Dhātuvaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

1. Tathāgatassāgamanakathā

Sambuddhamatulaṃ suddhaṃ dhammaṃ saṅghaṃ anuttaraṃ,

Namassitvā pavakkhāmi dhātuvaṃsappakāsanaṃ;

Tikkhattumagamā nātho laṅkādīpaṃ manoramaṃ,

Sattānaṃ hitamicchanto sāsanassa ciraṭṭhitiṃ.

Tattha tikkhattumagamā nātho’ti anamatagge saṃsāravaṭṭe parināmetvā appatisaraṇabhāvappattānaṃ lokiyalokuttarasukhanipphādanabhāvena nātho patisaraṇa bhūto bhagavā buddhadhammasaṅgharatanattayamaggaṃ ācikkhanto laṅkādīpaṃ tikkhattuṃ gato. Tattha paṭhamagamane tāva bodhimaṇḍaṃ āruyha puratthīmābhimukho nisīditvā sūriye anatthamiteyeva mārabalaṃ vidhametvā, paṭhamayāme pubbenivāsañāṇaṃ anussaritvā majjhimayāme cutupapātañāṇaṃ patvā pacchimayāmāvasāne paccayākāre ñāṇaṃ otāretvā dasabalacatuvesārajjādi guṇapatimaṇḍitaṃ sabbaññutañāṇaṃ paṭivijjhitvā bodhimaṇḍappadese anukkamena sattasattāhaṃ vītināmetvā aṭṭhame sattāhe ajapālanigrodhamūle nisinno dhammagambhirataṃ paccavekkhanena appossukkataṃ āpajjamāno dasasahassa brahmaparivārena sahampatimahābrahmunā āyācitadhammadesano hutvā buddhacakkhunā lokaṃ olokento pañcavaggiyānaṃ bhikkhunaṃ bahūpakārakaṃ anussaritvā uṭṭhāyāsanā kāsīnaṃ puraṃ gantvā aññākoṇaḍaññappamukhe aṭṭhārasa brahmakoṭiyo amataṃ pāyento dhammacakkaṃ pavattetvā pakkhassa pañcamiyaṃ pañcavaggiye sabbepi te arahante patiṭṭhāpetvā taṃ divasameva yasakulaputtassa rattibhāge sotāpattiphalaṃ datvā punadivase arahantaṃ datvā tassa sahāyake catupaññāsajane arahantaṃ pāpetvā evaṃ loke ekasaṭṭhiyā arahantesu jātesu vutthavasso pavāretvā, ‘caratha bhikkhave cārika’ nti bhikkhu disāsu pesetvā sayaṃ uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe bhaddavaggiye kumāre tiṃsajane vinetvā ehibhikkhubhāvena pabbājetvā uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassento uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinento tattheva vihāsi. Aparabhāge aṅgamagadharaṭṭhavāsino uruvelakassapassa mahāyaññaṃ upaṭṭhāpesuṃ. So pana icchācārābhibhūto cintesi? ‘‘Sacāyaṃ mahāsamaṇo imassa samāgamassa majjhe pāṭihāriyaṃ kareyya lābhasakkāro me parihāyissati’’ti. Tassevaṃ pavattaajjhāsayaṃ ñatvā pātova uttarakuruto bhikkhaṃ āharitvā anotatte āhāraṃ paribhuñjitvā sāyanha samaye phussapuṇṇamīuposathadivase laṅkādīpassatthāya laṅkādīpamupāgami.

Tassa pana dīpassa mahāgaṅgāya dakkhiṇapasse āyāmato tiyojane puthulato ekayojanappamāṇe mahānāgavanuyyāne yakkhasamāgamassa majjhe tassa upari mahiyaṅgaṇathūpassa patiṭṭhānaṭṭhāne ākāseyeva ṭhīto vuṭṭhivātandhakāraṃ dassetvā tesaṃ bhayaṃ uppādesi. Te bhayena upaddutā ‘‘kassa nu kho imaṃ kamma’’nti ito cito olokento addasaṃsu bhagavantaṃ ākāse nisinnaṃ. Disvāna bhagavantaṃ abhayaṃ yāviṃsu. Tesaṃ bhagavā āha?

‘‘Sace tumhe abhayaṃ icchatha mayhaṃ nisajjaṭṭhānassa okāsaṃ dethā’’ti. Sabbepi te tassa nisajjaṭṭhānaṃ adaṃsu. Bhagavā nisajjāya okāsaṃ gahetvā tesaṃ bhayaṃ vinodetvā tehi dinne bhumibhāge cammakhaṇḍaṃ pattharitvā nisīdi. Nisinnova pana bhagavā cammakhaṇḍaṃ pasāresi. Te yakkhā bhītatasitā aññattha gantuṃ asahamānā samantato sāgaratīre rāsibhūtā ahesuṃ. Satthā giridīpaṃ iddhānubhāvena āharitvā dassesi. Tesu tattha patiṭṭhitesu puna yathāṭṭhāneva ṭhapetvā pattharitacammakhaṇḍampi saṃkhipi. Tasmiṃ khaṇe tato tato devā sannipatiṃsu. Tesaṃ samāgame dhammaṃ desesi. Anekesaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi. Saraṇesu ca sīlesu ca patiṭṭhitā asaṅkheyyā ahesuṃ. Sumanakūṭe pana mahāsumanadevo sotāpattiphalaṃ patvā attano pūjanīyaṃ bhagavantaṃ yāci. Bhagavā tena yācito sīsaṃ pāṇinā parāmasitvā kesadhātuṃgahetvā tassa adāsi. Datvā ca pana laṅkādīpaṃ tikkhattuṃ padakkhiṇaṃ katvā parittaṃ katvā ārakkhaṃ saṃvidhāya puna uruvelameva āgato. So pana kesadhātuyo suvaṇṇacaṅgoṭakenādāya satthu nisinnaṭṭhāne nānāratanehi vicittaṃ thūpaṃ patiṭṭhāpetvā upari indanīlamaṇithūpikāhi pidahitvā gandhamālādīhi pūjento vihāsi. Parinibbute pana bhagavati sāriputtassa antevāsiko sarabhū nāma thero khīṇāsavo citakato iddhiyā tathāgatassa gīvaṭṭhiṃ ādāya tasmiṃ indanīlamaṇithūpe patiṭṭhāpetvā meghavaṇṇapāsāṇehi dvādasahatthaṃ thūpaṃ kārāpetvā gato. Tato devānampiyatissarañño bhātā cūḷābhayo nāma kumāro tamabbhutaṃ cetiyaṃ disvā abhippasanno taṃ paṭicchādento tiṃsahatthaṃ cetiyaṃ patiṭṭhāpesi. Puna duṭṭhagāmaṇī abhayamahārājā taṃ paṭicchādetvā asītihatthaṃ kañcukacetiyaṃ kārāpesi. Mahiyaṅgaṇa thūpassa patiṭṭhānādhikāro evaṃ vitthārato veditabbo?

Bodhiṃ patvāna sambuddho bodhimūle narāsabho

Nisīditvāna sattāhaṃ pāṭihīraṃ tato akā.

Tato pubbuttare ṭhatvā pallaṅkā īsake jino

Animisena nettena sattāhaṃ taṃ udikkhayi.

Caṅkamitvāna sattāhaṃ cakkhame ratanāmaye

Vicinitvā jino dhammaṃ varaṃ so ratanāghare.

Ajapālamhi sattāhaṃ anubhosi samādhijaṃ

Ramme ca mucalindasmiṃ vimuttisukhamuttamaṃ.

Rājāyatanamūlamhi sattarattindivaṃ vasī

Dantaponodakaṃ sakko adāsi satthuno tadā.

Catuhi lokapālehi silāpattaṃ samāhaṭaṃ catukkamekakaṃ katvā adhiṭṭhānena nāyako.

Vāṇijehi tadā dinnaṃ manthañca madhupiṇḍikaṃ

Tahiṃ pana gahetvāna bhattakiccaṃ akā jino.

Gaṇhiṃsu saraṇaṃ tassa tapussabhallikā ubho

Saraṇaṃ agamuṃ te taṃ satthu dinnasiroruhā.

Gantvāna te sakaṃ raṭṭhaṃ thūpaṃ katvā manoramaṃ

Namassiṃsu ca pūjesuṃ dvebhātikopāsakā.

Iti so sattasattāhaṃ vītināmesi nāyako?

Brahmunā yācito satthā dhammacakkaṃ pavattituṃ.

Tato bārāṇasiṃ gantvā dhammacakkaṃ pavattayi

Koṇḍañño desite dhamme sotāpattiphalaṃ labhi.

Brahmāno’ṭṭhārasakoṭī devatā ca asaṅkhiyā

Sotāpattiphalaṃ pattā dhammacakke pavattite.

Patto pāṭipade vappo bhaddiyo dutiye phalaṃ,

Tatiye ca mahānāmo assajī ca catutthīyaṃ.

Te sabbe sannipātetvā pañca’me pañcavaggiye,

Anattasuttaṃ desetvā bodhiyagga phalena te.

Bodhiṃ pāpetvā pañcāhe yasattherādike jane,

Tato maggantare tiṃsakumāre bhaddavaggiye.

Uruvelaṃ tato gantvā uruvelāya saññitaṃ,

Uruvelenanuññāto uruvelanāgaṃ dami.

Taṃ taṃ damī jino nāgaṃ damanena urādigaṃ,

Tathāgataṃ nimantiṃsu disvā te pāṭihāriyaṃ.

Idheva vanasaṇḍasmiṃ vihāretvā mahāmunī,

Upaṭṭhāhāmase sabbe niccabhattena taṃ mayaṃ.

Uruvelakassapassa mahāyaññe upaṭṭhite,

Tassa’ttano nāgamane icchācāraṃ vijāniya.

Uttarakuruto bhikkhaṃ haritvā dipaduttamo,

Anotattadahe bhutvā sāyanha samaye sayaṃ.

Bodhito navame māse phussapuṇṇamiyaṃ jino,

Laṅkādīpaṃ visodhetuṃ laṅkādīpamupāgami.

Yakkhe damitvā sambuddho dhātuṃ datvāna nāyako,

Gantvāna uruvelaṃ so vasī tattha vane jino.

Paṭhamagamanakathā samattā.

Dutiyagamane pana bodhito pañcame vasse jetavanamahāvihāre vasanto cūḷodara’mahodarānaṃ mātulabhāgineyyānaṃ nāgānaṃ maṇipallaṅkaṃ nissāya saṅgāmaṃ paccupaṭṭhitaṃ disvā sayaṃ pattacīvaramādāya cittamāsassa kāḷapakkhe uposathadivase nāgadīpaṃ gantvā tesaṃ saṅgāmamajjhe ākāse nisinno andhakāraṃ akāsi. Te andhakārābhibhūte samassāsetvā ālokaṃ dassetvā attano saraṇabhūtānaṃ tesaṃ sāmaggikaraṇatthaṃ phalabharitarukkhaṃ cālento viya dhammaṃ desesi. Te ubhopi dhamme pasīditvā tampi pallaṅkaṃ tathāgatassa adaṃsu. Bhagavā pallaṅke nisinno dibbannapānehi santappito bhattānumodanaṃ katvā asītikoṭiyo nāge saraṇesu ca sīlesu ca patiṭṭhāpesi. Tasmiṃ samāgame mahodarassa mātulo maṇiakkhiko nāma nāgarājā bhagavantaṃ puna kalyāṇidesamāgamanatthaṃ. Ayāci. Bhagavā pana tuṇhībhāvena adhivāsetvā ‘‘jetavanameva gato.

Evañhi so nāgadīpaṃ upeto,

Mārābhibhu sabbavidu sumedho;

Dametva nāge karuṇāyupeto,

Gantvā vasī jetavane munindo.

Dutiyagamanakathā samattā.

Tatiyagamane pana bodhito aṭṭhame vasse jetavanamahāvihāre viharanto bhagavā? ‘‘Mama parinibbānato pacchā tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati, so dīpo bahu bhikkhubhikkhunīupāsakopāsikādi ariyagaṇasevito kāsāvapajjoto bhavissati, mayhaṃ catunnaṃ dāṭhādhātunaṃ antare ekā dāṭhā ca dakkhiṇaakkhadhātu ca nalāṭadhātu ca rāmagāmavāsīhi laddho ekakoṭṭhāso ca aññe bahusarīradhātu ca kesadhātuyo ca tattheva patiṭṭhahissanti anekāni saṅghārāmasahassāni ca. Buddhadhammasaṅgharatane patiṭṭhitasaddho mahājano bhavissati. Tasmā laṅkādīpaṃ gantvā tattha samāpattiṃ samāpajjitvā āgantuṃ vaṭṭatī ‘‘ti cintetvā ānandattheraṃ āmantesi? ‘‘Ānanda catupaṭisambhidappattānaṃ pañcasatamahākhīṇāsavānaṃ bhikkhūnaṃ paṭivedesi. Amhehi saddhiṃ gantabba ‘‘nti. Ānandatthero kapilavatthukoḷiya nagaravāsīnaṃ pañcasatamahākhīṇāsavānaṃ bhikkhūnaṃ paṭivedesi. Te paṭiveditā pañcasatakhīṇāsavā pattacīvaradhārā hutvā satthāraṃ vanditvā añjaliṃ paggayha namassamānā aṭṭhaṃsu. Satthuno pana salalāya nāma gandhakuṭiyā avidūre rattasetanīluppalakumudapadumapuṇḍarīkasatapattasahassapattajalajehi sogandhika nānāpupphehi sañcannā,subhasopānā, pasāditasamatittikakākapeyyasuramaṇīyasītalamadhurodakā suphullapupphaphaladhārita nānāvidhavicittasālasalalacampakāsokarukkhānāgarukkhādīhi susajjitabhūmipadesā accantaramaṇiyā pokkharaṇī atthi. Tattha adhivattho mahānubhāvo sumanonāma nāgarājā soḷasasahassamattāhi nāgamāṇavikāhi parivuto mahantaṃ sirisampattiṃ anubhavamāno tathāgatassa rūpasobhaggappattaṃ attabhāvaṃ oloketvā mahantaṃ sukhasomanassaṃ anubhavamāno attano mātaraṃ nandanāgamānavikaṃ garuṭṭhāne ṭhapetvā tassā veyyāvaccaṃ kurumāno tasmiṃyeva pokkharaṇiṃ ajjhāvasati. Satthā pana attano gamanaṃ saṃvidhānānantare sumanaṃ nāgarājānaṃ avidure ṭhitaṃ āmantetvā saparivāro āgacchā hīti āha. So sādhuti sampaṭicchitvā attano parivāre chakoṭimatte nāge gahetvā supuppītacampakarukkhaṃ tathāgatassa sūriyaraṃsinivāraṇatthaṃ chattaṃ katvā gaṇhi. Atha bhagavā ravirasmipatthaṭasuvaṇṇapabbato viya virocamāno attano pattacīvaramādāya ākāsaṃ abbhūggañchi. Satthāraṃ parivāretvā ṭhītā te pañcasatakhīṇāsavāpi sakaṃ sakaṃ pattacīvaramādāya ākāsaṃ uggantvā satthāraṃ parivārayiṃsu. Satthā pañcasatakhīṇāsavaparivuto visākhapuṇṇamuposathadivase kalyāṇiyaṃ gantvā mahārahe maṇḍapamajjhe paññattavara buddhāsane pañcasatakhīṇāsavaparivuto hutvā nisīdi.

Atha maṇiakkhiko nāma nāgarājā buddhapamukhaṃ bhikkhu saṅghaṃ anekehi dibbehi khajjabhojjehi santappetvā ekamantaṃ nisīdi. Satthā tassa bhattānumodanaṃ katvā sumanakuṭe padalañchanaṃ dassetvā tasmiṃ pabbatapāde anekapādapākiṇṇabhūmippadese nisinno divāvihāraṃ katvā tato vuṭṭhāya dīghavāpicetiyaṭṭhāne samāpattiṃ samāpajji. Mahāpathavī udakapariyantaṃ katvā satavāraṃ sahassavāraṃ saṅkampi. Tattha mahāsenaṃ nāma devaputtaṃ ārakkhatthāya nivattetvā tato vuṭṭhāya mahāthūpaṭṭhāne tatheva samāpattiṃ samāpajji. Mahāpathavi tatheva kampi. Tatrāpi visālarūpa devaputtaṃ ārakkhaṃ gaṇhanatthāya ṭhapetvā tato vuṭṭhāya thūpārāma cetiyaṭṭhāne tatheva nirodhasamāpattiṃ samāpajji. Mahāpathavī tatheva kampi. Tattha ca pathavipāla devaputtaṃ ārakkhatthāya. Nivattetvā tato vuṭṭhāya maricavaṭṭicetiyaṭṭhānaṃ gantvā pañcahi bhikkhusatehi saddhiṃ samāpattiṃ appayi. Pathavi tatheva kampi. Tasmiṃ ṭhāne indakadevaputtaṃ ārakkhaṃ gaṇhanatthāya ṭhapesi. Tato vuṭṭhāya kācaragāmacetiyaṭṭhāne tatheva samāpattiṃ samāpajji. Pathavi tatheva kampi. (Tasmiṃ ṭhāne mahāghosa devaputtaṃ ārakkhaṃ gaṇhanatthāya niyyādesi) etasmiṃ mahācetiyaṭṭhāne mahāghosaṃ nāma devaputtaṃ ārakkhaṃ gahaṇatthāya nivattetvā tato vuṭṭhāya tissamahāvihāracetiyaṭṭhāne tatheva samāpattiṃ samāpajji. Pathavi tatheva kampi. Tattha maṇimekhalaṃ nāma devadhītaraṃ ārakkhaṃ gāhāpetvā tato nāgamahāvihāracetiyaṭṭhāne tatheva samāpattiṃ samāpajji. Pathavi tatheva kampi. Tasmimpi mahindaṃ nāma devaputtaṃ ārakkhaṃ gahaṇatthāya ṭhapesi. Tato vuṭṭhāya mahāgaṅgāya dakkhiṇadisābhāge seru nāma dahassa ante varāha nāma soṇḍimatthake atimanoramaṃ udakabubbuḷakelāsakūṭapaṭibhāgaṃ cetiyaṃ patiṭṭhahissatī’ti pañcasatakhīṇāsavehi saddhiṃ nirodhasamāpattiṃ samāpajji. Bahalaghanamahāpathavi paribbhamitakumbhakāracakkaṃ viya pabhintamadamahā hatthināgassa kuñcanādakaraṇaṃ viya ucchukoṭṭana yanta-mukhasaddo viya (ca) satavāraṃ sahassavāraṃ nadamānā somanassappattā viya sakalalaṅkādīpaṃ unnādaṃ kurumānā saṃkampi. Tato vuṭṭhāya sumananāgarañño hatthesu ṭhita campakarukkhato pupphāni ādāya tattha pūjetvā punappunaṃ taṃ olokesi. So satthāraṃ vanditvā mayā bhante kiṃ kattabbanti pucchi. Imassa ṭhānassa ārakkhaṃ karohīti āha. So taṃ sutvā bhante tumhākaṃ gandhakuṭiṃ mama ārakkhaṃ karontassa rūpasobhaggappattaṃ asītyānubyañjanabyāmappabhādvattiṃsamahāpurisalakkhaṇavicittaṃ dassanānuttariyabhūtaṃ passantassa manosilātale sīhanādaṃ nadanto taruṇasīho viya gajjanto pāvussakamahāmegho viya ākāsagaṅgaṃ otaranto viya ratanadāmaṃ ganthento viya ca aṭṭhaṅgasamannāgataṃ savanīyasaraṃ vissajjetvā bramhaghosaṃ nicchārento nānānayehi vicittakathaṃ kathayamānānaṃ savanānurittayabhūtaṃ saṃsāraṇṇavanimuggānaṃ tāraṇasamatthaṃ madhura dhammadesanaṃ suṇantassa, ñāṇiddhiyā koṭippatte sāriputtamoggallānādayo asītimahāsāvake passantassa, tattheva mayhaṃ vasanaṃ ruccati. Na sakkomi aññattha tumhehi vinā vasitunti āha. Bhagavā tassa kathaṃ sutvā nagarāja, imaṃ padesaṃ tayā ciraṃ vasitaṭṭhānaṃ. Kakusandhassa bhagavato dhātu imasmiṃyeva ṭhāne patiṭṭhitā, tvameva tasmiṃ kāle varaniddo nāma nāgarājā hutvā tassā dhātuyā ārakkhaṃ gahetvā gandhamālādīhi pūjaṃ karonto ciraṃ vihāsi. Puna koṇāgamanassa bhagavato dhātu imasmiṃyeva ṭhāne patiṭṭhitā tvameva tasmiṃ kāle jayaseno nāma devaputto hutvā tassā dhātuyā ārakkhaṃ gahetvā gandhamālādīhi pūjaṃ katvā tattheva ciraṃ vihāsi. Puna kassapassa bhagavato dhātu imasmiṃyeva ṭhāne patiṭṭhitā. Tvameva tasmiṃ kāle dīghasālo nāma nāgarājā hutvā tāya dhātuyā ārakkhaṃ gahetvā gandhamālādīhi pūjaṃ karonto vihāsi. Mayi pana parinibbute kākavaṇṇatissamahārājā mayhaṃ nalāṭadhātuṃ imasmiṃyeva ṭhāne patiṭṭhāpessati, tasmā tvaṃ imassa ṭhānassa ārakkhaṃ karohīti vatvā pañcasīlesu patiṭṭhāpetvā pañcasatakhīṇāsavehi saddhiṃ cetiyaṭṭhānaṃ padakkhiṇaṃ katvā tvaṃ appamatto hohīti vatvā ākāsaṃ uppatitvā jetavanameva gato.

Tassa pana nāgarañño mātā indamānavikā nāma āgantvā tathāgataṃ vanditvā ekamantaṃ ṭhitā, bhante mama putto sumano nāma nāgarājā kuhinti āha. Tava putto tambapaṇṇidīpe mahāvālukagaṅgāya dakkhiṇabhāge seru nāma dahassa samīpe varāha nāma soṇḍiyaṃ samādhi appitattā attano parivāre chakoṭimatte nāge gahetvā satthāraṃ vanditvā bhante ito paṭṭhāya tumhākaṃ dassanaṃ dullabhaṃ, khamatha meti accayaṃ desetvā mahatiṃ nāgasampattiṃ gahetvā puttassa sumananāgarājassa santikaṃ gantvā mahatiṃ issariyasampattiṃ anubhavanti tattheva ārakkhaṃ gahetvā ciraṃ vihāsi.

Mahāpañño mahāsaddho mahāvīro mahāisi,

Mahābalena sampanno mahantaguṇabhusito;

Gantvāna tambapaṇṇiṃ so sattānuddayamānaso,

Gantvā nāgavaraṃ dīpaṃ agā jetavanaṃ vidu.

Atisayamatisāro sāradānaṃ karonto,

Atiadhiramaṇiyo sabbalokekanetto;

Atiguṇadharaṇīyo sabbasatte tamaggaṃ,

Ativipuladayo tānetumāgā sudīpaṃ.

Tatiyagamanakathā samattā.

Iti ariyajanapasādanatthāya kate dhātuvaṃse tathāgatassa gamanaṃ nāma paṭhamo paricchedo.

Āgantvā tambapaṇṇiṃ so sattānuddayamānaso

Puna gantvā nāgadīpaṃ agā jetavanaṃ varaṃ

Atisayamatisāro sāradāneka ratto

Atidhitiramaṇiyo sabbalokekanetto

Atiguṇaramaṇīyaṃ sabbasantekamaggaṃ

Ativipuladayattā laṅkamāgā sudīpaṃ

Iti sīhaḷabhāsāya kate dhātuvaṃse dissate.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app