Catutthakaṇḍa

1. Ṇo vāpacce

Nanu ca ‘ṇo vāpacce’ti vacanato kathaṃ pakativisayāvagamo siyā. Yathākathañci pakativisayāvagamepi sāmaññavacanato pana dhammenāpaccantyādo yato kutoci dhammeniccāditopi siyā ṇā dipaccayotyāsaṅkiyāha ‘apaccavatā’ccādi. Apaccassāti apaccatthassa, apaccavatāti ‘‘ṇo vāpacce’’ti vasiṭṭhādyatthasseva pariggahaṇāya sāmaññavacanato yo apaccavā tato, atthato pana asambhavā dabbācakasaddāva sāmatthiyena chaṭṭhiyantā sabbaliṅgavacanā jāyateti viññātabbaṃ. Dhammasmāpaccaṃtyādīsu ṇādippaccayo (na jāyate) ti sambandho.

Dhammenāti dhammena karaṇabhūtena. Dhammāyāti dhammatthaṃ, dhammasmāti dhammahetunā, tato asambhave kāraṇamāha ‘sāpekkhattā’ti. Sāpekkhattameva samattheti ‘apaccavāhi’ccādinā, dhammenāpaccaṃ kassāti pucchitvā devadattassāti apekkhiyamānaṃ vadati. Devadattassāti apaccavā devadattādi apekkhīyateti sambandho, hisaddo hetumhi. Na hettha ṇādivutti aññattha [nahetakāmantattha (potthake)] sāpekkhattā kambalo vasiṭṭhassāpaccaṃ devadattassāti ettha pana vasiṭṭho-paccavāti tato chaṭṭhiyantā hoticcāsaṅkiyāha- ‘na ce’ccādi. Na ca hotīti sambandho.

Kāraṇamāha- ‘asambandhā’ti. Na hettha sambandho vasiṭṭhassa kambalāpekkhattena apaccassa ca devadattāpekkhattenātthantarāpekkhāya vasiṭṭhassāpaccena sambandhābhāvāyeva vasiṭṭhassa apaccaṃ vāsiṭṭhoti ṇādivuttiyā bhāve sāmatthiyaṃ natthi, samatthañhi vasiṭṭhaṃ rājapurisādi samāsavuttiyamekatthattamiva vāsiṭṭhādiṇādivuttiyaṃ ṇādippaccayamupajanayati, nāsamatthaṃ, tato sabbamevetammanasi nidhāya vuttaṃ- ‘asambandhā’ti.

Yadi panettha ṇādippaccayo sabbathā sambandhamapekkhate, tadā visesato yassāpaccena sambandho tatova janakato so siyāti dassetumāha- ‘yajjeva’miccādi.

Yo janakoti yoyo yassa yassa apaccassa janako. Tatoyevāti tasmātasmā janakatoyeva. Siyāti tasmiṃ tasmiṃ apaccatthe ṇādippaccayo siyā. Tattha hetumāha- ‘tassevāpaccena yogā’ti. Yogāti apaccasambandhato, na mūlappakatitoti paramappakatito na hotīti vuttaṃ hoti. Hetumāha- ‘ayogā,ti, vacanābhāvampettha dassetuṃ ce’tyādi vuttaṃ.

Vacananti suttaṃ, sambandhābhāvā (tādisavacanābhāvā) ca mūlappakatito ṇādippaccayassābhāvaṃ dassetvā idāni mūlappakatitovāssābhimatabhāvaṃ dassetuṃ ‘mūlappakatito’ccādi vuttaṃ.

Kathampanidaṃ viññāyaticcādinā janakassevābyāhitassāpaccena mukhya sambandhamānīya idamayuttantyādinā byavahitajanitassāpyapaccayassa paramappakatiyābhisambandhasabbhāvaṃ vatvā taṃ sādhayitumārabhate ‘katha’miccādi, evaṃ hiccādi kathaṃpanidamiccādinā yathāvuttassa samattha navākyaṃ, hiyasmā taṃ disvā tathā pucchito devadattassavātiādinā uppādetārameva niddisati, nāttānaṃ pitāmaho, tasmā uppādetāyevāpaccena sambajjhati na pitāmahoti yojetvā adhippāyo veditabbo. Idaṃ yathāvuttamuppādetuniddisanaṃ, tena apaccena saddhiṃ uppādetuyeva janakasseva yogo sambandho paṭipādetuṃ na sakkāti sambandho.

Tantitaṃ [tattha-iti (pañcikāyaṃ)] pucchānimittaṃ, tenāti apaccena. Apatananti narake apatanaṃ bhavati, soti yoso yassātyaniyamaniddiṭṭho so ñātuṃ na icchitoti sambandho. Iminā idaṃ dīpeti- ‘‘napatatyanena naraketyapaccanti vuccati apaccenānena yassakassaci avisesenāpatanambhavati narake soso tāya pucchāya ñātuṃ na icchito’’ti. So vāti kassāyaṃ puttoti pucchāyānurodhane so uppādetāyeva ñātumicchitoti sambandho. Tusaddo cetthāpaccena narakāpātasabba janajānanicchāvisesajotako, yadi siyāti sambandho, attānampi niddiseyya na kevalamuppādetāraṃ, atthiccādi pitāmahassa attanopi niddese kāraṇavacanaṃ, taṃ apaccaṃ nimittaṃ kāraṇaṃ, yassa taṃ taṃnimittaṃ tasmā [katvā (potthake)] evaṃ diṭṭhiko hiccādinā yathāvuttaṃ samattheti.

Byavahitajanitenāpīti byavahitena kattunā janitenāpi, karaṇe cāyaṃ tatiyā, hetumhi vā. Kasmā evaṃ diṭṭhikoti āha ‘yaṃ nimittaṃ hi’ccādi. Hisaddo yasmādatthe. Yassāti pubbajassa, tena apaccena apatanaṃ tadapatanaṃ tato, idaṃ vuttaṃ hoti ‘‘tena byavahitajanitenāpi pumunā pubbajopi narakaṃ na patati so pubbajassāpya paccaṃ bhavati yathāvuttena nibbacanenā’’ti. Tasmāccassa pubbe vuttayasmātyanenābhisambandho veditabbo. Upapatyantaramāha-‘upacāratove’ccādi. Pubba pubbabhāve satīti pubbassa pubbassa vijjamānatte sati. Byavahitena janite apaccepi nimittaṃ apāyāpatakāraṇabhāvo atthiye vāti sambandho. Kesanti āha-‘pubbesanti pubbajānanti attho, ke nāti āha- ‘pārampariyenā’ti. Abhedopacārenāti pubbapubbabhāve saticcādinā vuttanayena janakassa viya pārampariyenapubbesampinimittatā vato janakasadisattā janakāva nāma te siyunti evamabhedena upacaraṇato cintanatoti attho. Ubhayathāti ñāyena upacārenacāti ubhayena pakārena, evamubhayathāpi mūlappakatiyā paccenābhisambandhā kathamanantara [manantarādi (potthake) (tattha) potthake] janitenāpaccenādipurisasambandhoyena tato ṇādippaccayo siyāti nāsaṅknīyaṃ.

Tato cāti mūlappakatito ca, apaccasāmaññavacanicchāyanti itthi punnapuṃsakattavisesopaggāhi apaccasāmaññassa vacanicchāyaṃ.

Evammūlakatito- paccasāmaññena ṇādippaccayaṃ vavatthapetvā idāni apaccāditopi hoteva ṇādi sāmaññavidhānā. So ca bahulādhikārato gurujanāyattattā tanniyogācaraṇena pasatthe yevāpacce byavahitajanitepi itthivajjite siyāti dassetumāha ‘nattādīhi’ccādi. Satiyeva gurujane sappadhānabhāvena kucchite-paccetu nattādīvuttīhi vasiṭṭhādīhi ṇādippaccayo hoti vāsiṭṭhotiādi, itthiyañca na hoti vāsiṭṭhītiādi.

Atthatoti sāmatthiyato. Apacce vidhīyamāno paccayo apaccavatā jāyamāno tassāpaccanti atthe jāyati. Socāya matthaviseso cha(ṭṭhiyanta) tābhāve kathaṃ siyāti idamettha sāmatthiyaṃ. Anantare vāpacce putte-bhidheyya nattādo vāpacce-bhidheyyāti sasambandho. Kutoci apaccavatā nattādo eva. Idañca sabbambahulavacaneva sampajjatīti āha- ‘bahulādhikārā’ti. Apacceti ekavacanena niddese pumunā napuṃsakena kariyati, tene kasmiṃ yevāpacce siyā, na bahūsu vasiṭṭhassāpaccāni vāsiṭṭhāni, na citthi vāsiṭṭhāni, na citthiyaṃ vāsiṭṭhītyāsaṅkiyāha-‘idañce’ccādi. Idañca apaccavacanañca. Iminā cettha tathā nissayakaraṇaṃ dasseti. Tassa vacanicchābhāvatoti tassa liṅgavacanassa sutte vattumicchāyābhāvatoti attho.

Kiṃ pana kāraṇaṃ sutte liṅgavacanāvacanicchāyaṃ tassāppadhānattā yenakenaci liṅgādinā niddeso-vassaṃ kattabboti nānantariyakattā tassehopādānaṃ, yathādhaññatthinopalālādinopyappadhānassopādānanti. Tatoyevāha-‘upalakkhīyassettha padhānattā’ccādi. Itthipumattayuttajaññaviseso upalakkhīyo, apaccetīdamupalakkhaṇaṃ, sayanti yathāvuttamupalakkhaṇaṃ sayaṃ. Kāriyappaṭipattiyāti pume napuṃsakepacce-bhidheyye vidhi hoticcevaṃ kāriyappaṭipattiyā vattuṃ na iṭṭhaṃ.

Vacanantarepi aññasmiṃ vacane. Āṇīti ṇippaccayasuttaṃ vadati. Agottāditoti yogottassādibhūto na hoti, tato, teneva ‘‘āṇī’’ti sutte (4-5) vakkhati-‘akārantamattatovāyaṃṇina gottādibhūtato’ti. Vākyasamāsāpīti yathāsaṅkhyenāha. Tasmiṃ attheti tasmiṃ vākyopadassite atthe, tanti vākyaṃ. Samāsavuttiñca nivatteyyunti sambandho.

Satipanāti vākāre sati tu aniccattā ṇappaccayassa. Sopīti samāsopi, samāsotiādinā pakkhantaramāha. Tena vākyasijjhanena. Pakkhe vākyasamāsāpi siyunti pakkhe samāsavuttiyā eva bādhitattā pakkhantare ṇādivutti na bādhīyatīti vākyavuttiyopi siyunti attho.

2. Vacchā

Vacchakaccādinā kaccādigaṇaṃ dassetvā tassa vibhāgena nipphattiṃ dassetuṃ ‘vacchādīhī’tiādimāha. ‘‘Kaṇho brāhmaṇe’’ti gaṇasuttaṃ. Tattha kaṇhasaddo brāhmaṇe vattamāno ṇānaṇāya nappaccaye uppādayatīti attho. Evamādīhiccādinā ākatigaṇattamassa dasseti. ‘‘Katāṇiyove’’ti gaṇasuttaṃ, diccādīsūti yatoṇyo dissati ‘‘ṇya diccādīhī’’ti (4-4), te diccādayo, tesu pāṭhāti taṃsuttappadese ‘‘katā ṇiyove’’ti pāṭhābhāvepi diccā dīnamākatigaṇattā paṭhitameva nāma tanti vuttaṃ.

Ṇyeti ṇyappaccaye kate. Gottādisaddāti gotte vaṃse ādibhūtā saddā. Vaṃsoti anvayo. Soyeva gāvaṃ sajāti sādhāraṇaṃ vijātivinivattanaṃ sakaṭādivacanaṃ tāyatīti gottanti vuttaṃ, tenāha-‘gottaṃ vaṃso’ti. Tassāti gottassa, tassādayo gottādayoti seso. Kete gottādayoccāha- ‘saññākārino’ccādi. Vacchādayo nattādino apaccassa apaccaṃ tadapaccādi cāti dassetumāha-‘nattādino’ccādi.

3. Katti

Ghapasaññantāvettha bhīyyo kattikādayoti gayhanti. Yadi panettha aññepi gayhanti, atthi paṇhiādayo keciyeva kattikādīsu antogadhā hontīti vattumāha- ‘etthā’tiādi. Vinatā supaṇṇamātā, tehīti vidhavādīhi. Vidhavādigaṇaṃ dasseti ‘bandhaka’ccādi. Vigato dhavo pati assāti vidhavā, bandhakī abhisāriṇī.

4. Ṇyadi

Yassa ca cavaggoti sambandho, kevalaṃ gaggyoti ettakamevā dassetvā parasatthāgatagaggādigaṇekadesabhūtakuṇḍanīsaddatopi koṇḍaññoti mudāharanto so gaggādigaṇopyatrābhyupagatoti viññāpeti. Tasmā tasmiṃ gaggādikepi parasatthapaṭhite yoyo payogo āgame dissati vaccho aggivessoccādi. Sopīha veditabboti dassetumāha-‘gaggādi’ccādi. Gaggādīti gaggādi ayaṃ. Gottassa gaggavaṃsassa ādibhūtena gaggena upalakkhito gaṇo gottādigaṇo, tena gaggo nāma koci, tassatvapaccaṃ gaggīti bhavati. Paputtādovāti avadhāraṇaṃ gaggassāpaccaṃ gaggicceva yathāsiyāti.

5. Āṇi

Pakatassāti ‘‘māgadhaṃ saddalakkhaṇa’’nti vā ‘‘nāmasmā’’ti vā pakatassa. Āti nāmavisesanesati ‘‘vidhibbisesanantassā’’ti tadanta vidhinā akāranto gayhatīti āha-‘visesanena cā’tiādi. Anantaramapaccanti sambandho.

6. Rāja

Paccayantenāti rājaññoti paccayantena. Rājaññotīmassattho khattiyajātīti, rājaññajātīti attho. Rañño apaccaṃ rājāpaccaṃ.

8. Manu

Samudāyenāti paccayantasamudāyena, jātiyanti manussajātiyaṃ. Jātisaddāeteti idaṃ manusso mānusoti ettha apaccatthābhāve hetuvacanaṃ. Apaccattho ettha natthevāti ca idaṃ visuṃ manussamānusa saṅkhātassa paccatthassābhāvadassanatthaṃ vuttaṃ. Ṇovāti manuno apaccanti atthe‘‘ṇo vāpacce’’ti (4-1) ṇappaccayova. Na jātīti byatirekamāha.

9. Jana

Rājasambandheti raññeti vuttarājasambandhe. Pañcālānaṃ khattiyānaṃ apaccaṃ, pañcālānaṃ janapadānaṃ rājāti vā evamettha vi(bhāgo) veditabbo okkākānaṃ apaccaṃ rājā vā okkāko.

11. Ṇarā

Sāmaññena rattasaddassātthamāha- ‘kuṅkumādinā’ti. Aññathā ‘rāgo kusumbhādī’ti vuttattā kusumbhādināti (vuttaṃ) siyā, rañji aya matthi abhisaṅge‘bhojane ratto’ti. Atthi vaṇṇavisese ‘rattogo’ti, lohitotyattho, atthi sukkasaja vaṇṇantarāpādane‘ratto paṭo’ti. Iha tu tatiye-tthe vattamāno gayhatīti vuttaṃ- ‘vaṇṇantaramāpādita’nti. Rāgāti.

Atthaggahaṇanti atthappadhānattā niddesassa vuttaṃ. Tañcācariyāna mupadesato avicchinnā (cariya) pārampariyāvagamyate, rāgāti kasāva saṅkhātaatthaniddeso. Tenāti paṭassa rattabhāve rāgassa karaṇaniddeso, rattanti paccayatthaniddeso, paccayo cāyaṃ kasā vatthato bhavatyasambhavā, tena sutte rāgāti vuttepi tabbācakā kasāvasaddāti viññāyati, rāgāti pana tenāti rāgasseva niddiṭṭhepi tabbhāvenā [tabbāvakabhāvenā-ti bhavitabbaṃ] ttho niddiṭṭho, tabbācakā ca honto‘tena ratta’nti atthe hotīti kasāvena rattanti viññāyatīti rāgavācino tatiyantattaṃ sampajjati, tena ‘ṇa rāgā tena ratta’nti vuttepi labbhamānatthavasena vuttaṃ- ‘rāgavācitatiyantato’ti. Sutte pana rāgena rattantetasmiṃ atthe rāgā rāgavācīsaddā tatiyantā ṇappaccayo hotīti attho. Abhidhānatoti upacāravasena kathanato. Vināpi tenāti taṃpaccayaṃ vināpi.

12. Nakkha

Tatiyantato vijjhatthaṃ tenāti anuvattateti sambandho. Sutte ayamattho ‘‘induyuttena nakkhattena lakkhito ce kālo, tadā tena lakkhite kāletyasmiṃ atthe tatiyantato nakkhattā ṇo hotī’’ti. Suttavivaraṇe tu tañcetyādikamadhippāyavasena vuttaṃ. Tenātyanuvuttiyā tatiyantatoti labbhati nakkhattenāti sutattāti, kāleti pana atthaniddesato ṇappaccayādheyyassa kālo ādhāroti viññāyatīti ‘lakkhite kāle’ti vuttaṃ, visessagatavibhattiyā vicāritāya visesana gatā ca (vicāritā) nāmāti āha- ‘nakkhattene’ticcādi, iha keci khandhapañcakasaṅkhātaṃ kiriyāsabhāvamicchanti aniccaṃ, apare tu dabbasabhāvaṃ niccaṃ. Tasso bhayassapi kālassa candayuttena phussādinā lakkhiyabhāvā lakkhaṇe tatiyā yuttanti vattumāha- ‘kiriyā rūpo kālo’ccādi.

Visesāvasāyoti kālassa visesāvadhāraṇatthameva hi ‘phussī ratti’ccādi. Loke payujjate. Gurunāti ettha guru jīvo, na nakkhattaṃ, candayuttatā panettha atthi… candayuttena gurunā rattiyā lakkhitattā. Kattikāya lakkhito muhuttoti ettha candaṃ vinā kattikāya tu kevalāya muhutto kālo lakkhito ‘kattikā muhutto’ti. Phussena lakkhitā atthasiddhīti ettha phusseninduyuttena atthasiddhi lakkhitā na kālo phussoti. Nakkhattayuttassa kālassa ratyādivisesāparāmāsena nakkhattavācito uppannassa paccayassa suttantarena lopaṃ vidhāya puna aññena suttena yuttāti desavidhānena sakaliṅgasaṅkhyāyuttehi-ṭṭhamabhidhānaṃ parehi, tadāha- ‘aho ratto’ccādi.

Ratyādivisesāparāmāsenāti phussī ratti phusso ahoti evaṃ ratyādivisesassa aparāmāsena asammassena aggahaṇena. Sakaliṅgasaṅkhyāyuttenāti phussakattikādīnaṃ yaṃyaṃ liṅgaṃ yāyā saṅkhyā, attaniyehi tehi tehi liṅgehi tāhitāhi ca saṅkhyāhi yuttena nakkhattasaddena. Na tadupalakkhito kāloti kattikā saddobahuvacananto bahutārakattā kattikāya, tāyakattikāya lakkhitokāloparehiviya na kathīyatīti attho. Atha tadupalakkhitassakālassevakattikāsaddenābhidhāne ko doso ye nevamuccateccāha- ‘ajjeti’ccādi. Iminā ca paramate doso ubbhāvito, tadatthatte satīti tadupalakkhitakālatthatte sati.

Sattamī siyāti nakkhattasaddā taddhitalopantā phussena pāyasaṃ bhuñjeyya, phusse pāyasaṃ bhuñjeyyā’tyādo ādheyyantarāpekkhā siyā sattamī, yā suttantarena vidhīyati pāṇinīyehi, tato ‘ajjakattikā’tetthāpyādheyyantarāpekkhā sattamī siyā lopantattā ‘ajjakattikāsū’ti, na paṭhamā. Paṭhamāyeva panāyaṃ payogo ‘ajjakattikā,ti. Ajjetyadhikaraṇappadhāno ahorattakālavācī saddo, kattikāsaddopi taddhitalopena takkālābhidhāyako, tato yevaubhinnampisāmānādhikaraṇyā kattikāyopyadhikaraṇaṃ sampajjante, tañca na vinādheyyena hotītyādheyyantarāpekkhāyaṃ tesu sattamīyeva siyā, na paṭhamā (upa) pajjeyyātyadhippāyo. Attanodāni dassane sattamiyā appasaṅgaṃ paṭhamāyevopapattiṃ dassetumāha- ‘cande panūpacārene’ccādi, nādheyyantarāpekkhāccanena sattamiyā appasaṅgamāha. Evañcarahi vacanamantarena paresaṃ viya sattamīvidhāyakaṃ kathaṃ kattikāya jātoccāsaṅkiya tampaṭipādetumāha- ‘kattikāya jāto’ccādi. Bahuvacanantattepi kattikāya jātiyameka vacanantaṃ. Pakārantaramāha- ‘lopoti’ccādi. Lopenāti kattikāhi induyuttāhi lakkhito kāloti viggayha kataṇappaccayassa lopena.

13. Sāssa

Seti paṭhamantāti sāti niddiṭṭhapaṭhamantā, yaṃ paṭhamantanti sāceti dassitaṃ paṭhamantamāha. Paṭhamantassa devatāpuṇṇamāsittabhāvato tadatthamabhedenāha- ‘sā’ti. Kā sā devatāccāha- ‘lokappasiddhāyeva devatā’ti. Yāgasampadānampi loke devatāti pasiddhanti yāgassa yajitabbassa puroḍāsādino sampadānampi paṭiggāhako pindādi loke deyyassa puroḍāsādino devatā sāmīti pasiddhantyattho, indo devatā assa indaṃ, ādicco devatā assa ādiccaṃ, havi puroḍāsādi yāgadabbaṃ.

Mantathomanīyampi devatāti pasiddhanti yena manthena yo thūyate so tassa mantassa devatā sāmīti loke pasiddhantyattho mahindo yamo varuṇo devatā assāti viggaho. Vuttanaya mevāti ‘‘nakkhatteninduyuttena kāle’’ti sutte vuttanayameva. Jātyekavacanaṃ maghāyāti, tārakarūpānampana bahuttā maghāsaddo bahuvacananto. Pāṇinīyā ‘‘sāsmiṃ puṇṇamāsīti saññāya’’nti (4-2-21) suttayitvā phussī puṇṇamāsī asmiṃ phusso māso phusso addhamāso phusso saṃvaccharoti saññāyaṃ paṭipādenti, tena tesaṃ phussī puṇṇamāsī asmiṃ pañcadasaratteti ettha ca bhatakamāse ca taddhito na bhavati. Idha pana ‘saññāya’nti vacanābhāve bhatakamāsepi chaṭṭhyatthe bhavatītyāsaṅka viracayati ‘bhatakamāsepi’ccādi. Puṇṇo mā iccatra māsaddo candapariyāyoti āha- ‘māsaddene’ccādi. Puṇṇo mā assanti nibbacanāti ettha puṇṇamāsīsaddassa puṇṇo mā assanti nīharitvā vacanāti attho. Vuttiyā atthassa phuṭīkaraṇāya vuttaṃ- ‘so puṇṇo tiādi. Tassanti puṇṇamāsiyaṃ. Sāpuṇṇamāsī, bhatakassa bhatiyā kammakārakassa yo tiṃsati ratto māso paribbayaniyamito, tassa sambandhinī neti sambandho.

Yassañcatithīyanti aniyamena paṭipadādimāha. Atoeva ca nipātanāti imasmāva nipātanā, tenevāha- ‘sutte vacanameva nipātana’nti. Māsasutiyāccādo sādhippāyamatthaṃ vivarati ‘yadipi’ccādinā. Assāti sāmaññavacanepi ‘sāssa devatā puṇṇamāsī’ti sutte assāti avisesavacanepi soyeva puṇṇamāsīsadde sūyamāno māsoyeva chaṭṭhyattho viññāyatīti sambandho.

Pañcadasarattādoti paresaṃ saññāgahaṇena nivattitapañcadasarattādo. Atha addhamāsasaṃvaccharānampi udāharaṇatte nopaññāso kasmā na katoccāha- ‘addhamāsasaṃvaccharāna’miccādi. Evammaññate ‘‘addhamāsasaṃvaccharānaṃ na paccayenojukamabhidhānamapi tu saṃvaccharepi phussādimāsasambhavāsmiṃ saṃvacchare phussena māsena sambandhā phussotyupacārīyate, yathā ca phussādimāsassa sambandhī addhamāso phusso addhamāsotyupacārīyate , na panojukanti tesamudāharaṇatte nānupādāna’’nti.

14. Tama

Nākaḍḍhanatthoti ṇassākaḍḍhanattho na hoti. Yadyākaḍḍhanattho assa, tadā cānukaḍḍhitaṃ nottaratrānukaḍḍheyyāti maññate, kociyeva hotīti hontīti ito bhinditvā ānetabbaṃ. Tadā desassāti iminā ‘‘tadādesā taggahaṇena gayhantī’’ti paribhāsamupalakkheti. Katayādesassāpīti kato yādeso yassa tassa katayādesassāpīti. Ikārassāti yādesato pubbe ikārassa, iminā cādesādesīnamabhedo dassito. Tasadde nekenāpi paccekābhisambandhe siddheti evamaññate- ‘‘yathā’tena kataṃkīta’ (4-29) ntyādisutte ekova tasaddo bahūhi paccayattehi sambajjhate, tathihāpi ekameva tasaddaggahaṇaṃ ‘tamadhīte taṃjānātī’ti paccekamabhisambajjhate, tasmā kimetadatthena dvitaggahaṇene’’ti. Dvitaggahaṇe payojanattayaṃ vuttaṃ, tattha paṭhamaṃ dassento jānaniccādinādhippāyamāvīkatvā dvitaggahaṇamiccādinā padatthamāha.

Tattha-‘yo yamadhīte jānāti cā’ti iminā dvitaggahaṇābhāve paccayatthāvayavassa samuccayappasaṅgamāha. Samuccaye sati(yo) yamadhīte jānāti ca, tattheva siyā, yo panādhīte kevalaṃ, na (jānāti) tattha na siyāti bodhayituṃ byabhicāramāha‘na paccekāti sambandhene’ti. Yathā ‘‘tena kathaṃ kīta’’miccādo ‘‘tena jitaṃ jayati’’ccādi paccekasambandhena bhavati evammāviññāyīti yatheccādi kassāttho. ‘Tena kataṃ kīta’’miccādīhi avatvā ‘‘tena jitaṃ jayati’’ccādisuttekadesavacanamatthabyatti tathā vutte hotīti vuttaṃ, tena jitamiccādo jayanādikā kiriyāne kadabbasamavāyittena pasiddhāti yutto tattha paccekābhisambandho, nevamajjhena vedanā pyekadabbasamavāyittābhiyyotyadhippāyo.

Idāni dutiyaṃ dasseti ‘jānana’miccādi, nimitta miṭṭhāniṭṭhabodhakāraṇaṃ muhutto kattikādi, uppāto iṭṭhāniṭṭhasūcakaṃ pathavisamuddādīnaṃ sabhāvapariccāgenāññatattagamanaṃ. Jānanasāmaññeti nimittādīnaṃ jānana sāmaññe. ‘Yathāvuttajānanassa ajjhena visayatte hetumāha- ‘taṃ jānātīti tasaddena adhīyamānaparāmasato’ti. Tatiyaṃ dasseti ‘yato ce’ccādinā. Yato ca uppannena vidhinā ajjhena ñātu abhidhānampasiddhanti sambandho, potthakesu pana ajjhetuñātūsuti pāṭho dissati, etthāyamadhippāyo ‘‘katthaci pasiddhivisayo hoti tasaddo, tathā ca vuttaṃ subodhālaṅkāraṭīkāyaṃ pakkantavisayo tathā pasiddhavisayo anubhūtavisayo ca taṃsaddo yaṃ saddaṃ nā pekkhate’ti, tasmā pasiddhivisayena tasaddena puthageva pasiddhiyā upasaṅgahatthaṃ dvitaggahaṇaṃ kattabba’’nti. Atthattaye vattamānassa tu tasaddassa savisayo viseso tatovātthikehi veditabbo.

15. Tassa

Visayasaddo gāmasamudāyepi vattate, gāmasamudāyo ca nāma desoyeva, tenāha visayopi gāmasamudāyattā desoyevā’ti, iminā visayadesasaddānaṃ samānādhikaraṇattamāha. Vasāti desavāsino vasātayo, anuvāko ganthaviseso.

16. Nivā

Tannāmeccādinā na kevalaṃ nivāseyeva, athakho vakkhamānesu pīti dasseti. Paccayantaṃ sebbādi. Desanāmambhavati catūsu atthesūti viññāyati, tenāha-‘nivāsādo vidhī’ti. Nivāsādoti nivāsa adūrabhavanibbattaatthiatthesu. Saṃhitanāmaṃ nāma lokiyasaddavo hārāppasaṅgamaññasaddavohārenupāttanāmaṃ.

17. Adū

Nagarampi desoyevāti āha- ‘adūrabhava’nti.

18. Tena

Yathāyogatthoti vuttiyaṃ vuttayathāyogasaddassa attho.

19. Tami

Paccayantanāmeti paccayantanāmaṃ yassa sattamyatthabhūtassa desassa hasminti attho, nāññasseti bhūmādivisiṭṭhatthayuttato aññassa paccayantanāmaṃ na hotīti attho. Badarā babbajā asmiṃ dese santīti viggaho.

21. Ajjā

Hīyyattanoti ‘‘saramhā dve’’ti (134) dvittaṃ.

23. Amā

Amāsaha bhavo amacco.

24. Majjhā

Majjhe bhavo majjhimo, ante bhavo antimo iccādi.

25. Kaṇa

Magadhesu araññe gaṅgāyaṃ pabbate vane kule bārāṇasiyaṃ campāyaṃ mithilāyaṃ sambhavoti viggaho. ‘‘Dissantaññepi paccayā’’ti (4-120) eyyakoti seso. Paccayantaradassane sati imināva suttena ito aññatrāpi paccayantarāni hontīti seso, gāme bhavo udare bhavo pañcālesu bhavo bodhipakkhe bhavoti viggaho.

26. Ṇiko

Sarade bhavo, bhavā vāti viggaho.

27. Tamassa

Sippasaddatthamāha-‘losalla’nti. Tameva byañjayati ‘kiriye’ccādinā, karaṇaṃ kiriyā vādanādikassa abhyāso, so pubbo yassāti samāso, vīṇādisaddehi kimuccateccāha- ‘vīṇādi’ccādi, dabbaṃ taṃtaṃsamudāyarūpaṃ. Sippañcāti vatvā tadatthaṃ vibhāveti ‘kiriyā viseso’ti. Vādanādikiriyāya visiṭṭho jānanakiriyāvisesoti attho, iminā vīṇādisaddā dabbatthavuttino vādanādikiriyaṃ kiriyā visesañca sippamupacārena vadantīti dīpeti. Itisaddo hetumhi. Sāyeveti abhyāsitabbā jānanakiriyāvisesassa pubbabhūtā vādanakiriyā, visesetuṃ yuttā vīṇādisaddenāti adhippāyo.

Yuttatā cettha… vīṇādivādanavasena sippassa gahetabbabhāvato, kathaṃ vīṇādisaddehi dabbavuttīti vādanā vuccatīti āha- ‘vīṇādi visayattā’ti, vādanavuttivīṇādisaddānaṃ sippavuttittaṃ yathāvuttasso pamāvasena vattumāha- ‘yathe’ccādi. Vīṇādivādananti yatheti sambandho. Vuttameva phuṭayanto vuttiganthassa mukhaṃ vivarīyati ‘kiriye’ccādinā. Kiriyātyāsapubbakaṃ ñāṇakkhamaṃ kosallaṃ vādanakiriyā visayattā vīṇāvādanamiccanena kiriyāsaddena vuccatītyattho. Mudaṅgaṃ mudaṅgavādanaṃ sippamassa, vaṃso sippamassāti viggaho. Sīlamaddabbaṃ kathaṃ paṃsukūlādi(no) sīlatthasamānādhikaraṇattenābhidhānantyāha- ‘paṃsukūlādidhāraṇa’miccādi. Tañca sīlanti sambandho.

Appicchatāyāti paccayappicchatāya. Santuṭṭhitāyāti catūsu paccayesu dvādasavidhasantuṭṭhiyā. Anuvidhīyamānaṃ karīyamānaṃ. Phalanirapekkhanti iminā idha loke cīvarādihetu paṇidhāya paṃsukūla dhāraṇādiṃ paṭikkhipati, sīlaṃ tapparabhāvena sevanā. Idaṃ vuttaṃ hoti ‘‘paṃsukūlādidhāraṇaṃ paṃsukūlādivisayanti paṃsukūlādisaddenopacārenābhidhīyate, sīlaṃ paṃsukūladhāraṇavisayanti paṃsukūlādi saddenopacārenoccatī’’ti. Ticīvaraṃ sīlamassāti viggaho tesaṃ guḷo paṇyamassāti viggaho tomaraṃ, muggaro paharaṇamassāti viggaho, upadhīyatyupariādhīyatīti rathaṅgaṃ vuccati. Kāmakkhandhakilesābhisaṅkhārā vā upadhi upadadhāti sukhaṃ dukkhaṃvāti katvā.

28. Taṃhanti

Bahumhi bhūtānagatesupi paccayabhāve kāraṇamāha-‘saṅkhyākālānamavivacchitattā’ti, sutte vuttāya ekasaṅkhyāya vuttamānakā lasseva ca vattumanicchitattāti attho.

Tadupādānantūti tesamekavacanādīnamupādānantu. Taṃ nānantarīya kattāti upalakkhaṇavasena tesaṃ vacanakālantarānamavinābhāvittāti adhippāyo. Hanticcādityādyantassa kiriyāppadhānatte kathaṃ ṇādīnaṃ tadatthe jāyamānānaṃ sādhanappadhānatta miccatra hetumāha ‘sabhāvato’ti. Mīne hantīti meniko. Ajivhā animisā ca macchā, diṭṭhova sandiṭṭhanti iminā saṃsaddassa visuṃ atthabhāvaṃ dasseti. Lokuttaradhammoti navavidho lokuttaradhammo, phaladhammopi heṭṭhimo sakadāgāmivipassanādīnaṃ paccayabhāvena uparimaggādhigamassa upanissayabhāvato pariyāyato dissamānova vaṭṭabhayaṃ nivatteti, bhāvanābhisamayavasena maggadhammo sacchikiriyābhisamayavasena nibbānadhammo.

Vaṭṭabhayanti kammakilesavipākasaṅkhātaṃ tividhavaṭṭabhayaṃ. Vidhāna vacananti appatte-tthe niyogasaṅkhātavidhino pakāsataṃ ehipassa vacanaṃ. Parisuddhattāti kilesamalavirahena sabbathā visuddhattā. Amanuññampi kadāci sappayojanaṃ yathāsabhāvappakāsanena dassetabbaṃ bhaveyyāti tadabhāvaṃ dasseti. Tenāha ‘vijjamānampi ce’ccādi. Nanu ca ehipassāti tyādyantā, tasmā neteti paccayo pappoti, tathāhi pāṭipadikato paccayavidhānampaṭipāditaṃ, na tyādyantato nāpi vākyato, tasmā kathamehipassikoti hotīti āha-‘ehipassasaddocāya’miccādi. Padasamudāyassānukaraṇoti padasamūhassa anukaraṇabhūto eko ehipassasaddo. Athavā ehi āgaccha imaṃ dhammaṃ passāti yo appatte-tthe niyogasaṅkhāto vidhi, tabbācako yannipāto ehipassāti, ehipassavidhiṃ arahatīti ehipassiko, athavā ehicceva nipāto, dassanaṃ ñāpanaṃ passo, ehīti passo ñāpanaṃ ehipasso, ehipassaṃ arahatīti ehipassiko.

29. Tena

Ekībhāvoti muggehi saṃsaṭṭhānaṃ māsānamiva missībhāvo. Esoti saṃsaggo, ukkaṃsenāti ukkaṃsādhānena [utkaṃsasādhanena (potthake)] ca bhavitabbanti sambandho . Saṃsaggaukkaṃsānaṃ sahabhāvassa anekanti katte kāraṇamāha- ‘asucidabbe’ccādinā. Byatirekamāha- ‘nukkaṃso’ti yattha saṃsaggarahitaṃ kevalamabhisaṅkhattamatthi, tattha paccayamudāharaṇena dassetvā vijjāya saha saṃsaggassāvijjamānatte kāraṇaṃ vadati ‘rūpī dhammattā’tiādi. Rūpaṃ bhūtopādāyabhedamassa atthīti rūpī, ghatādi saṃsaṭṭhaṃ bhattādi. Tassa dhammo sabhāvo saṃsaggo, tassa bhāvo tattaṃ, tasmā, tassāti saṃsaggassa, vijjātvarūpī… yathāvutta rūpasabhāvābhāvā, tenāha- ‘vijjāya ca arūpittā’ti caraiccandhātuyeva carati.

Vācasikaṃ mānasikanti ‘‘manādīnaṃ saka, yaṃkiñcīti satādikaṃ yaṃkiñci. Bāhulakenevetthāvadhāraṇaṃ labbhatīti vuttaṃ- ‘tato vā’ti, devadattena kītoti so attho tadattho, tassa appatīti abhidhānasattivekallena vuttiyamanavagamo, devadattikoti hi vutte devadattena kītotyayamattho nappatīyate… tādisa saddasattivekallena tadatthassānamidhīyamānattā, avagamo ca nāma sati sāmatthiye siyāti imamatthaṃ saṅkhepato dassetumāha- ‘tadatthāppatītiyā’tiādi.

Abhidhānalakkhaṇattanti abhidhānaṃ sati sāmatthiye vākye vacanīyassātthassa vuttiyā kathanaṃ lakkhaṇaṃ sabhāvo yesante abhidhānalakkhaṇā, tesaṃ bhāvo tattaṃ, tabbādisamāpyevameva daṭṭhabbā. Maricena abhisaṅkhataṃ saṃsaṭṭhaṃ vāti, salākāya jitanti viggaho.

30. Tassa

Yo ‘‘dissantaññepi paccayā’’ti (4-120)

34. Ṇo

Pavuttepīti kaccāyanena pavuttanti atthe ‘‘aññasmiṃ’’tismiṃṇo hotevāti adhippāyo.

35. Gavā

Duno rukkhassa.

38. Mātā

Mātāpitunnaṃ mātāpitaroti mātuyā mātāpitaro pitussa mātāpitaro, na ekamekato dvīsūti ekato ekato vuttanayena dvīsudvīsu atthesu na bhavatīti attho.

39. Hite

Mātu hito, pitu hitoti viggaho.

40. Ninda

Sena rūpena ñātepi visesarūpena aññāto aññātaviseso. Kaṭṭhādimayā yā paṭimā tampaṭicchandakaṃ. Sambandho sassāmīlakkhaṇo assa atthīti sambandhi kassāti kiṃ saddaniddiṭṭho, sova viseso, sambandhiviseso visayo assa aññāṇassāti samāso. Payogāsambhavāti ayamassoti vutta assappakatiyāpi payogā sambhavā. Tathāhi yadi yassāccantamajānanaṃ siyā tathā sati sabbathā vatthujānanābhāve pakatiyeva na siyā, na hi sabbathā aviññātattho saddo payogamaharati, tasmā sarūpena ñātassa yassa viseso aviññāto, soyevidha aññāto-timatoti viññāyate, aññāto-ssokassa [aññāto sesaññassa (potthake)] vā kutotivā kiṃ sabhāvo veti hi assakoti. Kappaccayanto hatthikaiccayannāmadheyyaṃ nāmaṃ yassa hatthiviyāti dassitapaṭibhāgassa so kappaccayantanāmadheyyo. Abhinivesena vā sijjhanti yathā ajjunādivesadhārini ajjunādisaddenāti adhippāyo.

Paṭimāyāti ettha pūjanatthā eva paṭimā gahitā, morasamāna nāmattā moroviyāti yojanā, cañcā tiṇapuriso, idha pana taṃ sadiso puriso manusso cañcā. Akasmā eva ākasmikaṃ ‘‘sakatthe’’ti (4-122) ṇiko. Yaṃkiñci abuddhipubbakaṃ, tamākasmikaṃ, tasmiṃ ākasmikebhidheyyo sati ivasaddatthe vattamānato īyo hotīti attho. Kāko ca tālañca phalaṃ kākatālāni, tesamiva milanaṃ. Ajākhaggānamiva milanaṃ yadākasmikaṃ, kiñci tama jākhaggīyaṃ , ṇo ivatthe. Sakkaranti ‘‘saṃyoge kvacī’’ti (4-125) vuddhyabhāvo. Munīva, bālova, kulisamiva, ekasālāivāti viggaho, lohitova lohitiko phaṭikamaṇi.

41. Tamassa

Doṇādītyādisaddena khārasatādayopi parimāṇavisesā gayhanti. Saṅkhyā asītipañcādayo, aññaṃ vā yaṃkiñcīti upaḍḍhakāyādi, soḷasa doṇā ekā khārī. Nanu pañcakaṃ ganthajātanti vatvā aññaṃ vā saṅghādikanti vuttaṃ taṃ kathaṃ pāṇiniyehi viya ‘‘saṅkhyāya saññāsaṅghasuttājjhayanesū’’ti (5-1-58) suttitattābhāvāti manasi nidhāya ‘saṅkhyāvācīhi’ccādi vuttaṃ. ‘‘Ādasahi saṅkhyeye vattantī’’ti pañcasaddassa saṅkhyeye vuttattā āha- ‘pañcāvayavā’ti. Parimāṇasaddasannidhāne saṅkhyānepi pañcasaddoti maññamāno āha- ‘pañcasaṅkhyānañce’ti. Pañcā vuttayoti pañcavārā, rūpānīti ca pariyāyantarena āvuttisaddasse vātthaṃ byattaṃ karoti.

44. Kimhā

Nanu sutte saṅkhyāyanti na vuttaṃ katyādayo ca payogā saṅkhyā parimāṇeyeva dissanti kathaṃ nāmetthāyaṃ vidhīti āha- ‘bahule’ccādi. Saṅkhyāparimāṇeyevāyaṃ vidhīti kiṃ sadde saṅkhyāparimāṇa visayeyeva vattamāne ayaṃ ratyādiko vidhīti attho, nanu cettha kiṃ saddo pañhe vattamāno kathaṃ saṅkhyāparimāṇe vattateti vuccate, yajjapi saṅkhyāparimāṇe na vattate, tathāpi saṅkhyāparimāṇassa pucchiyamānattā saṅkhyāparimāṇavisaye vattate vāti. Bahulādhikāra payogasāmatthiyahetunidassane phalamāha- ‘yatratvi’ccādi, paricchedakattena parimāṇakattena. Ayametthādhippāyo ‘‘yadākimidaṃ saṅkhyā parimāṇamesaṃ dasannaṃ na kiñci appakamevetanti saṅkhyāparimāṇameva kiṃ saddena nindīyate, tadāpi saṅkhyā parimāṇassa nindīyamānattā saṅkhyāparimāṇavisayattameveti khepe vattamānāpi kiṃ saddā raticcādi siyā, bahulādhikārāditova panettha na siyā’’ti. Rakārānubandhā isaddalopatthāti yojanā.

45. Sañjātaṃ

Bubhukkhāpipāsappakatīhi khasantāhi akammavacanicchāyaṃ ‘‘gamanatthā kammakādhāre cā’’ti (5-59) kattari kte ñimhi ca bubhukkhito pipāsitoti siddhepi vattamāne payogatthaṃ bubhukkhāpipāsāti pāṭho.

46. Māne

Sabbamparicchedarūpanti ummānaparimāṇādikaṃ sabbaṃ paricchedarūpaṃ. Tatra ca uccattena mānamummānaṃ, sabbato mānaṃ parimāṇaṃ.

47. Taggho

‘‘Pamāṇaparimāṇehi saṅkhyāyacāpi saṃsaye mattovattabbo’’ti (5-2-37) pāṇiniyavattabbakāravacanaṃ, tattha pamāṇa māyāmo. Saṅkhyāyāti pañcamī. Etehi saṃsaye matto vattabboti attho. Vidatthimattaṃ ratanamattaṃ vātiādīni kamena tatthodāharaṇāni.

Na vattabbanti yathāvuttavattabbavacanaṃ paṭikkhipati. Paṭikkhitte tasmiṃ vidatthimattaṃ ratanamattaṃ vātiādi(nā) yaṃkiñci daṇḍapubbaṇṇādikaṃ [paṇṇādikaṃ (potthake)] saṃsayitaṃ, tena mānasaṅkhātassa paricchedassābhāvā kathamete payogā siyunti āsaṅkiya tattha kāraṇamāha- ‘tathābhyūhanato siddhattā’ti. Tathābhyūhanatoti vidatthimānampamāṇamassa ratanammāna massātyādinā tenappakārena abhyūhanato abhyupagamatoti attho. Saṃsayo ca nāma ubhayapakkhaparāmasane sati siyāti yathāvuttamabbhūhanaṃ sādhetumāha-nāntarene’ccādi. Pakkhadvayehīti vidatthi mānamassa ratanammānamassāti evamādikehi pakkhadvayehi. Abhyūhanaṃ saṃsayassāti gamyate. Jaṇṇu mānamassa jaṇṇutagghaṃ.

48. Ṇoca

Puriso pamāṇamassāti viggaho.

49. Ayū

Upādhyantaropādānāti ‘aṃse’ti nimittantaropādānā nivattatīti yojanā.

50. Saṅkhyā

Saccutīsāsadasantāya saṅkhyāya paṭhamantāya asmiṃ satasahasse adhikā saṅkhyāti atthe ḍo bhavatīti suttattho. Saccutīsā sadasantāti paṭhamāvacanaṃ paṭhamantato vidhiñāpanatthaṃ. Nanu ca sutte ‘satasahassa satasahasse ḍo’ti na vuttaṃ, tathā sati vuttiyaṃ kathaṃ ‘sataṃ sahassaṃ satasahassaṃ vā’ti vuttantyāsaṅkiyāha-ubhayathāvagamā’tiādi. Ubhayathāvagamāti sataṃ sahassanti ca satasahassanti ca ubhayappakārenāvagamā, ubhayathāvagamo payoga dassanañcettha evaṃ vivaraṇe kāraṇanti adhippāyo. Paccayatthena samānajātiye pakatyatthe satīti yenakenaci suvaṇṇakahāpaṇādinā paccayatthena samānajātiye. Suvaṇṇamāsakadīna [suvaṇṇakahāpaṇādīnaṃ (potthake)] masamāna jātiyānaṃ. Akevalaṃ codāharaṇaṃ dassetuṃ ‘ekavīsa’nti vuttaṃ. Anipphannattā saddānamidha paccayaggahaṇaparibhāsāvatāro natthi.

51. Tassa

Nanu ca saṅkhyāsaddo saṅkhyāne saṅkhyeyye ca vattate, kathamettha saṅkhyānevasitā vutti yenevaṃ vivaraṇaṃ katamiccāha- ‘yadipi’ccādi, paccāsannaṃ saṅkhyāsaddassāti adhippāyo. Iminā ca karaṇasādhano-yaṃ pūraṇasaddoti viññāpeti. Yatoti vuttayaṃ saddasambandhinā taṃsaddena seti ulliṅgitassa saṅkhyātiatthamupadassiya sāyeva pūrīyatetīmassa kammabhāvena tiṭṭhatīti dassetuṃ tena pūraṇena pūrīyate’ti āha.

Sampajjateti pūrīyatetyassatthamācikkhati. Anenetaṃ dasseti ‘‘(na) ghaṭikādīnamiva dabbānaṃ dabbantare nātirittīkaraṇaṃ saṅkhyāya pūraṇaṃ kiñcarahi tassa samappattiyevā’’ti. Atha kāyaṃ vacoyutti ‘sāsaṅkhyā pūrīyate yene’ti, yāvatā sāti yasmā paccayo vihito tassa saṅkhyāsaddassa parāmāso tassa ca pūraṇena abhedoccāsaṅkiyāha- ‘abhedenoccate saṅkhyā pūrīyate yenetī’ti abhidhānābhidheyyānamabhedopacārena vuccatītyattho, saṅkhyeyyapūraṇe ḍo na hotīti vatvā tadatthaṃ vibhāvetumāha- ‘dvādasanna’miccādi. So ghaṭo tāsaṃ ghaṭikānaṃ pūraṇo dabbānaṃ dabbantare nāti rittīkaraṇavasena. Vīsatiyā pūraṇotiādinā viggaho.

54. Chā

Kaccāyanena ‘‘dvitīhi tiyo’’ti (2-8-42) suttena dvitisaddehi tiyappaccayaṃ vidhāya ‘‘tiye dutāpi cā’’ti (2-8-43) dvitīnaṃ dutādesena dutiyaṃ tatiyanti ca ‘‘catuchehi thaṭhā’’ti (2-8-41) suttena catuto thappaccayaṃ vidhāya dvittena catutthanti ca nipphāditaṃ. Idha tathā bhāvena kathaṃ te sijjhantīti āsaṅkiya vuttiyaṃ ‘katha’miccādi vuttanti dassetumāha ‘saṅkhye’ccādi. Vuttiyaṃ ‘dutiyassā’tiādinā suttekadesā dassitāti tāni sampuṇṇaṃ katvā dassetuṃ ‘dutiyassā’tiādinā ‘catutthatatiyāna’miccādinā ca vuttāni.

55. Ekā

Saṅkhyāvacanassa gahaṇe ko dosoccāha-‘saṅkhyāvāci’ccādi. Bahuttavisaye payogo na siyāti saṅkhyāvacanassa ekatthe niyatattā vuttaṃ. Ekākīhiccassa atthamācikkhati padhānabhūteheva’ccādinā. Upapajjake bahuttavisaye payogotyapekkhate.

56. Vacchā

Taro hotīti vuttepi tehi taro hotīti viññāyati, vacchādīhīti sutattā pana vacchādīnanti ca viññāyatīti vacchādīnantiādinā vuttiganthopadassanaṃ. Nanu tanutte vavacchādīhi paccayo vidhīyate, ye ca sarīrena kisāvacchādayo, tatrāpyavisesena payogo pasajjati [payopasajjane (potthake)] visesānupādānato, tasmā kathamatra sabhāvasseva tanuttaṃ viññāyate yenevaṃ vivaṭamiccāha- ‘vacchādisaddāna’ micca-di, vacchādīhi pakatīti paccaye vidhīyamāne tāsaṃ pavattinimittaṃ vayovisesādi, yasmiṃ sati vacchādayo saddā dabbe-bhinivisante, taṃ paccayā-sannaṃ, na ca kisattassa bhāvā dabbe vacchādisaddā pavattante. Ato tasseva saddappavattinimittassa tanutte yuttaṃ paccayena bhavituṃ, (na) tanuttamatteti maññate. Pavattinimittaṃ sambandhi āsannanti samānādhikaraṇāni.

Vaccho paṭhamavayo, tassa tanuttaṃ dutiyavayappatti. Dutiyañhi vayaṃ pappontassa vacchassa paṭhamo vayo vacchasaddassa pavattinimittaṃ kiñcimattāvasesaṃ bhavati amumevāha-‘susuttasse’ccādinā. Ukkhotaruṇodutiyavayappatto vuccate, tassa tanuttaṃ tatiyavayappatti. Tatiyañhi vayappattakāle dutiyassa vayassa ukkhasaddappavatti nimittassa kiñcimattā vasesato [vasissate (potthake)] jātisaṅkarattā gaddabhajātiyā vaḷavājātiyā ca missattā. Bhāravāhakattampati yo samattho, so usabhotyuccate, yadātu tassa bhāravāhakatte sāmatthiyaṃ mandaṃ bhavati parikkhīṇaṃ, tadā tanuttambhavatītyāha- ‘sāmatthiyassa tanuttaṃ appabalatā’ti.

57. Kimhā

Samudāyo nāma dvyavayavo vā siyā bahukāvayavo vā, tattha dvyavayavasamudāyā niddhāraṇe sāmatthiyā ekasseva niddhāraṇaṃ viññāyati tamevānusarati. Bahukāvayavasamudāyāpye ‘kassa niddhāraṇe’ti sutte ekassāti vacanābhāvepi ekasseva niddhāraṇaṃ viññātabbaṃ teneva kataro bhavataṃ devadatto’tyādikamudāharaṇamadāsi. Kataro bhavataṃ devadatto kataro bhavataṃ kaṭhotyādyudāharaṇabahuttena niddhāraṇavācīnamabahutthepi niddhāriyamānavācīhī’ti bahuttena vuttaṃ. Apaccaparaṃparāya pavattaṃ gottaṃ vaṃso, tadabhi dhāyino apaccappaccayantāpi abhedopacārena gottaṃ, tevāpaccā paccavantasambandhadvārenāpacce pavattāti sambandhisaddā bhavanti, caraṇasaddā ca kaṭhā yo kiriyāsaddā bhavanti kaṭhādīhi vuttajjhayanatthaṃ yathā sakaṃvatacaraṇakiriyānimittattenājjhetūsu pavattāti tesaṃ sambandhisaddānaṃ kesañci atthassa kiriyāsaddānaṃ cātthassa asatyapi jātitte jātinibandhanaṃ loke kāriyamiṭṭhaṃ taduttaṃ ‘‘gottañca cara- ṇehi sahā’’ti. Tatthāpi jātittamparibhāsitaṃ, tenāha- ‘kaṭhassa caraṇattā jātittaṃ gotattā jātitta’nti ca.

58. Tena

Lokiyāti parasaddasatthakāre sandhāyāha. Iha tu avisesena vuttanti sambandho. Niruttiyaṃ sāmaññena vuttattāti yojanā. Sāmaññena vuttākāraṃ dassetuṃ ‘katha’ntiādi vuttaṃ. Devehi datto brahmunā dattotiādīni kattari karaṇe vā viggahavākyāni. Devadatto devadattiko deviyo devalotiādīni vuttipadāni.

Tattha niruttipiṭakāgatānaṃ ‘devadattā devadattiko’tiādīnaṃ vuttipadānamaññathā nipphattimupadassiya devalo deviyotiādīnampana vacanantareneva nipphattiṃ dassetuṃ ‘devehi datto’tiādi vuttaṃ. Parasaddasatthakārānampi devalo deviyoti vacanantareneva sādhanaṃ sādhanākārañca tesaṃ dassetuṃ ‘kecīhī’tiādi vuttaṃ. Ekadesatoyeva paccayamicchanti tena tesaṃ devalo deviyo datti loccādi bhavati. Kappanāgāravoti dattasaddalopanāmekadesavasena kappanāgāravo.

59. Tassa

Na ca sabbetiādinā bahulādhikāre phalaṃ vuttaṃ. Bhāvasaddo katthaci kiriyāyaṃ vattate ‘bhāve ayaṃ vidhī’ti. Katthaci adhippāye ‘ayametesaṃ bhāvo [bhāvodhippāyo]’ti. Katthaci padatthe ‘ime bhāvā’ti. Katthaci sattāmatte‘tiṇānaṃ bhāvo’ti. Tenāha-‘bhāvasaddasse’ccādi. Rūpasādhana dvārenāti bhāvasaddassa rūpasādhanadvārena, sappanti pakāsenti attha manenāti saddo. Sova abhidhānaṃ abhidhīyate-nenatthoti katvā. Bujjhati atthasarūpanti buddhi, sāva patīyate-nenāttho pacceti attha miti vā paccayoti vuccati.

Nanu ca ‘bhavanti etasmā buddhisaddā’ti vuttaṃ tasmā pavattinimittamubhinnampi bhavati, tathāsati ‘saddappavattinimitta’nti saddasseva pavattinimittatā kasmā vuttāti vuccate. Pākaṭabhāvena abhidhānābhidheyyasambandhassa saddasseva pavattinimittataṃ vatvā visuṃ buddhiyā nimittassa rūpānugatattaṃ visesetvā pavattinimittatamassā dīpetuṃ ‘nimittavasāhi’ccādimāha. Dabbeguṇoti dabbe vuttiyaṃ guṇo nimittanti sambandho. Guṇasaddasseva jātisaddattenodāharaṇadvayaṃ dattaṃ… guṇassa jātiyā visuṃ jātinimittassābhāvato [nidhittassa bhāvato]. Kiriyādītiādisaddena dabbādīnaṃ gahaṇaṃ, keci pana kiriyāsaddānaṃ kiriyā pavattinimittantyāhu. Tesaṃ devadattādīnaṃ avatthāvisesena avatthābhedena sāmaññaṃ tadavatthā visesasāmaññaṃ. Tenāha- ‘devadattassā’tiādi. Vijjamāno padattho visayo yesaṃ devadattādīnaṃ saññāsaddānaṃ tesaṃ pavattinimittaṃ jātilakkhaṇamācikkhitampaṭipāditanti attho.

Anena ca devadattādayo saññāsaddāpi samānā jātisaddāti vuttaṃ hoti. Yadi carahi saññāsaddāpi jātivacanā siyuṃ, pañcavidhattamesaṃ parihāyatīti. Nedamevaṃ viññeyyaṃ… pasiddhatarajātyābhidhāna kaṭhagovīhiyavādisaddā jātisaddattena visuṃ pariggayhanti.

Sambandhibhedatoti ghaṭādisambandhīnaṃ bhedato. Abhāvassabhedatoti ghaṭapaṭādīnaṃ sambandhīnaṃ bhedena abhāvassa bhedato abhedepi bhedā upacaritā santīti yojanā. Yassa sāmaññassa vasā, tesu upacaritabhedesvākāsādīsu. Niravayavāvijjamānavisayānantiye ākāso viya niravayavā abhāvo viya asantā ca, te visayo yesaṃ saddānaṃ tesanti attho. Sāmaññaṃ bhāvoti puthujjanādisāmaññaṃ bhāvoti attho. Alasassa bhāvo kiriyāsambandhittaṃ, brahmaññaṃ jāti cāpalyaṃ nepuññaṃ guṇo vā. Vuttiyaṃ sakatthekantāti ‘‘sakatthe’’ti (4-122) iminā sakatthe katakappaccayantāti attho. Na daṭṭhabbanti sambandho. Pattakālova pattakallaṃ. Karuṇā eva kāruññaṃ.

62. Aṇvā

‘‘Ekayoganiddiṭṭhānaṃ sahavāpavatti sahavā nivattī’’ti ‘bhāva kammesū’ti anuvattate. Tathāpi bhāvetīmināvettha sappayojanattaṃ dassetumāha- ‘bhāvakammesu’ccādi.

64. Tara

Yajjapi sīdhātussa kevalassa supane pavatti, tathāpyatipubbassa ukkaṃse pavattīti āha- ‘atisayo ukkaṃso’ti. So ca atisayo kassa sambhavaticcāha- ‘so ca kiriyāguṇāna’nti. Kathaṃ tesamatisayoccāha- ‘ādhārabhūtadabbavasā’ti. Kutoccāha- ‘anapekkhite’ccādi. Anapekkhito kiriyāguṇānaṃ nissayo dabbasaṅkhāto yesanti viggaho, dabbassa nissayabhūtassā-tisayattaṃ hontampi nissitānaṃ kiriyā guṇānaṃ vaseneva siyā nāññathāti vattumāha-‘paccadhikaraṇa’ntiādi.

Nanu ca yadi kiriyāguṇānamevātisayo, tadā na sijjhati ‘gotaro’ti nesa doso, no cettha jātiyātisayo, kassa carahi guṇassa go ayaṃ yo sakaṭaṃ vahati, gotaro-yaṃ yo sakaṭaṃ vahati sirañcāti, jātiyā hi niccāyekarūpāya nokkaṃsāpakaṃsayogo sambhavatīti dabbassāpi nātisayasambhavo. Tathāhi tulyappamāṇassa guṇakatova mūlato ukkaṃso dissati samānepi hi āyāme vitthāre ca paṭassa kāsikassāññovāggho bhavati māthurassāñño vāti. Dabbassāpi sātisayehi yuttatāmattena sātisayattassupaṭṭhāpitattā vuttaṃ- ‘tenevāhā’tiādi. Yadaggena kiriyāguṇānaṃ nissitānamatisayavasena nissayabhūtampi dabbaṃ kathañcidapyatisaye vattati nāma, tadagge tabbācikāpi pakati attano vacanīyatthavasena tattha vattatiyeva nāmāti ‘atiyaye vattamānato’ti pakativisesanavasena vuttaṃ, tenevāha- ‘iminā pakati visesanattañcāhā’ti. Sakatthikānaṃ pakatiattho jotanīyo hotīti sambandho.

Sakatthikānanti kattari chaṭṭhī sambandhavacanicchāya, sakatthikehīti attho. Hetumāha- ‘pakativisesanantī’ti. Itisaddo hetumhi, yasmā ‘atisaye vattamānato’ti, pakativisesanaṃ, tato pakatyatthabhūte-tisaye jātattā sakatthikehi yathāvuttanayena pakatyatthabhūtetisayo jotanīyo hotīti attho. Tattha nābhidheyyoti byatirekamāha, tathā ca vakkhati- ‘atisayajotakātarādayo’ti.

Atha pakativisesanatte kasmā nābhidheyyo jotanīyoccāha ‘pakatiyāyeva’ccādi. Ukkaṃso samānaguṇavisayeyeva loke diṭṭho [paviṭṭho (potthake)] tena sāmaññavacanepi tādithavisayeyeva [soyeva] kāraṇa vasena hotīti dassetumāha- ‘atisayene’ccādi. Dvinnamekassā-tisayeccādinā ‘dvibahūsukkaṃse taratamā’’ti (caṃ 4-3-45) sakkatasuttatthassādhippāyaṃ vivarati. Taraiyāti sakavohārena vuttaṃ, tesantu īyappaccayo. Evamihāvidhānaṃ sukhasānettanti sambandho.

Ayametthādhippāyo ‘yathāvuttasuttatthavasena dvinnamekassa ukkaṃsābhāvā ‘māthurā pāṭaliputtakehi sukumāratarā’ccādo tarappaccayo na hotīti eko māthuro dutiyo pāṭaliputtako imesaṃ sukumārānaṃ dvinnameko māthuro-tisayena sukumāro sukumārataro, ekamaññesaṃ dvinnamukkaṃsetathāññesaṃ dvinnamekassāti evaṃ dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, ubhayatra tvavayavāpekkhambahuvacanaṃ, tathāhi sukumārattenukkaṃsiyamānānaṃ samudāyānamavayavā māthurā bahavo pāṭaliputtakāpi nikkaṃsiyamānā tathevāvayavā bahavo honti, evaṃ māthurā pāṭali puttakehi sukumāratarā’ti tarappaccayena sijjhati. Imasmiṃ gāme aḍḍhatarā vāṇijjāccādopi kathitena ñāyena dvinnaṃdvinnamekekassa ukkaṃse tarappaccayo bhavati, bahuvacanantu katthaci avayavāpekkhanti sabbaṃ sakkate kicchena sādhenti. Iha tu tathāvidhassa suttassā vidhānā ‘‘taratamissikiyiṭṭhātisaye’’ti tarādīnamatisaye sāmaññena vidhānā sabbattha tarappaccayena sukhasādhanaṃ hotī’’ti.

Avatthābhedenāti paṭutarāvatthāvato paṭuavatthāya bhinnattā vuttaṃ, tathāhi tamevāvatthantarayuttaṃ vattāro bhavanti aññe ‘bhavaṃsūavattho’ti. Pakārantarenapi sādhane hetumāha- ‘atisayamatte vā vidhānato’ti. Anavaṭṭhitattamāha- (‘atisayavāpi’ccādi). Pañcasvetesūti etesaṃ yathāvuttānaṃ tarādīnaṃ pañcannaṃ majjhe, rūpāni guṇavacanassa vuttiyamudāharitāni. Kiriyāvacanassa tu ‘atisayena pācakataro pācakatamo’ti. Issika iyaiṭṭhā sarādī tato (aññato) na honti bahulādhikārā.

66. Tassa

Tassāti sāmaññena vuttepi vikārasambandhīyeva chaṭṭhiyanto gayhati, chaṭṭhiyantasambandhīyeva ca vikāro gayhati sambandhavasāti dassetumāha ‘yassā’ccādi. Kosakārakapāṇavisesehi kato koso. Pāṇayo sattā, osadhyophalapākantā, rukkhā pupphaphalūpagāti rukkhosadhīnaṃ lakkhaṇaṃ vadanti tallakkhaṇenettha rukkho sadhayo na gayhanti, kiñcarahi osadhisaddena latādipi gayhati, rukkhasaddena (vanappa)tayopi, vanappatayo hi phalavantā na pupphavantā. Kathaṃ gāvassa vikāre purise mayoccāha- ‘aññasmi’ntiādi. Gāvassa idaṃ gomayaṃ.

67. Jatu

Upapatyantaranti paccayalopato yutyantaraṃ.

68. Samū

Tīsuttaresu ca vattateti sambandho. Rājaññamanussānampi jātiyamapacce ññassappaccayānaṃ vidhānā vuttaṃ ‘gottappaccayantā’ti āha- ‘rājaññānaṃ samūho’ccādi. Ukkho usabho. Oṭṭho kharato, urabbho meso, evamiccādinā ‘ukkhānaṃ samūho’ccādi. Vākyamapadisati. Kākānaṃ samūhoti viggaho, ṇikaacittāti iminā ṇiko acittavāca keheva dissatīti ñāpeti. Apūpo piṭṭhapūpo, saṃkulanti (guḷa) missakakhajjakaviseso.

69. Janā

‘‘Tadassaṭṭhānamīyo cā’’ti (2-8-13) kaccāyanasuttassāya mattho ‘‘tadassaṭṭhānamiccetasmiṃ atthe chaṭṭhiyantato īyappaccayo hotī’ti. Tena madanassa ṭhānaṃ madanīyaṃ bandhanassa ṭhānaṃ bandhanīyaṃtyādikaṃ sādhenti. Idha pana tathāvidhassābhāvā kathaṃ taṃ sijjhatītyāsaṅkiya ‘madanīya’ntiādikaṃ vuttaṃ, taṃ dassetumāha- ‘madanīyādippasiddhiyā’ccādi. Sādhanakkamaṃ dassetumāha- ‘evamaññate’ccādi.

Ṭhānanti kāraṇaṃ. ‘‘Upamatthāyitatta’’nti (2-8-14) kaccāyanasuttassāyamattho ‘‘upamatthe āyitattappaccayo hotī’’ti tena dhūmo viya dissatīti dhūmāyitattaṃ timiramiva dissatīti timirāyitattaṃtyādikaṃ sādhentīti vuttanayameva. Tampihaccādikaṃ dvīsu sādhanakkamadassanaṃ, dhūmo viya dissatīti dassito yo kammattho sopi dhūmāyīti kattuvasena sakkā parikappetunti kattusādhanato dhūmāyitasaddā sakatthettappaccayepi dhūmo viya dissatīti atthe āyitatthappaccayepi nātthabhedo-ññatravacanicchābhedāti daṭṭhabbaṃ, bhāvattho pana tesaṃ bhāvappadhānavasena labbhati, dhūmasseva dassananti viggahe āyitattena vā.

70. Iyo

Aññasminti aññasmimpi atthe iyoti yojanā.

74. Kathā

Pavāse dūragamane sādhu pavāsiko, upavāse ratyabhojane sādhu upavāsiko.

75. Pathā

Pathe sādhu upākārakaṃ pātheyyaṃ, maggopakaraṇaṃ, sapatimhi dhana patimhi sādhu upakaraṇaṃ sāpateyyaṃ dhanaṃ.

77. Rāyo

Tumantakiriyāyāti ghātetuṃ (tyādītu) mantakiriyāya. Vā saddo samuccayo, ghātetuṃ vātiādinā yojetabbo.

78. Tame

Itisaddena byavacchinnamatthamupadassayamaññanāpekkhaṃ sappadhānaṃ mantvādi vidhimhidamatthadvayaṃ byāpārīyaticcāha-‘ettha assa atthī’ti. Nanu ca yaṃ yassa hoti taṃ tasmimpi hoti (yaṃ yasmiṃ hoti) tassāpi taṃ hoti teneva vuccate- ‘chaṭṭhīsattamīnamaviseso’ti, tatrañña taraniddeseneva siddhe kimatthamiha chaṭṭhīsattamīnaṃ bhedenopādānaṃ karīyatīti vuccate-yatrāvayavāvayavibhāvo, tattheva chaṭṭhīsattamīnamatthassa aviseso [vatthuto (potthake)] yathā ‘rukkhesākhā rukkhassa sākhā’ti. Sassāmibhāvajaññajanakabhāvādo tu nāvassamādhārādheyyabhāvoti dvinnamevatthānamupādānanti.

Nanu ca sambhave byabhicāre ca sati visesanaṃ sātthakaṃ bhavati yathā ‘nīlamuppala’nti, nevātthittassātthi byabhicāro, tathā ca vuttaṃ- ‘na sattaṃ padattho byabhicaratī’ti, tasmā byavecchejjābhāvā niratthakamatthītivisesanantyāha- ‘padatthasse’ccādi. Sattāyaṃ abyabhicāre pīti sambandho. Kālantarā byabhicāratthamatthītivisesananti dassetumāha- ‘kāle’ccādi.

Nanu ca suttesu kālo padhānaṃ na hoti, ‘‘tena kataṃ kītaṃ’’tyādinā hi paccayattho dassito, tathā hi kāyikaṃvācasikaṃ tyādo na kālasampaccayo, evamihāpi sattāmatte bhavitabbaṃ, atthīti tu vattamānasattāya eva pariggaho kathamavasīyate yena kālavisesanaṃ siyāti. Saccaṃ, kintu padatthassa sattābyabhicārābhāvepi atthītivisesanopādānasāmatthiyātra visiṭṭho sattā atthīti visesanattenopāttā, na sattāmattanti patīyate, sā pana visiṭṭhā sattā sampatisattā, atthi ca tassā byabhicāro sāmaññasattāyāti yujjateva visesanavisessabhāvoti maññate. Upādhīti visesanaṃ.

Na bhuñjaticcādiviyāti yathā na bhuñjatīti nañssa paṭisedhattā viruddhatthapadassa sannidhāne-tthantarassa paṭisedharūpassatthassāvagati padanibandhanassa vidhino abādhikā bhavati, tamivākyattho. Adhippāyattha māha- ‘atthivacanicchāya yo visayo tassa niyamo’ti. Kati payasambhave na pana gomā rukkhavāti yojanā, tehīti pasaṃsāpahūtehi. Kakude āvatto kakudāvatto, nindito kakudāvatto assa atthīti kakudāvattī. Kathaṃ ninditattamassiccāha-‘kakudā vatto’ccādi. Saṃsatto daṇḍo assa atthiccanena gehaṭṭhitena vijjamānenapi daṇḍena daṇḍīti nābhidhīyatīti vadati. Dabbebhidheyyeti jātisannissayagopiṇḍaassapiṇḍādisaṅkhāte dabbe-bhidheyye, bhavaṃ bhaveyyāti yadākadāci bhavanto yadi bhaveyya.

79. Vantva

Paññavā ‘‘byañjane dīgharassā’’ti (1-33) rasso.

80. Daṇḍā

Dve hontīti iko īceti dve honti, ekamekaṃvāti ubhinnaṃ. Vāsaddo dve hontīti etthāpi daṭṭhabbo. Uttamīṇeva dhanā ikoti gaṇasuttaṃ vivarati ‘uttamīṇevā’tiādi. Kenettha samāsoti āha- ‘syādisyādinekatthanti samāso’ti. Uttamīṇo dhanasāmī. Asannihite atthāti gaṇasuttaṃ, asannihitetīmassa atthaṃ vivarati ‘appatte’ti. Asampatteti attho. Asannihiteti ca attho iccassa visesanaṃ. Atthanaṃ asannihite atthe āsisanaṃ attho, so assa atthīti atthiko atthī. Tadantācāti gaṇasuttaṃ, asannihitetyanuvattate, asannihitopādhikā atthantā ca ika īppaccayo bhavatītyattho. Vaṇṇantāīyevāti gaṇasuttaṃ, brahmānaṃ devānaṃ vaṇṇoti vā samāso. Hatthadantehi jātiyanti gaṇasuttaṃ.

Jātiyanti paccayavisesanaṃ. Vaṇṇato brahmacārimhīti gaṇasuttaṃ. Brahmasaddena niyamaviseso vuccaticcāha-‘vijje’ccādi. Tasmiñcaniyamavisesacaraṇe tiṇṇaṃ brāhmaṇādīnamevādhikāro, nasuddassāti dassento āha- ‘tañce’ccādi. Tevaṇṇiko vaṇṇīti vuccatīti sambandho. Tīsu vaṇṇesu bhavo tadantogadhattā tevaṇṇikoti bhavatthe ṇiko. Vaṇṇasaddo brāhmaṇādivaṇṇavacano. Tatra brahmacārimhityanena suddo byavacchijjate.

Athavā brahmanti nibbānaṃ tadattho ganthopi, taṃ brahmaṃ nibbānaṃ dhammaṃ vā tepiṭakaṃ caratīti brahmacārī, yati. Yatayopi hi vaṇṇīti brahmacārinoti vuccanti. Vaṇṇīliṅgīti hi vutte tiliṅgavāti attho. Vaṇṇa saddo panettha yathāvutta brahmapariyāyo. Pokkharādito deseti gaṇasuttaṃ. Deso cettha yattha(tthi pokkharādīni so). Padumagaccha pokkharaṇīnaṃ vācakassāti iminā padumāni assaṃ santīti paduminīti pokkharaṇīpi vuccatīti dasseti. Nāvā atthīti nāviko, yāgame nāvāyiko. Sukhadukkhā ī, balā bāhūrupubbā ceti ca gaṇasuttāni.

82. Mukhā

Ihāpi pasajjeyya madhu asmiṃ ghaṭe atthīti etthāpi payoge madhuranti rappaccayo pāpuṇeyya madhumhi abhidheyyati adhippāyo. Na gacchantīti nagā. Yajjapi ūsavāccādo pahūtādivisayāyātthitāya sambhavo, tathāpi ñusādivato paccaya(ttha)ttena vacanicchābhāvā ñusavā ghaṭoccādi na sijjhati tasmā pahūtādivisayātthitāsambhavepi taṃvato-tthassa paccaya(ttha)ttena ñusaro desoti vattu micchāyaṃ paccayo yathā siyā aññatramābhaviccevamattho veditabboti āha- ‘iti’ccādi. Kuñjavātiettha kuñjasaddo tiṇalatādyacchāditapabbatekadese vattate.

87. Picchā

Parehi vācāsaddā ālo vihito nindāyaṃ, neha tatheti codanamubbhāvayati ‘nindāya’miccādinā.

88. Sīlā

Sīlamassa atthi, kesā assa santīti viggaho. Aṇṇā niccanti niccavidhyutthaṃ gaṇasuttaṃ. Gāṇḍīrājīhi saññāyanti saññāvisayaniyamanatthaṃ gaṇasuttaṃ. Gaṇḍassa gaṇḍamigasiṅgassa ayaṃ gāṇḍī, sā assa atthīti gāṇḍīvo.

90. Sissa

Samassa atthīti suvāmī,saṃ sakiyaṃ.

91. Lakkhyā

Akārādeso ca ṇasanniyogenāti iminā yattha ṇakāro tatthevāyamakārādesoti dasseti. Upādānatoti iminā nissayakaraṇameko satthiyo ñāyoti dasseti. Antassa avidhānasāmatthiyācāti iminā satipi pubbalopena payoga nipphattiyaṃ akāraṃ vidhāya tassa lopo niratthakoti dasseti. Lakkhī sirī assa atthīti lakkhaṇo.

94. Imiyā

Kappo yogyatā assa atthīti kappiyo, jaṭā hānabhāgo, senā assa atthīti viggaho.

95. Topa

‘Ohāka cāge’ iti sakakārassa hādhātuno payoge toppaccayaṃ nisedhetvā‘satthā hīyate satthā hīno’ti udāharaṇaṃ dassitaṃ. Tenāha- ‘sakkateccādi. Dassetuṃ tatiyampanudāharaṇanti sambandho. Cīppaccayāvasānānanti ‘‘abhūtatabbhāve karāsabhūyoge vikārācī’’ti (4-119) vutto cīppaccayo avasāne ye santi viggaho. Jātiyavajjitānanti ‘‘tabbati jātiyo’’ti (4-113) suttena jātiyappaccayena vajjitānaṃ. Kaccāyane tu toādīnaṃ vibhatti saññattā na tato puna vibhattuppatti.

96. Ito

Vuttiyaṃ ‘etassa ṭa eta’ iti atoiccatra etassa ṭādeso etto iccatra etaādesoti attho.

97. Abhyā

Nanu ca kiṃ iminā suttena, pañcamyantā ‘‘to pañcamyā’’ti (4-95) bhavissati, apañcamyantātu ‘‘ādyādīhī’’ti (4-98) netadevaṃ daṭṭhabbaṃ. ‘‘To pañcamyā’’ti (4-95) pakativisesānamaparāmāsato kutoci pañcamyantā hotu, apañcamyantā pana ‘‘ādyādīhī’’ti sutte sasaṅkhyassādisaddassa gahaṇena taṃsadisā sasaṅkhyāevopalakkhīyantītipi viññāyeyya tato apañcamyantehi abhyādīhi to na siyāti abhitoccādi na sijjhatīti ‘‘abhyādīhī’’ti suttanti daṭṭhabbaṃ.

98. Ādyā

Nanu ca toicceva sāmaññena suttite yatokutoci pañcamyantā vā apañcamyantā vā bahulaṃ vā tomhi iṭṭhappasiddhīti kiṃ ādyādīhīti suttenāti saccaṃ, tathāpi vibhāgena dassite vibhāgaso visesāvasāyo siyāti na dosoti. Yanti paṭhamantā tomhi yato.

100. Katthe

Pubbenevāti ‘‘sabbādito’’ (4-99) ccādināva. Etassāti etasaddassa, imassāti imasaddassa.

101. Dhi

Vāvidhānāti vikappena dhippaccayassa vidhānā.

102. Yā

Yatrāti vutte yatthāti uppalakkhitameva siyāti na vuttaṃ. Evamuparipi.

104. Kuhiṃ

Hiñcanaṃ vidhīyate ‘‘hiṃ haṃ hiñcana’’nti (2-5-9) suttena. Hiñciādīnanti hiñcidācirahaciādīnaṃ.

105. Sabbe

Etasmiṃ kāle ekadāiccādi daṭṭhabbaṃ.

106. Kadā

Kudāsaddo canaṃsaddayogeva dissati kudācananti.

107. Ajja

Nimittanimittīnanti kāraṇakāriyānaṃ, samāneti sādhāraṇe. Samānameva bodheti ‘taṃyathe’ccādinā. Ettha pana mammatāḷanaṃ nimittaṃ pāṇa haraṇaṃ nimittī, tassāti anajjatanassa. Upari tyādikaṇḍe karahasaddo tu cisaddasaṃyuttova dissati karahacīti.

110. Dhāsaṃ

Saṅkhyāvācino saddā saṅkhyāsaddena gahitāti āha- ‘atthe’ccādi. Pakāro dabbaguṇadhisayopi atthi, tattha yadi sopi gayheyya dabba guṇānaṃ liṅgasaṅkhyāhi yogā dhāppaccayanta(mpi tabbisayoyeveti) [cettha (potthake] (pakāravācakaliṅgasaṅkhyāhi yogā) aliṅgamasaṅkhyañca [dhāppaccayantamaliṅgamasaṅkhyañca-iti kāsikāvuttipañjakāyaṃ] na siyā, evañca satyabyayattamabhimatantassa na siyā, tañciṭṭhaṃ, kiriyāvisaye tu tasmiṃ gayhamāne ekadhābhuñjati dvidhābhuñjati dvidhāgacchaticcādo bhojana gamanādikiriyāya sabbathā liṅgasaṅkhyāhi yogābhāvā yathāvutta doso na siyāti pāṇinīyavuttikārena jayādiccena kiriyā visayoyevettha pakāro gahito. Tampati āha- ‘dabbe’ccādi. Kasmā panevamāhāti āha- ‘navadhādabba’miccādi. ‘‘Navadhā dabbaṃ, bahudhā guṇo’’ti vesesikānaṃ saṅketo.

Tattha puthabyāpotejovāyvākāsakāladisāttamanānīti nava dabbāni. Rūpa rasa gandha phassa saṅkhyāparimāṇa puthuttasaṃyogavibhāga parattāparattabuddhisukhadukkhecchādosapayatanā ca guṇā, casaddena gurutta davattasinehasaṅkhāradhammādhammasaddā ceti catubbīsati bahudhā guṇo. Atrāpi yathāvuttakāsikāvuttiyā pañcikākārena jinindabuddhinā navadhā dabbaṃ bahudhā guṇotyatrāpi ‘‘kiriyājjhāharitabbā navadhā dabbaṃ bahudhā guṇo upadisīyati viññāyati byākhyāyate vijjatevā’’ti kiriyāvisayoyeva pakāro paṭipādito, payogadassanato byavacchejjabhāvā sabbattha kiriyeveti visesanopādānamayuttanti sambandho.

Navadhā dabbaṃ bahudhā guṇoti payogadassanato dabbaguṇavisayānampakārānaṃ gayhupagattā byavacchedayitabbānaṃ dabbaguṇavisayānampakārānaṃ bhāvā sabbasmiṃ dabbaguṇavisaye jinindabuddhinā vuttanayena kiriyā atthevāti kiriyāvisayova pakāro gayhatīti vuttikāra pañjikākārānaṃ visesanopādānamayuttanti attho.

Tatoyevāti yato visesanopādānamayuttaṃ tatoyeva dvīhiccādikamāheti attho. Ayametthādhippāyo ‘‘dvidhā karotīti kiriyāpayogepi pakāro dabbaguṇavisayo… dabbavisayassa guṇavisayassa vā dvidhābhāvassa karīyamānattā, natu kiriyāvisayo… dvidhābhāvassa karaṇakiriyāvisayassettha vattumanicchitattā. Tatoyeva kiriyāpakāropādāne [pakārotisayane (potthake)] atra dhāppaccayantappayogo na siyāti viññāpetuṃ ‘dvīhi’ccādikamāhe’’ti tenāha‘atre’ccādi.

Dabbaguṇavisaye pakāre gayhamāne yoyaṃ doso sambhāvito parehi, taṃ dāni nirākattumāha ‘satipice’ccādi. Sabhāvato aliṅgamasaṅkhyañcāti sambandho, saṅkhyantarāpādane gamyamāne dhāppaccayo vihito pāṇiniyehi, tadāha- ‘dabbasse’ccādi saṅkhyāntarāpādanepīti pubbaṃ yā vavatthitā saṅkhyā, tato- ññaṃ saṅkhyāntaraṃ tassāpādanaṃ karaṇaṃ saṅkhyantarāpādanaṃ, tasmimpīti attho.

113. Tabba

So pakāro assāti tabbā, tasaddena pakārassa parāmaṭṭhattā tabbatītettha pakāravatīti attho vuttoti āha- ‘tasaddene’ccādi. Pakāravatīti pakāravati atthe. Muduppakāravā mudujātiyo.

115. Kati

Kiṃ saṅkhyānamparimāṇamesanti atthe ‘‘kimhā rati rīvarīvataka rittakā’’ti (4-44) suttena ratippaccayaṃ vidhāya katīti siddhattā vuttaṃ- ‘saṅkhyāparimāṇavisaye sādhitattā’ti, kati ca so saṅkhyā parimāṇavisayattā saṅkhyā ceti katisaṅkhyā, tāya.

116. Bahu

Paccāsattīti sambandhimhi ekamhi dassite dviṭṭhattā sambandhassa paro sambandhī viññāyamāno parova viññāyati yuttitoti ‘sambandhatovā’ti vuttaṃ.

117. Sakiṃ

Nipātanassāti sakinti nipātanassa.

118. So

Khaṇḍaṃ khaṇḍaṃ khaṇḍaso, puthu pakāro puthuso.

119. Abhū

Nanu ca abhavanannāma sabbathā anuppattiyā vā avatthantarena vā, tathā satyabhūtasaddo-nuppannamattavacanopīti kathamabhūtasaddo-vatthantare nābhūte vuttoccāha- ‘abhūtassi’ccādi. Kathamavatthāva tasaddena parāmasīyatīti ce abhūtasaddo yadyanuppannavācī siyā, tadā tasaddappa yogoyeva na siyā… tasaddenābhūtasseva gahaṇato, abhūtabhāveccādinā suttitaṃ siyā, tena tasaddappayogasāmatthiyā avatthāva tasaddena parāmasīyati, tapparāmaṭṭhañcāvatthantaramabhūta saddo apekkhate, tenāha- ‘tabbhāvetivacanā’iccādi. Bhavanaṃ bhāvo tāya avatthantare bhāvo tabbhāvo tasmiṃ. Tenāha ‘abhūtasse’ccādi. Bhāveti visayasattamī, saṃsattamī vāti āha- ‘visaye gammamāne vā’ti. Kuṇḍalattenāti kuṇḍalasabhāvena.

120. Dissa

Dissantīti vutte payoge dissantīti ayamattho viññāyatīti āha ‘disi’ccādi, idaṃ suttaṃ vijjhaṅga paribhāsā bhavatīti seso. ‘‘Ṇovā-pacce’’tiādinā (4-1) suttena vuttesvanekavidhesu atthesu pari samantato bhāsatīti paribhāsā, vidhino paccayassa aṅgabhūtā paribhāsā vijjhaṅgaparibhāsā. Vidhiyevāti suttamidanti sambandho. Vakkhamānasuttadvayanti ‘‘aññasmiṃ sakatthe’’ti suttadvayaṃ.

125. Saṃyo

Antarasaddo-nekatthopīhāntarāḷavācī majjhavācī gayhati, na vijjatentaramesanti antarāḷamattapaṭisedhepayojanaṃ natthīti katvāntarā ḷaṭṭhassābhāvāntarāḷaṃ natthītyupacarīyati, evañhi loke payujjate ‘anantarā ime gāmā anantarā ime pāsādā’ti antarāḷagatassa ññassa gāmassaññassa pāsādassa vābhāvā tathā byapadisīyate, tathevamihāpyantarāḷagatassaññassa byañjanassābhāvā anantarā ityuccante, athavāntarasaddo byavadhānavācī byavadhānābhāvato-nantarā iti vuccante. Antaraṃ karotīti vā khādiippaccayaṃ [ṇippaccayaṃ (potthake)] vidhāya antarāyati byavadhānaṃ karotīti kattari appaccayaṃ vidhāya antaro byavadhāyako natthetesanti anantarā. Yathā ‘rukkhā vanante’ttha rukkhā samuditāvekavanabyapadesaṃ labhante, tathātrāpi byañjanā samuditāvete saṃyogabyapadesagocarattaṃ paṭipajjante.

Saṃyogoti hi samudāyappadhāno niddeso byañjanātyavayavappadhāno, tasmā byañjanāti bahuvacanena saṃyogoti ekavacananiddeso ghaṭate, nanu ca vaṇṇānamuccāritappadhaṃsittā yogapajjamaṭṭhitamānānaṃ na sambhavati samudāyattanti samudāyattamayuttanti nāyuttaṃ, tathāhi uttaruttaraggāhini buddhi pubbaparībhūte byañjanāvayave samudāyarūpena saṅkappentī samudāyavohārampavattayīti.

Ṇānubandheti ditisaddassa saṃyogāvisayattā deccoti ‘sarānamādissā’ti visayo, uḷumpasaddassa saṃyogavisayattā oḷumpikoti etassa visayoti tattha rāghavo venateyyo meniko decco dosaggānti rūpāni. Idha tu oḷumpiko koṇḍaññoti yujjanti. Teneva ca tattha pañcikā ettha, ettha ca pañcikā tattha upanetabbāti.

127. Kosa

Kosajjanti ettha tassa jattañca nipātanā, ajjavanti etthha ‘‘uvaṇṇassā vava sare’’ti (4-129).

135. Jovu

Yakārassa dvitte jeyyo.

137. Kaṇa

Atisayena appo, atisayena yuvāti viggaho.

139. Ḍesa

Satissāti vutte satisaddo viññāyati satyantepi visesanattena vattumicchitesatyanto kathaṃ viññāyaticcāsaṅkiya ‘‘saṅkhyāya saccutīsāse’’ccādinā (4-50) satyantādīhi ḍo vihito, tasmiñca ḍetinimittenopādinne tadupādānasāmatthiyāsatyantova viññāyatīti dassetumāha- ‘ḍeti nimittopādānā’tiādi.

142. Adhā

Dhātuto añño saddo adhātu tassa. Pañcikāyampana pakatipi saddoyevāti dhātutoiccādinā adhātusaddassa atthamattaṃ vuttaṃ.

Tassāti adhātuppakatiyā, adhātusaddassāti vuttaṃ hoti. Tenacāti kakārena ca, tasmāti tena kāraṇena. Pubbaggahaṇamantarenātipāṇininā ikārādesavidhāyake imasmiṃyeva suttekakārato pubbassa ikārādesavidhānatthaṃ pubbaggahaṇaṃ kataṃ, taṃ pubbassātivacanaṃ vināti attho. Sacetiādinā kathayatīti sambandho. ‘‘Byañjane dīgharassā’’ti (1-33) rasso vutto, assāti jātiniddese tu ākārassacikāro bhavatyeva, siyā etanti bahuparibbājakāti etaṃ rūpaṃ hoti. Syādyatra byavahito… kakārato pubbe syādi, na syādi kakārā paroti.

Nanu ca asyāditoti ettha pasajjappaṭisedho naña kasmā gahito, na pariyudosoti āsaṅkiya pariyudāsesmiṃ gahite sati dosaṃ vattumārabhate ‘pariyudāse’iccādinā. Syāditoti syādyantato paribbājakasaddato. Paribbājakasaddohi syādyanto vākye syādyantattā, teneva vakkhati- ‘paribbājakasaddato ettha syādyuppattī’ti. Asyādismā paroti katvā bahuparibbājakasaddato na syādyuppattīti sambandho.

Tatocāti bahuparibbājakasaddato ca. Pasajjappaṭisedhena nañasaddena aññapadatthasamāsepi siyāva dosoti dassento āha- ‘avijjamānosyādi’ccādi.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Catutthakaṇḍavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app