2. Dukanipāto

2. Dukanipāto 1. Abhirūpanandātherīgāthā 19. [apa. therī 2.4.157 apadānepi] ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ; Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ. 20. ‘‘Animittañca

ĐỌC BÀI VIẾT

3. Tikanipāto

3. Tikanipāto 1. Aparāsāmātherīgāthā 39. ‘‘Paṇṇavīsativassāni , yato pabbajitāya me; Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ. 40. ‘‘Aladdhā cetaso santiṃ, citte avasavattinī;

ĐỌC BÀI VIẾT

4. Catukkanipāto

4. Catukkanipāto 1. Bhaddākāpilānītherīgāthā 63. ‘‘Putto buddhassa dāyādo, kassapo susamāhito; Pubbenivāsaṃ yovedi, saggāpāyañca passati. 64. ‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni; Etāhi tīhi

ĐỌC BÀI VIẾT

5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthā 67. ‘‘Paṇṇavīsativassāni , yato pabbajitā ahaṃ; Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ. 68. ‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā; Bāhā paggayha kandantī, vihāraṃ

ĐỌC BÀI VIẾT

6. Chakkanipāto

6. Chakkanipāto 1. Pañcasatamattātherīgāthā 127. ‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā; Taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], ‘mama putto’ti rodasi.

ĐỌC BÀI VIẾT

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthā 175. ‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā; Puttadārāni posentā, dhanaṃ vindanti māṇavā. 176. ‘‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati; Khippaṃ

ĐỌC BÀI VIẾT

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto 1. Sīsūpacālātherīgāthā 196. ‘‘Bhikkhunī sīlasampannā, indriyesu susaṃvutā; Adhigacche padaṃ santaṃ, asecanakamojavaṃ’’. 197. ‘‘Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

ĐỌC BÀI VIẾT

10. Ekādasanipāto

10. Ekādasanipāto 1. Kisāgotamītherīgāthā 213. ‘‘Kalyāṇamittatā muninā, lokaṃ ādissa vaṇṇitā; Kalyāṇamitte bhajamāno, api bālo paṇḍito assa. 214. ‘‘Bhajitabbā sappurisā, paññā tathā

ĐỌC BÀI VIẾT

11. Dvādasakanipāto

11. Dvādasakanipāto 1. Uppalavaṇṇātherīgāthā 224. ‘‘Ubho mātā ca dhītā ca, mayaṃ āsuṃ [ābhuṃ (sī.)] sapattiyo; Tassā me ahu saṃvego, abbhuto lomahaṃsano. 225. ‘‘Dhiratthu

ĐỌC BÀI VIẾT

12. Soḷasanipāto

12. Soḷasanipāto 1. Puṇṇātherīgāthā 236. ‘‘Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ; Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā. 237. ‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā

ĐỌC BÀI VIẾT

13. Vīsatinipāto

13. Vīsatinipāto 1. Ambapālītherīgāthā 252. ‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ; Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā. 253. ‘‘Vāsitova surabhī karaṇḍako, pupphapūra

ĐỌC BÀI VIẾT

14. Tiṃsanipāto

14. Tiṃsanipāto 1. Subhājīvakambavanikātherīgāthā 368. Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ; Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā. 369. ‘‘Kiṃ te aparādhitaṃ

ĐỌC BÀI VIẾT

15. Cattālīsanipāto

15. Cattālīsanipāto 1. Isidāsītherīgāthā 402. Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe; Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo. 403. Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā

ĐỌC BÀI VIẾT

16. Mahānipāto

16. Mahānipāto 1. Sumedhātherīgāthā 450. Mantāvatiyā nagare, rañño koñcassa aggamahesiyā; Dhītā āsiṃ sumedhā, pasāditā sāsanakarehi. 451. Sīlavatī cittakathā, bahussutā buddhasāsane vinītā;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app