Cūḷasaṅgāmo

1. Anuvijjakassapaṭipatti

365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave bhikkhū āsanena appaṭibāhantena, yathāpatirūpe āsane nisīditabbaṃ; anānākathikena bhavitabbaṃ atiracchānakathikena; sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo.

Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena na upajjhāyo pucchitabbo, na ācariyo pucchitabbo, na saddhivihāriko pucchitabbo, na antevāsiko pucchitabbo, na samānupajjhāyako pucchitabbo, na samānācariyako pucchitabbo, na jāti pucchitabbā, na nāmaṃ pucchitabbaṃ, na gottaṃ pucchitabbaṃ, na āgamo pucchitabbo, na kulapadeso pucchitabbo, na jātibhūmi pucchitabbā. Taṃ kiṃ kāraṇā? Atrassa pemaṃ vā doso vā. Peme vā sati dose vā, chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyya.

Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena saṅghagarukena bhavitabbaṃ no puggalagarukena, saddhammagarukena bhavitabbaṃ no āmisagarukena, atthavasikena bhavitabbaṃ no parisakappikena, kālena anuvijjitabbaṃ no akālena, bhūtena anuvijjitabbaṃ no abhūtena, saṇhena anuvijjitabbaṃ no pharusena, atthasaṃhitena anuvijjitabbaṃ no anatthasaṃhitena, mettācittena anuvijjitabbaṃ no dosantarena, na upakaṇṇakajappinā bhavitabbaṃ, na jimhaṃ pekkhitabbaṃ, na akkhi nikhaṇitabbaṃ, na bhamukaṃ ukkhipitabbaṃ, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro kātabbo, na hatthamuddā dassetabbā.

Āsanakusalena bhavitabbaṃ nisajjakusalena, yugamattaṃ pekkhantena atthaṃ anuvidhiyantena sake āsane nisīditabbaṃ, na ca āsanā vuṭṭhātabbaṃ , na vītihātabbaṃ, na kummaggo sevitabbo, na bāhāvikkhepakaṃ [na vācā vikkhepakaṃ (syā.)] bhaṇitabbaṃ, aturitena bhavitabbaṃ asāhasikena, acaṇḍikatena bhavitabbaṃ vacanakkhame , mettācittena bhavitabbaṃ hitānukampinā, kāruṇikena bhavitabbaṃ hitaparisakkinā, asamphappalāpinā bhavitabbaṃ pariyantabhāṇinā, averavasikena bhavitabbaṃ anasuruttena, attā pariggahetabbo, paro pariggahetabbo, codako pariggahetabbo, cuditako pariggahetabbo, adhammacodako pariggahetabbo, adhammacuditako pariggahetabbo, dhammacodako pariggahetabbo, dhammacuditako pariggahetabbo, vuttaṃ ahāpentena avuttaṃ apakāsentena otiṇṇāni padabyañjanāni sādhukaṃ pariggahetvā paro paṭipucchitvā yathā paṭiññāya kāretabbo, mando hāsetabbo [vepo pahāsetabbo (syā.)], bhīrū assāsetabbo, caṇḍo nisedhetabbo, asuci vibhāvetabbo, ujumaddavena na chandāgatiṃ gantabbaṃ, na dosāgatiṃ gantabbaṃ, na mohāgatiṃ gantabbaṃ, na bhayāgatiṃ gantabbaṃ, majjhattena bhavitabbaṃ dhammesu ca puggalesu ca. Evañca pana anuvijjako anuvijjamāno satthu ceva sāsanakaro hoti, viññūnañca sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.

366. Suttaṃ saṃsandanatthāya, opammaṃ nidassanatthāya, attho viññāpanatthāya, paṭipucchā ṭhapanatthāya, okāsakammaṃ codanatthāya, codanā sāraṇatthāya, sāraṇā savacanīyatthāya, savacanīyaṃ palibodhatthāya, palibodho vinicchayatthāya, vinicchayo santīraṇatthāya, santīraṇaṃ ṭhānāṭhānagamanatthāya, ṭhānāṭhānagamanaṃ dummaṅkūnaṃ puggalānaṃ niggahatthāya, pesalānaṃ bhikkhūnaṃ sampaggahatthāya, saṅgho sampariggahasampaṭicchanatthāya, saṅghena anumatā puggalā paccekaṭṭhāyino avisaṃvādakaṭṭhāyino.

Vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmujjatthāya, pāmujjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāparinibbānatthāya. Etadatthā kathā, etadatthā mantanā, etadatthā upanisā, etadatthaṃ sotāvadhānaṃ – yadidaṃ anupādācittassa vimokkhoti.

367.

Anuyogavattaṃ nisāmaya, kusalena buddhimatā kataṃ;

Suvuttaṃ sikkhāpadānulomikaṃ, gatiṃ na nāsento samparāyikaṃ.

Vatthuṃ vipattiṃ āpattiṃ, nidānaṃ ākāraakovido;

Pubbāparaṃ na jānāti, katākataṃ samena ca.

Kammañca adhikaraṇañca, samathe cāpi akovido;

Ratto duṭṭho ca mūḷho ca, bhayā mohā ca gacchati.

Na ca saññattikusalo, nijjhattiyā ca akovido;

Laddhapakkho ahiriko, kaṇhakammo anādaro;

Sa ve [sace (ka.)] tādisako bhikkhu, appaṭikkhoti vuccati.

Vatthuṃ vipattiṃ āpattiṃ, nidānaṃ ākārakovido;

Pubbāparañca jānāti, katākataṃ samena ca.

Kammañca adhikaraṇañca, samathe cāpi kovido;

Aratto aduṭṭho amūḷho, bhayā mohā na gacchati.

Saññattiyā ca kusalo, nijjhattiyā ca kovido;

Laddhapakkho hirimano, sukkakammo sagāravo;

Sa ve tādisako bhikkhu, sappaṭikkhoti vuccatīti.

Cūḷasaṅgāmo niṭṭhito.

Tassuddānaṃ –

Nīcacittena puccheyya, garu saṅghe na puggale;

Suttaṃ saṃsandanatthāya, vinayānuggahena ca;

Uddānaṃ cūḷasaṅgāme, ekuddeso [ekuddesaṃ (sī. syā.)] idaṃ katanti.

 

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app