5. Bālavaggo

5. Bālavaggo 60. Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ; Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ. 61. Carañce nādhigaccheyya, seyyaṃ sadisamattano; Ekacariyaṃ [ekacariyaṃ (ka.)] daḷhaṃ

ĐỌC BÀI VIẾT

6. Paṇḍitavaggo

6. Paṇḍitavaggo 76. Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ; Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje; Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo. 77. Ovadeyyānusāseyya,

ĐỌC BÀI VIẾT

12. Attavaggo

12. Attavaggo 157. Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ; Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito. 158. Attānameva paṭhamaṃ, patirūpe nivesaye; Athaññamanusāseyya, na

ĐỌC BÀI VIẾT

16. Piyavaggo

16. Piyavaggo 209. Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ; Atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ. 210. Mā piyehi samāgañchi, appiyehi kudācanaṃ; Piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

ĐỌC BÀI VIẾT

20. Maggavaggo

20. Maggavaggo 273. Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā; Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā. 274. Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā; Etañhi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app