Dāṭhāvaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Visāradaṃ vādapathāti vattinaṃ,

Tilokapajjotamasayhasāhinaṃ;

Asesa ñeyyāvaraṇappahāyinaṃ,

Namāmi satthāramanantagocaraṃ.

2.

Tiloka nāthappabhavaṃ bhayāpahaṃ,

Visuddhavijjācaraṇehi sevitaṃ;

Papañca saṃyojanabandhanacchidaṃ,

Namāmi dhammaṃ nipuṇaṃ sududdasaṃ.

3.

Pasādamattena’pi yattha pāṇino,

Phūsanti dukkhakkhayamaccutaṃ padaṃ;

Tamāhuṇeyyaṃ susamāhitindriyaṃ,

Namāmi saṅghaṃ munirājasāvakaṃ.

4.

Vibhusayaṃ kāḷakanāgaranva yaṃ,

Parakkamo kāruṇiko camūpati;

Gavesamāno jinasāsanassa yo,

Virūḷhimatthañca janassa patthayaṃ.

5.

Sudhāmayūkhāmala paṇḍuvaṃsajaṃ,

Virūḷhasaddhaṃ munirājasāsane;

Piyaṃ vadaṃ nītipathānuvattiniṃ,

Sadā pajānaṃ janikaṃ’va mātaraṃ.

6.

Piyaṃ parakkantibhujassa rājino,

Mahesi maccunnatakhuddhisampadaṃ;

Vidhāya līlāvatimicchitatthadaṃ,

Asesa laṅkātalarajjalakkhiyaṃ.

7.

Kumāramārādhitasādhumantinaṃ,

Mahādayaṃ paṇḍunarinda vaṃsajaṃ;

Vidhāya saddhaṃ madhurindanāmakaṃ,

Susikkhītaṃ pāvacane kalāsu ca.

8.

Narindasuññaṃ suciraṃ tisīhaḷaṃ,

Itippatītaṃ ayasaṃ apānudi;

Ciraṃ paṇītena ca civarādinā,

Susaññate saṃyamino atappayi.

9.

Ciraṭṭhitiṃ pāvacanassa icchatā,

Kataññunā vikkama buddisālinā;

Satīmatā candima bandhukittinā,

Sagāravaṃ tena’bhīyācito ahaṃ.

10.

Sadesa bhāsāya kavīhi sīhaḷe,

Katampi vaṃsaṃ jinadantadhātuyā;

Niruttiyā māgadhikāya vuddhiyā,

Karomi dīpantaravāsinaṃ api.

11.

Jīno’yamiddhe amaravhaye pure,

Kadāci hutvāna sumedhanāmako;

Savedavedaṅgavibhāgakovido,

Mahaddhane vippakulamhi māṇavo.

12.

Ahañhi jātibyasanena pīḷito,

Jarābhibhuto maraṇena otthaṭo;

Sivaṃ padaṃ jātijarādinissaṭaṃ,

Gavesayissaṃ’ti raho vicintiya.

13.

Anekasaṅkhaṃ dhanadhaññasampadaṃ,

Patiṭṭhapetvā kapaṇesi duccajaṃ;

Anappake pemabharānubandhino,

Vihāya mitte ca suteca bandhave.

14.

Pahāya kāme nikhile manorame,

Gharābhinikkhamma himācalantike;

Mahīdharaṃ dhammikanāma vissutaṃ,

Upecca nānātarurājibhusitaṃ.

15.

Manonukūle surarājanimmīte,

Asammigānaṃ agatimhi assame;

Nivattacīro ajinakkhipaṃ vahaṃ,

Jaṭādharo tāpasa vesamaggahī.

16.

Susaññatattoparivāri tindriyo,

Phalāphalādīhi pavattayaṃ tanuṃ;

Gato abhiñgñāsu ca pāramiṃ vasī,

Tahiṃ samāpatti sukhaṃ avindi so.

17.

Susajjite rammapurādhivāsinā,

Mahājanena’ttamanena añjase;

Pathappadese abhiyantamattano,

Aniṭṭhiteyeva sumedha tāpaso.

18.

Agādhañeyyodadhīpāradassinaṃ,

Bhavantaguṃ nibbanathaṃ vināyakaṃ;

Anekakhīṇāsavalakkhasevitaṃ,

Kadā ci dīpaṅkarabuddhamaddasa.

19.

Tato sasaṅghassa tilokabhattuno,

Pariccajitvāna tanumpi jīvitaṃ;

Pasārayitvāna jaṭājinādikaṃ,

Vidhāya setuṃ tanumeva pallale.

20.

Anakkamitvā kalalaṃ mahādaye,

Sabhikkhuko gaccatu piṭṭhiyā iti;

Adhiṭṭhahitvāna nipannako tahiṃ,

Anātha metaṃ tibhavaṃ samekkhiya.

21.

Dayāya sañcoditamānaso jane,

Bhavaṇṇavā uddharituṃ dukhaddite;

Akāsi sambodhipadassa pattiyā,

Mahābhinīhāramudaggavikkamo.

22.

Atho viditvā vasino tamāsayaṃ,

Adāsi so vyākaraṇaṃ mahāmuni;

Tato puraṃ tamhi tathāgate gate,

Sayaṃvasī sammasi pāramiguṇe.

23.

Tato ca kappānamalīnavikkamo,

Asaṃkhiye so caturo salakkhake;

Tahiṃ tahiṃ jātisu bodhipācane,

Visuddhasambhāraguṇe apūrayi;

Athābhijāto tusite mahāyaso,

Visuddhasambodhipadopaladdhiyā;

Udikkhamāno samayaṃ dayādhano,

Ciraṃ vibhutiṃ anubhosi sabbaso.

25.

Sahassasaṅkhā dasacakkavālato,

Samāgatānekasurādhipādihi;

Udaggudaggehi jinattapattiyā,

Sagāravaṃ so abhigamma yācito.

26.

Tato cavitvā kapiḷavhaye pure,

Sadā sato sakyakulekaketuno;

Ahosi suddhodanabhumibhattuno,

Mahādimāyāya mahesiyā suto.

27.

Vijātamatto’va vasundharāya so,

Patiṭṭhahitvāna disā vilokayī;

Tadā ahesuṃ vivaṭaṅganā disā,

Apūjayuṃ tattha ca devamānusā.

28.

Ādhārayuṃ ātapavāraṇādikaṃ,

Adissamānāva nabhambhi devatā;

Padāni so satta ca uttarāmukho,

Upecca nicchārayi vācamāsabhiṃ.

29.

Yathatthasiddhattakumāranāmako,

Mahabbalo yobbanahāriviggaho;

Ututtayānucchavikesu tīsu so,

Nubhosi pāsādavaresu sampadaṃ.

30.

Kadāci uyyānapathe jarāhataṃ,

Tathāturaṃ kālakatañca saṃyamiṃ;

Kamena disvāna virattamānaso,

Bhavesu so pabbajituṃ akāmayi.

31.

Sapupphadīpādīkarehi rattiyaṃ,

Purakkhato so tidivādhivāsihi;

Sachannako kantakavājiyānato,

Tato mahākāruṇiko’bhinikkhami.

32.

Kamena patvāna anomamāpagaṃ,

Sudhotamuttāphalahārisekate;

Patiṭṭhahitvā varamoḷibandhanaṃ,

Sitāsilūnaṃ gagane samukkhipī.

33.

Paṭiggahetvā tidasānamissaro,

Suvaṇnacaṅgoṭavarena taṃ tadā;

Tiyojanaṃ nīlamaṇīhi cetiyaṃ,

Akāsi cūḷāmaṇimattano pure.

34.

Tato ghaṭīkārasarojayoninā,

Samāhaṭaṃ dhārayī cīvarādikaṃ;

Atho sakaṃ vatthayugaṃ nabhatthale,

Pasatthavesaggahaṇo samukkhipī.

35.

Paṭiggahetvāna tamambujāsano,

Mahiddhiko bhattibharena codito;

Sake bhave dvādasayojanaṃ akā,

Maṇīhi nīlādihi dussacetiyaṃ.

36.

Susaññatatto satimā jitindriyo,

Vinītaveso rasagedhavajjito;

Chahāyanāneva anomavikkamo,

Mahāpadhānaṃ padahittha dukkaraṃ.

37.

Visākhamāsassatha puṇṇamāsiyaṃ,

Upecca mūlaṃ sahajāya bodhiyā;

Tiṇāsane cuddasahatthasammite,

Adhiṭṭhahitvā vīriyaṃ nisajji so.

38.

Avattharantiṃ vasudhaṃca ambaraṃ,

Virūpavesaggahaṇena bhiṃsanaṃ;

Pakampayanto sadharādharaṃ mahiṃ,

Jino padose’jini māravāhiṇiṃ.

39.

Surāsurabrahmagaṇehi sajjite,

Jagattaye pupphamayagaghikādinā;

Pavattamāne suradundubhissare,

Abujjhibodhiṃ rajanīparikkhaye.

40.

Tadā pakampiṃsu saselakānanā,

Sahassasaṃkhā dasalokadhātuyo;

Agañji so loṇapayodhi sādhutaṃ,

Mahāvabhāso bhuvanesu pattharī.

41.

Labhiṃsu andhā vimale vilocane,

Suṇiṃsu sadde badhirāpi jātiyā;

Lapiṃsu mūgā vacanena vaggunā,

Cariṃsu khelaṃ padasā’va paṅgulā.

42.

Bhaviṃsu khujjā ujusommaviggahā,

Sikhī’pi nibbāyi avīciādisu;

Apāgamuṃ bandhanato’pi jantavo,

Khudādikaṃ petabhavā apakkamī.

43.

Samiṃsu rogavyasanāni pāṇinaṃ,

Bhayaṃ tiraccānagate na pīḷayī;

Janā ahesuṃ sakhilā piyaṃvadā,

Pavattayuṃ koñcanadaṃ mataṅgajā.

44.

Hayā ca hesiṃsu pahaṭṭhamānasā,

Nadiṃsu sabbā sayameva dundubhī;

Raviṃsu dehābharaṇāni pāṇinaṃ,

Disā pasīdiṃsu samā samantato.

45.

Pavāyi mando sukhasītamāruto,

Pavassi megho’pi akālasambavo;

Jahiṃsu ākāsagatiṃ vihaṅgamā,

Mahiṃ samubhijjajalaṃ samuṭṭhahī.

46.

Asandamānā’va ṭhitā savantiyo,

Nabhe virociṃsu asesajotiyo;

Bhavā ahesuṃ vivaṭā samantato,

Janassa nāsuṃ vacanūpapattiyo.

47.

Samekkhataṃ nāvaraṇā nagādayo,

Pavāyi gandho api dibbasammato;

Dumā ahesuṃ phalapuppha dhārino,

Ahosi channo kamalehi aṇṇavo.

48.

Thalesu toyesu ca pupphamānakā,

Vicittapupphā vikasiṃsu sabbathā;

Nirantaraṃ pupphasugandhavuṭṭhiyā,

Ahosi sabbaṃ vasudhambarannaraṃ.

49.

Nisajja pallaṅkavare tahiṃ jino,

Sukhaṃ samāpattivihārasambhavaṃ;

Tato’nubhonto sucirābhipatthitaṃ,

Dināni satteva atikkamāpayī.

50.

Samuppatitvā gagaṇaṅganaṃ tato,

Padassayitvā yamakaṃ mahāmuni;

Sapāṭihīraṃ tidivādhivāsinaṃ,

Jinattane saṃsayitaṃ nirākari.

51.

Athotaritvāna jayāsanassa so,

Ṭhito’va pubbuttarakaṇṇanissito;

Dināni sattānimisena cakkhunā,

Tamāsanaṃ bodhitaruṃca’pūjayi.

52.

Atha’ntarāḷe maṇicaṅkame jino,

Ṭhitappadesassa ca āsanassa ca;

Mahārahe devavarābhinimmite,

Dināni satteva akāsi vaṅkamaṃ.

53.

Tato disāyaṃ aparāya bodhiyā,

Upāvisitvā ratanālaye jino;

Samantapaṭṭhānanayaṃ vicintayaṃ,

Dināni satteva savītināmayi.

54.

Viniggato satthusarīrato tadā,

Jutippabandho paṭibandhavajjito;

Pamāṇasuññāsu ca lokadhātusu,

Samantato uddhamadho ca pattharī.

55.

Vaṭassa mūle ajapālasaññino,

Sukhaṃ phusanto pavivekasambhavaṃ;

Vināyako satta vihāsi vāsare,

Anantadassī surarājapūjito.

56.

Vihāsi mūle mucalindasākhino,

Nisajja bhogāvalimandirodare;

Vikiṇṇapupphe mucalindabhogino,

Samādhinā vāsarasattakaṃ jino.

57.

Dume’pi rājāyatane samādhinā,

Vihāsi rattindiva sattakaṃ muni;

Sahassanetto atha dantapoṇakaṃ,

Mukhodakañcāpi adāsi satthuno.

58.

Tato mahārājavarehi ābhataṃ,

Silāmayaṃ patta catukkamekakaṃ;

Vidhāya matthaṃ madhupiṇḍikaṃ tahiṃ,

Paṭiggahetvāna savāṇijāhaṭā.

59.

Katannakicco saraṇesu te ubho,

Patiṭṭhapetvāna tapassubhallike;

Adāsi tesaṃ abhipūjituṃ sakaṃ,

Parāmasitvāna siraṃ siroruhe.

60.

Vaṭassamule ajapālasaññino,

Sahampatībrahmavarena yācito;

Janassa kātuṃ varadhammasaṅgahaṃ,

Agañchi bārāṇasimekako muni.

61.

Gantvā so dhammarājā vanamisipatanaṃ saññatānaṃ niketaṃ,

Pallaṅkasmiṃ nisinno tahimavicalitaṭṭhānasampāditamhi;

Āsāḷhe puṇṇamāyaṃ sitaruciruciyā jotite cakkavāḷe,

Devabrahmādikānaṃ duritamalaharaṃ vattayi dhammacakkaṃ.

62.

Sutvā saddhammamaggaṃ tibhūvanakuharābhogavitthārikaṃ taṃ,

Aññākoṇḍaññanāmadvijamunipamukhāṭṭhārasabrahmakoṭī;

Aññāsuṃ maggadhammaṃ parimitarahite cakkavāḷe uḷāro,

Obhāso pātubhuto sapadi bahuvidhaṃ āsi accherakañca.

Paṭhamo paricchedo.

63.

Tato paṭṭhāya so satthā vinento devamānuse,

Bodhito phussamāsamhi navame puṇṇamāsiyaṃ.

64.

Laṅkamāgamma gaṅgāya tīre yojanavitthate,

Mahānāgavanuyyāne āyāmena tiyojane.

65.

Yakkhānaṃ samitiṃ gantvā ṭhatvāna gagane tahiṃ;

Vātandhakāravuṭṭhihi katvā yakkhe bhayaddite.

66.

Laddhābhayehi yakkhehi tehi dinnāya bhumiyā;

Cammakhaṇḍaṃ pasāretvā nisīditvāna taṅkhaṇe.

67.

Cammakhaṇḍaṃ padittaggi jālāmālāsamākulaṃ;

Iddhiyā vaḍḍhayitvāna yāva sindhuṃ samantato.

68.

Javena sindhuvelāya rāsibhute nisācare;

Giridīpamidhānetvā patiṭṭhāpesi te tahiṃ.

69.

Desayitvā jino dhammaṃ tadā devasamāgame;

Bahunnaṃ pāṇakoṭīnaṃ dhammābhisamayaṃ akā.

70.

Mahāsumanadevassa sele sumanakūṭake;

Datvā namassituṃ kese agā jetavanaṃ jino.

71.

Patiṭṭhapetvā te satthu nisinnāsanabhumiyaṃ;

Indanīlamayaṃ thūpaṃ karitvā so apūjayi.

72.

Nissāya maṇipallaṅkaṃ pabbataṇṇavavāsino;

Disvā yuddhatthike nāge cūḷodara mahodare.

73.

Bodhito pañcame vasse cittamāse mahāmuni;

Uposathe kālapakkhe nāgadīpamupāgamī.

74.

Tadā samiddhisumano devo jetavane ṭhitaṃ;

Attano bhavanaṃyeva rājāyatanapādapaṃ.

75.

Indanīladdikūṭaṃ’va gahetvātuṭṭhamānaso;

Dhārayitvā sahāgañchi chattaṃ katvāna satthuno.

76.

Ubhinnaṃ nāgarājūnaṃ vattamāne mahāhave;

Nisinno gagane nātho māpayittha mahātamaṃ.

77.

Ālokaṃ dassayitvātha assāsetvāna bhogino;

Sāmaggikaraṇaṃ dhammaṃ abhāsi purisāsabho.

78.

Asītikoṭiyo nāgā acalambudhivāsino;

Patiṭṭhahiṃsu muditā sīlesu saraṇesu ca.

79.

Datvāna maṇipallaṅkaṃ satthuno bhujagādhipā;

Tatthāsīnaṃ mahāvīraṃ annapānehi tappayuṃ.

80.

Patiṭṭhapetvā so tattha rājāyatanapādapaṃ;

Pallaṅkaṃ tañca nāgānaṃ adāsi abhipūjituṃ.

81.

Bodhito aṭṭhame vasse vesākhe puṇṇamāsiyaṃ;

Maṇiakkhikanāmena nāgindena nimantito.

82.

Nāgarājassa tasseva bhavanaṃ sādhu sajjītaṃ;

Kalyāṇiyaṃ pañcabhikkhū satehi saha āgami.

83.

Kalyāṇicetiyaṭṭhāne kate ratana maṇḍape;

Mahārahamhi pallaṅke upāvisi narāsabho.

84.

Dibbehi khajjabhojjehi sasaṅghaṃ lokanāyakaṃ;

Santappesi phaṇindo so bhujaṅgehi purakkhato.

85.

Desayitvāna saddhammaṃ saggamokkhasukhāvahaṃ;

So satthā sumane kūṭe dassesi padalañchanaṃ.

86.

Tato pabbatapādamhi sasaṅgho so vināyako;

Divāvihāraṃ katvāna dīghavāpiṃ upāgami.

87.

Thūpaṭṭhāne tahiṃ buddho sasaṅgho’bhinisīdiya;

Samāpatti samubabhutaṃ avindi asamaṃ sukhaṃ.

88.

Mahābodhitaruṭṭhāne samādhiṃ appayi jino;

Mahāthūpappadese ca viharittha samādhinā.

89.

Thūpārāmamhi thūpassa ṭhāne jhānasukhena so;

Sabhikkhusaṅgho sambuddho muhuttaṃ vītināmayī.

90.

Silāthupappadesamhi ṭhatvākālāvidū muni;

Deve samanusāsitvā tato jetavanaṃ agā.

91.

Agiddho lābhasakkāre asayhamavamānanaṃ;

Sahanto kevalaṃ sabba lokanittharaṇatthiko.

92.

Saṃvaccharāni ṭhatvāna cattāḷīsañca pañca ca;

Desayitvāna suttādi navaṅgaṃ satthusāsanaṃ.

93.

Tāretvā bhavakantārā jane saṅkhyātivattino;

Buddhakiccāni sabbāni niṭṭhāpetvāna cakkhumā.

94.

Kusinārāpure raññaṃ mallānamupavattane;

Sālavanamhi yamakasālarukkhānamantare.

95.

Mahārahe supaññatte mañce uttarasīsakaṃ;

Nipanno sīhaseyyāya vesākhe puṇṇamāsiyaṃ.

96.

Desetvā paṭhame yāme mallānaṃ dhammamuttamaṃ;

Subhaddaṃ majjhime yāme pāpetvā amataṃ padaṃ.

97.

Bhikkhu pacchimayāmamhi dhammakkhandhe asesake;

Saṅgayha ovaditvāna appamāda padena ca.

98.

Paccusasamaye jhānasamāpattivihārato;

Uṭṭhāya parinibbāyi sesopādivivajjito.

99.

Mahīkampādayo āsuṃ tadā acchariyāvahā;

Pūjāvisesā vattiṃsu devamānusakā bahū.

100.

Parinibbāṇasuttante vuttānukkamato pana;

Pūjāviseso viññeyyo icchantehi asesato.

101.

Ahatehi ca vatthehi veṭhetvā paṭhamaṃ jinaṃ;

Veṭhayitvāna kappāsapicunā vihatena ca.

102.

Evaṃ pañcasatakkhattuṃ veṭhayitvāna sādhukaṃ;

Pakkhipitvā suvaṇṇāya telapuṇṇāya doṇiyā.

103.

Vīsaṃhatthasatubbedhaṃ gandhadārūhi saṅkhataṃ;

Āropayiṃsu citakaṃ mallānaṃ pamukhā tadā.

104.

Mahākassapatherena dhammarāje avandite;

Citakaṃ mā jalitthāti devadhiṭṭhānato pana.

105.

Pāmokkhā mallarājūnaṃ vāyamantopa’nekadhā;

Citakaṃ taṃ na sakkhiṃsu gāhāpetuṃ hutāsanaṃ.

106.

Mahākassapatherena adhiṭṭhānena attano;

Vatthādīni mahādoṇiṃ citakañca mahārahaṃ.

107.

Dvidhā katvāna nikkhamma sakasīse patiṭṭhitā;

Vanditā satthuno pādā yathāṭṭhāne patiṭṭhitā.

108.

Tato devānubhāvena pajjalittha citānalo;

Na masi satthudehassa daḍḍhassāsi na chārikā.

109.

Dhātuyo avasissiṃsu muttābhā kañcanappabhā;

Adiṭṭhānena buddhassa vippakinṇā anekadhā.

110.

Uṇhīsaṃ akkhakā dve ca catasso dantadhātuyo;

Iccetā dhātuyo satta vippakiṇṇā na satthuno.

111.

Ākāsato patitvāpi uggantvāpi mahītalā;

Samantā jaladhārāyo nibbāpesuṃ citānalaṃ.

112.

Therassa sāriputtassa antevāsi mahiddhiko;

Sarabhunāmako thero pabhinna paṭisambhido.

113.

Gīvādhātuṃ gahetvāna citato mahiyaṅgaṇe;

Patiṭṭhapetvā thūpamhi akā kañcukacetiyaṃ.

114.

Khemavhayo kāruṇiko khīṇasaṃyojano muni;

Citakā to tato vāmadāṭhādhātuṃ samaggahi.

115.

Aṭṭhannamatha rājunaṃ dhātuatthāya satthuno;

Uppannaṃ viggahaṃ doṇo sametvāna dvijuttamo.

116.

Katvāna aṭṭha koṭṭhāse bhājetvā sesadhātuyo;

Adāsi aṭṭharājūnaṃ taṃ taṃ nagaravāsinaṃ.

117.

Haṭṭhatuṭṭhā gahetvāna dhātuyo tā narādhipā;

Gantvā sake sake raṭṭhe cetiyāni akārayuṃ.

118.

Ekā dāṭhā surindena ekā gandhāravāsihi;

Ekā bhujaṅgarājūhi āsi sakkatapūjitā.

119.

Dantadhātuṃ tato khemo attanā gahitaṃ adā;

Dantapure kaliṅgassa brahmadattassa rājino.

120.

Desayitvāna so dhammaṃ bhetvā sabbā kudiṭṭhiyo;

Rājānaṃ taṃ pasādesi aggambhī ratanattaye.

121.

Ajjhogāḷho munindassa dhammāmatamahaṇṇavaṃ;

So narindopavāhesi malaṃ macchariyādikaṃ.

122.

Pāvussako yathā megho nānā ratanavassato;

Dāḷiddiyanidāghaṃ so nibbāpesi naruttamo.

123.

Suvaṇṇakhacitālamba muttājālehi sobhitaṃ;

Kūṭāgārasatākīṇṇaṃ taruṇādiccasannibhaṃ.

124.

Nānāratanasobhāya dudikkhaṃ cakkhumūsanaṃ;

Yānaṃ saggāpavaggassa pasādātisayāvahaṃ.

125.

Kārayitvāna so rājā dāṭhādhātunivesanaṃ;

Dhātupīṭhañca tattheva kāretvā ratanujjalaṃ.

126.

Tahiṃ samappayitvāna dāṭhādhātuṃ mahesino;

Pūjāvatthūhi pūjesi rattindivamatandito.

127.

Iti so sañcinitvāna puññasambhāra sampadaṃ;

Jahitvā mānusaṃ dehaṃ saggakāyamalaṅkari.

128.

Anujāto tato tassa kāsirājavhayo suto;

Rajjaṃ laddhā amaccānaṃ sokasallamapānudī.

129.

Pupphagandhādinā dantadhātuṃ tamabhipūjiya;

Niccaṃ maṇippadīpehi jotayi dhātumandiraṃ.

130.

Iccevamādiṃ so rājā katvā kusalasañcayaṃ;

Jahitvāna nijaṃ dehaṃ devindapuramajjhagā.

131.

Sunando nāma rājindo ānandajanano sataṃ;

Tassa’trajo tato āsi buddhasāsanamāmako.

132.

Sammānetvāna so dantadhātuṃ ñeyyantadassino;

Mahatā bhattiyogena agā devasahavyataṃ.

133.

Tato parañca aññe’pi bahavo vasudhādhipā;

Dantadhātuṃ munindassa kamena abhipūjayuṃ.

134.

Guhasīvavhayo rājā duratikkama sāsano;

Tato rajjasiriṃ patvā anugaṇhi mahājanaṃ.

135.

Saparatthānabhiññe so lābhasakkāralolupe;

Māyāvino avijjandhe niganṭhe samupaṭṭhahi.

136.

Vassāratte yathā cando mohakkhandhena āvaṭo;

Nāsakkhī guṇaraṃsīhi jalituṃ so narāsabho.

137.

Dhammamaggā apete’pi paviṭṭhe diṭṭhikānanaṃ;

Tasmiṃ sādhupathaṃ aññe nātivattiṃsu pāṇino

138.

Hematoraṇamālāhi dhajehi kadalihi ca;

Pupphagaghiyehi’nekehi sajjetvā nāgarā puraṃ

139.

Maṅgalatthuti ghosehi naccagītādikehi ca;

Hemarūpiyapupphehi gandhacuṇṇādikehi ca.

140.

Pūjentā munirājassa dāṭhādhātuṃ kudācanaṃ;

Akaṃsu ekanigghosaṃ saṃvaṭṭambudhisannibhaṃ.

141.

Ugghāṭetvā narindo so pāsāde sihapañjaraṃ;

Passanto janamaddakkhī pūjāvidhiparāyaṇaṃ.

142.

Athāmaccasabhāmajetdha rājā vimbhīta mānaso;

Kotuhalākulo hutvā idaṃ vacanamabravī.

143.

Accherakaṃ kimetannu kīdisaṃ pāṭihāriyaṃ;

Mametaṃ nagaraṃ kasmā chaṇanissitakaṃ iti.

144.

Tato amacco ācikkhi medhāvī buddhamāmako;

Rājino tassa sambuddhānubhāvamavijānato.

145.

Sabbābhibhussabuddassa tanhāsaṅkayadassino;

Esā dhātu mahārāja khemattherena āhaṭā.

146.

Taṃ dhātuṃ pūjayitvāna rājāno pubbakā idha;

Kalyāṇamitte nissāya devakāyamupāgamuṃ.

147.

Nāgarāpi ime sabbe samparāya sukatthikā;

Pūjayanti samāgamma dhātuṃ taṃ satthuno iti.

148.

Tassāmaccassa so rājā sutvā dhammaṃ subhāsitaṃ;

Dulladdhīmalamujjhitvā pasīdi ratanattaye.

149.

Dhātupūjaṃ karonto so rājā acchariyā vahaṃ;

Titthiye dummane’kāsi sumane cetare jane.

150.

Ime ahirikā sabbe saddhādiguṇavajjitā;

Thaddhā saṭhā ca duppaññā saggamokkhavibandhakā.

151.

Iti so cintayitvāna guhasīvo narādhipo;

Pabbājesi sakā raṭṭhā nigaṇṭhe te asesake.

152.

Tato nigṇṭhā sabbe’pi ghatasittānalā yathā;

Kodhaggijalitā’gañchuṃ puraṃ pāṭaliputtakaṃ.

153.

Tattha rājā mahātejo jambudīpassa issaro;

Paṇḍunāmo tadā āsi anantabalavāhaṇo.

154.

Kodhandhātha nigaṇṭhā te sabbe pesuññakārakā;

Upasaṅkamma rājānaṃ idaṃ vacanamabravūṃ.

155.

Sabbadevamanussehi vandanīye mahiddhike;

Sivabrahmādayo deve niccaṃ tumhe namassatha.

156.

Tuyhaṃ sāmantabhupālo guhasīvo panādhunā;

Nindanno tādise deve chavaṭṭhiṃ vandate iti.

157.

Sutvāna vacanaṃ tesaṃ rājā kodhavasānugo;

Sūraṃ sāmantabhūpālaṃ cittayānamatha’bravī.

158.

Kaliṅgaraṭṭhaṃ gantvāna guhasīvamidhānaya;

Pūjitaṃ taṃ chavaṭṭhiñca tena rattindivaṃ iti.

159.

Cittayāno tato rājā mahatiṃ caturaṅginiṃ;

Sannayahitvā sakaṃ senaṃ purā tamhābhinikkhami.

160.

Gantvāna so mahīpālo senaṅgehi purakkhato;

Dantapurassāvidūre khandhāvāraṃ nivesayi.

161.

Sutvā āgamanaṃ tassa kaliṅgo so mahipati;

Gajindapābhatādihi taṃ tosesi narādhipaṃ.

162.

Hitajjhāsayataṃ ñatvā guhasīvassa rājino;

Dantapuraṃ cittayāno saddhiṃ senāya pāvisi.

163.

Pākāragopuraṭṭālapāsādagaghikacittitaṃ;

Dānasālāhi so rājā samiddhaṃ puramaddasa.

164.

Tato so sumano gantvā paviṭṭho rājamandiraṃ;

Guhasīvassa ācikkhi paṇḍurājassa sāsanaṃ.

165.

Sutvāna sāsanaṃ tassa dāruṇaṃ duratikkamaṃ;

Pasannamukhavaṇṇo’va cittayānaṃ samabravī.

166.

Sabbalokahitatthāya maṃsanettādidānato;

Anappakappe sambhāre sambharitvā atandito.

167.

Jetvā namucino senaṃ patvā sabbāsavakkhayaṃ;

Anāvaraṇañāṇena sabbadhammesu pāragu.

168.

Diṭṭhadhammasukassādaṃ agaṇetvāna attano;

Dhammanāvāya tāresi janataṃ yo bhavaṇṇavā.

169.

Devātidevaṃ taṃ buddhaṃ saraṇaṃ sabbapāṇinaṃ;

Jano hi avajānanto addhā so vañcito iti.

170.

Iccevamādiṃ sutvāna so rājā satthuvaṇṇanaṃ;

Ānandassuppabandhehi pavedesi pasannataṃ.

171.

Guhasīvo pasannaṃ taṃ cittayānaṃ udikkhiya;

Tena saddhiṃ mahagghaṃ taṃ agamā dhātumandiraṃ.

172.

Haricandanasambhutaṃ dvārabāhādikehi ca;

Pavāḷavāḷamālāhi lambamuttālatāhi ca.

173.

Indanīlakavāṭehi maṇikiṅkiṇikāhi ca;

Sovaṇṇakaṇṇamālāhi sobhitaṃ maṇithūpikaṃ.

174.

Uccaṃ veluriyubbhāsi chadanaṃ makarākulaṃ;

Dhātumandiramaddakkhi ratanujjala pīṭhakaṃ.

175.

Tato setātapattassa heṭṭhā ratanacittitaṃ;

Disvā dhātukaranḍañca tuṭṭho vimbhayamajjhagā.

176.

Tato kaliṅganātho so vivaritvā karaṇḍakaṃ;

Mahītale nihantvāna dakkhiṇaṃ jānumaṇḍalaṃ.

177.

Añjaliṃ paggahetvāna guṇe dasabalādike;

Saritvā buddhaseṭṭhassa akāsi abhiyācanaṃ.

178.

Gaṇḍambarukkhamūlamhi tayā titthīyamaddane;

Yamakaṃ dassayantena pāṭihāriyamabbhutaṃ.

179.

Pubbakāyādinikkhantajalānalasamākulaṃ;

Cakkavāḷaṅgaṇaṃ katvā janā sabbe pasāditā.

180.

Desetvāna tayo māse abhidhammaṃ sudhāsinaṃ;

Nagaraṃ otarantena saṅkassaṃ tāvatiṃsato.

181.

Chattavāmarasaṅkhādigāhakehi anekadhā;

Brahmadevāsurādīhi pūjitena tayā pana.

182.

Ṭhatvāna maṇisopāṇe vissakammābhinimmite;

Lokavivaraṇaṃ nāma dassitaṃ pāṭihāriyaṃ.

183.

Tathānekesu ṭhānesu munirāja tayāpuna;

Bahūni pāṭihirāni dassitāni sayambhunā.

184.

Pāṭihāriyamajjāpi saggamokkhasukhāvahaṃ;

Passantānaṃ manussānaṃ dassanīyaṃ tayā iti.

185.

Abbhuggantvā gagaṇa kuharaṃ candalekhābhirāmā,

Vissajjenti rajata dhavalā raṃsiyo dantadhātu;

Dhūpāyanti sapadi bahudhā pajjalantī muhuttaṃ,

Nibbāyantī nayanasubhagaṃ pāṭihīraṃ akāsi.

186.

Accheraṃ taṃ parama ruciraṃ cittayāno narindo,

Disvā haṭṭho ciraparicitaṃ diṭṭhijālaṃ jahitvā;

Gantvā buddhaṃ saraṇamasamaṃ sabbaseṇīhi saddhiṃ,

Aggaṃ puññaṃ pasavi bahudhā dhātusammānanāya.

Dutiyo paricchedo

187.

Tato kaliṅgādhipatissa tassasocittayānoparamappatīto;

Taṃ sāsanaṃ paṇḍunarādhipassa ñāpesi dhīro duratikkamaṃ’ti.

188.

Rājātato dantapuraṃ dhajehi pupphehi dhūpehi ca toraṇehi;

Alaṅkaritvāna mahāvitāna nivāritādiccamarīcijālaṃ.

189.

Assuppabandhāvutalocanehi purakkhato negama nāgarehi;

Samubbahanto sirasā nijena mahārahaṃ dhātukaraṇḍakaṃ taṃ.

190.

Samussitodāra sitātapattaṃ saṅkhodarodāta turaṅgayuttaṃ;

Rathaṃ navādiccasamānavaṇṇa māruyha cittattharaṇābhirāmaṃ.

191.

Anekasaṅkhehi balehi saddhiṃ velātivattambudhisannibhehī;

Nivattamānassa bahujjanassa vināpi dehaṃ manasānuyāto

192.

Susanthataṃ sabbadhivālukāhi susajjitaṃ puṇṇa ghaṭādikehi;

Pupphābhikiṇṇaṃ paṭipajji dīghaṃ suvitthataṃ pāṭaliputtamaggaṃ.

193.

Kaliṅghanātho kusumādikehi naccehi gītehi ca vāditehi;

Dine dine addhani dantadhātuṃ pūjesi saddhiṃ vanadevatāhi.

194.

Suduggamaṃ sindhumahīdharehi kamena maddhānamatikkamitvā;

Ādāya dhātuṃ manujādhinātho agā puraṃ pāṭali puttanāmaṃ.

195.

Rājādhirājo’tha sabhāya majjhe disvāna taṃ vītabhayaṃ visaṅkaṃ;

Kaliṅgarājaṃ paṭighābhibhuto abhāsi pesuññakare nigaṇṭhe

196.

Deve jahitvāna namassanīye chavaṭṭhimetena namassitaṃ’taṃ;

Aṅgārarāsimhi sajotibhūte nikkhippa khippaṃ dahathādhuneti.

197.

Pahaṭṭhacittā’vatato nigaṇṭhārājaṅgaṇe te mahatiṃ gabhīraṃ;

Vītaccikaṅgāraka rāsi puṇṇaṃ aṅgārakāsuṃ abhisaṅkhariṃsu.

198.

Samantato pajjalitāya tāya sajotiyā roruvabheravāya;

Mohandhabhutā atha titthiyā te taṃ dantadhātuṃ abhinikkhipiṃsu.

199.

Tassānubhāvena tamaggīrāsiṃ hetvā sarojaṃ rathacakkamattaṃ;

Samantato uggatareṇujāla muṭṭhāsi kiñjakkha bharābhirāmaṃ.

200.

Tasmiṃ khaṇe paṅkaja kaṇṇikāya patiṭṭhahitvā jinadantadhātu;

Kundāvadātāhi pabhāhi sabbā disā pabhāsesi pabhassarāhi.

201.

Disvāna taṃ acchariyaṃ manussā pasannacittā ratanādikehi;

Sampūjayitvā jinadantadhātuṃ sakaṃ sakaṃ diṭṭhimavossajiṃsu.

202.

So paṇḍurājā pana diṭṭhijālaṃ cirānubaddhaṃ apariccajanto;

Patiṭṭhapetvā’dhikaraññametaṃ kuṭena ghātāpayi dantadhātuṃ.

203.

Tassaṃ nimuggā’dhikaraññamesā upaḍḍhabhāge naca dissamānā;

Pubbācalaṭṭho’va sudhāmarīci jotesi raṃsīhi disā samantā.

204.

Disvānubhāvaṃ jinadantadhātu yāpajji so vimbhaya maggarājā;

Eko’tha issāpasuto nigaṇṭho taṃ rājarājānamidaṃ avoca.

205.

Rāmādayo deva janaddanassa nānāvatārā bhuvane ahesuṃ;

Tassekadeso’ca idaṃ chavaṭṭhinoce’nubhāvokathamīdisoti.

206.

Addhā manussattamupāgatassa devassa pacchā tidivaṃ gatassa;

Dehekadeso ṭhapito hitatthametanti saccaṃvacanaṃbhaveyya.

207.

Saṃvaṇṇayitvāna guṇe pahūte nārāyaṇassa’ssamahiddhikassa;

Nimuggamettā’dhikaraññametaṃsampassato mebahinīharitvā.

208.

Sampādayitvāna mahājanānaṃ mukhāni paṅkeruhasundarāni;

Yaṭicchitaṃ gaṇhatha vatthujātaṃ iccāha rājā mukhare nigaṇṭhe.

209.

Te titthiyā viṇahusuraṃ guṇehi vicitta rūpehi abhitthavitvā;

Toyena siñciṃsu saṭhā tathāpi ṭhitappadesā na calittha dhātu.

210.

Jigucchamāno atha te nigaṇṭhe so dhātuyānīharaṇe upāyaṃ;

Anvesamāno vasudhādhinātho bheriṃ carāpesi sake puramhi.

211.

Nimuggametthā’dhikaraññamajji yo dhātumetaṃ bahi nīhareyya;

Laddhāna so issariyaṃ mahantaṃ raññosakāsāsukhamessatīti

212.

Sutvā na taṃ bheriravaṃuḷāraṃpuñaññatthikobuddhabalepasanno;

Tasmiṃ pure seṭṭhisuto subhaddo pāvekkhirañño samitiṃ pagabbho.

213.

Tamaggarājaṃ atha so namitvā sāmājikānaṃ hadayaṅgamāya;

Bhāsāya sabbaññuguṇappabhāvaṃ vaṇṇesi sārajjavimutta citto.

214.

Bhumiṃ kiṇitvā mahatā dhanena manoramaṃ jetavanaṃ vihāraṃ;

Yo kārayitvāna jinassa datvā upaṭṭhahi taṃ catupaccayehi.

215.

Anāthapiṇḍippadaseṭṭhiseṭṭhosodiṭṭhadhammopapitāmahome;

Tilokanāthe mama dhammarāje tumhe’dhunāpassathabhattibhāraṃ.

216.

Itthaṃ naditvāna pahūtapañeññā katvāna ekaṃsamathuttarīyaṃ;

Mahītalaṃ dakkhiṇajānukena āhacca baddhañjaliko avoca.

217.

Chaddantanāgo savisena viddho sallena yo lohitamakkhi taṅgo;

Chabbaṇṇaraṃsīhi samujjalante chetvāna luddāya adāsi dante.

218.

Saso’pi hutvāna visuddhasīlo ajjhattadānābhirato dvijāya;

Yo’dajjidehampi sakaṃ nipacca aṅgārarāsimhi bubhukkhitāya.

219.

Yo bodhiyā bāhiravatthudānā atittarūpo sivirāja seṭṭho;

Adāsi cakkhūni pabhassarāni dvijāya jiṇṇāya acakkhukāya.

220.

Yokhantivādī’pi kalāburāje chedāpayante’pi sahatthapādaṃ;

Pariplutaṅgorudhire titikkhimettāyamāno yasadāyake’va.

221.

Yo dhammapālo api sattamāsa jātopaduṭṭhe janakesakamhi;

Kārāpayante asimālakammaṃ cittaṃ na dūsesi patāparāje.

222.

Sākhāmigo yo asatā pumena vane papātā sayamuddhaṭena;

Silāya bhinne’pi sake lalāṭe taṃ khemabhumiṃ anayitthamūḷhaṃ.

223.

Ruṭṭhena mārena’bhinimmitampi aṅgārakāsuṃ jalitaṃ vihijja;

Samuṭṭhite sajjumahāravinde ṭhatvāna yo seṭṭhi adāsi dānaṃ.

224.

Migena yenāpevijaññamekaṃ bhītaṃvadhāmocayituṃkuraṅgiṃ;

Āghātane attasiraṃṭhapetvāpamocitā’ñññapipāṇisaṅghā.

225.

Yo sattavasso visikhāya paṃsu kīḷāparo sambhavanāmako’pi;

Sabbaññulīḷhāya niguḷhapañhaṃ puṭṭho viyākāsi sucīratena.

226.

Hitvā nikantiṃ sakajīvite’pi baddhāsakucchimhi ca vettavalliṃ;

Sākhāmige nekasahassasaṅkhe vadhāpamocesi kapissaroyo.

227.

Santappayaṃ dhammasudhārasena yo mānuse tuṇḍilasūkaro’pi;

Isī’va katvā atha ñāyaganthaṃ nijaṃ pavattesi cirāya dhammaṃ.

228.

Paccatthikaṃ puṇṇakayakkhamuggaṃ mahiddhikaṃ kāmaguṇesu giddhaṃ;

Yo tikkhapaññovidhurābhidhānodamesi kāḷāgirimattakamhi.

229.

Kulāvasāyi avirūḷhapakkho yo buddhimā vaṭṭakapotako’pi;

Saccena dāvaggimabhijjalantaṃ vassena nibbāpayi vārido’va.

230.

Yo maccharājāpi avuṭṭhikāledisvānamacche tasitekilante;

Saccenavākyenamahoghapuṇṇaṃmuhuttamattenaakāsiraṭṭhaṃ.

231.

Vicittahatthassa rathādikāni vasundharā kampana kāraṇāni;

Putte’nujāte sadisecadāreyo’dajjivessantarajātiyampi.

232.

Buddho bhavitvā api diṭṭhadhamma sukhānapekkho karuṇānuvattī;

Sabbaṃ sahanto avamānanādiṃ yodukkaraṃ lokahitaṃakāsi.

233.

Balena saddhiṃ caturaṅgikena abhiddavantaṃ atibhiṃsanena;

Ajeyyasatthaṃ paramiddhipattaṃ damesi yo ālavakampī yakkhaṃ.

234.

Dehābhinikkhanta hutāsanacci mālākulaṃ brahmabhavaṃ karitvā;

Bhetvāna diṭṭhiṃ sucirānubaddhaṃ damesi yo brahmavaraṃ munindo.

235.

Accaṅkusaṃ dānasudhota gaṇḍaṃ nipātitaṭṭhālaka gopurādiṃ;

Dhāvantamagge dhanapālahatthiṃ damesi yo dāruṇamantakaṃ’va.

236.

Manussarattāruṇapāṇipādamukkhippa khaggaṃ anubandhamānaṃ;

Mahādayo duppasahaṃ parehi damesi yo aṅgulimālacoraṃ.

237.

Yo dhammarājā vijitārisaṅgho pavattayanto varadhammacakkaṃ;

Saddhamma saññaṃ ratanākarañca ogāhayī saṃ parisaṃ samaggaṃ.

238.

Tasseva saddhamma varādhipassatathāgatassa’ppaṭipuggalassa;

Anantañāṇassa visāradassa esā mahākāruṇikassa dhātu.

239.

Anena saccena jinassa dhātu khippaṃ samāruyha nabhantarāḷaṃ;

Sudhaṃsulekheva samujjalanti kaṅkhaṃ vinodetu mahājanassa.

240.

Tasmiṃ khaṇe sā jinadantadhātu nabhaṃ samuggamma pabhāsayantī;

Sabbā disā osadhitārakā’va janaṃ pasādesi vtiṇṇakaṅkhaṃ.

241.

Athotaritvā gaganaṅgaṇamhā sā matthake seṭṭhisutassa tassa;

Patiṭṭhahitvāna sudhābhisittagattaṃ’va taṃ pīṇayi bhattitinnaṃ.

242.

Dasvāna taṃ acchariyaṃ nigaṇṭhā iccabravuṃ paṇḍunarādhipaṃ taṃ;

Vijjābalaṃ seṭṭhisutassa etaṃ na dhātuyā deva ayampabhāvo.

243.

Nisamma tesaṃ vacanaṃ narindo iccabravī seṭṭhisutaṃ subhaddaṃ;

Yathā ca ete abhisaddaheyyuṃ tathāvidhaṃ dassaya iddhimaññaṃ.

244.

Tato subhaddo tapanīyapatte sugandhisītodakapūritamhi;

Vaḍḍhesi dhātuṃ munipuṅgavassa anussaranto caritabbhutāni.

245.

Sā rājahaṃ sī’va vidhāvamānā sugandhitoyamhi padakkhiṇena;

Ummujjamānā ca nimujjamānā jane pamodassudhare akāsi.

246.

Tato ca kāsuṃ visikhāyamajjhe katvā tahiṃ dhātumabhikkhipitvā;

Paṃsūhi sammā abhipūrayitvā bahūhi maddāpayi kuñjarehi.

247.

Bhetvā mahiṃuṭṭhahi cakkamattaṃ virājamānaṃ maṇikaṇṇikāya;

Pabhassaraṃ rūpiyakesarehi saroruhaṃ kañcanapattapāḷiṃ.

248.

Patiṭṭhabhitvāna tahiṃ saroje mandānilāvattitareṇu jāle;

Obhāsayanti’va disā pabhāhi diṭṭhā muhuttena jinassadhātu.

249.

Khipiṃsu vatthābharaṇāni maccā pavassayuṃ pupphamayañca vassaṃ;

Ukkuṭṭhisaddehi ca sadhukāranādehi puṇṇaṃ nagaraṃ akaṃsu.

250.

Te titthiyā taṃ abhivañcanaṃ’ti rājādhirājaṃ atha saññapetvā;

Jigucchanīye kuṇapādikehi khipiṃsu dhātuṃ parikhāya piṭṭhe.

251.

Tasmiṃ khaṇe pañcavidhambujehisañchāditāhaṃsagaṇopabhuttā;

Madhubbatālī virutābhirāmā ahosi sā pokkharaṇī’va nandā.

252.

Gajādhipā koññcaravaṃ raviṃsu kariṃsu hesāninadaṃ turaṅgā;

Ukkuṭṭhinādaṃ akariṃsu maccā suvāditā dundubhiādayo’pi.

253.

Thomiṃsu maccā thutigītakehi nacciṃsu ottappavibhusanā’pi;

Vatthāni sīse bhamayiṃsu mattā bhujāni poṭhesumudaggacittā.

254.

Dhūpehi kālāgarusambhavehi ghanāvanaddhaṃ’va nabhaṃ ahosi;

Samussitānekadhajāvalīhi puraṃ tadā vatthamayaṃ’va āsi.

255.

Disvā tamaccheramacintanīyaṃ āmoditāmaccagaṇā samaggā;

Atthe niyojetu mupecca tassa vadiṃsu paṇḍussa narādhipassa.

256.

Disvāna yo īdisakampi rāja iddhānubhāvaṃ munipuṅgavassa;

Pasādamattampi kareyya noce kimatthiyā tassa bhaveyya paññā.

257.

Pasādanīyesu guṇesu rāja pasādanaṃ sādhujanassa dhammo;

Pupphanti sabbe sayameva vande samuggate komudakānanāni.

258.

Vācāya tesaṃ pana dummatīnaṃ mā saggamaggaṃ pajahittha rāja;

Andhe gahetvā vicareyya ko hi anvesamāno supathaṃ amūḷho.

259.

Narādhipā kappiṇa bimbisāra suddhodanādi api tejavantā;

Taṃ dhammarājaṃ saraṇaṃ upecca piviṃsu dhammāmatamādarena.

260.

Sahassanetto tidasādhipo’pi khīṇāyuko khiṇabhavaṃ munindaṃ;

Upecca dhammaṃ vimalaṃ nisamma alattha āyuṃ api diṭṭhadhammo.

261.

Tuvampi tasmiṃ jitapañcamāre devātideve varadhammarāje;

Saggāpavaggādhigamāya khippaṃ cittaṃ pasādehi narādhirāja.

262.

Sutvānatesaṃ vacanaṃ narindo vikiṇṇakaḍkho ratanattayamhi;

Senāpatiṃ atthavaraṃ avoca pahaṭṭhabhāvo parisāya majjhe.

263.

Asaddahāno ratanattayassa guṇe bhavacchedanakāraṇassa;

Cirāya dulladdhipathe caranto ṭhito sarajje api vañcitohaṃ.

264.

Mohena khajjopanakaṃ dhamesiṃ sītaddito dhumasikhe jalante;

Pipāsito sindhujalaṃ pahāya piviṃ pamādena marīcitoyaṃ.

265.

Pariccajitvā amataṃ cirāya jivatthiko tikkhavisaṃ akhādiṃ;

Vihāya’haṃ campakapupphadāmaṃ adhārayiṃ jattusu nāgabhāraṃ.

266.

Gantvāna khippaṃ parikhā samīpaṃ ārādhayitvā jinadantadhātuṃ;

Ānehi pūjāvidhinā karissaṃ puññāni sabbattha sukhāvahāni.

267.

Gantvātatesoparikhāsamīpaṃ senādhinātho paramappatīto;

Dhātuṃ munindassa namassamāno ajjhesi rañño hitamā caranto

268.

Cirāgataṃ diṭṭhimalaṃ pahāya alattha saddhaṃ sugate narindo;

Pāsādamāgamma pasādamassa vaḍḍhehi rañño ratanattayamhi.

269.

Tasmiṃ khaṇe pokkharaṇī vicittā phullehi sovaṇṇasaroruhehi;

Alaṅkarontī gaganaṃ ahosi mandākinīvābhinavāvatārā.

270.

Haṃsaṅgaṇevātha munindadhātu sā paṅkajā paṅkajamokkamanti;

Kundāvadātāhi pabhāhi sabbaṃ khirodakucchiṃ’va puraṃ akāsi.

271.

Tato surattañjalipaṅkajamhi patiṭṭhahitvāna camupatissa;

Sandissamānā mahatā janena mahapphalaṃ mānusakaṃ akattha.

272.

Sutvāna vuttantamimaṃ narindo pahaṭṭhabhāvopadasā’va gantvā;

Saṃsūcayanto diguṇaṃ pasādaṃ suvimhitopañjalikoavoca.

273.

Vohāradakkhā manujā muninda saṅghaṭṭayitvā nikasopalamhi;

Karontiagghaṃ varakañcanassa esohi dhammo caritopurāṇo.

274.

Maṇiṃ pasatthākarasambhavampi hutāsakammehabhīsaṅkharitvā;

Pāpentirājaññakirīṭakoṭiṃ vibhusanattaṃ vidunomanussā.

275.

Vīmaṃsanatthāya tavādhunāpi mayā kataṃ sabbamidaṃ muninda;

Āguṃ mahantaṃ khama bhuripañña khippaṃ mamālaṅkuru uttamaṅgaṃ.

276.

Patiṭṭhitā tassa tato kirīṭe maṇippabhā bhāsini dantadhātu;

Amuñci raṃsī dhavalā pajāsu sinehajātā iva khīradhārā.

277.

So dantadhātuṃ sirasāvahanto padakkhiṇaṃtaṃnagaraṃ karitvā;

Sampūjayanto kusumādikehi susajjitante puramāharittha.

278.

Samussitodārasitātapatte pallaṅkaseṭṭhe ratanujjalamhi;

Patiṭṭhapetvāna jinassa dhātuṃ pūjesi rājā ratanādikehi.

279.

Buddhādivatthuttayameva rājā āpāṇakoṭiṃ saraṇaṃ upecca;

Hitvā vihiṃsaṃ karuṇādhivāso ārādhayī sabbajanaṃ guṇehi.

280.

Kāresi nānāratanappabhāhi sahassaraṃsīṃ’va virocamānaṃ;

Narādhipo bhattibharānurūpaṃ sucittitaṃ dhātunivesanampi.

281.

Vaḍḍhesi so dhātugharamhi dhātuṃ alaṅkaritvā sakalaṃ purampi;

Sesena pūjāvidhinā atitto pūjesi raṭṭhaṃ sadhanaṃ sabhoggaṃ.

282.

Āmantayitvā guhasīvarājaṃ sammānitaṃ attasamaṃ karitvā;

Dānādikaṃ puññamanekarūpaṃ saddhādhano sañciṇirājaseṭṭho.

283.

Tato so bhupālo kumatijanasaṃsaggamanayaṃ,

Nirākatvā magge sugatavacanujjotasugame;

Padhāvanto sammā saparahitasampatticaturo,

Pasatthaṃ lokatthaṃ acari caritāvajjitajano.

Tatiyo paricchedo.

284.

Carati dharaṇi pāle rājadhammesu tasmiṃ,

Samaracaturaseno khīradhāro narindo;

Nijabhujabalalīlā’rātidappappamāthī,

Vibhavajanitamāno yuddhasajjo’bhigañchi.

285.

Karivaramatha disvā so guhādvārayātaṃ,

Paṭibhayarahitatto sīharājā’va rājā;

Nijanagarasamīpāyātametaṃ narindaṃ,

Amitabalamamahoghenottharantā’bhiyāyi.

286.

Uditabahaḷadhūlīpāḷiruddhantaḷikkho,

Samadavividhayodhārāvasaṃrambhabhīme;

Nisitasarasatālīvassadhārākarāḷe,

Ajini mahati yuddhe paṇḍuko khīradhāraṃ.

287.

Atha narapatiseṭṭho saṅgahetvāna raṭṭhaṃ,

Nija tanuja varasmiṃ rajjabhāraṃ nidhāya;

Sugata dasana dhātuṃ sampaṭicchāpayitvā,

Pahiṇi ca guhasīvaṃ sakkaritvā saraṭṭhaṃ.

288.

Suviramavanīpālo saññamaṃ ajjhupeto,

Vividha vibhava dānāyācake tappayitvā;

Tidasapura samājaṃ dehabhedā payāto,

Kusala phalamanappaṃ patthitaṃ paccalattha.

289.

Narapati guhasīvo taṃ munindassa dhātuṃ,

Sakapuramupanetvā sādhu sammānayanto;

Sugati gamana magge pāṇino yojayanto,

Sucarita mabhirūpaṃ sañciṇanto vihāsi.

290.

Agaṇitamahimassujje nirañño tanūjo,

Purima vayasi yevāraddhasaddhābhiyogo;

Dasabala tanudhātuṃ pūjituṃ tassa rañño,

Puravara mupāyāto dantanāmo kumāro.

291.

Guṇajanita pasādaṃ taṃ kaliṅgādhināthaṃ,

Nikhila guṇa nivāso so kumāro karitvā;

Vividha mahavidhānaṃ sādhusampādayanto,

Avasi sugatadhātuṃ anvahaṃ vandamāno.

292.

Abhavi ca guhasīvassāvanīsassa dhitā,

Vikaca kuvalayakkhī haṃsakantābhiyātā;

Vadana jita sarojā hāridhammillabhārā,

Kucabharanamitaṅgi hema mālābhidhānā.

293.

Akhilaguṇanidhānaṃ bandhubhāvānurūpaṃ,

Suvimalakulajātaṃ taṃ kumāraṃ viditvā;

Narapati guhasīvo attano dhītaraṃ taṃ,

Adadi sabahumānaṃ rājaputtassa tassa.

294.

Manujapati kumāraṃ dhāturakkhādhikāre,

Pacuraparijanaṃ taṃ sabbathā yojayitvā;

Gava mahisa sahassādīhi sampīṇayitvā,

Saka vibhava sarikkhe issaratte ṭhapesi.

295.

Samarabhuvi vinaṭṭhe khīradhāre narinde,

Malayavanamupetā bhāgineyyā kumārā;

Pabala mati mahantaṃ saṃharitvā balaggaṃ,

Upapuramupagañchuṃ dhātuyā gaṇhanatthaṃ.

296.

Atha nagarasamīpe te nivesaṃ karitvā,

Savaṇakaṭukametaṃ sāsanaṃ pesayiṃsu;

Sugatadasanadhātuṃ dehi vā khippamamhaṃ,

Yasasirijananiṃ vā kīḷa saṅgāmakeḷiṃ.

297.

Sapadi dharaṇipālo sāsanaṃ taṃ suṇitvā,

Avadi rahasi vācaṃ rājaputtassa tassa;

Nahi sati mama dehe dhātumaññassa dassaṃ,

Ahamapi yadi jetuṃ neva te sakkuṇeyyaṃ.

298.

Suranara namitaṃ taṃ dantadhātuṃ gahetvā,

Gahita dijavilāso sīhaḷaṃ yāhi dīpaṃ;

Iti vacanamudāraṃ mātulassātha sutvā,

Tamavaca guhasīvaṃ dantanāmo kumāro.

299.

Tavaca mamaca ko vā sīhaḷe bandhubhūto,

Jinavaraṇasaroje bhattiyutto ca kovā;

Jalanīdhiparatīre sīhaḷaṃ khuddadesaṃ,

Kathamahamatinessaṃ dantadhātuṃ jinassa.

300.

Tamavadi guhasīvo bhāgineyyaṃ kumāraṃ,

Dasabalatanudhātu saṇṭhitā sīhaḷasmiṃ;

Bhavabhayahatidakkho vattate satthudhammo,

Gaṇanapathamatītā bhikkhavo cāvasiṃsu.

301.

Mama ca piyasahāyo so mahāsena rājā,

Jinacaraṇasarojadvandasevābhiyutto;

Salilamapi ca phuṭṭhaṃ dhātuyā patthayanto,

Vividharatanajātaṃ pābhataṃ pesayittha.

302.

Pabhavati manujindo sabbadā buddhimā so,

Sugatadasanadhātuṃ pūjituṃ pūjaneyyaṃ;

Paricitavisayamhā vippavutthaṃ bhavantaṃ,

Vividhavibhavadānā sādhu saṅgaṇhituñca.

303.

Nija duhitupatiṃ taṃ itthamārādhayitvā,

Narapati guhasīvo saṅgahetvāna senaṃ;

Raṇadharaṇimupeto so kumārehi saddhiṃ,

Maraṇaparavasattaṃ ajjhagā yujjhamāno.

304.

Atha narapati putto dantanāmo suṇitvā,

Savaṇa kaṭukametaṃ mātulassappavattiṃ;

Gahita dijavilāso dantadhātuṃ gahetvā,

Turita turita bhūto so puramhā paḷāyi.

305.

Sarabhasa mupagantvā dakkhiṇaṃ cātha desaṃ,

Avicalitasabhāvo iddhiyā devatānaṃ;

Nadimatimahatiṃ so uttaritvāna puṇṇaṃ,

Nidahi dasanadhātuṃ vālukārāsimajjhe.

306.

Puna puramupagantvā taṃ gahītaññavesaṃ,

Bhariyamapi gahetvā āgato tattha khippaṃ;

Sugatadasanadhātuṃ vālukāthupakucchiṃ,

Ṭhapitamupacaranto acchi gumbantarasmiṃ.

307.

Sapadi nabhasi thero gacchamāno paneko,

Vividhakiraṇajālaṃ vālukārāsithūpā;

Aviraḷitamudentaṃ dhātuyā tāya disvā,

Paṇami sugatadhātuṃ otaritvāna tattha.

308.

Munisutamatha disvā jampatī te patītā,

Nijagamanavidhānaṃ sabbamārocayiṃsu;

Dasabalatanujo so dhāturakkhā niyutto,

Parahitaniratatto te ubho ajjhabhāsi.

309.

Dasabalatanudhātuṃ sīhaḷaṃ netha tumhe,

Agaṇita tanukhedā vītasārajjametaṃ;

Api ca gamanamagge jātamatte vighāte,

Saratha mamamanekopaddavacchedadakkhaṃ.

310.

Iti sugatananūjo jampatīnaṃ kathetvā,

Puna’pi tadanurūpaṃ desayitvāna dhammaṃ;

Puthutaramapanetvā sokasallañca gāḷhaṃ,

Sakavasatimupeto antalikkhena dhīro.

311.

Bhujagabhavanavāsī ninnagāyātha tassā,

Bhujagapati mahiddhi paṇḍuhārābhidhāno;

Sakapurapavaramhā nikkhamitvā caranto,

Samupagami tadā taṃ ṭhānamicchāvasena.

312.

Vimalapulinathūpā so samuggacchamānaṃ,

Sasiruciramarīcijjālamālokayitvā;

Ṭhitamatha munidhātuṃ vālukārasigabbhe,

Kimidamiti sakaṅkhaṃ pekkhamāno avedi.

313.

Sapadi sabahumāno so asandissamāno,

Ratanamayakaraṇḍaṃ dhātuyuttaṃ gilitvā;

Vitataputhuladeho bhogamālāhi tuṅgaṃ,

Kaṇakasikharirājaṃ veṭhayitvā sayittha.

314.

Salilanidhisamīpaṃ jampatī gantukāmā,

Pulinatalagataṃ taṃ dantadhātuṃ adisvā;

Nayanasaliladhāraṃ sokajātaṃ kirantā,

Sugatasutavaraṃ taṃ taṅkhaṇe’nussariṃsu.

315.

Atha sugatasuto so cintitaṃ saṃviditvā,

Agami savidhamesaṃ sokadinānanānaṃ;

Asuṇi ca jinadhātuṃ vālukārāsimajjhe,

Nīhitamapi adiṭṭhaṃ pūjitaṃ jampatīhi.

316.

Sayitamatha yatīso dibbacakkhuppabhāvā,

Ratanagirinikuñje nāgarājaṃ apassi;

Vihagapatisarīraṃ māpayi tammuhutte,

Vitataputhulapakkhena’ntaḷikkhaṃ thakentaṃ.

317.

Jaladhimatigabhīraṃ taṃ dvidhā so karitvā,

Pabalapavanavegena’ttano pakkhajena;

Sarabhasa mahidhāvaṃ bhīmasaṃrambhayogā,

Abhigami bhujagindaṃ merupāde nipannaṃ.

318.

Jahitabhujagaveso taṅkhaṇe so phaṇindo,

Paṭibhayacakitatto saṃkhipitvāna bhoge;

Sarabhasa mupagantvā tassa pāde namitvā,

Vinayamadhuramitthaṃ taṃ munīsaṃ avoca.

319.

Sakalajanahitatthaṃ eva jāyanti buddhā,

Bhavati janahitatthaṃ dhātumattassa pūjā;

Ahamapi jinadhātuṃ pūjayitvā mahagghaṃ,

Kusalaphalamanappaṃ sañciṇissaṃ’ti gaṇhiṃ.

320.

Atha manujagaṇānaṃ saccabodhārahānaṃ,

Vasatibhavanamesā nīyyate sīhaḷaṃ taṃ;

Munivaratanudhātuṃ tena dehīti vutto,

Bhujagapati karaṇḍaṃ dhātugabbhaṃ adajji.

321.

Vihagapatitanuṃ taṃ saṃharitvāna thero,

Jalacarasatabhīmā aṇṇavā uppatitvā;

Sakalapathavicakke rajjalakkhiṃ’va dhātuṃ,

Narapatitanujānaṃ jampatīnaṃ adāsi.

322.

Iti katabahukāre saṃyaminde payāte,

Sugatadasanadhātuṃ muddhanā ubbahantā;

Mahati vipinadevādīhi magge payutte,

Vividhamahavidhāne te tato nikkhamiṃsu.

323.

Mudusurabhīsamīro kaṇṭakādivyapeto,

Vimalapulinahārī āsī sabbattha maggo;

Ayanamupagate te dantadhātuppabhāvā,

Nigamanagaravāsī sādhu sammānayiṃsu.

324.

Kusumasurabhicuṇṇākiṇṇahatthāhi niccā,

Sakutukamanuyātā kānane devatāhī;

Acalagahaṇaduggaṃ khepayitvāna maggaṃ,

Agamumaturitā te paṭṭanaṃ tāmalittiṃ.

325.

Acalapadarabaddhaṃ suṭṭhitodārakūpaṃ,

Uditaputhulakāraṃ dakkhanīyāmakañca;

Sayamabhimatalaṅkāgāminiṃ nāvamete,

Sapadi samuparūḷhaṃ addasuṃ vāṇijehi.

326.

Atha dijapavarā te sīhaḷaṃ gantumicchaṃ,

Sarabhasa mupagantvā nāvikassāvadiṃsu;

Sutisukhavacasā so sādhuvuttena cesaṃ,

Pamuditahadayo te nāvamāropayittha.

327.

Jalanidhimabhirūḷhesvesu ādāya dhātuṃ,

Samabhavumupasannā lolakallolamālā;

Samasurabhimanuñño uttaro vāyi vāto,

Vimalarucirasobhā sabbathā’suṃ disā’pi.

328.

Nabhasi asitasobhe venateyyo’va nāvā,

Pabalapavanavegā sattataṃ dhāvamānā;

Nayanavisayabhāvātītatīrācalādiṃ,

Pavisi jaladhimajjhaṃ pheṇapupphābhikiṇṇaṃ.

329.

Atha abhavi samuddo bhīmasaṃvaṭṭavātā,

Bhīhatasikharikūṭākāravīcippabandho;

Savanabhiduraghorārāvarundhantalikkho,

Bhayacakitamanussakkandito sabbarattiṃ.

330.

Udayasikharisīsaṃ nūtanādiccabimbe,

Upagatavati tassā rattiyā accayamhi;

Salilanidhijalaṃ taṃ santakallolamālaṃ,

Asitamaṇivicittaṃ koṭṭimaṃ’vāvabhāsi.

331.

Atha vitataphaṇālī bhiṃsanā keci nāgā,

Surabhikusumahatthā keci dibbattabhāvā;

Ruciramaṇipadīpe keci sandhārayantā,

Nijasirasi karontā keci kaṇḍuppalānī.

332.

Phuṭakumudakalāpe jattuneke vahantā,

Kaṇakakalasamālā ukkhipattā ca keci;

Pavanacalitaketuggāhakā keci eke,

Rucira kaṇaka cuṇṇāpuṇṇacaṅgoṭahatthā.

333.

Salaḷitaramaṇiyaṃ keci naccaṃ karontā,

Salayamadhuragītaṃ gāyamānā’va keci;

Pacuraturiyabhaṇḍe āhanantā’va eke,

Munivaratanudhātuṃ pūjituṃ uṭṭhahiṃsu.

334.

Rucirakacakalāpā rājakaññāya tassā,

Munivaradasanaṃ taṃ niggatevindulekhā;

Ujurajatasalākā sannibhe muñci raṃsī.

335.

Atulitamanubhāvaṃ dhātuyā pekkhataṃ taṃ,

Pamuditahadayānaṃ taṅkhaṇe pannagānaṃ;

Paṭiravaharitānaṃ sādhuvādādikānaṃ,

Gaganamapariyantaṃ’vāsi vitthāritānaṃ.

336.

Pavisi sugata dāṭhādhātu sā moḷigabbhaṃ,

Puna gaganatalamhā otaritvāna tassā;

Phaṇadharanivahā te taṃ tariṃ vārayitvā,

Mahamakarumudāraṃ sattarattindivaṃhi.

337.

Acalamiva vimānaṃ antalikkhamhi nāvaṃ,

Gativirahitamamhorāsimajjhamhi disvā;

Bhayavilulitacittā jampatī te samaggā,

Dasabalatanujaṃ taṃ iddhimantaṃ sariṃsu.

338.

Sapadi munisuto so cittamesaṃ viditvā,

Nabhasi jaladharālī maddamāno’bhigantvā;

Vihagapatisarīraṃ māpayitvā mahantaṃ,

Bhayacakitabhujaṅge te paḷāpesi khippaṃ.

339.

Itthaṃ buddhisute bhujaṅgajanitaṃ bhītiṃ sametvā gate,

Sā nāvā pavanā pakampitadhajā tuṅgaṃ taraṅgāvaliṃ;

Bhīndantī gativegasā puthutaraṃ meghāvalīsannibhaṃ,

Laṅkāpaṭṭanamotarittha sahasā therassa tassiddhiyā.

Catuttho paricchedo.

340.

Saṃvaccharamhi navamamhi mahādisena,

Puttassa kittisirimeghanarādhipassa;

Te jampatī tamatha paṭṭanamotaritvā,

Devālaye paṭivasiṃsu manobhirāme.

341.

Disvāna te dvijavaro pathike nisāyaṃ,

Santappayittha madhurāsanapānakehi;

Rattikkhaye ca anurādhapurassa maggaṃ,

Chāyāpatīnamatha so abhivedayittha.

342.

Ādāya te dasanadhātuvaraṃ jinassa,

Sammānitā dvijavarena’tha paṭṭanamhā;

Nikkhamma dūrataramaggamatikkamitvā,

Padvāragāmamanurādhapurassa’gañchuṃ.

343.

Yaṃ dhammikaṃ naravaraṃ abhitakkayitvā,

Jāyāpatī visayametamupāgamiṃsu;

Taṃ vyādhinā samuditena mahādisena,

Laṅkissaraṃsucirakālakataṃ suṇiṃsu.

344.

Sokena te sikharineva samuggatena,

Ajjhotthaṭā bahutaraṃ vilapīṃsu muḷhā;

Kāyiṃsu tesamatha mucchitamānasānaṃ,

Sabbā disā ca vidisā ca ghanandhakārā

345.

Sutvāna kittisirimeghanarādhipassa,

Rajjeṭhitassa ratanattayamāmakattaṃ;

Vassena nibbutamahādahanā’va kacchā,

Te jampatī samabhavuṃ hatasokatāpā.

346.

Sutvāna meghagirināmamahāvihāre,

Bhikkhussa kassaci narādhipavallabhattaṃ;

Tassa’ntikaṃ samupagamma katātitheyyā,

Dhātuppavattimavadiṃsu ubho samecca.

347.

Sutvāna so munivaro dasanappavattiṃ,

Haṭṭho yathāmatarasena’hisittagatto;

Gehe sake sapadi paṭṭavitānakehi,

Vaḍḍhesi dhātumamalaṃ samalaṅkatamhi.

348.

Tesañca jānipatikānamubhinnameso,

Katvāna saṅgahamuḷārataraṃ yathicchaṃ;

Vuttantametamabhivedayituṃ pasatthaṃ,

Laṅkādhipassa savidhaṃ pahiṇittha bhikkhuṃ.

349.

Rājā vasantasamaye saha kāminīhi,

Uyyānakeḷisukha mekadine’nubhonto;

Āgacchamānamatha tattha sudurato’ca,

Taṃ vippasannamukhavaṇṇamapassi bhikkhuṃ.

350.

So saṃyami samupagamma narādhipaṃ taṃ,

Vuttantametamabhivedayi tuṭṭhacitto;

Sutvāna taṃ paramapītibharaṃ vahanto,

Sampattacakkaratano’va ahosi rājā.

351.

Laṅkissaro dvijavarā jinadantadhātu,

Mādāya jānipatayo ubhaye samecca;

Essanti laṅkamacirena itīritaṃ taṃ,

Nemittikassa vacanañca tathaṃ amaññi.

352.

Rājā tato mahatiyā parisāya saddhiṃ,

Tassānurādhanagarassa puruttarāya;

Āsāya taṃ sapadi meghagiriṃ vihāraṃ,

Saddho agañchi padasā’va pasannacitto.

353.

Disvā tato sugatadhātumalabbhaneyyaṃ,

Ānandajassunivahehi ca tārahāraṃ;

Siñcaṃ vidhāya paṇidhiṃ bahumānapubbaṃ,

Romañcakañcukadharo iti cintayittha.

354.

So’haṃ anekaratanujjalamoḷidhāriṃ,

Pūjeyyamajja yadi duccajamuttamaṅgaṃ;

Lokattayekasaraṇassa tathāgatassa,

No dhātuyā mahamanucchavikaṃ kareyyaṃ.

355.

Etaṃ pahūtaratanaṃ sadhanaṃ sabhoggaṃ,

Sampūjayaṃ api dharāvalayaṃ asesaṃ;

Pūjaṃ karomi tadanucchavikaṃ ahaṃ’ti,

Cinteyya kohi bhuvanesu amūḷhatitto.

356.

Laṅkādhipaccamidamappataraṃ mamāsi,

Buddho guṇehi vividhehi pamāṇa suñño;

So’haṃ parittavibhavo tibhavekanāthaṃ,

Taṃ tādisaṃ dasabalaṃ kathamaccayissaṃ.

357.

Itthaṃ punappuna tadeva vicintayanto,

Āpajji so dhitiyuto’pi visaññibhāvaṃ;

Saṃvījito sapadi cāmaramārutena,

Khinnena sevakajanena alattha saññaṃ.

358.

Thokampi bījamatha vā abhiropayantā,

Medhāvino mahatiyā’pi masundharāya;

Kālena patta tava pupphaphaladikāni,

Vindanti patthitaphalāni anappakāni.

359.

Evaṃ guṇehi vividhehi’pi appameyya,

Dhammissaramhi mahamappatarampi katvā;

Kālaccayena pariṇāma visesarammaṃ,

Saggāpavaggasukhamappaṭimaṃ labhissaṃ.

360.

Itthaṃ vicintiya pamodabharātireka,

Sampuṇṇacandimasarikkhamukho narindo;

Sabbaññuno dasanadhātuvarassa tassa,

Pūjesi sabbamapi sīhaḷadīpametaṃ.

361.

Bhikkhū’pi tepiṭaka jātakabhāṇakādi,

Takkagamādi kusalā api buddhimanto;

Vatthuttayekasaraṇā api poravaggā,

Kotuhalā sapadi sannipatiṃsu tattha.

362.

Rājā tato mahatiya parisāya majjhe,

Iccabruvī munivaro hi susukkadāṭho;

Dāṭhā jinassa yadi osadhitārakā’va,

Setā bhaveyya kimayaṃ malināvabhāsā.

363.

Tasmiṃ khaṇe dasanadhātu munissarassa,

Pakkhe pasāriya duve viya rājahaṃsī;

Vitthāritaṃ’suni vahā gaganaṅganamhi,

Āvaṭṭato chavi javena muhuttamattaṃ.

364.

Paccagghamattharaṇakaṃ sitamattharitvā,

Bhaddāsanamhi vinidhāya munindadhātuṃ;

Taṃ jātipupphanikarena thakesi rājā,

Vassaccayambudharakūṭasamappabhena.

365.

Uggamma khippamatha dhātu munissarassa,

Sā puppharāsisikharamhi patiṭṭhahitvā;

Raṃsīhi duddhadhavalehi virocamānā,

Sampassataṃ animise nayane akāsi.

366.

Taṃ dhātumāsanagatamhi patiṭṭhapetvā,

Khīrodaeṇepaṭalappaṭime dukuḷe;

Chādesi sāṭakasatehi mahārahehi,

Bhiyyo’pi so upaparikkhitukāmatāya.

367.

Abbhuggatā sapadi vatthasatāni bhetvā,

Setambudodaraviniggatacandimā’va;

Ṭhatvāna sā upari tesamabhāsayittha,

Raṃsīhi kundavisadehi disā samantā

368.

Tasmiṃ khaṇe vasumatī saha bhūdharehi,

Gajjittha sādhuvacanaṃ’va samuggirantī;

Taṃ abbhūtaṃ viya samekkhitumamburāsi,

So niccalo abhavi santataraṅgabāhu.

369.

Mattebhakampitasupupaphitasālato’va,

Bhassiṃsu dibbakusumāni’pi antaḷikkhā;

Naccesu cāturiyayamacchariyaṃ janassa,

Sandassayiṃsu gagane surasundarī’pi.

370.

Ānandasañjanitatāraravābhirāmaṃ,

Gāyiṃsu gītamamatāsanagāyakā’pi;

Muñciṃsu dibbaturiyāni’pi vāditāni,

Gambhīramuccamadhuraṃ dviguṇaṃ ninādaṃ.

371.

Saṃsibbitaṃ rajatarajjusatānukārī,

Dhārāsatehi vasudhambaramambudena;

Sabbā disā jaladakuṭamahagaghiyesu,

Dittācirajjutipadīpasatāvabhāsā.

372.

Ādhuyamāna malayāvala kānananto,

Samathulla pupphaja parāgaharābhihāri;

Sedoda bindugaṇa saṃharaṇappavīṇo,

Mandaṃ avāsi sisiro api gandhavāho.

373.

Rājā tamabbhutamavekkhiya pāṭihīraṃ,

Lokussavaṃ bahutarañca adiṭṭhapubbaṃ;

Cipphāritakkhiyugalo paramappamodā,

Pūjaṃ karittha mahatiṃ ratanādikehi.

374.

So dhātumattasirasā’tha samubbahanto,

Ṭhatvā samussita sitātapavāraṇamhi;

Cittatthare rathavare sitavājiyutte,

Lakkhinidhānanurādhapuraṃ pavekkhi.

375.

Devinda mandira same samalaṅkatamhi,

Rājā sakamhi bhavane atulānubhāvo;

Sīhāsane paṭika kojava santhatamhi,

Dhātuṃ ṭhapesi munino sasitātapatte.

376.

Anto’va bhumipati dhātugharaṃ mahagghaṃ,

Katvāna tattha vinidhāya munindadhātuṃ;

Sampūjayittha vividhehi upāyanehi,

Rattīndivaṃ tidivamokkha sukhābhikaṅkhī.

377.

Tesañca jānipatikānamubhinnameva,

Tuṭṭho bahūni ratanābharaṇādikāni;

Gāmeca issarakuleka nīvāsabhute,

Datvāna saṅgahamakāsi tisīhaḷindo.

378.

Saṅgamma jānapada negama nāgarādī,

Ukkaṇṭhitā sugatadhātumapassamānā;

Lokuttamassa caritāni abhitthavantā,

Ugghosayiṃsu dharaṇīpatisannidhāni;

Dhammissaro sakalalokahitāya loke,

Jāyittha sabbajanatāhitamācarittha;

Vitthāritā bahujanassa hitāya dhātu,

Icchāma dhātumabhipūjayituṃ mayampi.

380.

So sannipātiya mahīpati bhikkhusaṅgha,

Mārāmavāsimanurādhapuropakaṇṭhe;

Ajjhāsayaṃ tamabhivedayi satthudhātu,

Pūjāya sannipatitassa mahājanassa.

381.

Thero tahiṃ mahati bhikkhugaṇe paneko,

Medhābalena asamo karuṇādhivāso;

Evaṃ tisīhaḷapatissa mahāmatissa,

Lokatthacāracaturassa nivedayittha.

382.

Yo ācareyya anujīvijanassa atthaṃ,

Eso bhave’nucarito mahataṃ sabhāvo;

Dhātuṃ vasantasamaye bahi nīharitvā,

Dassehi puññamabhipatthayataṃ janānaṃ.

383.

Sutvāna saṃyamivarassa subhāsitāni,

Pucchittha so naravaro puna bhikkhusaṅghaṃ;

Dhātuṃ namassitumanena mahājanena,

Ṭhānaṃ kimettha ramaṇīyataraṃ siyā’ti.

384.

Sabbe’pi te atha nikāya nivāsi bhikkhū,

Ṭhānaṃ sakaṃ sakama vaṇṇayumādarena;

Aññoññabhinnavacanesu ca tesu rājā,

Nevābhinandi na paṭikkhipi kiñcivākyaṃ.

385.

Majjhattatānugatamānasatāya kintu,

Rājā avo ca puna bhikkhugaṇassa majjhe;

Attānurūpamayameva munindadhātu,

Ṭhānaṃ khaṇena sayameva gamissatīti.

386.

Rājā tato bhavanameva sakaṃ upecca,

Dhātuppaṇāmamabhipatthayataṃ janānaṃ;

Khippaṃmukhambujavanānī vikāsayanto,

Sajjetumāha nagarañca vihāramaggaṃ.

387.

Sammajjitā salila sevana santadhūlī,

Racchā tadā’si pulinattharaṇābhirāmā;

Ussāpitāni kaṇakādivicittitāni,

Vyagghādi rūpakhacitāni ca toraṇāni.

388.

Chāyā nivārita virocana raṃsitāpā,

Naccaṃ’va dassayati vātadhūtā dhajāli;

Vīthi vasantavanarāji samānavaṇṇā,

Jātā sujātakadalītarumālikāhi.

389.

Saṃsūcayanti ca sataṃ navapuṇṇakumbhā,

Saggāpavaggasukhamicchitamijjhatīti;

Kappurasāratagarāgarusambhavehi,

Dhūpehi duddinamatho sudinaṃ ahosi.

390.

Olambamānasitamuttakajālakāni,

Sajjāpitāni vividhāni ca maṇḍapāni;

Sampāditāni ca tahiṃ kusumagaghikāni,

Āmoda luddha madhupāvali kujitāni.

391.

Gacchiṃsu keci gahitussava vesasobhā,

Eke samuggaparipuritapupphahatthā;

Aññe janā surabhicuṇṇabharaṃ vahantā,

Tatthetare dhatavicittamahātapattā.

392.

Laṅkissaro’tha sasipaṇḍaravājiyutte,

Ujjotite rathavare ratanappabhāhi;

Dhātuṃ tilokatilakassa patiṭṭhapetvā,

Etaṃ avoca vacanaṃ paṇipātapubbaṃ.

393.

Sambodhiyā iva munissara bodhimaṇḍaṃ,

Gaṇḍambarukkhamiva titthiyamaddanāya;

Dhammañca saṃvibhajituṃ migadāyamajja,

Pūjānurūpamupagaccha sayaṃ padesaṃ.

394.

Rājā tato samucitācaraṇesu dakkho,

Vissajji phussarathamaṭṭhitasārathiṃ taṃ;

Pacchā sayaṃ mahatiyā parisāya saddhiṃ,

Pūjāvisesamasamaṃ agamā karonto.

395.

Ukkuṭṭhinādavisarena mahājanassa,

Hesāravena visaṭena turaṅgamānaṃ;

Bherīravena mahatā kari gajjitena,

Uddāmasāgara samaṃ nagaraṃ ahosi.

396.

Āmoditā ubhayavīthigatā kulitthi,

Vātāyanehi kanakābharaṇe khipiṃsu;

Sabbatthakaṃ kusumavassamavassayiṃsu,

Celāniceva bhamayiṃsunijuttamaṅge.

397.

Pācīnagopurasamīpamupāgatamhi,

Tasmiṃ rathe jaladhipiṭṭhigate’va pote;

Tuṭṭhā tahiṃ yatigaṇā manujā ca sabbe,

Sampujayiṃsu vividhehi upāyanehi.

398.

Katvā padakkhiṇamatho puramuttarena,

Dvārena so rathavaro bahi nikkhamitvā;

Ṭhāne mahindaminudhammakathāpavitte,

Aṭṭhāsi titthagamitā iva bhaṇḍanāvā.

399.

Ṭhāne tahiṃ dasanadhātuvaraṃ jinassa,

Laṅkissaro ratanavittakaraṇḍagabbhā;

Sañjhāghanā iva vidhuṃ bahinīharitvā,

Dassesi jānapada negama nāgarānaṃ.

400.

Tasmiṃ jane sapadi ābharaṇādivassa,

Maccantapītibharite abhivassayante;

Sānandivandijanamaṅgalagītakehi,

Sampāditesu mukharesu disāmukhesu.

401.

Hatthāravindanivahesu mahājanassa,

Candodaye’ca mukulattanamāgatesu;

Brahmāmarādijanitāmita sādhuvāde,

Tārāpathamhi bhuvanodara mottharante.

402.

Sādantadhātu sasikhaṇḍa samānavaṇṇā,

Raṃsīhi kunda navacandana paṇḍarehi;

Pāsāda gopura siluccaya pādapādiṃ,

Niddhota rūpiyamayaṃ’va akā khaṇena.

403.

Taṃ pāṭihāriya macintiya maccuḷāraṃ,

Disvāna ke tahīmahesu mahaṭṭhalomā;

Kevā’nayuṃ sakasakābharaṇāni gehaṃ,

Kevā na attapaṭilābhamavaṇṇayiṃsu.

404.

Ke nojahiṃsu sakadiṭṭhimalānubaddhaṃ,

Ke vā na buddhamahimaṃ abhipatthayiṃsu;

Ke nāma macchariyapāsavasā ahesuṃ,

Vatthuttayañca saraṇaṃ nagamiṃsu kevā.

405.

Laṅkissaro’pi navalakkha paribbayena,

Sabbaññudhātumatulaṃ abhipūjayitvā;

Taṃ dantadhātubhavanaṃ puna vaḍḍhayitvā,

Antepuramhi paṭivāsaramaccayittha.

406.

Dhātuṃ vihāramahayuttarameva netvā,

Pūjaṃ vidhātumanuvaccharamevarūpaṃ;

Rājā’tha kittisirimeghasamavhayo so,

Vārittalekha mabhilekhayi saccasandho.

407.

Vārittametamitare’pi pavattayantā,

Te buddhadāsapamukhā vasudhādhināthā;

Saddhādayādhikaguṇābharaṇābhirāmā,

Taṃ sakkariṃsu bahudhā jinadantadhātuṃ.

408.

Satthārā sambhatatthaṃ purimatarabhave sampajānaṃ pajānaṃ,

Sambodhiṃ tassa sabbāsavavigamakariṃ saddahanto’dahanto;

Sotaṃ tassa’ggadhamme nipuṇamati sataṃ saṅgamesaṅgamesaṃ,

Nibbāṇaṃ santamicche tibhavabhayapariccāgahetuṃ gahetuṃ.

Pañcamo paricchedo.

409.

Yo candagomi racitevarasaddasatthe,

Ṭīkaṃ pasatthamakarittha ca pañcikāya;

Buddhappabhāvajana niṃca akā samanta,

Pāsādikāya vinayaṭṭhakathāya ṭīkaṃ.

410.

Aṅguttarāgamavaraṭṭhakathāya ṭīkaṃ,

Sammobhavibbhama vighātakariṃ akāsi;

Atthāya saṃyamigaṇassa padhānikassa,

Ganthaṃ akā vinayasaṅgahanāmadheyyaṃ.

411.

Santindriyassapaṭipatti parāyaṇassa,

Sallekha vutti niratassa samāhitassa;

Appicchatādi guṇayoga vibhusanassa,

Sambuddhasāsanamahodayakāraṇassa.

412.

Sabbesuācariyataṃ paramaṃ gatassa,

Satthesu sabbasamayantara kovidassa;

Sissenasāritanujassa mahādisāmi.

413.

Suddhanvayena karuṇādiguṇodayena,

Takkāgamādi kusalena visāradena;

Sabbattha patthaṭa sudhākararaṃsijāla,

Saṅkāsakittivisarena parikkhakena.

414.

Saddhādhanena sakhilena ca dhammakitti,

Nāmena rājagarunā cariyena eso;

Sotuppasādajanano jinadantadhātu,

Vaṃso kato nikhiladassipabhāvadīpo.

415.

Dhammo pavattatu cirāya munissarassa,

Dhamme ṭhitā vasumatīpatayo bhavantu;

Kāle pavassatu ghano nikhilā pajā’pi,

Aññoññamettipaṭilābhasukhaṃ labhantu.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app