Codanākaṇḍaṃ

Anuvijjakakiccavaṇṇanā

360-361. Idāni evaṃ uppannāya codanāya vinayadharena kattabbakiccaṃ dassetuṃ anuvijjakenātiādi āraddhaṃ. Tattha diṭṭhaṃ diṭṭhenāti gāthāya ayamattho – ekeneko mātugāmena saddhiṃ ekaṭṭhānato nikkhamanto vā pavisanto vā diṭṭho, so taṃ pārājikena codeti, itaro tassa dassanaṃ anujānāti. Taṃ pana dassanaṃ paṭicca pārājikaṃ na upeti, na paṭijānāti. Evamettha yaṃ tena diṭṭhaṃ, taṃ tassa ‘‘diṭṭho mayā’’ti iminā diṭṭhavacanena sameti. Yasmā pana itaro taṃ dassanaṃ paṭicca dosaṃ na paṭijānāti, tasmā asuddhaparisaṅkito hoti; amūlakaparisaṅkitoti attho. Tassa puggalassa ‘‘suddho aha’’nti paṭiññāya tena saddhiṃ uposatho kātabbo. Sesagāthādvayepi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Anuvijjakakiccavaṇṇanā niṭṭhitā.

Codakapucchāvissajjanāvaṇṇanā

362-363.Codanāyako ādītiādipucchānaṃ vissajjane sacce ca akuppe cāti sacce patiṭṭhātabbaṃ akuppe ca. Yaṃ kataṃ vā na kataṃ vā, tadeva vattabbaṃ, na ca codake vā anuvijjake vā saṅghe vā kopo uppādetabbo. Otiṇṇānotiṇṇaṃ jānitabbanti otiṇṇañca anotiṇṇañca vacanaṃ jānitabbaṃ. Tatrāyaṃ jānanavidhi – ettakā codakassa pubbakathā, ettakā pacchimakathā, ettakā cuditakassa pubbakathā, ettakā pacchimakathāti jānitabbā . Codakassa pamāṇaṃ gaṇhitabbaṃ, cuditakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjakassa pamāṇaṃ gaṇhitabbaṃ, anuvijjako appamattakampi ahāpento ‘‘āvuso samannāharitvā ujuṃ katvā āharā’’ti vattabbo, saṅghena evaṃ paṭipajjitabbaṃ. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammatīti ettha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Etena hi dhammena ca vinayena ca satthusāsanena ca adhikaraṇaṃ vūpasamati, tasmā anuvijjakena bhūtena vatthunā codetvā āpattiṃ sāretvā ñattisampadāya ceva anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ, anuvijjakena evaṃ paṭipajjitabbaṃ. Sesamettha uttānameva.

364.Uposatho kimatthāyātiādipucchāvissajjanampi uttānameva. Avasānagāthāsu there ca paribhāsatīti avamaññaṃ karonto ‘‘kiṃ ime jānantī’’ti paribhāsati. Khato upahatindriyoti tāya chandādigāmitāya tena ca paribhāsanena attanā attano khatattā khato. Saddhādīnañca indriyānaṃ upahatattā upahatindriyoNirayaṃ gacchati dummedho, na ca sikkhāya gāravoti so khato upahatindriyo paññāya abhāvato dummedho tīsu sikkhāsu asikkhanato na ca sikkhāya gāravo kāyassa bhedā nirayameva upagacchati, tasmā na ca āmisaṃ nissāya…pe… yathā dhammo tathā kareti. Tassattho na ca āmisaṃ nissāya kare, cuditakacodakesu hi aññatarena dinnaṃ cīvarādiāmisaṃ gaṇhanto āmisaṃ nissāya karoti, evaṃ na kareyya. Na ca nissāya puggalanti ‘‘ayaṃ me upajjhāyo vā ācariyo vā’’tiādinā nayena chandādīhi gacchanto puggalaṃ nissāya karoti, evaṃ na kareyya. Atha kho ubhopete vivajjetvā yathā dhammo ṭhito, tatheva kareyyāti.

Upakaṇṇakaṃ jappatīti ‘‘evaṃ kathehi, mā evaṃ kathayitthā’’ti kaṇṇamūle manteti. Jimhaṃ pekkhatīti dosameva gavesati. Vītiharatīti vinicchayaṃ hāpeti. Kummaggaṃ paṭisevatīti āpattiṃ dīpeti.

Akālena ca codetīti anokāse anajjhiṭṭhova codeti. Pubbāparaṃ na jānātīti purimakathañca pacchimakathañca na jānāti.

Anusandhivacanapathaṃna jānātīti kathānusandhivinicchayānusandhivasena vacanaṃ na jānāti. Sesaṃ sabbattha uttānamevāti.

Codanākaṇḍavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app