantamupāgamiṃ.

‘‘Himavantassāvidūre , dhammiko nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjitaṃ;

Aṭṭhaguṇasamupetaṃ, abhiññābalamāhariṃ.

‘‘Sāṭakaṃ pajahiṃ tattha, navadosamupāgataṃ;

Vākacīraṃ nivāsesiṃ, dvādasaguṇamupāgataṃ.

‘‘Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakaṃ;

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgataṃ.

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi’’nti.

Tattha ‘‘assamo sukato mayhaṃ, paṇṇasālā sumāpitā’’ti imāya pāḷiyā sumedhapaṇḍitena assamapaṇṇasālācaṅkamā sahatthā māpitā viya vuttā. Ayaṃ panettha attho – mahāsattaṃ ‘‘himavantaṃ ajjhogāhetvā ajja dhammikaṃ pabbataṃ pavisissāmī’’ti nikkhantaṃ disvā sakko devānamindo vissakammadevaputtaṃ āmantesi – ‘‘tāta, ayaṃ sumedhapaṇḍito pabbajissāmīti nikkhanto, etassa vasanaṭṭhānaṃ māpehī’’ti. So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya sāriputta, tasmiṃ dhammikapabbate –

‘‘Assamo sukato mayhaṃ, paṇṇasālā sumāpitā;

Caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’nti. –

Āha . Tattha sukato mayhanti sukato mayā. Paṇṇasālā sumāpitāti paṇṇacchadanasālāpi me sumāpitā ahosi.

Pañcadosavivajjitanti pañcime caṅkamadosā nāma – thaddhavisamatā, antorukkhatā, gahanacchannatā, atisambādhatā, ativisālatāti. Thaddhavisamabhūmibhāgasmiñhi caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso. Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike vā caṅkamantassa paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu ratanamattaanucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ vaṭṭati cetiyagirimhi dīpappasādakamahindattherassa caṅkamanaṃ viya, tādisaṃ taṃ ahosi. Tenāha ‘‘caṅkamaṃ tattha māpesiṃ, pañcadosavivajjita’’nti.

Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni nāma – dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo, nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu appaṭihatabhāvoti. Idaṃ vuttaṃ hoti – yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha samaṇasukhāni vindituṃ, evaṃ aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesinti.

Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānaṃ samāpattīnañca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesinti attho.

Sāṭakaṃpajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā – tadā kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā antopaṇṇasālāyaṃ jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike tāpasaparikkhāre, maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ taṃ sabbaṃ māpetvā paṇṇasālāya bhittiyaṃ ‘‘ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū’’ti akkharāni chinditvā devalokameva gate vissakammadevaputte sumedhapaṇḍito himavantapabbatapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṅkamanakoṭiṃ gantvā padavalañjaṃ apassanto ‘‘dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantī’’ti cintetvā thokaṃ āgametvā ‘‘ativiya cirāyanti, jānissāmī’’ti paṇṇāsālākuṭidvāraṃ vivaritvā anto pavisitvā ito cito ca olokento mahābhittiyaṃ akkharāni vācetvā ‘‘mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmī’’ti attano nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha ‘‘sāṭakaṃ pajahiṃ tatthā’’ti. Evaṃ paviṭṭho ahaṃ, sāriputta, tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ.

Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti dīpeti. Tāpasapabbajjaṃ pabbajitānañhi sāṭakasmiṃ nava dosā upaṭṭhahanti. Tesu tassa mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko. Kiliṭṭho hi dhovitabbo ca rajitabbo ca hoti. Paribhogena jīraṇabhāvo eko. Jiṇṇassa hi tunnaṃ vā aggaḷadānaṃ vā kātabbaṃ hoti . Puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko. Yathā hi naṃ paccatthikā na gaṇhanti, evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.

Vākacīraṃ nivāsesinti tadāhaṃ, sāriputta, ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīraṃ hīraṃ katvā ganthetvā katavākacīraṃ nivāsanapārupanatthāya ādiyinti attho.

Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiñhi dvādasa ānisaṃsā – appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati, dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre naṭṭhepi anapekkhabhāvo dvādasamoti.

Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti. Kathaṃ pajahi? So kira varasāṭakayugaṃ omuñcitvā cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā, tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā, punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttajālasadisāya sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkakājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni olaggetvā khāribhāraṃ aṃse katvā, dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano vesaṃ oloketvā – ‘‘mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā, buddhapaccekabuddhādīhi sabbehi dhīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukha’’nti ussāhajāto khārikājaṃ otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā, bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā, balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi ‘‘ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito, ito dāni paṭṭhāya pamādacāraṃ carituṃ na vaṭṭati.

Pavivekañhi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati. Ahañhi gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇaparibhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ , vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā viya me gehasampadā paññāyatī’’ti paṇṇasālāya dose vicinanto aṭṭha dose passi.

Paṇṇasālāparibhogasmiñhi aṭṭha ādīnavā – mahāsamārambhena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappunaṃ ṭhapetabbatāya nibandhajagganabhāvo dutiyo, senāsanaṃ nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti uṭṭhāpaniyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuttho, gehaṃ paviṭṭhena yaṃkiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo pañcamo, ‘‘mayha’’nti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāma sadutiyakavāsoti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajati. Tenāha ‘‘aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālaka’’nti.

Upāgamiṃ rukkhamūlaṃ, guṇe dasahupāgatanti channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā – appasamārambhatā eko guṇo, upagamanamattakameva hi tattha hoti; apaṭijagganatā dutiyo, tañhi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpariyabhāvo tatiyo, garahaṃ nappaṭicchādeti; tattha hi pāpaṃ karonto lajjatīti garahāya appaṭicchannabhāvo catuttho; abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa asanthambhanabhāvo pañcamo; pariggahakaraṇābhāvo chaṭṭho; gehālayapaṭikkhepo sattamo; bahusādhāraṇagehe viya ‘‘paṭijaggissāmi naṃ, nikkhamathā’’ti nīharaṇakābhāvo aṭṭhamo; vasantassa sappītikabhāvo navamo; rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamoti ime dasa guṇe disvā rukkhamūlaṃ upāgatosmīti vadati.

Imāni ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi ‘‘nāhaṃ āhāraṃ na labhāmīti pabbajito, siniddhāhāro nāmesa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi. Yaṃnūnāhaṃ vāpitaropitadhaññanibbattaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyya’’nti. So tato ṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha samāpattiyo pañca abhiññāyo ca nibbattesi. Tena vuttaṃ –

‘‘Vāpitaṃ ropitaṃ dhaññaṃ, pajahiṃ niravasesato;

Anekaguṇasampannaṃ, pavattaphalamādiyiṃ.

‘‘Tatthappadhānaṃ padahiṃ, nisajjaṭṭhānacaṅkame;

Abbhantaramhi sattāhe, abhiññābalapāpuṇi’’nti.

Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātisambodhidhammacakkappavattanesu sakalāpi dasasahassī lokadhātu saṃkampi sampakampi sampavedhi, mahāviravaṃ viravi, dvattiṃsa pubbanimittāni pāturahesuṃ. Sumedhatāpaso samāpattisukhena vītināmento neva taṃ saddamassosi, na tāni nimittāni addasa. Tena vuttaṃ –

‘‘Evaṃ me siddhippattassa, vasībhūtassa sāsane;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

‘‘Uppajjante ca jāyante, bujjhante dhammadesane;

Caturo nimitte nāddasaṃ, jhānaratisamappito’’ti.

Tasmiṃ kāle dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno rammaṃ nāma nagaraṃ patvā sudassanamahāvihāre paṭivasati. Rammanagaravāsino ‘‘dīpaṅkaro kira samaṇissaro paramātisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno rammanagaraṃ patvā sudassanamahāvihāre paṭivasatī’’ti sutvā sappinavanītādīni ceva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.

Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lājāni ceva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti. Tasmiṃ kāle sumedhatāpaso attano assamapadā uggantvā tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā ‘‘kiṃ nu kho kāraṇa’’nti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi – ‘‘ambho kassa tumhe imaṃ maggaṃ alaṅkarothā’’ti? Tena vuttaṃ –

‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

‘‘Ahaṃ tena samayena, nikkhamitvā sakassamā;

Dhunanto vākacīrāni, gacchāmi ambare tadā.

‘‘Vedajātaṃ janaṃ disvā, tuṭṭhahaṭṭhaṃ pamoditaṃ;

Orohitvāna gaganā, manusse pucchi tāvade.

‘‘‘Tuṭṭhahaṭṭho pamudito, vedajāto mahājano;

Kassa sodhīyati maggo, añjasaṃ vaṭumāyana’’’nti.

Manussā āhaṃsu ‘‘bhante sumedha, na tvaṃ jānāsi, dīpaṅkaradasabalo sammāsambodhiṃ patvā pavattitavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā sudassanamahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimhā, tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā’’ti. Sumedhatāpaso cintesi – ‘‘buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī’’ti. So te manusse āha – ‘‘sace bho tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā ‘‘sumedhatāpaso iddhimā’’ti jānantā udakabhinnokāsaṃ sallakkhetvā ‘‘tvaṃ imaṃ ṭhānaṃ alaṅkarohī’’ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi ‘‘ahaṃ imaṃ okāsaṃ iddhiyā alaṅkarituṃ sakkomi, evaṃ alaṅkato pana mama manaṃ na paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī’’ti paṃsuṃ āharitvā tasmiṃ padese pakkhipi.

Tassa tasmiṃ padese analaṅkateyeva dīpaṅkaro dasabalo mahānubhāvānaṃ chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi pūjayantīsu dibbasaṅgītesu pavattantesu manussesu mānusakagandhehi ceva mālādīhi ca pūjayantesu anantāya buddhalīḷāya manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā ceva yugalayugalabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā ‘‘ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati, mā bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā’’ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ –

‘‘Te me puṭṭhā viyākaṃsu, ‘buddho loke anuttaro;

Dīpaṅkaro nāma jino, uppajji lokanāyako;

Tassa sodhīyati maggo, añjasaṃ vaṭumāyanaṃ’.

‘‘Buddhoti mama sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayanto, somanassaṃ pavedayiṃ.

‘‘Tattha ṭhatvā vicintesiṃ, tuṭṭho saṃviggamānaso;

‘Idha bījāni ropissaṃ, khaṇo eva mā upaccagā’.

‘‘Yadi buddhassa sodhetha, ekokāsaṃ dadātha me;

Ahampi sodhayissāmi, añjasaṃ vaṭumāyanaṃ.

‘‘Adaṃsu te mamokāsaṃ, sodhetuṃ añjasaṃ tadā;

Buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā.

‘‘Aniṭṭhite mamokāse, dīpaṅkaro mahāmuni;

Catūhi satasahassehi, chaḷabhiññehi tādihi;

Khīṇāsavehi vimalehi, paṭipajji añjasaṃ jino.

‘‘Paccuggamanā vattanti, vajjanti bheriyo bahū;

Āmoditā naramarū, sādhukāraṃ pavattayuṃ.

‘‘Devā manusse passanti, manussāpi ca devatā;

Ubhopi te pañjalikā, anuyanti tathāgataṃ.

‘‘Devā dibbehi turiyehi, manussā mānusehi ca;

Ubhopi te vajjayantā, anuyanti tathāgataṃ.

‘‘Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Disodisaṃ okiranti, ākāsanabhagatā marū.

‘‘Campakaṃ salalaṃ nīpaṃ, nāgapunnāgaketakaṃ;

Disodisaṃ ukkhipanti, bhūmitalagatā narā.

‘‘Kese muñcitvāhaṃ tattha, vākacīrañca cammakaṃ;

Kalale pattharitvāna, avakujjo nipajjahaṃ.

‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

Mā naṃ kalale akkamittho, hitāya me bhavissatī’’ti.

So kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa buddhasiriṃ sampassamāno evaṃ cintesi – ‘‘sacāhaṃ iccheyyaṃ, sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ. Aññātakavesena pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi. Yaṃnūnāhaṃ dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpa’’nti. Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena vuttaṃ –

‘‘Pathaviyaṃ nipannassa, evaṃ me āsi cetaso;

‘Icchamāno ahaṃ ajja, kilese jhāpaye mama.

‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake.

‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevake.

‘Iminā me adhikārena, katena purisuttame;

Sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.

‘Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;

Dhammanāvaṃ samāruyha, santāressaṃ sadevake’’’ti. (bu. vaṃ. 2.54-58);

Yasmā pana buddhattaṃ patthentassa –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59);

Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa patthanā samijjhati, na nāgassa vā supaṇṇassa vā devatāya vā patthanā samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, na itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā patthanā samijjhati. Purisassāpi tasmiṃ attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa. Hetusampannassāpi jīvamānakabuddhasseva santike patthentassa patthanā samijjhati, parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati. Buddhānaṃ santike patthentassāpi pabbajjāliṅge ṭhitasseva samijjhati, no gihiliṅge ṭhitassa. Pabbajitassāpi pañcābhiññassa aṭṭhasamāpattilābhinoyeva samijjhati, na imāya guṇasampattiyā virahitassa. Guṇasampannenāpi yena attano jīvitaṃ buddhānaṃ pariccattaṃ hoti, tassa iminā adhikārena adhikārasampannasseva samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati, na itarassa.

Tatridaṃ chandamahantatāya opammaṃ – sace hi evamassa ‘‘yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena uttaritvā pāraṃ gantuṃ samattho , so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ byūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātī’’ti. Yo etesu ekampi attano dukkaraṃ na maññati, ‘‘ahaṃ etampi taritvā vā gantvā vā pāraṃ gahessāmī’’ti evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti, tassa patthanā samijjhati, na itarassa. Sumedhatāpaso pana ime aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji.

Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇappasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā ‘‘ayaṃ tāpaso buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho imassa patthanā, udāhu no’’ti anāgataṃsañāṇaṃ pesetvā upadhārento ‘‘ito kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkamitvā gotamo nāma buddho bhavissatī’’ti ñatvā ṭhitakova parisamajjhe byākāsi – ‘‘passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipanna’’nti? ‘‘Evaṃ, bhante’’ti. ‘‘Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā, ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano nāma rājā pitā, aggasāvako upatisso nāma thero, dutiyasāvako kolito nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā uppalavaṇṇā nāma therī bhavissati, paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatī’’ti. Tena vuttaṃ –

‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravi.

‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Aparimeyye ito kappe, buddho loke bhavissati.

‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

‘Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamūpehiti.

‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assattharukkhamūlamhi, bujjhissati mahāyaso.

‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissati taṃ jinaṃ.

‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccatī’’’ti.

Sumedhatāpaso ‘‘mayhaṃ kira patthanā samijjhissatī’’ti somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā ‘‘sumedhatāpaso kira buddhabījaṃ buddhaṅkuro’’ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi ‘‘yathā nāma puriso nadiṃ taranto ujukena titthena uttarituṃ asakkonto heṭṭhātitthena uttarati, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā’’ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi, tepi catusatasahassasaṅkhā khīṇāsavā bodhisattaṃ gandhehi ca mālehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu. Devamanussā pana tatheva pūjetvā vanditvā pakkantā.

Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya ‘‘pāramiyo vicinissāmī’’ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne bodhisatte sakaladasasahassacakkavāḷadevatā sannipatitvā sādhukāraṃ datvā ‘‘ayya sumedhatāpasa, porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā ‘pāramiyo vicinissāmā’ti nisinnakāle yāni pubbanimittāni nāma paññāyanti, tāni sabbānipi ajja pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi , mayampetaṃ jānāma ‘yassetāni nimittāni paññāyanti, ekantena so buddho hoti’, tvaṃ attano vīriyaṃ daḷhaṃ katvā paggaṇhā’’ti bodhisattaṃ nānappakārāhi thutīhi abhitthuniṃsu. Tena vuttaṃ –

‘‘Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

‘Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

‘Yathā manussā nadiṃ tarantā, paṭibhitthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’.

‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

Mama kammaṃ pakittetvā, dakkhiṇaṃ pādamuddhari.

‘Ye tatthāsuṃ jinaputtā, sabbe padakkhiṇamakaṃsu maṃ;

Narā nāgā ca gandhabbā, abhivādetvāna pakkamuṃ.

‘Dassanaṃ me atikkante, sasaṅghe lokanāyake;

Haṭṭhatuṭṭhena cittena, āsanā vuṭṭhahiṃ tadā.

‘Sukhena sukhito homi, pāmojjena pamodito;

Pītiyā ca abhissanno, pallaṅkaṃ ābhujiṃ tadā.

‘Pallaṅkena nisīditvā, evaṃ cintesahaṃ tadā;

‘Vasībhūto ahaṃ jhāne, abhiññāsu pāramiṃ gato.

‘Sahassiyamhi lokamhi, isayo natthi me samā;

Asamo iddhidhammesu, alabhiṃ īdisaṃ sukhaṃ’.

‘Pallaṅkābhujane mayhaṃ, dasasahassādhivāsino;

Mahānādaṃ pavattesuṃ, dhuvaṃ buddho bhavissasi.

‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare.

‘Sītaṃ byapagataṃ hoti, uṇhañca upasammati;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘Dasasahassī lokadhātū, nissaddā honti nirākulā;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘Mahāvātā na vāyanti, na sandanti savantiyo;

Tāni ajja padissanti, dhuvaṃ buddho bhavissasi.

‘Thalajā dakajā pupphā, sabbe pupphanti tāvade;

Tepajja pupphitā sabbe, dhuvaṃ buddho bhavissasi.

‘Latā vā yadi vā rukkhā, phalabhārā honti tāvade;

Tepajja phalitā sabbe, dhuvaṃ buddho bhavissasi.

‘Ākāsaṭṭhā ca bhūmaṭṭhā, ratanā jotanti tāvade;

Tepajja ratanā jotanti, dhuvaṃ buddho bhavissasi.

‘Mānusakā ca dibbā ca, turiyā vajjanti tāvade;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘Vicittapupphā gaganā, abhivassanti tāvade;

Tepi ajja pavassanti, dhuvaṃ buddho bhavissasi.

‘Mahāsamuddo ābhujati, dasasahassī pakampati;

Tepajjubho abhiravanti, dhuvaṃ buddho bhavissasi.

‘Nirayepi dasasahasse, aggī nibbanti tāvade;

Tepajja nibbutā aggī, dhuvaṃ buddho bhavissasi.

‘Vimalo hoti sūriyo, sabbā dissanti tārakā;

Tepi ajja padissanti, dhuvaṃ buddho bhavissasi.

‘Anovaṭṭhena udakaṃ, mahiyā ubbhijji tāvade;

Tampajjubbhijjate mahiyā, dhuvaṃ buddho bhavissasi.

‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissasi.

‘Bilāsayā darīsayā, nikkhamanti sakāsayā;

Tepajja āsayā chuddhā, dhuvaṃ buddho bhavissasi.

‘Na hoti arati sattānaṃ, santuṭṭhā honti tāvade;

Tepajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi.

‘Rogā tadūpasammanti, jighacchā ca vinassati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘Rāgo tadā tanu hoti, doso moho vinassati;

Tepajja vigatā sabbe, dhuvaṃ buddho bhavissasi.

‘Bhayaṃ tadā na bhavati, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘Rajo nuddhaṃsati uddhaṃ, ajjapetaṃ padissati;

Tena liṅgena jānāma, dhuvaṃ buddho bhavissasi.

‘Aniṭṭhagandho pakkamati, diṭṭhagandho pavāyati;

Sopajja vāyati gandho, dhuvaṃ buddho bhavissasi.

‘Sabbe devā padissanti, ṭhapayitvā arūpino;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘Yāvatā nirayā nāma, sabbe dissanti tāvade;

Tepajja sabbe dissanti, dhuvaṃ buddho bhavissasi.

‘Kuṭṭā kavāṭā selā ca, na hontāvaraṇā tadā;

Ākāsabhūtā tepajja, dhuvaṃ buddho bhavissasi.

‘Cutī ca upapatti ca, khaṇe tasmiṃ na vijjati;

Tānipajja padissanti, dhuvaṃ buddho bhavissasi.

‘Daḷhaṃ paggaṇha vīriyaṃ, mā nivatta abhikkama;

Mayampetaṃ vijānāma, dhuvaṃ buddho bhavissasī’’’ti.

Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ sutvā bhiyyoso mattāya sañjātussāho hutvā cintesi ‘‘buddhā nāma amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ dhuvaṃ, aruṇe uggate sūriyassuṭṭhānaṃ, āsayā nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ avassaṃbhāvī, evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī’’ti. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, dasasahassīna cūbhayaṃ;

Tuṭṭhahaṭṭho pamodito, evaṃ cintesahaṃ tadā.

‘‘Advejjhavacanā buddhā, amoghavacanā jinā;

Vitathaṃ natthi buddhānaṃ, dhuvaṃ buddho bhavāmahaṃ.

‘‘Yathā khittaṃ nabhe leḍḍu, dhuvaṃ patati bhūmiyaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathāpi sabbasattānaṃ, maraṇaṃ dhuvasassataṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā rattikkhaye patte, sūriyuggamanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā nikkhantasayanassa, sīhassa nadanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassataṃ.

‘‘Yathā āpannasattānaṃ, bhāramoropanaṃ dhuvaṃ;

Tatheva buddhaseṭṭhānaṃ, vacanaṃ dhuvasassata’’nti.

So ‘‘dhuvāhaṃ buddho bhavissāmī’’ti evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ ‘‘kahaṃ nu kho buddhakārakadhammā, kiṃ uddhaṃ, udāhu adho, disāsu, vidisāsū’’ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā puttaṃ vā dāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhirukkhamūle nisīditvā buddho bhavissasī’’ti paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Handa buddhakare dhamme, vicināmi ito cito;

Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā.

‘‘Vicinanto tadādakkhiṃ, paṭhamaṃ dānapāramiṃ;

Pubbakehi mahesīhi, anuciṇṇaṃ mahāpathaṃ.

‘‘Imaṃ tvaṃ paṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Dānapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi kumbho sampuṇṇo, yassa kassaci adhokato;

Vamatevudakaṃ nissesaṃ, na tattha parirakkhati.

‘‘Tatheva yācake disvā, hīnamukkaṭṭhamajjhime;

Dadāhi dānaṃ nissesaṃ, kumbho viya adhokato’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarīmigo nāma jīvitampi anoloketvā attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā sīlameva rakkhanto buddho bhavissasī’’ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, dutiyaṃ sīlapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dutiyaṃ tāva, daḷhaṃ katvā samādiya;

Sīlapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi camarī vālaṃ, kismiñci paṭilaggitaṃ;

Upeti maraṇaṃ tattha, na vikopeti vāladhiṃ.

‘‘Tatheva catūsu , bhūmīsu, sīlāni paripūraya;

Parirakkha sabbadā sīlaṃ, camarī viya vāladhi’’nti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhitoyeva avasitukāmo hoti, evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito muccitukāmo hutvā nekkhammābhimukhova hohi, evaṃ buddho bhavissasī’’ti tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, tatiyaṃ nekkhammapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ tatiyaṃ tāva, daḷhaṃ katvā samādiya;

Nekkhammapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathā andughare puriso, ciravuttho dukhaṭṭito;

Na tattha rāgaṃ janeti, muttimeva gavesati.

‘‘Tatheva tvaṃ sabbabhave, passa andughare viya;

Nekkhammābhimukho hohi, bhavato parimuttiyā’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍacāriko bhikkhu hīnādikesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto buddho bhavissasī’’ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, catutthaṃ paññāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ catutthaṃ tāva, daḷhaṃ katvā samādiya;

Paññāpāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi bhikkhu bhikkhanto, hīnamukkaṭṭhamajjhime;

Kulāni na vivajjento, evaṃ labhati yāpanaṃ.

‘‘Tatheva tvaṃ sabbakālaṃ, paripucchanto budhaṃ janaṃ;

Paññāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya vīriyapāramimpi pūreyyāsi. Yathā hi sīho migarājā sabbairiyāpathesu daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbairiyāpathesu daḷhavīriyo anolīnavīriyo samāno buddho bhavissasī’’ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, pañcamaṃ vīriyapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ pañcamaṃ tāva, daḷhaṃ katvā samādiya;

Vīriyapāramitaṃ gaccha, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi sīho migarājā, nisajjaṭṭhānacaṅkame;

Alīnavīriyo hoti, paggahitamano sadā.

‘‘Tatheva tvaṃ sabbabhave, paggaṇha vīriyaṃ daḷhaṃ;

Vīriyapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya khantipāramimpi pūreyyāsi. Sammānanepi avamānanepi khamova bhaveyyāsi. Yathā hi pathaviyaṃ nāma sucimpi pakkhipanti asucimpi, na tena pathavī sinehaṃ, na paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evaṃ tvampi sammānanāvamānanakkhamova samāno buddho bhavissasī’’ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, chaṭṭhamaṃ khantipāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ chaṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhamānaso, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, sucimpi asucimpi ca;

Sabbaṃ sahati nikkhepaṃ, na karoti paṭighaṃ tayā.

‘‘Tatheva tvampi sabbesaṃ, sammānāvamānakkhamo;

Khantipāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya saccapāramimpi pūreyyāsi. Asaniyā matthake patamānāyapi dhanādīnaṃ atthāya chandādivasena sampajānamusāvādaṃ nāma mākāsi. Yathā hi osadhitārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma akarontoyeva buddho bhavissasī’’ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, sattamaṃ saccapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ sattamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha advejjhavacano, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi osadhī nāma, tulābhūtā sadevake;

Samaye utuvasse vā, na vokkamati vīthito.

‘‘Tatheva tvampi saccesu, mā vokkamasi vīthito;

Saccapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi. Yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi. Yathā hi pabbato nāma sabbadisāsu vātehi pahaṭopi na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano adhiṭṭhāne niccalo hontova buddho bhavissasī’’ti aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, aṭṭhamaṃ adhiṭṭhānapāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ aṭṭhamaṃ tāva, daḷhaṃ katvā samādiya;

Tattha tvaṃ acalo hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Na kampati bhusavātehi, sakaṭṭhāneva tiṭṭhati.

‘‘Tatheva tvampi adhiṭṭhāne, sabbadā acalo bhava;

Adhiṭṭhānapāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya navamaṃ mettāpāramimpi pūreyyāsi. Ahitesupi hitesupi ekacitto bhaveyyāsi. Yathā hi udakaṃ nāma pāpajanassāpi kalyāṇajanassāpi sītibhāvaṃ ekasadisaṃ katvā pharati, evameva tvampi sabbasattesu mettacittena ekacittova honto buddho bhavissasī’’ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, navamaṃ mettāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ navamaṃ tāva, daḷhaṃ katvā samādiya;

Mettāya asamo hohi, yadi bodhiṃ pattumicchasi.

‘‘Yathāpi udakaṃ nāma, kalyāṇe pāpake jane;

Samaṃ pharati sītena, pavāheti rajomalaṃ.

‘‘Tatheva tvampi ahitahite, samaṃ mettāya bhāvaya;

Mettāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Athassa ‘‘na ettakeheva buddhakārakadhammehi bhavitabba’’nti uttaripi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi – ‘‘sumedhapaṇḍita, tvaṃ ito paṭṭhāya upekkhāpāramimpi pūreyyāsi. Sukhepi dukkhepi majjhattova bhaveyyāsi. Yathā hi pathavī nāma sucimpi asucimpi pakkhippamānā majjhattāva hoti, evameva tvampi sukhadukkhesu majjhattova honto buddho bhavissasī’’ti dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ –

‘‘Na hete ettakāyeva, buddhadhammā bhavissare;

Aññepi vicinissāmi, ye dhammā bodhipācanā.

‘‘Vicinanto tadādakkhiṃ, dasamaṃ upekkhāpāramiṃ;

Pubbakehi mahesīhi, āsevitanisevitaṃ.

‘‘Imaṃ tvaṃ dasamaṃ tāva, daḷhaṃ katvā samādiya;

Tulābhūto daḷho hutvā, sambodhiṃ pāpuṇissasi.

‘‘Yathāpi pathavī nāma, nikkhittaṃ asuciṃ suciṃ;

Upekkhati ubhopete, kopānunayavajjitā.

‘‘Tatheva tvampi sukhadukkhe, tulābhūto sadā bhava;

Upekkhāpāramitaṃ gantvā, sambodhiṃ pāpuṇissasī’’ti.

Tato cintesi – ‘‘imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā buddhakārakadhammā ettakāyeva, dasa pāramiyo ṭhapetvā aññe natthi, imāpi dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā pathaviyampi, puratthimādīsu disāsupi natthi, mayhameva pana hadayamaṃsabbhantare patiṭṭhitā’’ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyante ṭhapeti, majjhe gahetvā ubhato osāpeti, ubhato koṭīsu hetvā majjhe osāpeti. Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma, jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo yantatelaṃ vinivaṭṭento viya mahāmeruṃ matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasi. Tassevaṃ dasa pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi, kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami. Tena vuttaṃ –

‘‘Ettakāyeva te loke, ye dhammā bodhipācanā;

Tatuddhaṃ natthi aññatra, daḷhaṃ tattha patiṭṭhaha.

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampatha.

‘‘Calatī ravatī pathavī, ucchuyantaṃva pīḷitaṃ;

Telayante yathā cakkaṃ, evaṃ kampati medanī’’ti.

Mahāpathaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātabbhāhatā mahāsālā viya mucchitamucchitāva papatiṃsu, ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito satthāraṃ upasaṅkamitvā ‘‘kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ bhūtayakkhadevatāsu aññatarāvaṭṭoti na hi mayaṃ etaṃ jānāma, apica kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇa’’nti āha. Atha satthā tesaṃ kathaṃ sutvā ‘‘tumhe mā bhāyatha mā cintayittha, natthi vo itonidānaṃ bhayaṃ. Yo so mayā ajja sumedhapaṇḍito ‘anāgate gotamo nāma buddho bhavissatī’ti byākato, so dasa pāramiyo sammasati, tassa dasa pāramiyo sammasantassa viloḷentassa dhammatejena sakaladasasahassilokadhātu ekappahārena kampati, ceva, ravati cā’’ti āha. Tena vuttaṃ –

‘‘Yāvatā parisā āsi, buddhassa parivesane;

Pavedhamānā sā tattha, mucchitā sesi bhūmiyaṃ.

‘‘Ghaṭānekasahassāni , kumbhīnañca satā bahū;

Sañcuṇṇamathitā tattha, aññamaññaṃ paghaṭṭitā.

‘‘Ubbiggā tasitā bhītā, bhantā byadhitamānasā;

Mahājanā samāgamma, dīpaṅkaramupāgamuṃ.

‘Kiṃ bhavissati lokassa, kalyāṇamatha pāpakaṃ;

Sabbo upadduto loko, taṃ vinodehi cakkhuma’.

‘‘Tesaṃ tadā saññāpesi, dīpaṅkaro mahāmuni;

Vissatthā hotha mā bhātha, imasmiṃ pathavikampane.

‘‘Yamahaṃ ajja byākāsiṃ, buddho loke bhavissati;

Eso sammasati dhammaṃ, pubbakaṃ jinasevitaṃ.

‘‘Tassa sammasato dhammaṃ, buddhabhūmiṃ asesato;

Tenāyaṃ kampitā pathavī, dasasahassī sadevake’’ti.

Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālādīhi pūjetvā vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ –

‘‘Buddhassa vacanaṃ sutvā, mano nibbāyi tāvade;

Sabbe maṃ upasaṅkamma, punāpi abhivandisuṃ.

‘‘Samādiyitvā buddhaguṇaṃ, daḷhaṃ katvāna mānasaṃ;

Dīpaṅkaraṃ namassitvā, āsanā vuṭṭhahiṃ tadā’’ti.

Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā ‘‘ayya sumedhatāpasa, tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattakopi rogo mā uppajji, khippaṃ pāramiyo pūretvā sammāsambodhiṃ paṭivijjha. Yathā pupphūpagaphalūpagā rukkhā samaye pupphanti ceva phalanti ca, tatheva tvampi samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū’’tiādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā attano attano devaṭṭhānameva agamaṃsu. Bodhisattopi devatāhi abhitthuto ‘‘ahaṃ dasa pāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī’’ti vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi. Tena vuttaṃ –

‘‘Dibbaṃ mānusakaṃ pupphaṃ, devā mānusakā ubho;

Samokiranti pupphehi, vuṭṭhahantassa āsanā.

‘‘Vedayanti ca te sotthiṃ, devā mānusakā ubho;

Mahantaṃ patthitaṃ tuyhaṃ, taṃ labhassu yathicchitaṃ.

‘‘Sabbītiyo vivajjantu, soko rogo vinassatu;

Mā te bhavantvantarāyā, phusa khippaṃ bodhimuttamaṃ.

‘‘Yathāpi samaye patte, pupphanti pupphino dumā;

Tatheva tvaṃ mahāvīra, buddhañāṇena pupphassu.

‘‘Yathā ye keci sambuddhā, pūrayuṃ dasa pāramī;

Tatheva tvaṃ mahāvīra, pūraya dasa pāramī.

‘‘Yathā ye keci sambuddhā, bodhimaṇḍamhi bujjhare;

Tatheva tvaṃ mahāvīra, bujjhassu jinabodhiyaṃ.

‘‘Yathā ye keci sambuddhā, dhammacakkaṃ pavattayuṃ;

Tatheva tvaṃ mahāvīra, dhammacakkaṃ pavattaya.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

‘‘Rāhumutto yathā sūriyo, tāpena atirocati;

Tatheva lokā muccitvā, viroca siriyā tuvaṃ.

‘‘Yathā yā kāci nadiyo, osaranti mahodadhiṃ;

Evaṃ sadevakā lokā, osarantu tavantike.

‘‘Tehi thutappasattho so, dasa dhamme samādiya;

Te dhamme paripūrento, pavanaṃ pāvisī tadā’’ti.

Sumedhakathā niṭṭhitā.

Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu patiṭṭhāpetvā rammanagaramhā nikkhamitvā tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva veditabbaṃ. Vuttañhi tattha –

‘‘Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

‘‘Saraṇāgamane kañci, niveseti tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

‘‘Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

‘‘Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

‘‘Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

‘‘Mahāhanusabhakkhandho, dīpaṅkarasanāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

‘‘Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

‘‘Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

‘‘Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

‘‘Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

‘‘Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

‘‘Yamhi kāle mahāvīro, sudassanasiluccaye;

Navutikoṭisahassehi, pavāresi mahāmuni.

‘‘Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhamhi caraṇo, pañcābhiññāsu pāragū.

‘‘Dasavīsasahassānaṃ , dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.

‘‘Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahu tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

‘‘Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Apattamānasā sekkhā, garahitā bhavanti te.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sadevake.

‘‘Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

‘‘Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato nāmupaṭṭhāko, dīpaṅkarassa satthuno.

‘‘Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

‘‘Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

‘‘Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

‘‘Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikhandhova, nibbuto so sasāvako.

‘‘Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Tadā bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṅkhassa buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthā bodhisattaṃ ‘‘buddho bhavissasī’’ti byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyādetvā pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca abhiññāyo ca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññassa buddhassa pana rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā, sālakalyāṇī bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.

‘‘Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado’’ti.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe caturo buddhā nibbattiṃsu maṅgalo, sumano, revato, sobhitoti. Maṅgalassa bhagavato tayo sannipātā ahesuṃ. Tesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Vemātikabhātā kirassa ānandakumāro nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi. Satthā tassa anupubbiṃ kathaṃ kathesi, so saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā ‘‘etha, bhikkhavo’’ti āha. Sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassamahātherā viya ākappasampannā hutvā satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.

Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā ahosi, na evaṃ tassa tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapathavipabbatasamuddādayo antamaso ukkhalikādīni upādāya suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu, rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ buddhālokeneva vicariṃsu, sāyaṃ pupphitakusumānaṃ, pāto ravanakasakuṇādīnañca vasena loko rattindivaparicchedaṃ sallakkhesi.

Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? No natthi. Tepi hi ākaṅkhamānā dasasahassiṃ vā lokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ. Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā niccakālameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi. Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto ‘‘dadāmi brāhmaṇassa puttake’’ti haṭṭhapahaṭṭho udakapariyantaṃ pathaviṃ kampento dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantasseva mahāsattassa mūlakalāpe viya dve dārake khādi. Mahāpurisassa yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. ‘‘Sudinnaṃ vata me dāna’’nti cintayato panassa sarīre mahantaṃ pītisomanassa udapādi. So ‘‘imassa me nissandena anāgate imināva nīhārena rasmiyo nikkhamantū’’ti patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.

Aparampissa pubbacaritaṃ atthi. So kira bodhisattakāle ekassa buddhassa cetiyaṃ disvā ‘‘imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī’’ti daṇḍadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamattamakuḷaṃ satasahassagghanikaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jālāpetvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi. Evaṃ yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha bhagavā –

‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (theragā. 303; jā. 1.10.102; 1.15.385);

Imassāpi kammassa nissandena tassa bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā ‘‘satthāraṃ nimantessāmī’’ti upasaṅkamitvā madhuradhammakathaṃ sutvā ‘‘sve mayhaṃ bhikkhaṃ gaṇhatha, bhante’’ti āha. Brāhmaṇa, kittakehi te bhikkhūhi atthoti? ‘‘Kittakā pana vo, bhante, parivārabhikkhū’’ti āha. Tadā pana satthu paṭhamasannipātoyeva hoti, tasmā ‘‘koṭisatasahassa’’nti āha. Bhante, sabbehipi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathāti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi – ‘‘ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatī’’ti.

Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti dibbacakkhunā olokento mahāpurisaṃ disvā ‘‘suruci nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī’’ti vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. So ‘‘atthi nu kho kassaci bhatiyā kattabba’’nti āha. Mahāpuriso taṃ disvā ‘‘kiṃ kammaṃ karissasī’’ti āha. ‘‘Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti, tassa taṃ kātuṃ jānāmī’’ti. ‘‘Tena hi mayhaṃ kammaṃ atthī’’ti. ‘‘Kiṃ ayyā’’ti? ‘‘Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasī’’ti. ‘‘Ahaṃ nāma kareyyaṃ, sace mama bhatiṃ dātuṃ sakkhissathā’’ti. ‘‘Sakkhissāmi tātā’’ti. ‘‘Sādhu karissāmī’’ti gantvā ekaṃ padesaṃ olokesi, dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So ‘‘ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū’’ti cintetvā olokesi. Tāvadeva pathaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇitthambhesu pavāḷamayā, pavāḷatthambhesu maṇimayā, sattaratanamayesu sattaratanamayāva ghaṭakā ahesuṃ . Tato ‘‘maṇḍapassa antarantarena kiṅkiṇikajālaṃ olambatū’’ti olokesi, saha olokaneneva kiṅkiṇikajālaṃ olambi, yassa mandavāteritassa pañcaṅgikasseva tūriyassa madhurasaddo niggacchati, dibbasaṅgītivattanakālo viya hoti. ‘‘Antarantarā gandhadāmamālādāmāni olambantū’’ti cintesi, dāmāni olambiṃsu. ‘‘Koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca pathaviṃ bhinditvā uṭṭhahantū’’ti cintesi, tāvadeva uṭṭhahiṃsu. ‘‘Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū’’ti cintesi, udakacāṭiyo uṭṭhahiṃsu.

Ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā ‘‘ehi ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī’’ti āha. Mahāpuriso gantvā maṇḍapaṃ olokesi, olokentassevassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ olokayato etadahosi – ‘‘nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā sakkabhavanaṃ uṇhaṃ ahosi, tato sakkena devaraññā ayaṃ maṇḍapo kārito bhavissatī’’ti. ‘‘Na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ dātuṃ, sattāhaṃ dassāmī’’ti cintesi. Bāhirakadānañhi kittakampi samānaṃ bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivijātake devasikaṃ pañca kahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittassa aññathattaṃ nāhosi. Evaṃ dānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā sopi mahāpuriso ‘‘sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatī’’ti cintetvā tasmiṃ maṇḍape buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi. Gavapānanti mahante mahante kolambe khīrassa pūretvā uddhanesu āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkamadhusakkarācuṇṇasappīhi abhisaṅkhataṃ bhojanaṃ vuccati. Manussāyeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi bhikkhū gaṇhituṃ nappahosiyeva. Te pana bhikkhū attano attano ānubhāvena nisīdiṃsu. Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīni pūretvā ticīvarehi saddhiṃ adāsi, saṅghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanakā ahesuṃ.

Satthā anumodanaṃ karonto ‘‘ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatī’’ti upadhārento ‘‘anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī’’ti disvā mahāpurisaṃ āmantetvā ‘‘tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma buddho bhavissasī’’ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā ‘‘ahaṃ kira buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmī’’ti cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti.

Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi, pitāpi uttaro nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ bhagavati ekappahāreneva dasa cakkavāḷasahassāni ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.

‘‘Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayī’’ti.

Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato aparabhāge sumano nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye kañcanapabbatamhi navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So ‘‘buddho uppanno’’ti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā ‘‘anāgate buddho bhavissasī’’ti byākāsi. Tassa bhagavato nagaraṃ khemaṃ nāma ahosi, sudatto nāma rājā pitā, sirimā nāma mātā, saraṇo ca bhāvitatto ca dve aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā, nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ, navutiyeva vassasahassāni āyuppamāṇaṃ ahosi.

‘‘Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo’’ti.

Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte gaṇanā natthi, dutiye koṭisatasahassabhikkhū ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasmiṃ añjaliṃ ṭhapetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ ‘‘buddho bhavissasī’’ti byākāsi. Tassa pana bhagavato nagaraṃ dhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātāpi vipulā nāma devī, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkhova bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhi vassasahassānīti.

‘‘Sumanassa aparena, revato nāma nāyako;

Anūpamo asadiso, atulo uttamo jino’’ti.

Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatabhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ ‘‘buddho bhavissasī’’ti byākāsi. Tassa pana bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitāpi sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkhova bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.

‘‘Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo’’ti.

Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu anomadassī padumo nāradoti. Anomadassissa bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhū aṭṭhasatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So ‘‘buddho uppanno’’ti sutvā āgantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Satthāpi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Anomadassissa pana bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo’’ti.

Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo bhāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā tathāgate tasmiṃ vanasaṇḍe vasante bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇapītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā ‘‘bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vandissatīti bhikkhusaṅgho āgacchatū’’ti cintesi. Bhikkhū tāvadeva āgamiṃsu. Sīho saṅghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā ‘‘anāgate buddho bhavissasī’’ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ ahosi, asamo nāma rājā pitā, asamā nāma devī mātā, sālo ca upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, āyu vassasatasahassanti.

‘‘Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo’’ti.

Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisahassāni, tatiye asītikoṭisahassāni . Tadā bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. Sopi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Tassa bhagavato dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma mātā, saddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho nāmupaṭṭhāko , uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyūti.

‘‘Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo’’ti.

Nāradabuddhassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ito satasahassakappamatthake ekasmiṃ kappe ekova padumuttarabuddho nāma udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisatasahassabhikkhū ahesuṃ, dutiye vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiyo hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ dānaṃ adāsi. Sopi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbe devamanussā buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā, salalarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyūti.

‘‘Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo’’ti.

Tassa aparabhāge sattati kappasahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte sudassananagare koṭisatakhīṇāsavā ahesuṃ, dutiye pana navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma, saraṇo ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā, mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.

‘‘Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo munī’’ti.

Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattālīsaṃ. Tadā bodhisatto cakkavattirājā hutvā ‘‘buddho uppanno’’ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṅghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa bhikkhusaṅghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā ‘‘anāgate buddho bhavissasī’’ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamālā ca dve aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ paṇṇāsahatthubbedhaṃ ahosi, āyu navuti vassasahassānīti.

‘‘Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado’’ti.

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisatasahassā bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṃ gato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā ‘‘aṭṭhārasakappasataccayena buddho bhavissasī’’ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā sudinno nāma rājā, mātā candā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Sujātassa aparena, sayambhū lokanāyako;

Durāsado asamasamo, piyadassī mahāyaso’’ti.

Tassa aparabhāge atthadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Tassa bhagavato sobhitaṃ nāma nagaraṃ ahosi, sāgaro nāma rājā pitā, sudassanā nāma mātā, santo ca upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassanti.

‘‘Tattheva maṇḍakappamhi, atthadassī narāsabho;

Mahātamaṃ nihantvāna, patto sambodhimuttama’’nti.

Tassa aparabhāge dhammadassī nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye sattatikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ ‘‘anāgate buddho bhavissasī’’ti byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā, mātā sunandā nāma, padumo ca phussadevo ca dve aggasāvakā, sunetto nāmupaṭṭhāko , khemā ca sabbanāmā ca dve aggasāvikā, rattaṅkurarukkho bodhi, ‘‘bimbijālo’’tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake’’ti.

Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova siddhattho nāma buddho udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā ‘‘catunavutikappamatthake buddho bhavissasī’’ti bodhisattaṃ byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalī ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Dhammadassissa aparena, siddhattho nāma nāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā’’ti.

Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā ‘‘buddho uppanno’’ti sutvā dibbamandāravapadumapāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. Sopi naṃ satthā ‘‘ito dvānavutikappe buddho bhavissasī’’ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho nāma khattiyo, mātā padumā nāma , brahmadevo ca udayo ca dve aggasāvakā, samaṅgo nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.

‘‘Siddhatthassa aparena, asamo appaṭipuggalo;

Anantasīlo amitayaso, tisso lokagganāyako’’ti.

Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa. Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiñca pūresi. Sopi naṃ ‘‘buddho bhavissasī’’ti tatheva byākāsi. Tassa bhagavato kāsī nāma nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca dhammaseno ca dve aggasāvakā, sabhiyo nāmupaṭṭhāko, cālā ca upacālā ca dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anūpamo asamasamo, phusso lokagganāyako’’ti.

Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte aṭṭhasaṭṭhi bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ bhagavato adāsi. Sopi naṃ ‘‘ito ekanavutikappe buddho bhavissasī’’ti byākāsi. Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā aṭṭhāsi, asīti vassasahassāni āyūti.

‘‘Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā’’ti.

Tassa aparabhāge ito ekatiṃsakappe sikhī ca vessabhū cāti dve buddhā ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattattisahassāni. Tadā bodhisatto arindamo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. Sopi naṃ ‘‘ito katiṃsakappe buddho bhavissasī’’ti byākāsi. Tassa bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro nāmupaṭṭhāko, sakhilā ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi, sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati vassasahassāni āyūti.

‘‘Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo nāma jino, asamo appaṭipuggalo’’ti.

Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā ‘‘ito ekatiṃsakappe buddho bhavissasī’’ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi, suppatīto nāma rājā pitā, yasavatī nāma mātā , soṇo ca uttaro ca dve aggasāvakā, upasanto nāmupaṭṭhāko, dāmā ca samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.

‘‘Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji so jino’’ti.

Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova sāvakasannipāto, tattha cattālīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṅghassa sapattacīvaraṃ mahādānañceva añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ satthā byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campakā ca dve aggasāvikā , mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālīsa vassasahassāni āyūti.

‘‘Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado’’ti.

Tassa aparabhāge koṇāgamano nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā paṭṭuṇṇacīnapaṭṭakoseyyakambaladukūlāni ceva suvaṇṇapādukañca datvā satthu santike pabbaji. Sopi naṃ byākāsi. Tassa bhagavato sobhavatī nāma nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.

‘‘Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho’’ti.

Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi eko sāvakasannipāto, tattha vīsati bhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañca antalikkhe ca pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā buddhassa sāsanaṃ sobhesi. Sopi naṃ byākāsi. Tassa bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo pitā, dhanavatī nāma brāhmaṇī mātā, tisso ca bhāradvājo ca dve aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā, nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.

‘‘Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro’’ti.

Yasmiṃ pana kappe dīpaṅkaro dasabalo udapādi, tasmiṃ aññepi tayo buddhā ahesuṃ. Tesaṃ santikā bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ –

‘‘Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, koṇḍañño dvipaduttamo.

‘‘Maṅgalo ca sumano ca, revato sobhito muni;

Anomadassī padumo, nārado padumuttaro.

‘‘Sumedho ca sujāto ca, piyadassī mahāyaso;

Atthadassī dhammadassī, siddhattho lokanāyako.

‘‘Tisso phusso ca sambuddho, vipassī sikhi vessabhū;

Kakusandho koṇāgamano, kassapo cāti nāyako.

‘‘Ete ahesuṃ sambuddhā, vītarāgā samāhitā;

Sataraṃsīva uppannā, mahātamavinodanā;

Jalitvā aggikhandhāva, nibbutā te sasāvakā’’ti.

Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana bodhisatto yenena –

‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

Pabbajjā guṇasampatti, adhikāro ca chandatā;

Aṭṭhadhammasamodhānā, abhinīhāro samijjhatī’’ti. (bu. vaṃ. 2.59) –

Ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena ‘‘handa buddhakare dhamme, vicināmi ito cito’’ti ussāhaṃ katvā ‘‘vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami’’nti dānapāramitādayo buddhakārakadhammā diṭṭhā, te pūrentoyeva yāva vessantarattabhāvā āgami. Āgacchanto ca ye te katābhinīhārānaṃ bodhisattānaṃ ānisaṃsā saṃvaṇṇitā –

‘‘Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;

Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.

‘‘Avīcimhi nuppajjanti, tathā lokantaresu ca;

Nijjhāmataṇhā khuppipāsā, na honti kālakañjakā.

‘‘Na honti khuddakā pāṇā, uppajjantāpi duggatiṃ;

Jāyamānā manussesu, jaccandhā na bhavanti te.

‘‘Sotavekallatā natthi, na bhavanti mūgapakkhikā;

Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.

‘‘Na bhavanti pariyāpannā, bodhiyā niyatā narā;

Muttā ānantarikehi, sabbattha suddhagocarā.

‘‘Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;

Vasamānāpi saggesu, asaññaṃ nūpapajjare.

‘‘Suddhāvāsesu devesu, hetu nāma na vijjati;

Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;

Caranti lokatthacariyāyo, pūrenti sabbapāramī’’ti.

Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa akittibrāhmaṇakāle saṅkhabrāhmaṇakāle dhanañcayarājakāle mahāsudassanakāle mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sivirājakāle vessantarakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sasapaṇḍitajātake –

‘‘Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramī’’ti. (cariyā. 1.tassudānaṃ) –

Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā sīlavarājakāle campeyyanāgarājakāle bhūridattanāgarājakāle chaddantanāgarājakāle jayaddisarājaputtakāle alīnasattukumārakāleti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake –

‘‘Sūlehi vijjhiyantopi, koṭṭiyantopi sattihi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti. (cariyā. 2.91) –

Evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā somanassakumārakāle, hatthipālakumārakāle, ayogharapaṇḍitakāleti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa cūḷasutasomajātake –

‘‘Mahārajjaṃ hatthagataṃ, kheḷapiṇḍaṃva chaḍḍayiṃ;

Cajato na hoti laggaṃ, esā me nekkhammapāramī’’ti. –

Evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī nāma jātā. Tathā vidhurapaṇḍitakāle, mahāgovindapaṇḍitakāle, kuddālapaṇḍitakāle, arakapaṇḍitakāle, bodhiparibbājakakāle, mahosadhapaṇḍitakāleti, paññāpāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake senakapaṇḍitakāle –

‘‘Paññāya vicinantohaṃ, brāhmaṇaṃ mocayiṃ dukhā;

Paññāya me samo natthi, esā me paññāpāramī’’ti. –

Antobhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakajātake –

‘‘Atīradassī jalamajjhe, hatā sabbeva mānusā;

Cittassa aññathā natthi, esā me vīriyapāramī’’ti. –

Evaṃ mahāsamuddaṃ tarantassa pavattā vīriyapāramitā paramatthapāramī nāma jātā. Khantivādijātake –

‘‘Acetanaṃva koṭṭente, tiṇhena pharasunā mamaṃ;

Kāsirāje na kuppāmi, esā me khantipāramī’’ti. –

Evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī nāma jātā. Mahāsutasomajātake –

‘‘Saccavācaṃ anurakkhanto, cajitvā mama jīvitaṃ;

Mocesiṃ ekasataṃ khattiye, esā me saccapāramī’’ti. –

Evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma jātā. Mūgapakkhajātake –

‘‘Mātā pitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti. (cariyā. 3.6 thokaṃ visadisaṃ) –

Evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī nāma jātā. Ekarājajātake –

‘‘Na maṃ koci uttasati, napihaṃ bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti. (cariyā. 3.113) –

Evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī nāma jātā. Lomahaṃsajātake –

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upadhāyahaṃ;

Gāmaṇḍalā upāgantvā, rūpaṃ dassentinappaka’’nti. (cariyā. 3.119) –

Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesupi upekkhaṃ anativattantassa upekkhāpāramitā paramatthapāramī nāma jātā. Ayamettha saṅkhepo, vitthārato panesa attho cariyāpiṭakato gahetabbo. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Evaṃ mahāpathavikampanādīni mahāpuññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.

Dūrenidānakathā niṭṭhitā.

2. Avidūrenidānakathā

Tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti – kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti. Tattha ‘‘vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatī’’ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti ‘‘mārisā ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati , ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā’’ti. Idaṃ kappakolāhalaṃ nāma. Vassasahassassa accayena pana sabbaññubuddho loke uppajjissatīti lokapāladevatā ‘‘ito mārisā vassasahassassa accayena buddho loke uppajjissatī’’ti ugghosentā āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. Vassasatassa accayena cakkavattī rājā uppajjissatīti devatā ‘‘ito mārisā vassasatassa accayena cakkavattī rājā loke uppajjissatī’’ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ nāma. Imāni tīṇi kolāhalāni mahantāni honti.

Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā ‘‘asuko nāma satto buddho bhavissatī’’ti ñatvā taṃ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi devatā ekekacakkavāḷe catumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṃ gantvā ‘‘mārisā tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo idāni kālo mārisā buddhattāya samayo, mārisā buddhattāya samayo’’ti yāciṃsu.

Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, akālo nu kho’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṃ ‘‘aniccaṃ, dukkhaṃ, anattā’’ti kathentānaṃ ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati . Tasmā sopi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatakālo. Atha mahāsatto ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato ‘‘jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti okāsaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma – ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālo, tato paraṃ paccantimā janapadā, orato majjhe. Pubbadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe’’ti evaṃ vinaye (mahāva. 259) vutto padeso. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṃ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājā aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento ‘‘buddhā nāma vessakule vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā brāhmaṇakulevāti dvīsuyeva kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ , tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ panassā āyūti dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā ‘‘kālo me mārisā buddhabhāvāyā’’ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā ‘‘gacchatha, tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā ‘‘ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā’’ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicaranto cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.

Tassa āvibhāvatthaṃ ayamanupubbikathā – tadā kira kapilavatthunagare āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – ‘cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṃ atthi , tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosī’ti. Evaṃ uttarāsāḷhanakkhattena paṭisandhiṃ gaṇhi.

Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ supinaṃ ārocāpetvā ‘‘kiṃ bhavissatī’’ti pucchi. Brāhmaṇā āhaṃsu ‘‘mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī; sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado’’ti.

Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇe ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Bāttiṃsapubbanimittāni pāturahesuṃ – dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbadisā vippasannā ahesuṃ , sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, thale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassā vassiṃsu, ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūmagandhaparivāsitā paramasobhaggappattā ahosi.

Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhito paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattamātu pana purisesu rāgacittaṃ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā tusitapure nibbattati. Yathā ca aññā itthiyo dasa māse apatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.

Mahāmāyāpi devī pattena telaṃ viya dasa māse kucchinā bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi – ‘‘icchāmahaṃ, deva, kulasantakaṃ devadahanagaraṃ gantu’’nti. Rājā ‘‘sādhū’’ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārāpetvā devi suvaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño susajjitaṃ āpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavanakīḷaṃ kīḷitukāmatācittaṃ udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya onamitvā deviyā hatthapathaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva cassā kammajavātā caliṃsu. Athassā sāṇiṃ parikkhipitvā mahājano paṭikkami. Sālasākhaṃ gahetvā tiṭṭhamānāya evassā gabbhavuṭṭhānaṃ ahosi. Taṅkhaṇaṃyeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā tena suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā ‘‘attamanā, devi, hohi, mahesakkho te putto uppanno’’ti āhaṃsu.

Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya, ca dve ca hatthe dve ca pāde pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotayanto mātukucchito nikkhami. Evaṃ santepi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṃ gāhāpesuṃ.

Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena. Manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā ‘‘mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ kañci adisvā ‘‘ayaṃ uttarādisā’’ti sattapadavītihārena agamāsi, mahābrahmunā setacchattaṃ dhāriyamāno, suyāmena vāḷabījaniṃ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito ‘‘aggohamasmiṃ lokassā’’tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato, so taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā ‘‘tāta, kiṃ gahetvā āgatosī’’ti pucchi. ‘‘Osadhaṃ, ammā’’ti. Iti osadhaṃ gahetvā āgatattā ‘‘osadhadārako’’tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato ‘‘mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadha’’nti uppannavacanaṃ upādāya ‘‘mahosadho’’tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhanto dakkhiṇahatthaṃ pasāretvā ‘‘atthi nu kho, amma, kiñci gehasmiṃ, dānaṃ dassāmī’’ti vadanto nikkhami. Athassa mātā ‘‘sadhane kule nibbattosi, tātā’’ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapesi. Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe, jātakkhaṇepissa dvattiṃsa pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane jāto, tasmiṃyeva samaye rāhulamātā devī, ānandatthero, channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā ahosīti. Ime satta sahajātā nāma.

Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ divasaṃyeva ca ‘‘kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhitale nisīditvā buddho bhavissatī’’ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevīlo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā kīḷamānā disvā ‘‘kiṃkāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ kathethā’’ti pucchi. Devatā āhaṃsu ‘‘mārisa, suddhodanarañño putto jāto, so bodhitale nisīditvā buddho hutvā dhammacakkaṃ pavattessati, tassa anantaṃ buddhalīḷaṃ daṭṭhuṃ dhammañca sotuṃ lacchāmāti iminā kāraṇena tuṭṭhāmhā’’ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno ‘‘putto kira te, mahārāja, jāto, passissāmi na’’nti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ abhihari, bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa muddhā phaleyya. Tāpaso ‘‘na me attānaṃ nāsetuṃ yutta’’nti uṭṭhāyāsanā bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.

Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā ‘‘bhavissati nu kho buddho, udāhu no’’ti āvajjetvā upadhārento ‘‘nissaṃsayaṃ buddho bhavissatī’’ti ñatvā ‘‘acchariyapuriso aya’’nti sitaṃ akāsi. Tato ‘‘ahaṃ imaṃ buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no’’ti upadhārento ‘‘na labhissāmi, antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ asakkuṇeyye arūpabhave nibbattissāmī’’ti disvā ‘‘evarūpaṃ nāma acchariyapurisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī’’ti parodi.

Manussā disvā ‘‘amhākaṃ ayyo idāneva hasitvā puna parodi. Kiṃ nu kho, bhante, amhākaṃ ayyaputtassa koci antarāyo bhavissatī’’ti pucchiṃsu. ‘‘Natthetassa antarāyo, nissaṃsayena buddho bhavissatī’’ti. Atha ‘‘kasmā paroditthā’’ti? ‘‘Evarūpaṃ purisaṃ buddhabhūtaṃ daṭṭhuṃ na labhissāmi, ‘mahatī vata me jāni bhavissatī’ti attānaṃ anusocanto rodāmī’’ti āha. Tato so ‘‘kiṃ nu kho me ñātakesu koci etaṃ buddhabhūtaṃ daṭṭhuṃ labhissati, na labhissatī’’ti upadhārento attano bhāgineyyaṃ nāḷakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā ‘‘kahaṃ te putto nāḷako’’ti? ‘‘Atthi gehe, ayyā’’ti. ‘‘Pakkosāhi na’’nti pakkosāpetvā attano santikaṃ āgataṃ kumāraṃ āha – ‘‘tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro esa, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ daṭṭhuṃ labhissasi, ajjeva pabbajāhī’’ti. Sattāsītikoṭidhane kule nibbattadārakopi ‘‘na maṃ mātulo anatthe niyojessatī’’ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ‘‘yo loke uttamapuggalo, taṃ uddissa mayhaṃ pabbajjā’’ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe laggetvā himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhiṃ pattaṃ tathāgataṃ upasaṅkamitvā nāḷakapaṭipadaṃ kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi.

Bodhisattampi kho pañcame divase sīsaṃ nhāpetvā ‘‘nāmaggahaṇaṃ gaṇhissāmā’’ti rājabhavanaṃ catujjātikagandhehi vilimpitvā lājāpañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasatabrāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojetvā mahāsakkāraṃ katvā ‘‘kiṃ nu kho bhavissatī’’ti lakkhaṇāni pariggahāpesuṃ. Tesu –

‘‘Rāmo dhajo lakkhaṇo cāpi mantī, koṇḍañño ca bhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā, chaḷaṅgavā mantaṃ viyākariṃsū’’ti. –

Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase supinopi eteheva pariggahito. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho’’ti, sabbaṃ cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇanipphattiṃ oloketvā – ‘‘imassa agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī’’ti ekameva aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā ‘‘imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ nāma natthi, asaṃsayaṃ buddho bhavissatī’’ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā sabbalokassa atthasiddhikarattā ‘‘siddhattho’’ti nāmamakaṃsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantayiṃsu – ‘‘tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhaveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā’’ti. Te sattapi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā, koṇḍaññamāṇavova arogo ahosi. So mahāsatte vuḍḍhimanvāya mahābhinikkhamanaṃ abhinikkhamitvā anukkamena uruvelaṃ gantvā ‘‘ramaṇīyo, vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’’ti cittaṃ uppādetvā tattha vāsaṃ upagate ‘‘mahāpuriso pabbajito’’ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha ‘‘siddhatthakumāro kira pabbajito, so nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, ahaṃ taṃ purisaṃ anupabbajissāmī’’ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu , tayo janā na pabbajiṃsu. Koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.

Tadā pana rājā ‘‘kiṃ disvā mayhaṃ putto pabbajissatī’’ti pucchi. ‘‘Cattāri pubbanimittānī’’ti. ‘‘Katarañca katarañcā’’ti? ‘‘Jarājiṇṇaṃ, byādhitaṃ, kālakataṃ, pabbajita’’nti. Rājā ‘‘ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ issariyādhipaccaṃ rajjaṃ kārentaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo’’ti. Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasaṃ pana maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekeko ekamekaṃ puttaṃ paṭijāni – ‘‘ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma. Sacepi buddho bhavissati, khattiyasamaṇeheva purakkhataparivārito vicarissati. Sacepi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī’’ti. Rājāpi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto anantena parivārena mahantena sirisobhaggena vaḍḍhati.

Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasahassaṃ yojīyati. Tasmiṃ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddarasmiyottehi rajataparikkhatāni honti, rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ hoti. Balibaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatāva honti. Rājā mahatā parivārena nikkhanto puttaṃ gahetvā agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapāpetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapāpetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati. Etasmiṃ ṭhāne mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo ‘‘rañño sampattiṃ passissāmā’’ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ‘‘ayyaputto ekato’’ti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ – ‘‘deva, kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa pana parimaṇḍalā ṭhitā’’ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā – ‘‘idaṃ te, tāta, dutiyaṃ vandana’’nti puttaṃ vandi.

Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi – ekaṃ navabhūmakaṃ, ekaṃ sattabhūmakaṃ, ekaṃ pañcabhūmakaṃ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto, alaṅkatanāṭakaparivuto, nippurisehi tūriyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tesu pāsādesu viharati. Rāhulamātā panassa devī aggamahesī ahosi.

Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare ayaṃ kathā udapādi – ‘‘siddhattho kīḷāpasutova vicarati, kiñci sippaṃ na sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatī’’ti. Rājā bodhisattaṃ pakkosāpetvā – ‘‘tāta, tava ñātakā ‘siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī’ti vadanti, ettha kiṃ pattakāle maññasī’’ti. Deva, mama sippaṃ sikkhanakiccaṃ natthi, nagare mama sippadassanatthaṃ bheriṃ carāpetha ‘‘ito sattame divase ñātakānaṃ sippaṃ dassessāmī’’ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadāssa ñātisaṅgho nikkaṅkho ahosi.

Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā ‘‘rathaṃ yojehī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā mahārahaṃ uttamarathaṃ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho agamāsi. Devatā ‘‘siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā’’ti ekaṃ devaputtaṃ jarājajjaraṃ khaṇḍadantaṃ palitakesaṃ vaṅkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi ca passanti. Tato bodhisatto sārathiṃ – ‘‘samma, ko nāmesa puriso, kesāpissa na yathā aññesa’’nti mahāpadāne āgatanayena pucchitvā tassa vacanaṃ sutvā ‘‘dhīratthu vata bho jāti, yatra hi nāma jātassa jarā paññāyissatī’’ti saṃviggahadayo tatova paṭinivattitvā pāsādameva abhiruhi. Rājā ‘‘kiṃ kāraṇā mama putto khippaṃ paṭinivattī’’ti pucchi. ‘‘Jiṇṇakaṃ purisaṃ disvā devā’’ti. ‘‘Jiṇṇakaṃ disvā pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī’’ti vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu aḍḍhayojane aḍḍhayojane ṭhapesi.

Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ ekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatāhi nimmitaṃ kālakataṃ disvā purimanayeneva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantā yojanappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ pana ekadivasaṃ uyyānaṃ gacchanto tatheva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā ‘‘ko nāmeso sammā’’ti sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana ‘‘pabbajito nāmāyaṃ devā’’ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu ‘‘cattāri nimittāni ekadivaseneva disvā agamāsī’’ti.

So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo. Athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ uṇhaṃ ahosi . So ‘‘ko nu kho maṃ imamhā ṭhānā cāvetukāmo’’ti upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi ‘‘samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayamassa pacchimo alaṅkāro, uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi alaṅkarohī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā devatānubhāvena taṅkhaṇaṃyeva upasaṅkamitvā tasseva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṃ gahetvā bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphasseneva ‘‘nāyaṃ manusso, devaputto eso’’ti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi. Puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa dussasahassāni abbhuggacchiṃsu . ‘‘Sīsaṃ khuddakaṃ, dussāni bahūni, kathaṃ abbhuggatānī’’ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, avasesāni kusumbakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi.

Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu ‘‘jayanandā’’tiādivacanehi, sūtamāgadhādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṃ rathavaraṃ abhiruhi. Tasmiṃ samaye ‘‘rāhulamātā puttaṃ vijātā’’ti sutvā suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto, bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā rāhulakumāroyeva nāma hotū’’ti āha.

Bodhisattopi kho rathavaraṃ āruyha mahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā pītisomanassajātā idaṃ udānaṃ udānesi –

‘‘Nibbutā nūna sā mātā, nibbuto nūna so pitā;

Nibbutā nūna sā nārī, yassāyaṃ īdiso patī’’ti.

Bodhisatto taṃ sutvā cintesi ‘‘ayaṃ evamāha ‘evarūpaṃ attabhāvaṃ passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ nibbāyatī’ti! Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī’’ti? Athassa kilesesu virattamānasassa etadahosi – ‘‘rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hoti. Ayaṃ me sussavanaṃ sāvesi, ahañhi nibbānaṃ gavesanto carāmi, ajjeva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū’’ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṃ muttāhāraṃ pesesi. Sā ‘‘siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesesī’’ti somanassajātā ahosi.

Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā itthiyo nānātūriyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo ‘‘yassatthāya mayaṃ naccādīni payojema, so niddaṃ upagato, idāni kimatthaṃ kilamāmā’’ti gahitaggahitāni tūriyāni ajjhottharitvā nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo – ekaccā paggharitakheḷā, lālākilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavatthā, pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ sakkabhavanasadisampi taṃ mahātalaṃ apaviddhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khāyiṃsu – ‘‘upaddutaṃ vata bho, upassaṭṭhaṃ vata bho’’ti udānaṃ pavattesi, ativiya pabbajjāya cittaṃ nami.

So ‘‘ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī’’ti sayanā uṭṭhāya dvārasamīpaṃ gantvā ‘‘ko etthā’’ti āha. Ummāre sīsaṃ katvā nipanno channo ‘‘ahaṃ ayyaputta channo’’ti āha. ‘‘Ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehī’’ti āha. So ‘‘sādhu devā’’ti assabhaṇḍikaṃ gahetvā assasālaṃ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇḍakaṃ assarājānaṃ disvā ‘‘ajja mayā imameva kappetuṃ vaṭṭatī’’ti kaṇḍakaṃ kappesi. So kappiyamānova aññāsi ‘‘ayaṃ kappanā atigāḷhā , aññesu divasesu uyyānakīḷādigamane kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatī’’ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi. So saddo sakalanagaraṃ pattharitvā gaccheyya, devatā pana taṃ saddaṃ nirumbhitvā na kassaci sotuṃ adaṃsu.

Bodhisattopi kho channaṃ pesetvāva ‘‘puttaṃ tāva passissāmī’’ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātāya vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelapadīpo jhāyati, rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena abhippakiṇṇasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitakova oloketvā ‘‘sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṃ passissāmī’’ti pāsādatalato otari. Yaṃ pana jātakaṭṭhakathāyaṃ ‘‘tadā sattāhajāto rāhulakumāro hotī’’ti vuttaṃ, taṃ sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.

Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha – ‘‘tāta kaṇḍaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho hutvā sadevakaṃ lokaṃ tāressāmī’’ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṃ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya. Tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto. Tadā pana rājā ‘‘evaṃ bodhisatto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī’’ti dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kārāpesi. Bodhisatto thāmabalasampanno, hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāreti, purisagaṇanāya dasakoṭisahassapurisānaṃ . So cintesi ‘‘sace dvāraṃ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇḍakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī’’ti. Channopi cintesi ‘‘sace dvāraṃ na vivarīyati, ahaṃ ayyaputtaṃ khandhe nisīdāpetvā kaṇḍakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī’’ti. Kaṇḍakopi cintesi ‘‘sace dvāraṃ na vivarīyati, ahaṃ attano sāmikaṃ piṭṭhiyaṃ yathānisinnameva channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmī’’ti. Sace dvāraṃ na avāpurīyittha, yathācintitameva tesu tīsu janesu aññataro sampādeyya. Dvāre adhivatthā devatā pana dvāraṃ vivari.

Tasmiṃyeva khaṇe māro ‘‘bodhisattaṃ nivattessāmī’’ti āgantvā ākāse ṭhito āha – ‘‘mārisa, mā nikkhama, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta mārisā’’ti. ‘‘Kosi tva’’nti? ‘‘Ahaṃ vasavattī’’ti. ‘‘Māra, jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ unnādetvā buddho bhavissāmī’’ti āha. Māro ‘‘ito dāni te paṭṭhāya kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī’’ti otārāpekkho chāyā viya anapagacchanto anubandhi.

Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne. Nikkhamitvā ca puna nagaraṃ oloketukāmo jāto. Evañca panassa citte uppannamatteyeva ‘‘mahāpurisa, na tayā nivattitvā olokanakammaṃ kata’’nti vadamānā viya mahāpathavī kulālacakkaṃ viya bhijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇḍakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhi, aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu, aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūmehi pūjayamānā gacchanti. Pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṃgītāni pavattiṃsu , samantato aṭṭhasaṭṭhi tūriyasatasahassāni pavajjiṃsu, samuddakucchiyaṃ meghatthanitakālo viya yugandharakucchiyaṃ sāgaranigghosakālo viya vattati.

Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. ‘‘Kiṃ pana asso tato paraṃ gantuṃ na sakkotī’’ti? ‘‘No, na sakko’’ti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā purepātarāsameva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṃ sarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atippapañco ahosi, tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ pucchi – ‘‘kinnāmā ayaṃ nadī’’ti? ‘‘Anomā nāma, devā’’ti. ‘‘Amhākampi pabbajjā anomā bhavissatī’’ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso uppatitvā aṭṭhūsabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā channaṃ āmantesi – ‘‘samma, channa, tvaṃ mayhaṃ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṃ pabbajissāmī’’ti. ‘‘Ahampi, deva, pabbajissāmī’’ti. Bodhisatto ‘‘na labbhā tayā pabbajituṃ, gaccha tva’’nti tikkhattuṃ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi ‘‘ime mayhaṃ kesā samaṇasāruppā na hontī’’ti. Añño bodhisattassa kese chindituṃ yuttarūpo natthi, tato ‘‘sayameva khaggena chindissāmī’’ti dakkhiṇena hatthena asiṃ gaṇhitvā vāmahatthena moḷiyā saddhiṃ cūḷaṃ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvattamānā sīsaṃ allīyiṃsu. Tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cuḷaṃ gahetvā ‘‘sacāhaṃ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṃ patatū’’ti antalikkhe khipi. Taṃ cūḷāmaṇiveṭhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, vehāyasaṃ ukkhipi aggapuggalo;

Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo’’ti.

Puna bodhisatto cintesi ‘‘imāni kāsikavatthāni mayhaṃ na samaṇasāruppānī’’ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭīkāramahābrahmā ekaṃ buddhantaraṃ jaraṃ apattena mittabhāvena cintesi – ‘‘ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī’’ti.

‘‘Ticīvarañca patto ca, vāsī sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti. –

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṃ nivāsetvā uttamapabbajjāvesaṃ gaṇhitvā ‘‘channa, mama vacanena mātāpitūnaṃ ārogyaṃ vadehī’’ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kaṇḍako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ suṇanto ṭhatvā ‘‘natthi dāni mayhaṃ puna sāmino dassana’’nti cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā tāvatiṃsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ ekova soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi.

Bodhisattopi pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ padasā gantvā rājagahaṃ pāvisi. Pavisitvā sapadānaṃ piṇḍāya cari. Sakalanagaraṃ bodhisattassa rūpadassanena dhanapālakena paviṭṭharājagahaṃ viya asurindena paviṭṭhadevanagaraṃ viya ca saṅkhobhaṃ agamāsi. Rājapurisā gantvā ‘‘deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā ko nāmeso’ti na jānāmā’’ti ārocesuṃ. Rājā pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutajāto purise āṇāpesi – ‘‘gacchatha bhaṇe, vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṃ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṃ bhikkhaṃ paribhuñjissatī’’ti.

Mahāpurisopi kho missakabhattaṃ saṃharitvā ‘‘alaṃ me ettakaṃ yāpanāyā’’ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni viya ahesuṃ. Tato tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭiyamāno evaṃ attanāva attānaṃ ovadi ‘‘siddhattha, tvaṃ sulabhannapāne kule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi ekaṃ paṃsukūlikaṃ disvā ‘kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo’ti cintetvā nikkhanto, idāni kiṃ nāmetaṃ karosī’’ti. Evaṃ attanāva attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji.

Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyādesi . Bodhisatto ‘‘mayhaṃ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto’’ti āha. Rājā anekappakāraṃ yācantopi tassa cittaṃ alabhitvā ‘‘addhā tvaṃ buddho bhavissasi, buddhabhūtena pana te paṭhamaṃ mama vijitaṃ āgantabba’’nti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro pana ‘‘pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā’’ti imaṃ pabbajjāsuttaṃ (su. ni. 407 ādayo) saddhiṃ aṭṭhakathāya oloketvā veditabbo.

Bodhisattopi rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno āḷārañca kālāmaṃ udakañca rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā ‘‘nāyaṃ maggo bodhāyā’’ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ gantvā ‘‘ramaṇīyo vatāyaṃ bhūmibhāgo’’ti tattheva vāsaṃ upagantvā mahāpadhānaṃ padahi. Tepi kho koṇḍaññappamukhā pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ ‘‘idāni buddho bhavissati, idāni buddho bhavissatī’’ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Bodhisattopi kho ‘‘koṭippattaṃ dukkarakāriyaṃ karissāmī’’ti ekatilataṇḍulādīhipi vītināmesi, sabbasopi āhārūpacchedaṃ akāsi, devatāpi lomakūpehi ojaṃ upasaṃharamānā paṭikkhipi.

Athassa tāya nirāhāratāya paramakasimānappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi. Bāttiṃsamahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. Appekadā appāṇakaṃ jhānaṃ jhāyanto mahāvedanāhi abhitunno visaññībhūto caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā ‘‘kālakato samaṇo gotamo’’ti vadanti, ekaccā ‘‘vihāroveso arahata’’nti āhaṃsu. Tattha yāsaṃ ‘‘kālakato’’ti ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ ‘‘tumhākaṃ putto kālakato’’ti. Mama putto buddho hutvā kālakato, ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālakatoti. Idaṃ sutvā rājā ‘‘nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma natthī’’ti paṭikkhipi. Kasmā pana rājā na saddahatīti? Kāḷadevīlatāpasassa vandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.

Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā ‘‘arogo te mahārāja putto’’ti ārocenti. Rājā ‘‘jānāmahaṃ puttassa amaraṇabhāva’’nti vadati. Mahāsattassa chabbassāni dukkarakāriyaṃ karontassa ākāse gaṇṭhikaraṇakālo viya ahosi. So ‘‘ayaṃ dukkarakārikā nāma bodhāya maggo na hotī’’ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari, athassa bāttiṃsamahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū ‘‘ayaṃ chabbassāni dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmādīsu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa santikā visesatakkanaṃ, kiṃ no iminā’’ti mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.

Tena kho pana samayena uruvelāyaṃ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi ‘‘sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhapuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃ dhenusahassaṃ laṭṭhimadhukavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ khīraṃ aḍḍhatiyānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṃ nāma akāsi. Sā visākhapuṇṇamadivase ‘‘pātova balikammaṃ karissāmī’’ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ nāgamiṃsu, thanamūle pana navabhājane upanītamatte attano dhammatāya khīradhārā pavattiṃsu. Taṃ acchariyaṃ disvā sujātā sahattheneva khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.

Tasmiṃ pāyāse paccamāne mahantamahantā bubbuḷā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitampi bahi na patati, uddhanato appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devānañca manussānañca upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipanti, sambodhidivase ca pana parinibbānadivase ca ukkhaliyaṃyeva pakkhipanti. Sujātā ekadivaseyeva tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ dāsiṃ āmantesi ‘‘amma puṇṇe, ajja amhākaṃ devatā ativiya pasannā, mayā ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhī’’ti. Sā ‘‘sādhu, ayye’’ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.

Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine disvā pariggaṇhanto ‘‘nissaṃsayenāhaṃ ajja buddho bhavissāmī’’ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova āgantvā tasmiṃ rukkhamūle nisīdi attano pabhāya sakalarukkhaṃ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvā tassā etadahosi – ‘‘ajja amhākaṃ devatā rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe’’ti ubbegappattā hutvā vegenāgantvā sujātāya etamatthaṃ ārocesi.

Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā ‘‘ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī’’ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi. Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikaṃ suvaṇṇapātiṃ laddhuṃ vaṭṭati, tasmā sā ‘‘suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī’’ti cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. ‘Sabbo pāyāso padumapattā udakaṃ viya vinivattitvā pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi’. Sā taṃ pātiṃ aññāya suvaṇṇapātiyā paṭikujjitvā odātavatthena veṭhetvā sabbālaṅkārehi attabhāvaṃ alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṃ gantvā bodhisattaṃ oloketvā balavasomanassajātā ‘‘rukkhadevatā’’ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā vivaritvā suvaṇṇabhiṅkārena gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭīkāramahābrahmunā dinno mattikāpatto ettakaṃ addhānaṃ bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. Sujātā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā ‘‘ayya, mayā tumhākaṃ pariccattaṃ, gaṇhitvā yathāruciṃ gacchathā’’ti vanditvā ‘‘yathā mayhaṃ manoratho nipphanno , evaṃ tumhākampi nipphajjatū’’ti vatvā satasahassagghanikāya suvaṇṇapātiyā purāṇapaṇṇe viya anapekkhā hutvā pakkāmi.

Bodhisattopi kho nisinnaṭṭhānā uṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasahassānaṃ abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ suppatiṭṭhitatitthaṃ nāma atthi, tassa tīre pātiṃ ṭhapetvā otaritvā nhatvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaññāsa piṇḍe katvā sabbaṃ appodakaṃ madhupāyāsaṃ paribhuñji. So eva hissa buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaññāsa divasāni āhāro ahosi. Ettakaṃ kālaṃ neva añño āhāro atthi, na nhānaṃ, na mukhadhovanaṃ, na sarīravaḷañjo, jhānasukhena maggasukhena phalasukhena ca vītināmesi. Taṃ pana pāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ gahetvā ‘‘sacāhaṃ, ajja buddho bhavituṃ sakkhissāmi, ayaṃ pāti paṭisotaṃ gacchatu, no ce sakkhissāmi, anusotaṃ gacchatū’’ti vatvā nadīsote pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhamajjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo ‘‘kili kilī’’ti ravaṃ kārayamānā paharitvāva tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā taṃ saddaṃ sutvā ‘‘hiyyo eko buddho nibbatto, puna ajja eko nibbatto’’ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo ‘‘ajja vā hiyyo vā’’ti sadiso ahosi.

Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamaye pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṅgītādīni pavattayiṃsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idaṃ sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpathavī onatunnatā ahosi. Bodhisatto ‘‘idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi, tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto ‘‘idampi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati maññe’’ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṅkaṭṭhānaṃ, taṃ neva chambhati, na kampati. Mahāsatto ‘‘idaṃ sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhāna’’nti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalopi cittakāro vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā –

‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;

Upasussatu nissesaṃ, sarīre maṃsalohitaṃ’’.

Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmīti asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.

Tasmiṃ samaye māro devaputto ‘‘siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dānissa atikkamituṃ dassāmī’’ti mārabalassa santikaṃ gantvā etamatthaṃ ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato yāva cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya pathaviundriyanasaddo viya suyyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi māraparisāya dve janā ekasadisaṃ āvudhaṃ na gaṇhiṃsu, nānappakāravaṇṇā nānappakāramukhā hutvā mahāsattaṃ ajjhottharamānā āgamiṃsu.

Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti. Sakiṃ vātaṃ gāhāpetvā dhamanto cattāro māse saddaṃ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vadanto aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu. Kāḷo nāgarājā pathaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko vijayuttarasaṅkhaṃ piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi. Mahābrahmā setacchattaṃ cakkavāḷakoṭiyaṃ ṭhapetvā brahmalokameva agamāsi. Ekā devatāpi ṭhātuṃ samatthā nāhosi, mahāpuriso ekakova nisīdi.

Māropi attano parisaṃ āha ‘‘tātā suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā’’ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā ‘‘ayaṃ ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ parakkamaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā, tasmā pāramiyova phalakaṃ katvā pāramisattheneva paharitvā ayaṃ balakāyo mayā viddhaṃsetuṃ vaṭṭatī’’ti dasa pāramiyo āvajjamāno nisīdi.

Atha kho māro devaputto ‘‘eteneva siddhatthaṃ palāpessāmī’’ti vātamaṇḍalaṃ samuṭṭhāpesi. Taṅkhaṇaṃyeva puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanaekayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā samantā gāmanigame cuṇṇavicuṇṇaṃ kātuṃ samatthāpi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato ‘‘udakena na ajjhottharitvā māressāmī’’ti mahāvassaṃ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabinduṭṭhānamattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle dibbacandanacuṇṇaṃ hutvā nipati. Tato vālukāvassaṃ samuṭṭhāpesi. Atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipati. Tato ‘‘iminā bhiṃsetvā siddhatthaṃ palāpessāmī’’ti andhakāraṃ samuṭṭhāpesi. Taṃ caturaṅgasamannāgataṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.

Evaṃ māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalaandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto ‘‘kiṃ bhaṇe, tiṭṭhatha, imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā’’ti parisaṃ āṇāpetvā sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ upasaṅkamitvā ‘‘siddhattha uṭṭhāhi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ eva pāpuṇātī’’ti āha. Mahāsatto tassa vacanaṃ sutvā avoca – ‘‘māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi pañca mahāpariccāgā pariccattā , na ñātatthacariyā, na lokatthacariyā, na buddhicariyā pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti , mayheveso pāpuṇātī’’ti.

Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi. Taṃ tassa dasa pāramiyo āvajjentassa uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāracakkāvudhaṃ aññadā tena kuddhena vissaṭṭhaṃ ekaghanapāsāṇatthambhe vaṃsakaḷīre viya chindantaṃ gacchati, idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā māraparisā ‘‘idāni pallaṅkato vuṭṭhāya palāyissatī’’ti mahantamahantāni selakūṭāni vissajjesuṃ. Tānipi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā ‘‘naṭṭho vata so siddhatthakumārassa rūpaggappatto attabhāvo, kiṃ nu kho karissatī’’ti olokenti.

Tato mahāpuriso ‘‘pūritapāramīnaṃ bodhisattānaṃ abhisambujjhanadivase pattapallaṅko mayhaṃva pāpuṇātī’’ti vatvā ṭhitaṃ māraṃ āha – ‘‘māra tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Māro ‘‘ime ettakā janā sakkhino’’ti mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya ‘‘ahaṃ sakkhī, ahaṃ sakkhī’’ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ āha ‘‘siddhattha, tuyhaṃ dānassa dinnabhāve ko sakkhī’’ti. Mahāpuriso ‘‘tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhī nāma natthi, tiṭṭhatu tāva me avasesattabhāvesu dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve ayaṃ acetanāpi ghanamahāpathavī sakkhī’’ti cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā ‘‘vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhī na sakkhī’’ti mahāpathaviabhimukhaṃ hatthaṃ pasāresi. Mahāpathavī ‘‘ahaṃ te tadā sakkhī’’ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā viya unnadi.

Tato mahāpurise ‘‘dinnaṃ te siddhattha mahādānaṃ uttamadāna’’nti vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṃ patiṭṭhāsi, māraparisā disāvidisā palāyi, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavatthāni ca pahāya sammukhasammukhadisāhiyeva palāyiṃsu. Tato devasaṅghā palāyamānaṃ mārabalaṃ disvā ‘‘mārassa parājayo jāto, siddhatthakumārassa jayo, jayapūjaṃ karissāmā’’ti nāgā nāgānaṃ, supaṇṇā supaṇṇānaṃ , devatā devatānaṃ, brahmāno brahmānaṃ, ugghosetvā gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ agamaṃsu.

Evaṃ gatesu ca pana tesu –

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā nāgagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, supaṇṇasaṅghāpi jayaṃ mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā devagaṇā mahesino.

‘‘Jayo hi buddhassa sirīmato ayaṃ, mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā, jayaṃ tadā brahmagaṇāpi tādino’’ti.

Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi ca pūjayamānā nānappakārā thutiyo ca vadamānā aṭṭhaṃsu. Evaṃ anatthaṅgateyeva sūriye mahāpuriso mārabalaṃ vidhametvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷapallavehi viya pūjiyamāno paṭhamayāme pubbenivāsañāṇaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ sampakampi.

Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṃ paṭivijjhante sakaladasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākānaṃ raṃsiyo pacchimacakkavāḷamukhavaṭṭiyaṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ pācīnacakkavāḷamukhavaṭṭiyaṃ, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ uttaracakkavāḷamukhavaṭṭiyaṃ, uttaracakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dakkhiṇacakkavāḷamukhavaṭṭiyaṃ paharanti, pathavitale ussāpitānaṃ pana dhajānaṃ paṭākānaṃ brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke baddhānaṃ pathavitale patiṭṭhahiṃsu, dasasahassacakkavāḷesu pupphūpagarukkhā pupphaṃ gaṇhiṃsu, phalūpagarukkhā phalapiṇḍībhārabharitā ahesuṃ. Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, silātalāni bhinditvā uparūpari satta satta hutvā daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca ahosi. Cakkavāḷantaresu aṭṭhayojanasahassalokantarikā sattasūriyappabhāyapi anobhāsitapubbā ekobhāsā ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo nappavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu, jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.

Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaññāṇaṃ paṭivijjhitvā sabbabuddhānaṃ avijahitaṃ udānaṃ udānesi –

‘‘Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-154);

Iti tusitapurato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti, ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.

Avidūrenidānakathā niṭṭhitā.

3. Santikenidānakathā

‘‘Santikenidānaṃ pana ‘bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Vesāliyaṃ viharati mahāvane kūṭāgārasālāya’nti evaṃ tesu tesu ṭhānesu viharato tasmiṃ tasmiṃ ṭhāneyeva labbhatī’’ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānaṃ udānetvā jayapallaṅke nisinnassa hi bhagavato etadahosi ‘‘ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca ubbaṭṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko jayapallaṅko varapallaṅko ca. Ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito uṭṭhahissāmī’’ti anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ ‘‘atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī’’ti (udā. 1; mahāva. 1).

Atha ekaccānaṃ devatānaṃ ‘‘ajjāpi nūna siddhatthassa kattabbakiccaṃ atthi, pallaṅkasmiñhi ālayaṃ na vijahatī’’ti parivitakko udapādi. Satthā devatānaṃ parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍasmiñhi katapāṭihāriyañca, ñātisamāgame katapāṭihāriyañca, pāthikaputtasamāgame katapāṭihāriyañca, sabbaṃ kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ ahosi.

Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā ‘‘imasmiṃ vata me pallaṅke sabbaññutaññāṇaṃ paṭividdha’’nti cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.

Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu ‘‘ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ‘ratanaghara’nti vuccatī’’ti. Yasmā panettha ubhopete pariyāyā yujjanti, tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi.

Tasmiṃ samaye māro devaputto ‘‘ettakaṃ kālaṃ anubandhanto otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkantodāni esa mama vasa’’nti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā kaḍḍhi – ‘‘ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekaṃ lekhaṃ kaḍḍhi. Tathā ‘‘ahaṃ eso viya sīlapāramiṃ, nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ, saccapāramiṃ, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ , tenamhi iminā sadiso na jāto’’ti dasamaṃ lekhaṃ kaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa indriyaparopariyattañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti ekādasamaṃ lekhaṃ kaḍḍhi. Tathā ‘‘ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa, mahākaruṇāsamāpattiñāṇassa, yamakapāṭihīrañāṇassa, anāvaraṇañāṇassa, sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto’’ti soḷasamaṃ lekhaṃ kaḍḍhi. Evaṃ imehi kāraṇehi mahāmagge soḷasa lekhā kaḍḍhamāno nisīdi.

Tasmiṃ samaye taṇhā, arati, ragāti tisso māradhītaro ‘‘pitā no na paññāyati, kahaṃ nu kho etarahī’’ti olokayamānā taṃ domanassappattaṃ bhūmiṃ vilekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā ‘‘kasmā, tāta, dukkhī dummano’’ti pucchiṃsu. Ammā, ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenāhaṃ dukkhī dummanoti. Yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmāti. Na sakkā, ammā, eso kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito eso purisoti. ‘‘Tāta mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā’’ti bhagavantaṃ upasaṅkamitvā ‘‘pāde te samaṇa paricāremā’’ti āhaṃsu. Bhagavā va tāsaṃ vacanaṃ manasi akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttamānaso vivekasukhaññeva anubhavanto nisīdi.

Puna māradhītaro ‘‘uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, yaṃnūna mayaṃ nānappakārehi rūpehi palobheyyāmā’’ti ekamekā kumārivaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo, avijātā, sakiṃvijātā, duvijātā, majjhimitthiyo, mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā ‘‘pāde te samaṇa paricāremā’’ti āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhayeva vimutto. Keci panācariyā vadanti ‘‘tā mahitthibhāvena upagatā disvā bhagavā ‘evamevaṃ etā khaṇḍadantā palitakesā hontū’ti adhiṭṭhāsī’’ti, taṃ na gahetabbaṃ. Na hi satthā evarūpaṃ adhiṭṭhānaṃ karoti. Bhagavā pana ‘‘apetha tumhe, kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ yuttaṃ, tathāgatassa pana rāgo pahīno, doso pahīno, moho pahīno’’ti attano kilesappahānaṃ ārabbha –

‘‘Yassa jitaṃ nāvajīyati, jitamassa noyāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

‘‘Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessathā’’ti. (dha. pa. 179-180) –

Imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ kathesi. Tā ‘‘saccaṃ kira no pitā avoca, arahaṃ sugato loke na rāgena suvānayo’’tiādīni vatvā pitu santikaṃ agamaṃsu.

Bhagavāpi tattha sattāhaṃ vītināmetvā mucalindamūlaṃ agamāsi. Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkami, tatthāpi vimuttisukhaṃ paṭisaṃvediyamānoyeva nisīdi. Ettāvatā satta sattāhāni paripuṇṇāni. Etthantare neva mukhadhovanaṃ, na sarīrapaṭijagganaṃ, na āhārakiccaṃ ahosi, jhānasukhaphalasukheneva vītināmesi.

Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa ‘‘mukhaṃ dhovissāmī’’ti cittaṃ udapādi. Sakko devānamindo agadaharīṭakaṃ āharitvā adāsi, satthā taṃ paribhuñji, tenassa sarīravaḷañjaṃ ahosi. Athassa sakkoyeva nāgalatādantakaṭṭhañceva mukhadhovanaudakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvā anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.

Tasmiṃ samaye tapussabhallikā nāma dve vāṇijā pañcahi sakaṭasatehi ukkalājanapadā majjhimadesaṃ gacchantā attano ñātisālohitāya devatāya sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca ādāya ‘‘paṭiggaṇhātu no, bhante, bhagavā imaṃ āhāraṃ anukampaṃ upādāyā’’ti satthāraṃ upasaṅkamitvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa antarahitattā ‘‘na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ paṭiggaṇheyya’’nti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi devaputtānaṃ anukampāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā ‘‘eko hotū’’ti adhiṭṭhāsi, cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimena pamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggaṇhitvā paribhuñjitvā anumodanaṃ akāsi. Dve bhātaro vāṇijā buddhañca dhammañca saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ ‘‘ekaṃ no, bhante, paricaritabbaṭṭhānaṃ dethā’’ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.

Sammāsambuddhopi kho tato uṭṭhāya puna ajapālanigrodhameva gantvā nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatassa dhammassa gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo ‘‘adhigato kho myāyaṃ dhammo’’ti paresaṃ dhammaṃ adesetukamyatākārapavatto vitakko udapādi. Atha brahmā sahampati ‘‘nassati vata bho loko, vinassati vata bho loko’’ti dasahi cakkavāḷasahassehi sakkasuyāmasantusitasunimmitavasavattimahābrahmāno ādāya satthu santikaṃ gantvā ‘‘desetu, bhante, bhagavā dhamma’’ntiādinā nayena dhammadesanaṃ āyāci.

Satthā tassa paṭiññaṃ datvā ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti cintento ‘‘āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī’’ti cittaṃ uppādetvā puna olokento tassa sattāhakālakatabhāvaṃ ñatvā udakaṃ āvajjesi. Tassāpi abhidosakālakatabhāvaṃ ñatvā ‘‘bahūpakārā kho me pañcavaggiyā bhikkhū’’ti pañcavaggiye ārabbha manasikāraṃ katvā ‘‘kahaṃ nu kho te etarahi viharantī’’ti āvajjento ‘‘bārāṇasiyaṃ isipatane migadāye’’ti ñatvā ‘‘tattha gantvā dhammacakkaṃ pavattessāmī’’ti katipāhaṃ bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā āsāḷhipuṇṇamāsiyaṃ ‘‘bārāṇasiṃ gamissāmī’’ti cātuddasiyaṃ paccūsasamaye vibhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā taṃ divasaṃyeva sāyanhasamaye isipatanaṃ agamāsi.

Pañcavaggiyā therā tathāgataṃ dūratova āgacchantaṃ disvā ‘‘ayaṃ āvuso samaṇo gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, mahākulapasuto kho panesa āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā’’ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācāraṃ jānanasamatthena ñāṇena ‘‘kiṃ nu kho ime cintayiṃsū’’ti āvajjetvā cittaṃ aññāsi. Atha ne sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari. Te bhagavatā mettacittena phuṭṭhā tathāgate upasaṅkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanapaccuṭṭhānādīni sabbakiccāni akaṃsu, sammāsambuddhabhāvaṃ panassa ajānamānā kevalaṃ nāmena ca āvusovādena ca samudācaranti.

Atha ne bhagavā ‘‘mā vo, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha, arahaṃ, bhikkhave, tathāgato sammāsambuddho’’ti attano buddhabhāvaṃ saññāpetvā paññatte varabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiye there āmantetvā dhammacakkappavattanasuttantaṃ desesi. Tesu aññāsikoṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāro piṇḍāya cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi. Eteneva upāyena punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi jane sannipātetvā anattalakkhaṇasuttantaṃ (saṃ. ni. 3.59; mahāva. 20 ādayo) desesi. Desanāpariyosāne pañcapi therā arahattaphale patiṭṭhahiṃsu. Atha satthā yasakulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ ‘‘ehi yasā’’ti pakkositvā tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā, aparepi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi.

Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vutthavasso pavāretvā ‘‘caratha, bhikkhave, cārika’’nti saṭṭhi bhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsa jane bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya (mahāva. 54) arahatte patiṭṭhāpetvā tena arahantasahassena parivuto ‘‘bimbisārarañño dinnaṃ paṭiññaṃ mocessāmī’’ti rājagahaṃ gantvā nagarūpacāre laṭṭhivanuyyānaṃ agamāsi. Rājā uyyānapālassa santikā ‘‘satthā āgato’’ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjantesu tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya.

Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe’’ti. Bhagavā tesaṃ cetasā cetoparivitakkamaññāya theraṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisako vadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. (mahāva. 55);

Theropi bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malanti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55) –

Imaṃ gāthaṃ vatvā attano sāvakabhāvapakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmī’’ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano ‘‘aho mahānubhāvā buddhā, evaṃ thāmagatadiṭṭhiko nāma ‘arahā’ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti satthu guṇakathaṃyeva kathesi. Bhagavā ‘‘nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā damitoyevā’’ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ (jā. 2.22.545 ādayo) kathetvā cattāri saccāni pakāsesi. Magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya bhagavantaṃ padakkhiṇaṃ katvā pakkāmi.

Punadivase yehi ca bhagavā diṭṭho, yehi ca adiṭṭho, sabbepi rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passanto tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu tathāgatassa lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne ca magge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavā chinnabhatto bhaveyya, taṃ mā ahosīti sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā buddhadhammasaṅghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā devatānubhāvena okāsaṃ katvā –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Tiṇṇo tiṇṇehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;

So dasasataparivāro, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa rūpasiriṃ disvā ‘‘ativiya abhirūpo ayaṃ māṇavako, na kho pana amhehi diṭṭhapubbo’’ti cintetvā ‘‘kuto ayaṃ māṇavako, kassa vāya’’nti āha. Taṃ sutvā māṇavo –

‘‘Yo dhīro sabbadhi danto, suddho appaṭipuggalo;

Arahaṃ sugato loke, tassāhaṃ paricārako’’ti. (mahāva. 58) – gāthamāha;

Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ pāvisi. Rājā buddhappamukhassa saṅghassa mahādānaṃ datvā ‘‘ahaṃ, bhante, tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ āgamissāmi, laṭṭhivanuyyānaṃ nāma atidūre, idaṃ pana amhākaṃ veḷuvanaṃ nāma uyyānaṃ nātidūre nāccāsanne gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me bhagavā paṭiggaṇhātū’’ti suvaṇṇabhiṅkārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakaṃ ādāya veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe ‘‘buddhasāsanassa mūlāni otiṇṇānī’’ti mahāpathavī kampi. Jambudīpasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ pathaviṃ kampetvā gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṅghaparivuto veḷuvanaṃ agamāsi.

Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā ‘‘ye dhammā hetuppabhavā’’ti gāthaṃ sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānaparibbājakassapi tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhāsi. Te ubhopi janā sañcayaṃ oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu mahāmoggallāno sattāhena arahattaṃ pāpuṇi, sāriputtatthero aḍḍhamāsena. Ubhopi ca ne satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena arahattappattadivaseyeva sāvakasannipātaṃ akāsi.

Tathāgate pana tasmiṃyeva veḷuvanuyyāne viharante suddhodanamahārājā ‘‘putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī’’ti sutvā aññataraṃ amaccaṃ āmantesi ‘‘ehi, bhaṇe, purisasahassaparivāro rājagahaṃ gantvā mama vacanena ‘pitā vo suddhodanamahārājā daṭṭhukāmo’ti vatvā puttaṃ me gaṇhitvā ehī’’ti āha. So ‘‘evaṃ, devā’’ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāya vihāraṃ pāvisi. So ‘‘tiṭṭhatu tāva rañño pahitasāsana’’nti pariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi, sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā saṭṭhivassattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti so raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā ‘‘neva gato āgacchati, na sāsanaṃ suyyatī’’ti ‘‘ehi, bhaṇe, tvaṃ gacchāhī’’ti teneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Rājā eteneva niyāmena purisasahassaparivāre nava amacce pesesi, sabbe attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.

Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi ‘‘ettakā janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho mama vacanaṃ karissatī’’ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako amacco abbhantariko ativissāsiko bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi ‘‘tāta, kāḷudāyi ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapurisopi āgantvā sāsanamattaṃ ārocentopi natthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamānova puttaṃ daṭṭhuṃ icchāmi, sakkhissasi nu kho me puttaṃ dassetu’’nti. Sakkhissāmi, deva, sace pabbajituṃ labhissāmīti. Tāta, tvaṃ pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti. So ‘‘sādhu, devā’’ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi.

Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vutthavasso pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi. Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭha divasā vītivattā, so phagguṇīpuṇṇamāsiyaṃ cintesi ‘‘atikkanto hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā, haritatiṇasañchannā pathavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo dasabalassa ñātisaṅgahaṃ kātu’’nti. Atha bhagavantaṃ upasaṅkamitvā –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra aṅgīrasānaṃ…pe….

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

Saṭṭhimattāhi gāthāhi dasabalassa kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā ‘‘kiṃ nu kho udāyi madhurassarena gamanavaṇṇaṃ vaṇṇesī’’ti āha. Bhante, tumhākaṃ pitā suddhodanamahārājā passitukāmo, karotha ñātakānaṃ saṅgahanti. Sādhu udāyi, karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṅghassa ārocehi, gamikavattaṃ pūressantīti. ‘‘Sādhu, bhante’’ti thero tesaṃ ārocesi.

Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā nikkhamitvā divase divase yojanaṃ gacchati. ‘‘Rājagahato saṭṭhiyojanaṃ kapilavatthuṃ dvīhi māsehi pāpuṇissāmī’’ti aturitacārikaṃ pakkāmi. Theropi ‘‘bhagavato nikkhantabhāvaṃ rañño ārocessāmī’’ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. Nisīditvā bhuñjatha, tātāti. Satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. Kahaṃ pana, tāta, satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. Rājā tuṭṭhamānaso āha ‘‘tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itova piṇḍapātaṃ harathā’’ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā ‘‘tathāgatassa dethā’’ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Etenupāyena thero divase divase āhari, satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase ‘‘ajja ettakaṃ bhagavā āgato, ajja ettaka’’nti buddhaguṇapaṭisaṃyuttāya kathāya sakalaṃ rājakulaṃ satthu dassanaṃ vināyeva satthari sañjātappasādaṃ akāsi. Teneva naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) etadagge ṭhapesi.

Sākiyāpi kho ‘‘anuppatte bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassa ārāmo ramaṇīyo’’ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantaraṃ sāmaṃ gandhapupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma mānajātikā mānatthaddhā, te ‘‘siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho, bhāgineyyo, putto, nattā’’ti cintetvā daharadahare rājakumāre āhaṃsu ‘‘tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātayo vandanti, handa dāni ne vandāpessāmī’’ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha – ‘‘bhagavā tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti. Raññā pana vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi , sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā ‘‘aho acchariyaṃ, aho abbhuta’’nti kathaṃ samuṭṭhāpesuṃ. Satthā ‘‘na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atītepi vassī’’ti imissā aṭṭhuppattiyā vessantarajātakaṃ kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti vatvā gato nāma natthi.

Satthā punadivase vīsatisahassabhikkhuparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, pattaṃ vā aggahosi. Bhagavā indakhīle ṭhitova āvajjesi ‘‘kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū’’ti. Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā ‘‘mayāpi idāni ayameva vaṃso, ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī’’ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. ‘‘Ayyo kira siddhatthakumāro piṇḍāya caratī’’ti dvibhūmakatibhūmakādīsu pāsādesu sīhapañjare vivaritvā mahājano dassanabyāvaṭo ahosi.

Rāhulamātāpi devī ‘‘ayyaputto kira imasmiṃyeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho’’ti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā byāmappabhāparikkhepasamaṅgībhūtāya asītianubyañjanāvabhāsitāya dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā –

‘‘Siniddhanīlamudukuñcitakeso , sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso, raṃsijālavitato narasīho.

‘‘Cakkavaraṅkitarattasupādo, lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarihatthavibhūsitapaṇho, esa hi tuyhaṃ pitā narasīho.

‘‘Sakyakumāro varado sukhumālo, lakkhaṇavicittapasannasarīro;

Lokahitāya āgato naravīro, esa hi tuyhaṃ pitā narasīho.

‘‘Āyatayuttasusaṇṭhitasoto, gopakhumo abhinīlanetto;

Indadhanuabhinīlabhamuko, esa hi tuyhaṃ pitā narasīho.

‘‘Puṇṇacandanibho mukhavaṇṇo, devanarānaṃ piyo naranāgo;

Mattagajindavilāsitagāmī, esa hi tuyhaṃ pitā narasīho.

‘‘Siniddhasugambhīramañjusaghoso, hiṅgulavaṇṇarattasujivho;

Vīsativīsatisetasudanto, esa hi tuyhaṃ pitā narasīho.

‘‘Khattiyasambhavaaggakulindo, devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto, esa hi tuyhaṃ pitā narasīho.

‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo , sīhahanumigarājasarīro;

Kañcanasucchaviuttamavaṇṇo, esa hi tuyhaṃ pitā narasīho.

‘‘Añjanasamavaṇṇasunīlakeso, kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo, esa hi tuyhaṃ pitā narasīho.

‘‘Gacchantonilapathe viya cando, tārāgaṇaparivaḍḍhitarūpo;

Sāvakamajjhagato samaṇindo, esa hi tuyhaṃ pitā narasīho’’ti. –

Evamimāhi dasahi narasīhagāthāhi nāma abhitthavitvā ‘‘tumhākaṃ putto kira idāni piṇḍāya caratī’’ti rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhapento turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha – ‘‘kiṃ, bhante, amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhu’nti saññaṃ karitthā’’ti. Vaṃsacārittametaṃ, mahārāja, amhākanti. Nanu, bhante, amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyopi bhikkhācaro nāma natthīti. ‘‘Ayaṃ, mahārāja, rājavaṃso nāma tava vaṃso, amhākaṃ pana dīpaṅkaro koṇḍañño…pe… kassapoti ayaṃ buddhavaṃso nāma. Ete ca aññe ca anekasahassasaṅkhā buddhā bhikkhācarā, bhikkhācāreneva jīvikaṃ kappesu’’nti antaravīthiyaṃ ṭhitova –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 168) –

Imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 169) –

Imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. Mahādhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena pana padhānānuyogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā pana ‘‘gaccha, ayyaputtaṃ vandāhī’’ti parijanena vuccamānāpi ‘‘sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto āgamissati, āgatameva naṃ vandissāmī’’ti vatvā na agamāsi.

Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā ‘‘rājadhītā yathāruci vandamānā na kiñci vattabbā’’ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathāajjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiyo kathesi ‘‘bhante, mama dhītā ‘tumhehi kāsāyāni vatthāni nivāsitānī’ti sutvā tato paṭṭhāya kāsāyavatthanivatthā jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhāva jātā, attano ñātakehi ‘mayaṃ paṭijaggissāmā’ti sāsane pesitepi ekañātakampi na olokesi, evaṃ guṇasampannā me dhītā bhagavā’’ti. ‘‘Anacchariyaṃ, mahārāja, yaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhī’’ti vatvā candakinnarījātakaṃ (jā. 1.14.18 ādayo) kathetvā uṭṭhāyāsanā pakkāmi.

Dutiyadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā ‘‘tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī’’ti vatvā gīvaṃ pasāretvā olokesi. Sopi bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsi, taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase nandaṃ pabbājesi.

Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi ‘‘passa, tāta, etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyāssa nikkhamanakālato paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi – ‘ahaṃ tāta kumāro abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko hi putto pitu santakassā’ti’’. Kumāro ca bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho ‘‘sukhā te, samaṇa, chāyā’’ti vatvā aññañca bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi ‘‘dāyajjaṃ me, samaṇa, dehi, dāyajjaṃ me, samaṇa, dehī’’ti bhagavantaṃ anubandhi. Bhagavā kumāraṃ na nivattāpesi, parijanopi bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva agamāsi.

Tato bhagavā cintesi ‘‘yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ savighātaṃ, handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomī’’ti āyasmantaṃ sāriputtaṃ āmantesi ‘‘tena hi, tvaṃ sāriputta, rāhulakumāraṃ pabbājehī’’ti. Thero taṃ pabbājesi. Pabbajite pana kumāre rañño adhimattaṃ dukkhaṃ uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato nivedetvā ‘‘sādhu, bhante, ayyā mātāpitūhi ananuññātaṃ puttaṃ na pabbājeyyu’’nti varaṃ yāci. Bhagavā tassa taṃ varaṃ datvā punadivase rājanivesane katapātarāso ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālakato’ti āha, tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti taṃ paṭikkhipi’’nti vutte ‘‘idāni kiṃ saddahissatha, ye tumhe pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhāsi.

Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva rājagahaṃ gantvā veḷuvane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūsasamaye devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanaṭṭhāne satasahassaṃ satasahassaṃ datvā yojanike yojanike vihāre kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītimahātherānaṃ pāṭiyekkasannivesane āvāse ekakūṭāgāradvikūṭāgārahaṃsavaṭṭakadīghasālāmaṇḍapādivasena sesasenāsanāni pokkharaṇīcaṅkamanarattiṭṭhānadivāṭṭhānāni cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kārāpetvā dasabalassa āgamanatthāya dūtaṃ pesesi. Satthā dūtassa vacanaṃ sutvā mahābhikkhusaṅghaparivuto rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.

Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanappavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi. Tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. Tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. Sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya buddhalīḷāya apaṭisamāya buddhasiriyā jetavanavihāraṃ pāvisi.

Atha naṃ anāthapiṇḍiko pucchi – ‘‘kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī’’ti. Tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dehīti. ‘‘Sādhu, bhante’’ti mahāseṭṭhi suvaṇṇabhiṅkāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā ‘‘imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dammī’’ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

‘‘Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295) –

Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya pāsādamaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu. Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhyaṃ dhanaṃ pariccaji.

Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṅghārāmaṃ kāresi. Sikhissa bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṅghārāmaṃ kāresi. Vessabhussa bhagavato kāle sotthijo nāma seṭṭhi suvaṇṇahatthipadasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṅghārāmaṃ kāresi. Kakusandhassa bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne gāvutappamāṇaṃ saṅghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃyeva ṭhāne aḍḍhagāvutappamāṇaṃ saṅghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi suvaṇṇakaṭṭisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṅghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānameva.

Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi, idaṃ santikenidānaṃ nāma, tassa vasena sabbajātakāni vaṇṇayissāma.

Nidānakathā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app