Dhātukathāpakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho hoti. Ye pana ‘‘vibhaṅgānantaraṃ kathāvatthupakaraṇaṃ desita’’nti vadanti, tesaṃ vādaṃ paṭikkhipanto ‘‘vibhaṅgānantaraṃ…pe… dassetu’’nti āha.

‘‘Kāmā te paṭhamā senā’’tiādivacanato (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) kilesaviddhaṃsanampi devaputtamārassa balavidhamananti sakkā vattuṃ, ‘‘appavattikaraṇavasena kilesābhisaṅkhāramārāna’’nti pana vuccamānattā khantibalasaddhābalādiānubhāvena ussāhaparisābalabhañjanameva devaputtamārassa balaviddhaṃsanaṃ daṭṭhabbaṃ. Visayātikkamanaṃ kāmadhātusamatikkamo. Samudayappahānapariññāvasenāti pahānābhisamayapariññābhisamayānaṃ vasena. Nanu cetaṃ pañcannaṃ mārānaṃ bhañjanaṃ sāvakesupi labbhatevāti codanaṃ manasi katvā āha ‘‘parūpanissayarahita’’ntiādi. Vīrassa bhāvo vīriyanti katvā vuttaṃ ‘‘mahāvīriyoti mahāvīro’’ti. Mahāvīriyatā ca paripuṇṇavīriyapāramitāya caturaṅgasamannāgatavīriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca veditabbā. Tato eva hissa vīriyāhānisiddhipīti.

Khandhādike dhamme adhiṭṭhāya nissāya visayaṃ katvā abhidhammakathā pavattāti āha ‘‘abhidhammakathādhiṭṭhānaṭṭhena vā’’ti. Tesaṃ kathanatoti tesaṃ khandhādīnaṃ kathābhāvato. Etena atthavisesasannissayo byañjanasamudāyo pakaraṇanti vuttaṃ hoti. Atha vā dhātuyo kathīyanti ettha, etena vāti dhātukathā, tathāpavatto byañjanatthasamudāyo. Yadi evaṃ sattannampi pakaraṇānaṃ dhātukathābhāvo āpajjatīti codanaṃ sandhāyāha ‘‘yadipī’’tiādi. Tattha sātisayanti savisesaṃ vicittātirekavasena anavasesato ca desanāya pavattattā. Tathā hi vuttaṃ ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti (dhātu. 5). Tenevāha ‘‘ekadesakathanameva hi aññattha kata’’nti.

Idāni sāsane yesu dhātu-saddo niruḷho, tesaṃ vasena aññehipi asādhāraṇaṃ imassa pakaraṇassa dhātukathābhāvaṃ dassento ‘‘khandhāyatanadhātūhi vā’’tiādimāha. Tattha tatthāti khandhāyatanadhātūsu. Mahanto pabhedānugato visayo etāsanti mahāvisayā, dhātuyo, na khandhāyatanāni appatarapadattā. Yena vā sabhāvena dhammā saṅgahāsaṅgahasampayogavippayogehi uddesaniddese labhanti, so sabhāvo dhātu. Sā dhātu idha sātisayaṃ desitāti savisesaṃ dhātuyā kathanato idaṃ pakaraṇaṃ ‘‘dhātukathā’’ti vuttaṃ. Sabhāvattho hi ayaṃ dhātu-saddo ‘‘dhātuso, bhikkhave , sattā saṃsandantī’’tiādīsu (saṃ. ni. 2.98) viya. Dhātubhedanti dhātuvibhāgaṃ. Pakaraṇanti vacanaseso. Kuto pakaraṇa-saddo labbhatīti āha ‘‘sattannaṃ pakaraṇānaṃ kamena vaṇṇanāya pavattattā’’ti. Tena yojanaṃ katvāti tena pakaraṇa-saddena ‘‘dhātukathāva pakaraṇaṃ dhātukathāpakaraṇa’’nti yojanaṃ katvā. Taṃ dīpananti taṃ dhātukathāpakaraṇassa atthadīpanaṃ, atthadīpanākārena pavattaṃ vaṇṇanaṃ. ‘‘Atthaṃ dīpayissāmī’’ti vatvā ‘‘taṃ suṇāthā’’ti vadanto sotadvārānusārena tattha upadhāraṇe niyojetīti āha ‘‘taṃdīpanavacanasavanena upadhārethāti attho’’ti.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Mātikāvaṇṇanā

1. Nayamātikāvaṇṇanā

1.Cuddasavidhenāti cuddasappakārena, cuddasahi padehīti attho. Tattha ‘‘saṅgaho asaṅgaho’’ti idamekaṃ padaṃ, tathā ‘‘sampayogo vippayogo’’ti. ‘‘Saṅgahitena sampayuttaṃ vippayutta’’ntiādīni pana tīṇi tīṇi padāni ekekaṃ padaṃ. Itaresu padavibhāgo suviññeyyova. Etehīti saṅgahādippakārehi. Nayanaṃ pāpanaṃ, taṃ pana pavattanaṃ ñāpanañca hotīti ‘‘pavattīyati ñāyantī’’ti ca dvidhāpi attho vutto. Nayā eva uddisiyamānā mātikā. Atthadvayepi pavattanañāṇakiriyānaṃ karaṇabhāvena saṅgahādippakārā nayāti vuttā. Tenāha aṭṭhakathāyaṃ ‘‘iminā saṅgahādikena nayenā’’ti (dhātu. aṭṭha. 1). Padānanti atthadīpakānaṃ vacanānaṃ. Pajjati etena atthoti hi padaṃ. Padānanti ca saṃsāmisambandhe sāmivacanaṃ, pakaraṇassāti pana avayavāvayavīsambandhe.

2. Abbhantaramātikāvaṇṇanā

2.Tadatthānīti paṭiccasamuppādatthāni. Paṭicca samuppajjati saṅkhārādikaṃ etasmāti hi paṭiccasamuppādo, paccekaṃ avijjādiko paccayadhammo. Tathā hi vuttaṃ saṅkhārapiṭake ‘‘dvādasa paccayā, dvādasa paṭiccasamuppādā’’ti. Tesanti khandhādīnaṃ. Tathādassitānanti gaṇanuddesavibhāgamattena dassitānaṃ. Kasmā panettha paṭiccasamuppādo dvādasabhāveneva gahito, nanu tattha bhavo kammabhavādibhedena, sokādayo ca sarūpatoyeva idha pāḷiyaṃ gahitāti codanaṃ sandhāyāha ‘‘tatthā’’tiādi. Tattha tatthāti tasmiṃ ‘‘pañcavīsādhikena padasatenā’’ti evaṃ vutte aṭṭhakathāvacane. Kammabhavassa bhāvanabhāvena, upapattibhavassa bhavanabhāvena. Padatthato pana kammabhavo bhavati etasmāti bhavo, itaro bhavati, bhavanaṃ vāti. Tannidānadukkhabhāvenāti jarāmaraṇanidānadukkhabhāvena.

‘‘Sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti idampi dhātukathāya mātikākittanamevāti ‘‘sabbāpi…pe… mātikāti ayaṃ dhātukathāmātikāto bahiddhā vuttā’’ti vacanaṃ asambhāvento ‘‘atha vā’’tiādimāha . Pakaraṇantaragatā vuttā dhātukathāya mātikābhāvenāti attho. Kāmañcettha mātikābhāvena vuttā, pakaraṇantaragatattā pana aññato gahetabbarūpā ito bahibhūtā nāma honti, sarūpato gahitāva pañcakkhandhātiādikā abbhantarā. Tenāha ‘‘sarūpato dassetvā ṭhapitattā’’ti. Mātikāya asaṅgahitattāti mātikāya sarūpena asaṅgahitattā, na aññathā. Na hi mātikāya asaṅgahito koci padattho atthi. Vikiṇṇabhāvenāti khandhavibhaṅgādīsu visuṃ visuṃ kiṇṇabhāvena visaṭabhāvena.

3. Nayamukhamātikāvaṇṇanā

3.Nayānaṃ saṅgahādippakāravisesānaṃ pavatti desanā, tassā viniggamaṭṭhānatāya dvāraṃ. Yathāvuttadhammā yathārahaṃ khandhāyatanadhātuyo arūpino ca khandhāti tesaṃ uddeso nayamukhamātikā. Tenāha ‘‘nayāna’’ntiādi. Viyujjanasīlā, viyogo vā etesaṃ atthīti viyogino, tathā sahayogino, saṅgahāsaṅgahadhammā ca viyogīsahayogīdhammā ca saṅgahā…pe… dhammā, saṅgaṇhanāsaṅgaṇhanavasena viyujjanasaṃyujjanavasena ca pavattanakasabhāvāti attho. Cuddasapītiādinā tamevatthaṃ pākaṭataraṃ karoti. Yehīti yehi khandhādīhi arūpakkhandhehi ca. Te cattāroti te saṅgahādayo cattāro. Saccādīhipīti saccaindriyapaṭiccasamuppādādīhipi saha. Yathāsambhavanti sambhavānurūpaṃ, yaṃ yaṃ padaṃ saṅgahito asaṅgahitoti ca vattuṃ yuttaṃ, taṃ tanti attho.

So panāti saṅgahāsaṅgaho. Saṅgāhakabhūtehīti saṅgahaṇakiriyāya kattubhūtehi. Tehīti saccādīhi. Na saṅgahabhūtehīti saṅgahaṇakiriyāya karaṇabhūtehi saccādīhi saṅgahāsaṅgaho na vutto. Tatthāpi hi khandhāyatanadhātuyo eva karaṇabhūtāti dasseti. Khandhādīheva saṅgahehīti khandhādīhiyeva saṅgaṇhanakiriyāya karaṇabhūtehi, ‘‘khandhasaṅgahena saṅgahitā, āyatanasaṅgahena asaṅgahitā , dhātusaṅgahena asaṅgahitā, te dhammā catūhi khandhehi, dvīhāyatanehi, aṭṭhahi dhātūhi asaṅgahitā’’ti saṅgahāsaṅgaho niyametvā vutto. Tasmāti yasmā saccādīni saṅgāhakabhāvena vuttāni, na saṅgahabhāvena, khandhādīniyeva ca saṅgahabhāvena vuttāni, tasmā.

Kasmā panettha saccādayo saṅgahavasena na vuttāti? Tathādesanāya asambhavato. Na hi sakkā rūpakkhandhādīnaṃ samudayasaccādīhi, saññādīnaṃ vā indriyādīhi saṅgahanayena pucchituṃ vissajjituṃ vāti. Tathā ariyaphalādīsu uppannavedanādīnaṃ saccavinimuttatāya ‘‘vedanākkhandho katihi saccehi saṅgahito’’ti pucchitvāpi ‘‘ekena saccena saṅgahito’’tiādinā niyametvā saṅgahaṃ dassetuṃ na sakkāti. Yathāsambhavanti yehi sampayogo, yehi ca vippayogo, tadanurūpaṃ.

Rūpaṃ rūpena nibbānena vā vippayuttaṃ na hoti, nibbānaṃ vā rūpena. Kasmā? Sampayuttanti anāsaṅkanīyasabhāvattā. Catunnañhi khandhānaṃ aññamaññaṃ sampayogībhāvato ‘‘rūpanibbānehipi so atthi natthī’’ti siyā āsaṅkā, tasmā tesaṃ itarehi, itaresañca tehi vippayogo vuccati, na pana rūpassa rūpena, nibbānena vā, nibbānassa vā rūpena katthaci sampayogo atthīti tadāsaṅkābhāvato vippayogopi rūpassa rūpanibbānehi, nibbānassa vā tena na vuccati, arūpakkhandhehiyeva pana vuccatīti āha ‘‘catūhevā’’tiādi. Anārammaṇassa cakkhāyatanādikassa. Anārammaṇaanārammaṇamissakehīti anārammaṇena sotāyatanādinā anārammaṇamissakena ca dhammāyatanādinā. Missakassa dhammāyatanādikassa. Anārammaṇaanārammaṇamissakehi na hotīti yojetabbaṃ. Yesaṃ pana yehi hoti, taṃ dassetuṃ ‘‘anārammaṇassa panā’’tiādi vuttaṃ. Yathā hi sārammaṇassa anārammaṇena anārammaṇamissakena ca vippayogo hoti, evaṃ sārammaṇenapi so hotiyeva. Tena viya anārammaṇassa anārammaṇamissakassa cāti daṭṭhabbaṃ.

4. Lakkhaṇamātikāvaṇṇanā

4.Visuṃ yojanā kātabbāti yo tīhi saṅgaho catūhi ca sampayogo vutto, taṃ sabhāgo bhāvo payojeti, yo ca tīhi asaṅgaho catūhi ca vippayogo vutto, taṃ visabhāgo bhāvoti imamatthaṃ dassento ‘‘saṅgaho…pe… viññāyatī’’ti āha. Yassa saṅgaho, so dhammo khandhādiko sabhāgo. Yassa asaṅgaho, so visabhāgo. Tathā sampayogesupi veditabbaṃ. Idāni yathāvuttaṃ sabhāgataṃ sarūpato niddhāretvā dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha samānabhāvo saṅgahe sabhāgatā, ekuppādādiko sampayogeti iminā ruppanādividhuro asamānasabhāvo asaṅgahe visabhāgatā, nānuppādādiko vippayogeti ayamattho atthasiddhoti na vuttoti.

5. Bāhiramātikāvaṇṇanā

5.Etena ṭhapanākārenāti sarūpena aggahetvā yathāvuttena pakaraṇantaramātikāya idha mātikābhāvakittanasaṅkhātena ṭhapanākārena. Pakaraṇantaraṭhapitāya mātikāya avibhāgena pacchato gahaṇaṃ bahi ṭhapananti āha ‘‘bahi piṭṭhito ṭhapitattā’’ti. Idha aṭṭhapetvāti imissā dhātukathāya sarūpena avatvā. Tathā pakāsitattāti mātikābhāvena jotitattā. Dhammasaṅgaṇīsīsena hi dhammasaṅgaṇiyaṃ āgatamātikāva gahitāti. Yehi nayehi dhātukathāya niddeso, tesu nayesu, tehi vibhajitabbesu khandhādīsu, tesaṃ nayānaṃ pavattidvāralakkhaṇesu ca uddiṭṭhesu dhātukathāya uddesavasena vattabbaṃ vuttameva hotīti yaṃ uddesavasena vattabbaṃ, taṃ vatvā puna yathāvuttānaṃ khandhādīnaṃ kusalādivibhāgadassanatthaṃ ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti vuttanti evamettha mātikāya nikkhepavidhi veditabbo.

‘‘Gāvīti ayamāhā’’ti ettha gāvī-saddo viya ‘‘saṅgaho asaṅgaho’’ti ettha padatthavipallāsakārinā iti-saddena atthapadatthako saṅgahāsaṅgaha-saddo saddapadatthako jāyatīti adhippāyenāha ‘‘aniddhāritatthassa saddasseva vuttattā’’ti. Tena atthuddhārato saṅgahasaddaṃ saṃvaṇṇetīti dasseti. Aniddhāritavisesoti asaṅgahitajātisañjātiādiviseso. Sāmaññena gahetabbatanti saṅgahasaddābhidheyyatāsāmaññena viññāyamāno vuccamāno vā. Na cettha sāmaññañca ekarūpamevāti codanā kātabbā bhedāpekkhattā tassa. Yattakā hi tassa visesā, tadapekkhameva tanti. ‘‘Attano jātiyā’’ti viññāyati yathā ‘‘matteyyā’’ti vutte attano mātu hitāti.

Dhammavisesaṃ aniddhāretvāti saṅgahitatādinā pucchitabbavissajjetabbadhammānaṃ visesanaṃ akatvā. Sāmaññenāti avisesena. Dhammānanti khandhādidhammānaṃ. Avasesā niddhāretvāti ‘‘saṅgahitena asaṅgahita’’ntiādikā avasesā dvādasapi pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā dhammānaṃ pucchanavissajjananayauddesāti yojanā. Nanu ca ‘‘saṅgahitena asaṅgahita’’ntiādayopi yathāvuttavisesaṃ aniddhāretvā sāmaññena dhammānaṃ pucchanavissajjananayuddesāti codanaṃ sandhāyāha ‘‘saṅgahitena asaṅgahita’’ntiādi. Yassa attho ñāyati, saddo ca na payujjati, so lopoti veditabbo, āvuttiādivasena vā ayamattho dīpetabbo. Tenāti luttaniddiṭṭhena asaṅgahita-saddena. Saṅgahitavisesavisiṭṭhoti cakkhāyatanena khandhasaṅgahena saṅgahitatāvisesavisiṭṭho, tena sotāyatanādibhāvena asaṅgahito sotapasādādiko yo ruppanasabhāvo dhammaviseso. Tannissito taṃ dhammavisesaṃ nissāya labbhamāno. ‘‘Te dhammā katihi khandhehi…pe… catūhi khandhehi asaṅgahitā’’tiādinā asaṅgahitatāsaṅkhāto pucchāvissajjananayo parato pucchitvā vissajjiyamāno idha uddiṭṭho hoti. Visesane karaṇavacananti iminā tassa dhammassa yathāvuttasaṅgahitatāvisesavisiṭṭhataṃyeva vibhāveti. Evamete pucchitabbavissajjetabbadhammavisesaṃ niddhāretvā pucchanavissajjananayuddesā pavattāti veditabbā.

Nanu ca ‘‘saṅgahitena asaṅgahita’’nti ettāvatāpi ayamattho labbhatīti? Na labbhati tassa dhammamattadīpanato. Nayuddeso heso, na dhammuddeso. Tathā hi pāḷiyaṃ saṅgahitenaasaṅgahitapadaniddese ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatana…pe… dhātusaṅgahena asaṅgahitā’’ti vatvā ‘‘te dhammā katihi khandhehi…pe… asaṅgahitā’’ti (dhātu. 171) pucchitvā ‘‘te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā’’ti dutiyaṃ asaṅgahitapadaṃ gahitaṃ. Aññathā ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, te dhammā āyatanasaṅgahena asaṅgahitā, dhātusaṅgahena asaṅgahitā. Te katame’’icceva niddisitabbaṃ siyā.

Esa nayoti atidesena dassitamatthaṃ pākaṭataraṃ kātuṃ ‘‘tesupī’’tiādi vuttaṃ. Tatiyapadenāti luttaniddesena gahetabbanti vuttapadaṃ sandhāyāha. Kattuatthe karaṇaniddeso saṅgahitāsaṅgahitehi tehi dhammehi dhammānaṃ saṅgahitatāsaṅgahitatāya vuttattā. Tathā hi tattha pāḷiyaṃ ‘‘tehi dhammehi ye dhammā’’ti dhammamukheneva saṅgahitatāsaṅgahitatā vuttā. Dutiyatatiyesu pana saṅgahitatāsaṅgahitatāsaṅkhātavisesanadvārena dhammānaṃ asaṅgahitatāsaṅgahitatā vuttāti tattha ‘‘visesane karaṇavacana’’nti vuttaṃ. Tenāha ‘‘tattha hi…pe… dhammantarassā’’ti. Tattha sabhāvantarenāti saṅgahitatāsaṅgahitatāsaṅkhātena sabhāvantarena pakārantarena. Sabhāvantarassāti asaṅgahitatāsaṅgahitatāsaṅkhātassa sabhāvantarassa. Etesūti catutthapañcamesu. Dhammantarenāti aññadhammena. Dhammantarassāti tato aññassa dhammassa visesanaṃ kataṃ. Tattha hi antarena pakāravisesāmasanaṃ dhammeneva dhammo visesitoti. Ādipadenevāti ‘‘saṅgahitenā’’tiādinā vuttena paṭhamapadeneva. Itarehīti ‘‘sampayuttaṃ vippayutta’’ntiādinā vuttehi dutiyatatiyapadehi. Etthāti ekādasamādīsu catūsu. Dutiyatatiyesu viya visesane eva karaṇavacanaṃ daṭṭhabbaṃ, na catutthapañcamesu viya kattuattheti adhippāyo. Pucchāvissajjanānantiādinā tamevatthaṃ vibhāveti.

Vividhakappanatoti vividhaṃ bahudhā kappanato, saṅgahāsaṅgahānaṃ visuṃ saha ca visesanavisesitabbabhāvakappanatoti attho. Taṃ pana vikappanaṃ vuttākārena vibhajanaṃ hotīti āha ‘‘vibhāgatoti attho’’ti. Sanniṭṭhānalakkhaṇena adhimokkhena sampayuttadhammā ārammaṇe nicchayanākārena pavattiyā sanniṭṭhānavasena vuttadhammā. Te ca tehi saddhiṃ tadavasiṭṭhe dvipañcaviññāṇavicikicchāsahagatadhamme ca saṅgahetvā āha ‘‘sanniṭṭhānavasena vuttā ca sabbe ca cittuppādā sanniṭṭhānavasena vuttasabbacittuppādā’’ti. Itareti phassādayo. Sabbesanti ekūnanavutiyā cittuppādānaṃ. Pariggahetabbāti saṅgahādivasena pariggaṇhitabbā. Mahāvisayena adhimokkhena. Aññesanti vitakkādīnaṃ. Vacanaṃ sandhāyāti ‘‘adhimuccanaṃ adhimokkho, so sanniṭṭhānalakkhaṇo’’ti dhammasaṅgahavaṇṇanāyaṃ (dha. sa. aṭṭha. yevāpanakavaṇṇanā) ‘‘taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo’’ti paṭiccasamuppādavibhaṅge ca āgataṃ vacanaṃ sandhāya. Atthe satīti ‘‘sanniṭṭhāna…pe… sādhāraṇato’’ti evamatthe vuccamāne. Vattabbesūti saṅgahādipariggahatthaṃ vattabbesu. Vuttā phassādayo manasikārapariyosānā. Tādisassāti phassādisadisassa sādhāraṇassa adhimokkhasadisassa asādhāraṇassa aññassa dhammassa abhāvā.

Nanu jīvitindriyacittaṭṭhitiyopi sādhāraṇāti? Saccaṃ sādhāraṇā, atthi pana visesoti dassento āha ‘‘jīvitindriyaṃ panā’’tiādi. Asamādhisabhāvā balabhāvaṃ appattā sāmaññasaddeneva vattabbāti yojanā. Sāmaññavisesasaddehi cāti sāmaññavisesasaddehi vattabbā ca samādhisabhāvā cittekaggatā. Visesasaddavacanīyaṃ aññanti balappattasamādhito aññaṃ sāmaññasaddena byāpetabbaṃ, visesasaddena ca nivattetabbaṃ natthi samādhisabhāvāya eva cittekaggatāya gahitattā. Na aññabyāpakanivattako sāmaññaviseso anañña…pe… viseso, tassa dīpanato. Tasseva dhammassāti tasseva balappattasamādhidhammassa. Bhedadīpakehīti visesadīpakehi samādhibalādivacanehi vattabbā. Vuttalakkhaṇā anaññabyāpakanivattakasāmaññavisesadīpanā saddā. Tato viparītehi aññaṃ byāpetabbaṃ nivattetabbañca gahetvā pavattehi sāmaññavisesasaddeheva na sukhādisabhāvā vedanā viya vattabbā. Tasmāti yasmā asamādhisabhāvā samādhisabhāvāti dvedhā bhinditvā gahitā cittekaggatā, tasmā. Asamādhisabhāvameva pakāseyya visesasaddanirapekkhaṃ pavattamānattā. Itaroti samādhibalādiko visesasaddo. Idhāti imasmiṃ abbhantaramātikuddese, sādhāraṇe phassādike, mahāvisaye vā adhimokkhe uddisiyamāne. Nanu ca abhinditvā gayhamānā cittekaggatā vedanā viya sādhāraṇā hotīti codanaṃ sandhāyāha ‘‘abhinnāpi vā’’tiādi. ‘‘Cittassa ṭhiti cittekaggatā avisāhaṭamānasatā (dha. sa. 11, 15). Arūpīnaṃ dhammānaṃ āyu ṭhitī’’ti (dha. sa. 19) vacanato samādhijīvitindriyānaṃ aññadhammanissayena vattabbatā veditabbā. Na arahatīti idha uddesaṃ na arahati samukheneva vattabbesu phassādīsu uddisiyamānesūti attho.

Mātikāvaṇṇanā niṭṭhitā.

2. Niddesavaṇṇanā

1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā

1. Khandhapadavaṇṇanā

6. ‘‘Abhiññeyyadhammabhāvena vuttā cattāro khandhā hontī’’tiādinā, ‘‘rūpakkhandho abhiññeyyo’’tiādinā ca abhiññātalakkhaṇavisayāti āha ‘‘sabhāvato abhiññātāna’’nti. Pariññeyyatādīti ādi-saddena pahātabbasacchikātabbabhāvetabbatā saṅgayhati. Adhipatiyādīti adhipatipaccayabhāvaupaṭṭhānapadahanādīni. Saccādiviseso viyāti dukkhasaccādipariyāyo abhiññeyyapīḷanaṭṭhādiviseso viya. Evañca katvāti nayamukhamātikāya abhiññeyyanissayena vuccamānattā eva. Tesaṃ rūpadhammānaṃ pañcannaṃ khandhānaṃ khandhabhāvena viya rūpakkhandhabhāvena sabhāgatā hoti, na vedanākkhandhādibhāvenāti saṅgahalakkhaṇamāha. Itīti tasmā, yasmā rūpadhammā aññamaññaṃ rūpakkhandhabhāvena sabhāgā, tasmāti attho. Rūpakkhandhabhāvasaṅkhātena rūpakkhandhabhāvena atthamukheneva gahaṇe. Saddadvārena pana gahaṇe rūpakkhandhavacanasaṅkhātena vā rūpakkhandhavacanavacanīyatāsaṅkhātena. Idāni tamevatthaṃ pākaṭataraṃ kātuṃ ‘‘rūpakkhandhoti hī’’tiādi vuttaṃ.

Purimenāti rūpakkhandhena. Saññākkhandhamūlakātiādīsu ‘‘purimena yojiyamāne’’tiādiṃ ānetvā yathārahaṃ yojetabbaṃ. Abhedato pañcakapucchāvissajjanaṃ khandhapadaniddese sabbapacchimamevāti āha ‘‘bhedato pañcakapucchāvissajjanānantara’’nti.

Āyatanapadādivaṇṇanā

40.Yadipiekakepi sadisaṃ vissajjanaṃ vissajjanaṃ samudayamaggasaccānaṃ ‘‘samudayasaccaṃ ekena khandhena…pe… maggasaccaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita’’nti (dhātu. 41) niddiṭṭhattā. Etthāti etasmiṃ indriyapadaniddese . Cakkhusotacakkhusukhindriyadukānanti cakkhusotadukaṃ cakkhusukhindriyadukanti etesaṃ dukānaṃ. Cakkhusotasukhindriyānañhi ‘‘ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahita’’nti ekake sadisaṃ vissajjanaṃ. Cakkhusotindriyadukassa pana ‘‘cakkhundriyañca sotindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā, catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā’’ti, ‘‘cakkhundriyañca sukhindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā, tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā’’ti cakkhusukhindriyadukassa ca asadisaṃ vissajjanaṃ. Nāpi dukehi tikassāti cakkhusotacakkhusukhindriyādidukehi cakkhusotasukhindriyāditikassa nāpi sadisaṃ vissajjanaṃ. Idhāti saccapadaniddese. Tikena cāti dukkhasamudayamaggāditikena ca. ‘‘Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā, na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā’’ti sadisaṃ vissajjanaṃ.

6. Paṭiccasamuppādavaṇṇanā

61.Avijjāvacanenāti ‘‘avijjāpaccayā saṅkhārā’’ti ettha avijjāggahaṇena. Visesanaṃ na kattabbaṃ, ‘‘sabbampi viññāṇa’’nti vattabbanti adhippāyo. Tattha kāraṇamāha ‘‘kusalādīnampī’’tiādinā. Vissajjanāsadisena sabbaviññāṇādisaṅgahaṇato. Tesanti viññāṇādipadānaṃ. Idhāti imasmiṃ paṭhamanaye. Akammajānampi saṅgahitatā viññāyati saddāyatanassapi gahitattā.

71.Jāyamāna…pe… mānānanti jāyamānādiavatthānaṃ dhammānaṃ. Jāyamānādibhāvamattattāti nibbattanādiavatthāmattabhāvato. Vinibbhujjitvāti avatthābhāvato vinibbhogaṃ katvā. Paramatthato avijjamānāni, sabhāvamattabhūtānīti paramatthadhammānaṃ avatthābhāvamattabhūtāni . Aparamatthasabhāvānipi rūpadhammassa nibbattiādibhāvato ruppanabhāvena gayhanti. Tato ‘‘rūpakkhandhassa sabhāgāni, arūpānaṃ pana jātijarāmaraṇānī’’ti ānetvā yojanā. Ekekabhūtānīti yathā ekasmiṃ rūpakalāpe jātiādīni ekekāniyeva honti, evaṃ ekasmiṃ arūpakalāpepīti vuttaṃ. Tenāha ‘‘rūpakalāpajātiādīni viyā’’tiādi. Anubhavanasañjānanavijānanakiccānaṃ vedanādīnaṃ nibbattiādibhūtānipi jātiādīni tathā na gayhantīti āha ‘‘vediyana…pe… agayhamānānī’’ti. Tena vedanākkhandhādīhi jātiādīnaṃ saṅgahābhāvamāha. ‘‘Jāti, bhikkhave, aniccā saṅkhatā’’tiādivacanato jātiādīnampi saṅkhatapariyāyo atthīti saṅkhatābhisaṅkharaṇakiccena saṅkhārakkhandhena tesaṃ saṅgahoti vuttaṃ ‘‘saṅkhatā…pe… sabhāgānī’’ti. Teneva ca saṅkhārakkhandhassa anekantaparamatthakiccatā veditabbā. Tathā duvidhānīti vuttappakārena rūpārūpadhammānaṃ nibbattiādibhāvena dvippakārāni. Tenāti yathāvuttasabhāgatthena. Tehi khandhādīhīti rūpakkhandhasaṅkhārakkhandhadhammāyatanadhammadhātūhi.

Paṭhamanayasaṅgahāsaṅgahapadavaṇṇanā niṭṭhitā.

2. Dutiyanayo saṅgahitenaasaṅgahitapadavaṇṇanā

171.‘‘Saṅgahitena asaṅgahita’’nti ettha saṅgahitāsaṅgahitasaddā bhinnādhikaraṇā na gahetabbā visesanavisesitabbatāya icchitattā. Yo hi dhammo saṅgahitatāvisesavisiṭṭho asaṅgahito heṭṭhā uddiṭṭho, sveva idha asaṅgahitabhāvena pucchitvā vissajjīyatīti dassento ‘‘yaṃ taṃ…pe… tadeva dassento’’ti āha. Ye hi dhammā cakkhāyatanena khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena ca asaṅgahitā, tesaṃyeva puna khandhādīhi asaṅgaho pucchitvā vissajjito. Tena vuttaṃ ‘‘cakkhāyatanena…pe… āhā’’ti. Sabbatthāti sabbesu nayesu vāresu ca. Khandhādisaṅgahasāmaññānanti ‘‘khandhasaṅgahenā’’tiādinā avisesena vuttānaṃ khandhādisaṅgahānaṃ. ‘‘Sāmaññajotanā visese avatiṭṭhatī’’ti āha ‘‘niccaṃ visesāpekkhattā’’ti. Visesāvabodhanatthāni pañhabyākaraṇānīti vuttaṃ ‘‘bhedanissitattā ca pucchāvissajjanāna’’nti. Savisesāva khandhādigaṇanāti ‘‘khandhasaṅgahenā’’tiādinā avisesena vuttāpi rūpakkhandhādinā savisesāva khandhādigaṇanā, khandhādinā saṅgahoti attho. Suddhāti kevalā anavasesā, sāmaññabhūtāti vuttaṃ hoti.

Tatthāti yathādhikate dutiyanaye. Sāmaññajotanāya visesaniddiṭṭhattā āha ‘‘saṅgahi…pe… niddhāritattā’’ti. Tīsu saṅgahesūti khandhādisaṅgahesu tīsu. Aññehīti vuttāvasesehi dvīhi ekena vā. Ettakeneva dassetabbā siyuṃ tāvatāpi saṅgahitena asaṅgahitabhāvassa pakāsitattā. Tesanti saṅgahitenaasaṅgahitabhāvena vuttadhammānaṃ. Evaṃvidhānanti ‘‘cakkhāyatanaṃ sotāyatana’’ntiādinā aniddhāritavisesānaṃ. Asambhavāti vuttappakārena niddisituṃ asambhavā. Saṅgahādinayadassanamattaṃ nayamātikāya byāpāro, yattha pana saṅgahādayo, te khandhādayo kusalādayo ca tesaṃ visayabhūtāti tehi vinā saṅgahādīnaṃ pavatti natthi. Tenāha ‘‘nayamātikāya abbhantarabāhiramātikāpekkhattā’’ti. Saṅgāhakaṃ asaṅgāhakañcāti vattabbaṃ. Yo hi idha saṅgāhakabhāvena vutto dhammo asaṅgāhakabhāvenapi vuttoyevāti.

‘‘Ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’ti, ‘‘ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’ti ca yattha pucchitabbavissajjitabbadhammavisesaniddhāraṇaṃ natthi, tattha paṭhamanaye chaṭṭhanaye ca ‘‘rūpakkhandho katihi khandhehi saṅgahito? Ekena khandhenā’’ti (dhātu. 6), ‘‘rūpakkhandho katihi khandhehi sampayuttoti? Natthi. Catūhi khandhehi vippayutto’’ti (dhātu. 228) ca evaṃ pucchitabbavissajjitabbabhāvena. Itaresūti dutiyādinayesu. Tassa tassāti yaṃ pucchitabbaṃ vissajjitabbañca ‘‘ye dhammā’’ti aniyamitarūpena niddhāritaṃ, tassa tassa ‘‘te dhammā’’ti niyāmakabhāvena.

Etthāti etasmiṃ pakaraṇe. Yena yena cakkhāyatanādinā saṅgāhakena. Khandhādisaṅgahesūti khandhāyatanadhātusaṅgahesu. Tena tenāti khandhādisaṅgahena. Aññanti tato tato saṅgāhakato aññaṃ. Tabbinimuttaṃ saṅgahetabbāsaṅgahetabbaṃ yaṃ dhammajātaṃ atthi, taṃ tadeva ‘‘cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’ti saṅgāhakāsaṅgāhakabhāvena uddhaṭaṃ. Añño dhammo natthi tassa sabhāgabhāvena saṅgāhakasseva abhāvato. Siyā panetaṃ sabhāgena ekadesena saṅgahoti, taṃ paṭikkhipanto āha ‘‘na ca so…pe… hotī’’ti. Yañcātiādinā vacanantaraṃ pariharati.

Yadicātiādināpi tasseva tena saṅgahābhāvaṃ pāṭhābhāvadassanena vibhāveti. Tattha so evāti yo rūpādikkhandho saṅgāhakabhāvena vutto, so eva tena rūpādikkhandhena saṅgayheyya saṅgahetabbo bhaveyya, teneva tassa saṅgahābhāve lakkhaṇaṃ dassento āha ‘‘na hi so eva tassa sabhāgo visabhāgo cā’’ti. Ekadesā viya cakkhāyatanādayo samudāyassa rūpakkhandhādikassa. Rūpakkhandho cakkhāyatanādīnaṃ na saṅgāhako asaṅgāhako ca sabhāgavisabhāgabhāvābhāvato. Esa nayo sesesupi. Samudāyantogadhānantiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha yenāti vibhāgena. Teti ekadesā. Tesanti ekadesānaṃ. Ettha tadantogadhatāya vibhāgābhāvo, vibhāgābhāvena sabhāgavisabhāgatābhāvo, tena saṅgāhakāsaṅgāhakatābhāvo dassitoti veditabbo.

Yathā sabbena sabbaṃ sabhāgavisabhāgābhāvena ekadesānaṃ samudāyo saṅgāhako asaṅgāhako ca na hoti, evaṃ ekadesasabhāgavisabhāgānanti dassento ‘‘tathā’’tiādimāha. Tattha yathātiādi udāharaṇadassanena yathāvuttassa atthassa pākaṭakaraṇaṃ. Khandhasaṅgahena saṅgāhakaṃ asaṅgāhakañcāti yojanā. Tathā sesesupi. Na hi ekadesa…pe… visabhāgaṃ yena samudāyo saṅgāhako asaṅgāhako ca siyāti adhippāyo. Ettha ca saṅgāhakattaṃ tāva mā hotu, asaṅgāhakattaṃ pana kasmā paṭikkhipīyatīti codanaṃ manasi katvā āha ‘‘tasmā’’tiādi. Tattha tasmāti vuttamevatthaṃ hetubhāvena parāmasati. Attato aññassa, attani antogadhato aññassa, attekadesasabhāgato aññassa satipi asaṅgāhakatteti yojanā. Taṃ panetaṃ ‘‘rūpakkhandho rūpakkhandhena saṅgahito asaṅgahito ca na hotī’’tiādinā vutte tayo pakāre sandhāya vuttaṃ. Saṅgāhakattameva etesaṃ natthīti etesaṃ attā, attani antogadho, attekadesasabhāgo cāti vuttānaṃ saṅgāhakabhāvo eva natthi sabhāgābhāvato. Tena vuttaṃ ‘‘na hi so eva tassa sabhāgo’’tiādi. Yenāti saṅgāhakattena. Evarūpānanti yathāvuttānaṃ tippakārānaṃ aggahaṇaṃ veditabbaṃ satipi visabhāgabhāveti adhippāyo.

Tenāti ‘‘dhammāyatana’’ntiādinā vacanena. Ekadesassa vedanākkhandhādikassa samudāyassa dhammāyatanassa saṅgāhakattaṃ ekadesena samudāyassa saṅgahitabhāvanti attho, samudāyassa rūpakkhandhassa ekadesassa cakkhāyatanassa sotāyatanassa ca saṅgāhakattaṃ samudāyena ekadesassa saṅgahitabhāvanti vuttaṃ hoti. Yadi evaṃ na dasseti, atha kiṃ dassetīti āha ‘‘catukkhandhagaṇanabhedehī’’tiādi. Tattha catukkhandhagaṇanabhedehīti rūpādicatukkhandhagaṇanavibhāgehi . Pañcadhāti rūpādicatukkhandhasaṅgaho viññāṇakkhandhasaṅgahoti evaṃ pañcappakārena bhinnataṃ. Tenāha ‘‘gaṇetabbāgaṇetabbabhāvenā’’ti. ‘‘Ekena khandhenā’’tiādīsu karaṇatthe karaṇavacanaṃ, na kattuattheti katvā āha ‘‘saṅgāhakāsaṅgāhakanirapekkhāna’’nti. Tenevāha ‘‘kammakaraṇamattasabbhāvā’’ti. Dutiyādayo pana nayā. Agaṇanādidassanānīti agaṇanagaṇanadassanāni. Nanu ca dutiyādīsu gaṇanādīnipi vijjantīti? Saccaṃ vijjanti, tāni pana visesanabhūtāni appadhānānīti visesitabbabhūtānaṃ padhānānaṃ vasenevaṃ vuttaṃ. ‘‘Cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā’’tiādinā kattuādayo niddiṭṭhāti āha ‘‘kattukaraṇakammattayasabbhāvā’’ti.

Tathā tathāti tena tena rūpakkhandhādippakārena. Taṃtaṃkhandhādibhāvābhāvo sabhāgavisabhāgatāti rūpadhammādīnaṃ rūpakkhandhādibhāvo sabhāgatā, vedanākkhandhādiabhāvo visabhāgatāti attho. Yathāniddhāritadhammadassaneti ‘‘ye dhammā, te dhammā’’ti niddhāritappakāradhammanirūpane. Saṅgāhakasaṅgahetabbānanti cakkhāyatanādikassa saṅgāhakassa sotāyatanādikassa ca saṅgahetabbassa. Samānakkhandhādibhāvoti ekakkhandhādibhāvo, rūpakkhandhādibhāvoti attho. Tadabhāvoti tassa samānakkhandhādibhāvassa abhāvo aññakkhandhādibhāvo. Ayanti yvāyaṃ paṭhamanaye tathā tathā gaṇetabbāgaṇetabbatāsaṅkhāto dutiyādinayesu yathāvuttānaṃ samānakkhandhādibhāvābhāvasaṅkhāto taṃtaṃkhandhādibhāvābhāvo vutto, ayametesaṃ dvippakārānaṃ nayānaṃ sabhāgavisabhāgatāsu viseso.

Samudayasaccasukhindriyādīti ādi-saddena maggasaccadukkhindriyādi saṅgayhati. Asaṅgāhakattābhāvatoti saṅgahitatāvisiṭṭhassa asaṅgāhakattassa abhāvato . Na hi sakkā ‘‘samudayasaccena ye dhammā khandhasaṅgahena saṅgahitā, āyatanadhātusaṅgahena asaṅgahitā’’tiādi vattuṃ. Dukkhasaccasadisāni abyākatapadādīni. Itarehīti āyatanadhātusaṅgahehi saṅgāhakattāsaṅgāhakattābhāvato na uddhaṭānīti yojanā. Evantiādi yathāvuttassa atthassa nigamanavasena vuttaṃ. Na rūpakkhandhoti na sabbo rūpakkhandhadhammoti attho.

‘‘Khandhapadenā’’ti idaṃ karaṇatthe karaṇavacanaṃ, na kattuattheti āha ‘‘khandhapadasaṅgahenāti attho’’ti. Tenevassa kattuatthataṃ paṭisedhetuṃ ‘‘na saṅgāhakenā’’ti vuttaṃ. Karaṇaṃ pana katturahitaṃ natthīti āha ‘‘kenaci saṅgāhakenāti idaṃ pana ānetvā vattabba’’nti. Saṅgāhakesu na yujjati na saṅgahetabbesūti adhippāyo. Rūpakkhandhadhammā hi ‘‘ye dhammā khandhasaṅgahena saṅgahitā’’ti vuttāti. Samudāye vuttavidhi tadavayavepi sambhavatīti codanaṃ samuṭṭhāpento ‘‘etena nayenā’’tiādimāha. Paṭiyogīnivattanaṃ eva-saddena karīyatīti āha ‘‘na hi aññamattanivāraṇaṃ eva-saddassa attho’’ti. Tenāha ‘‘saṅgāhakato aññanivāraṇaṃ eva-saddassa attho’’ti. So ca…pe… pekkhanti iminā tamevatthaṃ pākaṭataraṃ karoti. Saṅgāhakāpekkhatte hi ‘‘so cā’’tiādivacanassa ‘‘cakkhāyatanena rūpakkhandhova saṅgahito’’ti ettha cakkhāyatanaṃ saṅgāhakanti yathādhippetassa atthassa asambhavo evāti idāni taṃ asambhavaṃ vibhāvento ‘‘katha’’ntiādimāha, taṃ suviññeyyameva.

Etthāti ‘‘aḍḍhekādasahi āyatanadhātūhī’’ti ettha. ‘‘Rūpakkhandhenā’’ti ānetvā vattabbaṃ āyatanadhātuvisesanatthaṃ. Na so eva tassa, samudāyo vā tadekadesānaṃ saṅgāhako asaṅgāhako ca hotīti vuttovāyamatthoti āha ‘‘rūpakkhandho…pe… na hotī’’ti. Iminā pariyāyenāti yasmā vuttappakāraṃ saṅgāhakattaṃ natthi ‘‘yena saṅgahitassa asaṅgāhakaṃ siyā’’ti iminā pariyāyena. Asaṅgahitatāya abhāvo vutto aṭṭhakathāyaṃ (dhātu. aṭṭha. 171) ‘‘so ca…pe… natthī’’ti. Saṅgahitatāyāti nippariyāyena saṅgahitabhāvena asaṅgahitatāya abhāvo vuttoti na yujjatīti yojanā. Sā saṅgahitatāti attanā attano, attekadesānaṃ vā saṅgahitatā. Tenāti rūpakkhandhena. Tesanti rūpakkhandhatadekadesānaṃ. Atthi ca vippayuttatā vedanākkhandhādīhi. Cakkhāyatanādīhi viyāti visadisudāharaṇaṃ. Etehi rūpavedanākkhandhādīhi aññehi ca evarūpehi. Etāni aññāni cāti etthāpi eseva nayo.

Teneva tassa saṅgahitattābhāvadassanena heṭṭhā dassitena. Etthāti etasmiṃ vāre. Aggahaṇeti akathane, adesanāyanti attho. Samudayasaccādīsūti samudayasaccasukhindriyādīsu yujjeyya taṃ kāraṇaṃ. Kasmā? Tehi samudayasaccādīhi khandhādisaṅgahena saṅgahite dhammajāte sati tassa āyatanasaṅgahādīhi asaṅgahitattassa abhāvato. Rūpakkhandhādīhīti rūpakkhandhavedanākkhandhādīhi. Saṅgahitameva natthi, kasmā? ‘‘So eva tassa saṅgāhako na hotī’’ti vuttovāyamattho. Yadipi rūpakkhandhādinā rūpakkhandhādikassa attano…pe… natthīti sambandho. Aññassa pana vedanākkhandhādikassa rūpakkhandhādinā saṅgahitattābhāvena asaṅgahitattaṃ atthīti yojanā. Ubhayābhāvoti saṅgahitattāsaṅgahitattābhāvo. Ettha etasmiṃ vāre. Dhammāyatanajīvitindriyādīnanti dhammāyatanādīnaṃ khandhacatukkasaṅgāhakatte, jīvitindriyādīnaṃ khandhadukasaṅgāhakatteti yojanā. Pāḷiyaṃ anāgatattā ‘‘satī’’ti sāsaṅkaṃ vadati. Ādi-saddena paṭhamena dhammadhātusaḷāyatanādīnaṃ sukhindriyādīnañca, dutiyena ekakkhandhassa saṅgaho daṭṭhabbo. Sukhindriyañhi vedanākkhandhasseva saṅgāhakaṃ. Tesanti khandhacatukkakhandhadukādīnaṃ asaṅgahitatā na natthi atthevāti tassā abhāvo anekantiko. Pubbe vuttanayenāti ‘‘rūpakkhandhādīhi panā’’tiādinā vuttanayena.

Tatthevāti tasmiṃyeva pubbe vutte sanidassanasappaṭighapade. Nivattetvā gaṇhantoti pubbe vuttaṃ paṭinivattetvā gaṇhanto paccāmasanto. Tadavattabbatāti tesaṃ saṅgāhakāsaṅgāhakasaṅgahitattāsaṅgahitattānaṃ avattabbatā. Asaṅgāhakattābhāvato eva…pe… na saṅgāhakattābhāvatoti yasmā nesaṃ asaṅgāhakattaṃ viya saṅgāhakattampi natthi, tato eva saṅgahitattāsaṅgahitattampīti dasseti.

Dutiyanayasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

3. Tatiyanayo asaṅgahitenasaṅgahitapadavaṇṇanā

179.Rūpakkhandhenakhandhasaṅgahena asaṅgahitesūti niddhāraṇe bhummaṃ. Tasmāti yasmā ekadesasabhāgatā samudāyasabhāgatā na hoti, tasmā. Tenāti rūpakkhandhena. Tānīti vedanādikkhandhattayanibbānāni. Yathā ca ekadesavisabhāgatāya na saṅgahitatā, evaṃ ekadesasabhāgatāya asaṅgahitatāpi natthīti dassento ‘‘na kevala’’ntiādimāha. Saṅgahitāneva na na hontīti yojanā. Teti vedanādikkhandhattayanibbānasukhumarūpadhammā. Tehīti viññāṇakkhandhacakkhāyatanādīhi. Na kathañci sammissāti kenacipi pakārena na sammissāti asammissatāya saṅgahitattābhāvaṃ sādheti. Rūpakkhandhena viya…pe… na hotīti yathā rūpakkhandhena sabhāgatābhāvato nibbānaṃ na kenacipi saṅgahaṇena saṅgahitaṃ, evaṃ viññāṇakkhandhacakkhāyatanādīhi taṃ āyatanadhātusaṅgahehi saṅgahitaṃ na hotīti khandhasaṅgahābhāvo pākaṭo vuttovāti evaṃ vuttaṃ.

Evarūpānanti rūpakkhandhaviññāṇakkhandhacakkhāyatanādīnaṃ. Na hi nibbānaṃ sandhāya ‘‘rūpakkhandhena viññāṇakkhandhena cakkhāyatanena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’ti sakkā vattuṃ. Tena vuttaṃ ‘‘saṅgāhakattābhāvato evā’’ti. Tathā ‘‘abyākatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahena saṅgahitā’’tiādi na sakkā vattuṃ tādisassa dhammassa abhāvatoti āha ‘‘sanibbāna…pe… bhāvatovā’’ti. Aggahaṇaṃ veditabbanti yojanā. Tenāha ‘‘na hī’’tiādi. Kañcīti kañci dhammajātaṃ. Teti abyākatadhammādayo. Attanoti abyākatadhammādiṃ sandhāyāha. Ekadesoti rūpakkhandhādi. Attekadesasabhāgoti nibbānaṃ. Tañhi dhammāyatanadhammadhātupariyāpannatāya tadekadesasabhāgo. Asaṅgahitasaṅgāhakattāti khandhasaṅgahena asaṅgahitānaṃ saññākkhandhādīnaṃ āyatanadhātusaṅgahena saṅgāhakattāti attho.

Visabhāgakkhandhanibbānasamudāyattā khandhasaṅgahena dhammāyatanena na koci dhammo saṅgahito atthīti yojanā. Etassāti ‘‘dhammāyatanena saṅgahitā’’ti etassa padassa dhammāyatanagaṇanena saṅgahitāti attho. Oḷārikarūpasammissaṃ dhammāyatanekadesaṃ.

Tatiyanayaasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

4. Catutthanayo saṅgahitenasaṅgahitapadavaṇṇanā

191.Tiṇṇaṃsaṅgahānanti khandhāyatanadhātusaṅgahānaṃ. Saṅgahaṇapubbaṃ asaṅgahaṇaṃ, asaṅgahaṇapubbaṃ saṅgahaṇañca vuccamānaṃ saṅgahaṇāsaṅgahaṇānaṃ pavattivisesena vuttaṃ hotīti āha ‘‘saṅgahaṇā…pe… uddiṭṭhā’’ti. Saṅgahābhāvakato asaṅgaho saṅgahahetuko saṅgahassa pavattivisesoyeva nāma hotīti āha ‘‘saṅgahaṇappavattivisesavirahe’’ti. Kenaci samudayasaccādinā tīhipi saṅgahehi saṅgahitena saṅkhārakkhandhapariyāpannena dhammavisesena puna tatheva saṅgahito so eva samudayasaccādiko dhammaviseso saṅgahitena saṅgahito. Saṅgāhakattābhāvasabbhāvā saṅgāhakabhāvena na uddhaṭā, na asaṅgāhakattā eva. Yathā hi tīhi saṅgahehi na saṅgāhakā, evaṃ dvīhi, ekenapi saṅgahena na saṅgāhakā idha na uddhaṭā. Tehi saṅgahitāti tehi tīhi saṅgahehi saṅgahitā dhammā. Yassāti yassa attano saṅgāhakassa.

Sakalavācakenāti anavasesaṃ khandhādiatthaṃ vadantena. Tena khandhādipadenāti ‘‘teneva saṅgahaṃ gaccheyyā’’ti ettha tena khandhādipadenāti evaṃ yojetabbaṃ. Evaṃ pana ayojetvā ‘‘yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva saṅgahaṃ gaccheyya, taṃ aññaṃ saṅgahitaṃ nāma natthī’’ti evaṃ na sakkā vattuṃ. Kasmāti ce? Na hi yena samudayasaccādinā yaṃ saṅkhārakkhandhapariyāpannaṃ dhammajātaṃ khandhādisaṅgahehi saṅgahitaṃ, teneva samudayasaccādinā tassa tadavasiṭṭhassa saṅkhārakkhandhadhammassa, na ca tasseva kevalassa samudayasaccādikassa saṅgaho pucchito vissajjitoti yojanā, atha kho tena saṅkhārakkhandhadhammena phassādinā. Saṅgahitassāti saṅgahitatāvisiṭṭhassāti attho. Tasmā attano saṅgāhakaṃ sakalakkhaṇādiṃ saṅgaṇhitvā puna tena khandhādipadena yaṃ saṅgahaṃ gaccheyya, taṃ tādisaṃ natthīti attho veditabbo. Vedanā saddo ca khandho āyatanañcāti vedanā visuṃ khandho, saddo ca visuṃ āyatananti attho. Aññena khandhantarādinā. Asammissanti abyākatadukkhasaccādi viya amissitaṃ. Na hi…pe… etthāti saṅgahitatāvisiṭṭhena dhammena yo dhammo saṅgahito, tassa saṅgahitatāvisiṭṭhoyeva yo saṅgaho, so na ettha vāre pucchito vissajjito ca. Saṅgahovāti kevalo saṅgaho , na kattāpekkhoti attho. Na saṅgāhakenāti idaṃ yathāvuttena atthena nivattitassa dassanaṃ. Na hītiādi taṃsamatthanaṃ.

Catutthanayasaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.

5. Pañcamanayo asaṅgahitenaasaṅgahitapadavaṇṇanā

193.Vuttanayenāti yasmā saṅgahappavattivisesavirahito asaṅgahitadhammavisesanissito pañcamanayo, tasmā yo ettha kenaci asaṅgahitena dhammavisesena puna asaṅgahito dhammaviseso asaṅgahitena asaṅgahito asaṅgahitatāya pucchitabbo vissajjitabbo ca. Tameva tāva yathāniddhāritaṃ dassento ‘‘rūpakkhandhena ye dhammā khandha…pe… asaṅgahitā, tehi dhammehi ye dhammā khandha…pe… asaṅgahitāti āhā’’ti catutthanaye vuttanayānusārena. Yathāniddhāritadhammadassananti pāḷiyaṃ niddhāritappakāradhammadassanaṃ. Saha sukhumarūpenāti sasukhumarūpaṃ, tena sukhumarūpena saddhiṃ gahitaṃ viññāṇaṃ, tena sahitadhammasamudāyā sasukhuma…pe… dāyā. Ke pana teti āha ‘‘dukkhasaccā’’tiādi. Kesañcīti nibbānacakkhāyatanādīnaṃ. Tīhipi saṅgahehi. Paripuṇṇasaṅgahehi tīhipi saṅgahehi asaṅgāhakā paripuṇṇasaṅgahāsaṅgāhakā. Abyākatadhammasadisā nevadassanenanabhāvanāyapahātabbanevasekkhānāsekkhādayo. Itareti rūpakkhandhādayo. Tabbipariyāyenāti vuttavipariyāyena, tīhipi saṅgahehi asaṅgahetabbassa atthitāya paripuṇṇasaṅgahāsaṅgāhakattāti attho.

Asaṅgāhakesu nibbānaṃ antogadhaṃ, tasmā taṃ anidassanaappaṭighehi asaṅgahetabbaṃ na hotīti attho. Tenāha ‘‘na ca tadeva tassa asaṅgāhaka’’nti. ‘‘Vedanākkhandhena ye dhammā’’tiādayo nava pañhā dutiyapañhādayo, te paṭhamapañhena saddhiṃ dasa, nāmarūpapañhādayo pana catuvīsatīti āha ‘‘sabbepi catuttiṃsa hontī’’ti. Rūpakkhandhādivisesakapadanti ‘‘rūpakkhandhenā’’tiādinā asaṅgāhakattena visesakaṃ rūpakkhandhādipadaṃ. Pucchāyāti ca pucchanatthanti attho. ‘‘Rūpakkhandhenā’’tiādi sabbampi vā viññāpetuṃ icchitabhāvena vacanaṃ pañhabhāvato pucchā. Tenāha aṭṭhakathāyaṃ ‘‘pañhā panettha…pe… catuttiṃsa hontī’’ti. Te hi lakkhaṇato dassitāti te niddhāritadhammā teneva asaṅgahitāsaṅgahitatāya niddhāraṇasaṅkhātena lakkhaṇena dassitā.

Tadevāti eva-saddenāti ‘‘tadevā’’ti ettha eva-saddena. ‘‘Yaṃ pucchāya uddhaṭaṃ padaṃ, taṃ khandhādīhi asaṅgahita’’nti ettha ‘‘khandhādīhevā’’ti avadhāraṇaṃ nippayojanaṃ pakārantarassa abhāvato. ‘‘Tīhi asaṅgaho’’ti hi vuttaṃ. Tathā ‘‘asaṅgahitamevā’’ti saṅgahitatānivattanassa anadhippetattā. Tadevāti pana icchitaṃ uddhaṭasseva asaṅgahitenaasaṅgahitabhāvassa avadhāretabbattāti dassento ‘‘na kadācī’’tiādimāha. Tattha aññassāti anuddhaṭassa. Aniyatataṃ dassetīti idaṃ avadhāraṇaphaladassanaṃ. Niyamatoti sakkā vacanaseso yojetunti idampi eva-kārena siddhamevatthaṃ pākaṭataraṃ kātuṃ vuttaṃ. Yato hi eva-kāro, tato aññattha niyamoti. Evaṃpakāramevāti pucchāya uddhaṭappakārameva, yaṃ pakāraṃ pucchāya uddhaṭaṃ, taṃpakāramevāti attho. Tassāti asaṅgahitassa. Aññassāti pucchāya anuddhaṭappakārassa. Etena yo pucchāya uddhaṭo tīhipi saṅgahehi asaṅgahito, tasseva idha pucchitabbavissajjitabbabhāvo, na aññassāti dasseti. Tenāha ‘‘pucchāya uddhaṭañhī’’tiādi. Āyatanadhātusaṅgahavasena cettha rūpakkhandhādīnaṃ aññasahitatā, viññāṇakkhandhādīnaṃ asahitatā ca veditabbā.

Avasesā vedanādayo tayo khandhā nibbānañca sakalena rūpakkhandhena tesaṃ saṅgaho natthīti ‘‘saṅgahitā’’ti na sakkā vattuṃ, ekadesena pana saṅgaho atthīti ‘‘asaṅgahitā na hontīti evaṃ daṭṭhabba’’nti āha. ‘‘Rūpadhammāvā’’ti niyamanaṃ pucchāya uddhaṭabhāvāpekkhanti dassento ‘‘pucchāya…pe… adhippāyo’’ti āha. Tena vuttaṃ ‘‘anuddhaṭā vedanādayopi hi asaṅgahitā evā’’ti. Etthāti etasmiṃ pañcamanayaniddese. Paṭhame nayeti paṭhame atthavikappe. Tathā dutiyeti etthāpi. Rūpaviññāṇehīti asukhumarūpadhammehi viññāṇena cāti ayamettha adhippāyoti dassento ‘‘oḷārika…pe… attho’’ti āha. Kathaṃ pana rūpadhammāti vutte oḷārikarūpasseva gahaṇanti āha ‘‘rūpekadeso hi ettha rūpaggahaṇena gahito’’ti.

196.Asaṅgāhakanti ‘‘cakkhāyatanena…pe… asaṅgahitā’’ti evaṃ asaṅgāhakabhāvena vuttaṃ pucchitabbavissajjetabbabhāvena vuttampi kāmaṃ vedanādīheva catūhi asaṅgahitaṃ, taṃ pana na cakkhāyatanamevāti dassetuṃ ‘‘cakkhāyatanena panā’’tiādi vuttaṃ. Yehi dhammehīti khandhādīsu yehi. Sabbaṃ dhammajātaṃ teva rūpādike dhamme udāneti pāḷiyaṃ. Kasmā panetaṃ udānetīti āha ‘‘sadisavissajjanā’’tiādi. Paṭhamena udānena. Dveti ‘‘bāhirā upādā dve’’ti ettha vuttaṃ dve-saddaṃ sandhāyāha. Tassa asaṅgahitassa. Yathādassitassāti ‘‘rūpa’’ntiādinā dassitappakārassa. Dhammanvayañāṇuppādanaṃ nayadānaṃ. ‘‘Rūpaṃ dhammāyatana’’ntiādīnaṃ padānaṃ vasena dvevīsapadiko esa nayo.

Pañcamanayaasaṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.

6. Chaṭṭhanayo sampayogavippayogapadavaṇṇanā

228. ‘‘Tatthā’’ti iminā ‘‘sampayogavippayogapadaṃ bhājetvā’’ti ettha sampayogavippayogapadaṃ bhājitaṃ, saṃvaṇṇetabbatāya ca padhānabhūtaṃ paccāmaṭṭhaṃ, na rūpakkhandhādipadanti dassento ‘‘yaṃ labbhati…pe… veditabba’’nti vatvā puna ‘‘rūpakkhandhādīsu hī’’tiādinā tamatthaṃ vivarati. Tattha na labbhatīti ‘‘sampayuttaṃ vippayutta’’nti vā gahetuṃ na labbhati, alabbhamānampi pucchāya gahitaṃ paṭikkhepena vissajjetuṃ. Paṭikkhepopi hi pucchāya vissajjanameva. Tathā hi yamake (yama. 1.khandhayamaka.59-61) ‘‘yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’’ti pucchāya ‘‘natthī’’ti vissajjitaṃ. Tena panettha rūpadhammesu sampayogaṭṭho na labbhatīti ayamattho dassito hoti. Alabbhamānampi sampayogapadaṃ gahitanti sambandho. Sabbatthāti rūpakkhandhavedanākkhandhādīsu. Etesanti rūpanibbānānaṃ. Visabhāgatāti ataṃsabhāgatā. Ekuppādādibhāvo hi sampayoge sabhāgatā, na saṅgahe viya samānasabhāgatā, tasmā ekuppādādibhāvarahitānaṃ rūpanibbānānaṃ sā ekuppādāditā visabhāgatā vuttā. Tadabhāvatoti tassā visabhāgatāya ekuppādāditāya abhāvato. Vippayogopi nivārito eva hoti, visabhāgo bhāvo vippayogoti vuttovāyamatthoti. ‘‘Catūsuhī’’tiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Tattha tesaṃ tehīti ca arūpakkhandhe eva parāmasati. Visabhāgatā ca hoti rūpanibbānesu avijjamānattāti attho. Tenāha ‘‘na ca rūpekadesassā’’tiādi. Tenevāti catukkhandhasabhāgattā eva.

Tīhi viññāṇadhātūhīti ghānajivhākāyaviññāṇadhātūhi vippayutte anārammaṇamissake rūpadhammamissake dhamme dīpeti rūpabhavoti yojanā. Pañcahīti cakkhuviññāṇādīhi pañcahi viññāṇadhātūhi. Ekāya manodhātuyā. Na sampayutteti na sampayutte eva. Tathā hi ‘‘vippayutte ahonte sattahipi sampayutte sattapi vā tā’’ti vuttaṃ. Tenāti vippayuttatāpaṭikkhepena. Tāhīti sattaviññāṇadhātūhi. Sampayutte dīpentīti sampayutte dīpentiyeva, na sampayutte evāti evamavadhāraṇaṃ gahetabbaṃ. Esa nayo sesesupi. Sampayutte vedanādike. Sampayuttavippayuttabhāvehi navattabbaṃ, taṃyeva viññāṇadhātusattakaṃ. Sampayuttabhāvena navattabbāni sampayuttanavattabbāni, bhinnasantānikāni, nānākkhaṇikāni ca arūpānipi dhammajātāni. Anārammaṇamissakasabbaviññāṇadhātutaṃsampayuttā dhammāyatanādipadehi dīpetabbā, anārammaṇamissakasabbaviññāṇadhātuyo acetasikādipadehi dīpetabbā, tadubhayasamudāyā dukkhasaccādipadehi dīpetabbāti veditabbā.

Yadi evanti yadi anārammaṇamissānaṃ dhammānaṃ vippayogo natthi. Anārammaṇamissobhayadhammāti rūpanibbānasahitasabbaviññāṇadhātutaṃsampayuttadhammā. Khandhādīhevāti khandhāyatanadhātūhi eva, na arūpakkhandhamattena. Arūpakkhandheyeva pana sandhāya ‘‘tehi dhammehi ye dhammā vippayuttā’’ti vuttanti nāyaṃ dosoti dasseti. Tadekadesāti ‘‘anārammaṇamissā’’tiādinā vuttadhammasamudāyassa ekadesā. Tadekadesaññasamudāyāti tasseva yathāvuttassa samudāyassa ekadesā hutvā aññesaṃ avayavānaṃ rūpakkhandhādīnaṃ samudāyabhūtā. Vibhāgābhāvatoti bhedābhāvato. Bhedoti cettha accantabhedo adhippeto. Na hi samudāyāvayavānaṃ sāmaññavisesānaṃ viya accantabhedo atthi bhedābhedayuttattā. Tesaṃ accantabhedameva hi sandhāya ‘‘samudāyantogadhānaṃ ekadesānaṃ na vibhāgo atthī’’ti saṅgahepi vuttaṃ. Tenāti avibhāgasabbhāvato sabhāgavisabhāgattābhāvena. Tesanti anārammaṇamissakasabbaviññāṇadhātuādīnaṃ . Te ca akusalābyākatā. Tesanti kusalākusalābyākatadhammānaṃ. Tasmāti yasmā vibhattasabhāvānaṃ na tesaṃ samudāyekadesādibhāvo, tasmā. Yasmā pana kusalādayo eva khandhādayoti khandhādiāmasanena samudāyekadesādibhāvo āpanno evāti vuttanayena vippayogābhāvo hoti, tasmā taṃ pariharanto ‘‘khandhādīni anāmasitvā’’tiādimāha. Tesanti kusalādīnaṃ. Aññamaññavippayuttatā vuttā ‘‘kusalehi dhammehi ye dhammā vippayuttā’’tiādinā. Sabbesūti dutiyādisabbapañhesu.

Chattiṃsāya piṭṭhidukapadesu vīsati dukapadāni imasmiṃ naye labbhanti, avasiṭṭhāni soḷasevāti āha ‘‘soḷasāti vattabba’’nti. Tato eva ‘‘tevīsapadasata’’nti ettha ‘‘tevīsa’’nti idañca ‘‘ekavīsa’’nti vattabbanti yojanā. Sabbatthāti sabbapañhesu. Ekakālekasantānānaṃ bhinnakālabhinnasantānānañca anekesaṃ dhammānaṃ samudāyabhūtā saṅkhārakkhandhadhammāyatanadhammadhātuyoti āha ‘‘kālasantāna…pe… dhātūna’’nti. Ekadesasammissāti cittiddhipādādinā attano ekadeseneva khandhantarādīhi sammissā iddhipādādayo, anārammaṇehi rūpanibbānehi ca asammissā. Samānakālasantānehīti ekakālasantānehi kālasantānabhedarahitehi ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesantarehi, saṅkhārakkhandhādīnaṃ ekadesavisesabhūtehi satipaṭṭhānasammappadhānasaññākkhandhādīhi vibhattā eva samudayasaccādayo sampayogīvippayogībhāvena, rūpakkhandhādayo vippayogībhāvena gahitāti yojanā. Tehi samudayasaccādīhi. Te saññākkhandhādayo. Kehici sahuppajjanārahehi ekadesantarehi vibhattehi. Na hi saṅkhārakkhandhādipariyāpannattepi samudayasaccādayo maggasaccādīhi sampayogaṃ labhanti. Tesanti vedanākkhandhasaññākkhandhādīnaṃ. Ekuppādā…pe… visabhāgatā cāti ekuppādāditāsaṅkhātā yathārahaṃ sabhāgatā visabhāgatā ca. Tena yathāvuttakāraṇena sampayogassa vippayogassa ca labhanato.

Bhinnakālānaṃ samudāyīnaṃ samudāyā bhinnakālasamudāyā. Vattamānā ca ekasmiṃ santāne ekekadhammā vattanti. Tasmāti yasmā etadeva, tasmā. Tesaṃ vedanākkhandhādīnaṃ vibhajitabbassa ekadesabhūtassa abhāvato. Sukhindriyādīni vedanākkhandhekadesabhūtānipi. Tena vibhāgākaraṇena . Yadi samānakālassa vibhajitabbassa abhāvato cakkhuviññāṇadhātādayo viññāṇakkhandhassa vibhāgaṃ na karonti, atha kasmā ‘‘cakkhuviññāṇadhātu…pe… manoviññāṇadhātu soḷasahi dhātūhi vippayuttā’’ti vuttanti codanaṃ manasi katvā āha ‘‘khandhāyatana…pe… vippayuttāti vutta’’nti. Evamevanti yathā dhātuvibhāgena vibhattassa viññāṇassa, evamevaṃ.

235.Taṃsampayogībhāvanti tehi khandhehi sampayogībhāvaṃ. Yathā hi samānakālasantānehi ekacittuppādagatehi vedanāsaññāviññāṇakkhandhehi samudayasaccassa sampayuttatā, evaṃ bhinnasantānehi bhinnakālehi ca tehi tassa vippayuttatāti āha ‘‘evaṃ taṃvippayogībhāvaṃ…pe… na vutta’’nti. Visabhāgatānibandhassa vibhāgassa abhāvena avibhāgehi tehi tīhi khandhehi. Vibhāge hītiādinā tamevatthaṃ pākaṭataraṃ karoti. Vibhāgarahitehīti samānakālasantānehi ekacittuppādagatattā avibhattehi vedanākkhandhādīhi na yuttaṃ vippayuttanti vattuṃ. Tenāha ‘‘vijjamānehi…pe… bhāvato’’ti. Tattha vijjamānassa samānassa samānajātikassāti adhippāyo. Na hi vijjamānaṃ rūpārūpaṃ aññamaññassa visabhāgaṃ na hoti. Anuppannā dhammā viyāti idaṃ visadisudāharaṇadassanaṃ. Yathā ‘‘anuppannā dhammā’’ti anāgatakālaṃ vuccatīti āmaṭṭhakālabhedaṃ, evaṃ yaṃ āmaṭṭhakālabhedaṃ na hotīti attho. Uddharitabbaṃ desanāya desetabbanti vuttaṃ hoti. Vijjamānasseva vijjamānena sampayogo, sampayogārahasseva ca vippayogoti atthibhāvasannissayā sampayuttavippayuttatāti āha ‘‘paccuppannabhāvaṃ nissāyā’’ti. Tenevāha ‘‘avijjamānassā’’tiādi. Tañcāti uddharaṇaṃ.

Vibhāgarahitehīti visabhāgatābhāvato avibhāgehi. Anāmaṭṭhakālabhedeti anāmaṭṭhakālavisese. Avijjamānassa…pe… sampayogo natthīti etena pārisesato vijjamānassa ca vijjamānena sampayogo dassito. Avijjamānatādīpake bhede gahiteti yathāgahitesu dhammesu tehi vippayogīnaṃ avijjamānabhāvadīpake tesaṃyeva visese ‘‘arūpabhavo ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto’’tiādinā (dhātu. 246) gahite teneva ruppanādinā bhedena tesaṃ aññamaññaṃ visabhāgatāpi gahitā evāti vippayogo hotīti yojanā. Bhede pana aggahite tena tena gahaṇenāti yathāvutte avijjamānatādīpake visese, visabhāge vā aggahite ‘‘vedanā, saññā, saṅkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto’’tiādinā tena tena gahaṇena sabhāgatādīpanena visabhāgatāya aggahitattā sabhāgatāva hoti. Tathā ca sati sabhāgatte kā panettha sabhāgatāti āha ‘‘vijjamānatāya…pe… hotī’’ti. Tassāti sabhāgatāya. Tasmāti visabhāgatāya alabbhamānattā, sabhāgatāya ca labbhamānattā.

262.Vitakko viyāti savitakkasavicāresu cittuppādesu vitakko viya. So hi vitakkarahitattā avitakko vicāramatto ca. Tenāha ‘‘koṭṭhāsantaracittuppādesu alīnā’’ti. Tato eva so appadhāno, dutiyajhānadhammā evettha padhānāti āha ‘‘ye padhānā’’ti. Tenevāti savitakkasavicāresu cittuppādesu vitakkassa avitakkavicāramattaggahaṇena idha aggahitattā, vitakkattike dutiyarāsiyeva ca adhippetattā. Anantaranayeti sampayuttenavippayuttapadaniddese. Samudayasaccena samānagatikā sadisappavattikā. Itīti iminā kāraṇena. Te avitakkavicāramattā dhammā na gahitā, samudayasaccaṃ viya na desanāruḷhā. Na savitakkasavicārehi samānagatikāti yojanā. Yadi hi te savitakkasavicārehi samānagatikā siyuṃ, ‘‘avitakkavicāramattehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā na kehici khandhehi, na kehici āyatanehi, ekāya dhātuyā vippayuttā’’ti vattabbā siyuṃ. Yasmā pana te samudayasaccena samānagatikā. Yathā hi ye samudayasaccena sampayuttehi vippayuttā, tesaṃ kehici vippayogaṃ vattuṃ na sakkā, evaṃ tehipi . Tathā hi vakkhati ‘‘samudayasaccādīnī’’tiādi. Dasamo…pe… vuttoti ettha dasamanaye tehi avitakkavicāramattehi vippayuttehi vippayuttānaṃ soḷasahi dhātūhi vippayogo vutto, osānanaye tehi vippayuttānaṃ aṭṭhārasahi dhātūhi saṅgaho ca vuttoti tasmā na te savitakkasavicārehi samānagatikāti dasseti.

Vitakkasahitesūti sahavitakkesu. Tesūti avitakkavicāramattesu saha vitakkena dutiyajjhānadhammesu, ‘‘avitakkavicāramattā’’ti gahitesu vuttesūti attho. Sabbepi teti dutiyajjhānadhammā vitakko cāti sabbepi te dhammā sakkā vattuṃ. Tathā hi sampayogavippayogapadaniddese ‘‘avitakkavicāramattā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā’’ti vuttaṃ. Tattha ekena khandhenāti saṅkhārakkhandhena. So hi samudāyoti ‘‘avitakkavicāramattā dhammā’’ti vuttadhammasamudāyo. Nanu vitakkopettha dhammasaṅgahaṃ gato, so ca vicārato aññenapi sampayuttoti codanaṃ sandhāyāha ‘‘na hi tadekadesassa…pe… hotī’’ti. Yathātiādinā tamevatthaṃ iddhipādanidassanena vibhāveti. Tassattho – yathā iddhipādasamudāyassa ekadesabhūtānaṃ chandiddhipādādīnaṃ tīhi khandhehi sampayogo vutto, taṃsamudāyassa na hoti, evaṃ idhāpi vitakkassa aññehi sampayogo avitakkavicāramattassa samudāyassa na hotīti.

Yadi evaṃ ‘‘iddhipādo dvīhi khandhehi sampayutto’’tiādi na vattabbanti ce? No na vattabbanti dassento ‘‘yathā panā’’tiādimāha. Tattha tesūti iddhipādesu. Samudāyassāti iddhipādasamudāyassa. Tehi vedanākkhandhādīhi sampayuttatā vuttā ‘‘iddhipādo dvīhi khandhehi sampayutto’’tiādinā. Tenāti vicārena. Na hītiādinā yathādhigatadhammānaṃ sampayuttatāya navattabbābhāvaṃ udāharaṇadassanavasena vibhāveti. Keci vicikicchā taṃsahagatā ca mohavajjā mohena sampayuttā, keci asampayuttā. Mohenāti vicikicchāsahagatamohameva sandhāya vadati. Iti iminā kāraṇena na samudāyo tena mohena sampayutto. Añño koci dhammo hetubhāvo nāpi atthi, yena hetunā so dassanenapahātabbahetukoti vutto samudāyo. Evanti iminā nayena ‘‘bhāvanā…pe… yopi sampayuttā’’ti navattabbatāya nidassetabbāti attho. Evanti yathā dassanenapahātabbahetukasamudāyassa sampayuttatā na vattabbā, evaṃ yena dhammena avitakka…pe… siyā, taṃ na natthi. Tasmāti yasmā avitakkavicāramattesu kocipi vicārena asampayutto natthi, tasmā. Teti avitakkavicāramattā dhammā. Ekadhammepi…pe… kato yathā ‘‘appaccayā dhammā asaṅkhatā dhammā’’ti.

Chaṭṭhanayasampayogavippayogapadavaṇṇanā niṭṭhitā.

7. Sattamanayo sampayuttenavippayuttapadavaṇṇanā

306.Tehi samudayasaccādīhi khandhattayakhandhekadesādike sampayutte satipi, sampayuttehi ca vippayutte rūpanibbānādike tadaññadhamme satipi vippayogābhāvato. Saṅkhepena vuttamatthaṃ vitthārena dassetuṃ ‘‘na hī’’tiādi vuttaṃ. Tato lobhasahagatacittuppādato aññadhammānaṃ avasiṭṭhānaṃ kusalākusalābyākatadhammānaṃ khandhādīsu kenaci vippayogo na hi atthi khandhapañcakādīnaṃ saṅgaṇhanato tesaṃ. Te eva cittuppādāti te lobhasahagatacittuppādā eva. Tadaññadhammānanti tadaññadhammānampīti pi-saddalopo daṭṭhabbo. Tathāti iminā na ca te eva dhammā aḍḍhadutiyāyatanadhātuyo, atha kho te ca tato aññe cāti imamatthaṃ upasaṃharati.

Nanu tadaññabhāvato eva tehi itaresaṃ vippayogo siddhoti āha ‘‘na cā’’tiādi. Tadaññasamudāyehīti tato lobhasahagatacittuppādato aññasamudāyehi aññe lobhasahagatā dhammā vippayuttā na honti. Kasmā? Samudāye…pe… vippayogābhāvato. Tassattho – samudāyena lobhasahagatatadaññadhammarāsinā ekadesānaṃ lobhasahagatadhammānaṃ vippayogābhāvato, tathā ye ekadesā hutvā aññesaṃ avayavānaṃ samudāyabhūtā, tesañca samudāyena vippayogābhāvatoti. Anena samudāyena avayavassa samudāyassa avayavena ca tassa na vippayogo, avayavasseva pana avayavenāti dasseti. Esa nayoti yvāyaṃ samudayasacce vutto vidhi, eseva maggasaccasukhindriyādīsu arūpakkhandhekadesattā tesanti dasseti. Niravasesesūti abahikatavitakkesu. Vitakko hi samudāyato abahikato. ‘‘So hi samudāyo’’tiādiko vuttanayo labbhatīti āha ‘‘aggahaṇe kāraṇaṃ na dissatī’’ti.

Aññesupi samudayasaccādīsu vissajjanassa…pe… daṭṭhabbaṃ, yato samudayasaccādi idha na gahitanti adhippāyo. Sampayuttādhikārato ‘‘aññenā’’ti padaṃ sampayuttato aññaṃ vadatīti āha ‘‘asampayuttena asammissanti attho’’ti. Idāni byatirekenapi tamatthaṃ patiṭṭhāpetuṃ ‘‘adukkhamasukhā…pe… gahitānī’’ti vuttaṃ. Etena lakkhaṇenāti ‘‘asampayuttena asammissa’’nti vuttalakkhaṇena. Cittanti ‘‘cittehi dhammehi ye dhammā’’ti pañhaṃ upalakkheti. Sahayuttapadehi sattāti ‘‘cetasikehi dhammehi ye dhammā’’tiādinā cittena sahayutte dhamme dīpentehi padehi āgatā satta pañhā. Tiṇṇaṃ tikapadānamaggahaṇena ūnoti katvā. Ye sandhāya ‘‘tike tayo’’ti vuttaṃ. Taṃ pana vedanāpītittikesu pacchimaṃ, vitakkattike paṭhamanti padattayaṃ veditabbaṃ.

309. Uddhaṭapadena pakāsiyamānā atthā abhedopacārena ‘‘uddhaṭapada’’nti vuttāti āha ‘‘uddhaṭapadena sampayuttehī’’ti. Tena ca yathāvuttena uddhaṭapadena. Manena yuttāti ettha mananamattattā manodhātu ‘‘mano’’ti vuttāti āha ‘‘manodhātuyā ekantasampayuttā’’ti.

Sattamanayasampayuttenavippayuttapadavaṇṇanā niṭṭhitā.

8. Aṭṭhamanayo vippayuttenasampayuttapadavaṇṇanā

317. Rūpakkhandhena vippayuttā nāma cattāro arūpino khandhā, tesaṃ aññehi sampayogo nāma natthi tādisassa aññassa sampayogino abhāvato. Samudāyassa ca ekadesena sampayogo natthīti vuttovāyamattho. Vedanākkhandhādīhi vippayuttaṃ rūpaṃ nibbānañca, tassa kenaci sampayogo natthevāti āha ‘‘rūpakkhandhādīhi…pe… natthī’’ti. Tenāti ‘‘rūpakkhandhena ye dhammā vippayuttā’’tiādivacanena.

Aṭṭhamanayavippayuttenasampayuttapadavaṇṇanā niṭṭhitā.

9. Navamanayo sampayuttenasampayuttapadavaṇṇanā

319. ‘‘Samāsapadaṃ ida’’nti vatvā ayaṃ nāma samāsoti dassento ‘‘yassa khandhādino’’tiādimāha, yassa vedanākkhandhādinoti attho. Yaṃ idha sampayuttaṃ vuttanti imasmiṃ navamanaye yaṃ dhammajātaṃ sampayuttanti vuttaṃ. Rūpakkhandhādīsu araṇantesu abbhantarabāhiramātikādhammesūti niddhāraṇe bhummaṃ. Tañhi dhammajātaṃ attanā sampayuttena vedanākkhandhādinā sayaṃ sampayuttanti niddhāritaṃ. Ayogoti asampayogo. Vakkhati dasamanaye. Tattha hi ‘‘rūpakkhandhena vedanādayo vippayuttā, tehi rūpakkhandho vippayutto’’ti vatvā nibbānaṃ kathanti codanaṃ sandhāyāha ‘‘nibbānaṃ pana sukhumarūpagatikamevā’’ti vuttaṃ. ‘‘Manāyatanaṃ ekenāyatanena ekāya dhātuyā kehici vippayutta’’nti ettha hi yathā sukhumarūpaṃ viya sarūpato anuddhaṭampi nibbānaṃ kehicītipadena gahitameva hotīti edisesu ṭhānesu nibbānaṃ sukhumarūpagatikanti viññāyati, evamidhāpi ‘‘rūpamissakehi vā’’ti etena anupādinnaanupādāniyādīhi nibbānamissakehipi asampayogo vutto hotīti daṭṭhabbo. Avikalacatukkhandhasaṅgāhakehi padehi sahavattino aññassa sampayogino abhāvato atītānāgatehi ca sampayogo natthevāti tassa ayujjamānataṃ dassento ‘‘vattamānānameva…pe… arūpabhavādīhīti attho’’ti āha. Itareti ye sampayogaṃ labhanti, ke pana te rūpena asammissā arūpekadesabhūtā. Tenāha ‘‘vedanākkhandhādayo’’ti.

Navamanayasampayuttenasampayuttapadavaṇṇanā niṭṭhitā.

10. Dasamanayo vippayuttenavippayuttapadavaṇṇanā

353. Ye vippayuttena vippayuttabhāvena pāḷiyaṃ aggahitā, tesu keci vippayuttassa dhammantarassa abhāvato keci khandhādīhi vippayogasseva asambhavatoti imamatthaṃ dassento ‘‘dhammāyatanādidhammā’’tiādimāha. Tattha sabbacittuppādagatadhammabhāvatoti iminā bhinnakālatādivisesavato arūpakkhandhassa vippayuttassa dhammantarassa abhāvamāha, anārammaṇamissakabhāvatoti iminā pana sabbassapi. Kāmabhavo upapattibhavo saññībhavo pañcavokārabhavoti ime cattāro mahābhavā. Vippayogābhāvatoti vippayogāsambhavato. Na hi ye dukkhasaccādīhi vippayuttā, tehi vippayuttānaṃ tesaṃyeva dukkhasaccādīnaṃ khandhādīsu kenaci vippayogo sambhavati.

Dasamanayavippayuttenavippayuttapadavaṇṇanā niṭṭhitā.

11. Ekādasamanayo saṅgahitenasampayuttavippayuttapadavaṇṇanā

409.Teti saṅkhārakkhandhadhammā. Sesehīti avasiṭṭhehi vedanāsaññāviññāṇakkhandhehi. ‘‘Etena saha sambandho’’ti iminā padānaṃ sambandhadassanamukhena ‘‘samudayasaccena ye dhammā sampayuttā’’ti pāḷiyā atthavivaraṇaṃ pākaṭataraṃ katvā kehicītipadassatthaṃ kātuṃ ‘‘kehicīti etassa panā’’tiādimāha. Atthaṃ dassetuṃ āhāti sambandho. Visesetvāti ettha tesaṃ dhammānaṃ taṇhāvajjānaṃ saṅkhārakkhandhadhammāyatanadhammadhātupariyāpannatākittanaṃ visesanaṃ daṭṭhabbaṃ, yato te samudayasaccena khandhādisaṅgahena saṅgahitāti vuttā. Sayaṃ attanā sampayutto na hotīti vuttaṃ ‘‘attavajjehī’’ti. Tena vuttaṃ ‘‘cittaṃ na vattabbaṃ cittena sampayuttantipi, cittena vippayuttantipī’’ti. Sampayogārahehīti visesanaṃ sukhumarūpaṃ nibbānanti dve sandhāya kataṃ, na taṇhādike.

Ekādasamanayasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

12. Dvādasamanayo sampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

417. Navamanaye sampayogavisiṭṭhā sampayuttā uddhaṭā, dvādasamanaye ca sampayogavisiṭṭhā saṅgahitāsaṅgahitāti ubhayatthāpi sampayogavisiṭṭhāva gahitāti āha ‘‘dvādasama…pe… labbhantī’’ti.

Dvādasamanayasampayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

13. Terasamanayo asaṅgahitenasampayuttavippayuttapadavaṇṇanā

448.Yehīti rūpakkhandhadhammāyatanādīhi. Tīhipi khandhāyatanādisaṅgahehi. Puna yehīti arūpabhavādīhi. Oḷārikāyatanāneva honti āyatanadhātusaṅgahehipi asaṅgahitattā. Teti catuvokārabhavādayo. Vuttāvasesāti rūpakkhandhadhammāyatanādīhi avasiṭṭhā. Satipi asaṅgāhakatte tehi asaṅgahitānaṃ sampayogo na sambhavatīti vedanākkhandhādayo idha terasamanaye vissajjanaṃ na ruhanti nārohanti. Tenāha aṭṭhakathāyaṃ ‘‘vedanākkhandhena hi khandhādivasena rūpārūpadhammā asaṅgahitā honti, tesañca sampayogo nāma natthī’’ti (dhātu. 448) asaṅgāhakā eva na honti avikalapañcakkhandhādisamudāyabhāvato.

Teti ‘‘dukkhasaccādī’’ti ādi-saddena vuttadhammā. Asabba…pe… siyuṃ avitakkāvicārādidhammā viya. Na tesaṃ vippayogo natthi tabbinimuttassa cittuppādassa sambhavato. Vedanākkhandhena asaṅgahitānaṃ anārammaṇamissakattā na ‘‘vippayogassa atthitāyā’’ti vuttaṃ. Tathā cāha ‘‘rūpārūpadhammā asaṅgahitā’’ti. Ubhayābhāvatoti sampayogavippayogābhāvato. Anārammaṇasahitasabbaviññāṇataṃdhātusampayuttatadubhayadhammā acetasikacetasikalokiyapadādīnaṃ vasena veditabbā.

Terasamanayaasaṅgahitenasampayuttavippayuttapadavaṇṇanā niṭṭhitā.

14. Cuddasamanayo vippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā

456.Dhammasabhāvamattattāti sabhāvadhammānaṃ dhammamattattā avatthāvisesamattattā.

Samucchijjati etenāti samucchedo. Saṅgahādivicārapariniṭṭhānabhūto cuddasamanayo. Tenāha ‘‘pariyosāne naye’’ti. Vissajjetabbadhammavivittā pucchā moghapucchā, sā tathābhūtāpi vissajjetabbadhammābhāvassa ñāpikā hotīti āha ‘‘tesaṃ pucchāya moghattā te na labbhantī’’ti. Moghā pucchā etassāti moghapucchako. Aṭṭhamo nayo tattha sabbapucchānaṃ moghattā . Tena ca sahāti tena aṭṭhamanayena saddhiṃ imasmiṃ osānanaye aṭṭhamanaye ca osānanaye ca ete dhammāyatanādayo sabbappakārena na labbhanti. Vippayogassapi abhāvāti tattha kāraṇamāha.

Cuddasamanayavippayuttenasaṅgahitāsaṅgahitapadavaṇṇanā niṭṭhitā.

Dhātukathāpakaraṇa-anuṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app