Dutiyagāthāsaṅgaṇikaṃ

Codanādipucchāvissajjanāvaṇṇanā

359. Dutiyagāthāsaṅgaṇiyaṃ codanāti vatthuñca āpattiñca dassetvā codanā. Sāraṇāti dosasāraṇā. Saṅgho kimatthāyāti saṅghasannipāto kimatthāya. Matikammaṃ pana kissa kāraṇāti matikammaṃ vuccati mantaggahaṇaṃ; taṃ kissa kāraṇāti attho.

Codanā sāraṇatthāyāti vuttappakārā codanā, tena cuditakapuggalena codakadosasāraṇatthāya. Niggahatthāya sāraṇāti dosasāraṇā pana tassa puggalassa niggahatthāya. Saṅgho pariggahatthāyāti tattha sannipatito saṅgho vinicchayapariggahaṇatthāya; dhammādhammaṃ tulanatthāya suvinicchitadubbinicchitaṃ jānanatthāyāti attho. Matikammaṃ pana pāṭiyekkanti suttantikattherānañca vinayadharattherānañca mantaggahaṇaṃ pāṭekkaṃ pāṭekkaṃ vinicchayasanniṭṭhāpanatthaṃ.

Mā kho paṭighanti cuditake vā codake vā kopaṃ mā janayi. Sace anuvijjako tuvanti sace tvaṃ saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchituṃ nisinno vinayadharo.

Viggāhikanti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinayappavattaṃ. Anatthasaṃhitanti yā anatthaṃ janayati, parisaṃ khobhetvā uṭṭhāpeti, evarūpiṃ kathaṃ mā abhaṇi. Sutte vinaye vātiādīsu suttaṃ nāma ubhatovibhaṅgo. Vinayo nāma khandhako. Anulomo nāma parivāro. Paññattaṃ nāma sakalaṃ vinayapiṭakaṃ. Anulomikaṃ nāma cattāro mahāpadesā.

Anuyogavattaṃnisāmayāti anuyuñjanavattaṃ nisāmehi. Kusalena buddhimatā katanti chekena paṇḍitena ñāṇapāramippattena bhagavatā nīharitvā ṭhapitaṃ. Suvuttanti supaññāpitaṃ. Sikkhāpadānulomikanti sikkhāpadānaṃ anulomaṃ. Ayaṃ tāva padattho, ayaṃ panettha sādhippāyasaṅkhepavaṇṇanā – ‘‘sace tvaṃ anuvijjako, mā sahasā bhaṇi, mā anatthasaṃhitaṃ viggāhikakathaṃ bhaṇi. Yaṃ pana kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kathaṃ supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ, taṃ nisāmaya taṃ upadhārehī’’ti. Gatiṃ na nāsento samparāyikanti attano samparāye sugatinibbattiṃ anāsento anuyogavattaṃ nisāmaya. Yo hi taṃ anisāmetvā anuyuñjati, so samparāyikaṃ attano gatiṃ nāseti, tasmā tvaṃ anāsento nisāmayāti attho. Idāni taṃ anuyogavattaṃ dassetuṃ hitesītiādimāha. Tattha hitesīti hitaṃ esanto gavesanto; mettañca mettāpubbabhāgañca upaṭṭhapetvāti attho. Kālenāti yuttapattakālena; ajjhesitakāleyeva tava bhāre kate anuyuñjāti attho.

Sahasā vohāraṃ mā padhāresīti yo etesaṃ sahasā vohāro hoti, sahasā bhāsitaṃ, taṃ mā padhāresi, mā gaṇhittha.

Paṭiññānusandhitena kārayeti ettha anusandhitanti kathānusandhi vuccati, tasmā paṭiññānusandhinā kāraye; kathānusandhiṃ sallakkhetvā paṭiññāya kārayeti attho. Atha vā paṭiññāya ca anusandhitena ca kāraye, lajjiṃ paṭiññāya kāraye; alajjiṃ vattānusandhināti attho. Tasmā eva paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena kārayeti vattānusandhinā kāraye, yā assa vattena saddhiṃ paṭiññā sandhiyati, tāya paṭiññāya kārayeti attho.

Sañciccāti jānanto āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti.

Sā ahampi jānāmīti yaṃ tumhehi vuttaṃ, taṃ saccaṃ, ahampi naṃ evameva jānāmi. Aññañca tāhanti aññañca taṃ ahaṃ pucchāmi.

Pubbāparaṃna jānātīti purekathitañca pacchākathitañca na jānāti. Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti kathānusandhivacanaṃ vinicchayānusandhivacanañca na jānāti.

Sīlavipattiyā codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento pañcahāpattikkhandhehi codeti, diṭṭhivipattiyā codento micchādiṭṭhiyā ceva antaggāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti ājīvahetupaññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha uttānamevāti.

Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app