2. Guhaṭṭhakasuttaniddeso

2. Guhaṭṭhakasuttaniddeso Atha guhaṭṭhakasuttaniddesaṃ vakkhati – 7. Sattoguhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho; Dūre vivekā hi tathāvidho so, kāmā hi loke

ĐỌC BÀI VIẾT

3. Duṭṭhaṭṭhakasuttaniddeso

3. Duṭṭhaṭṭhakasuttaniddeso Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati – 15. Vadantive duṭṭhamanāpi eke,athopi[aññepi te (sī.), aññepi (syā.)]ve saccamanā vadanti; Vādañca jātaṃ muni no upeti,

ĐỌC BÀI VIẾT

4. Suddhaṭṭhakasuttaniddeso

4. Suddhaṭṭhakasuttaniddeso Atha suddhaṭṭhakasuttaniddesaṃ vakkhati – 23. Passāmisuddhaṃ paramaṃ arogaṃ,diṭṭhena saṃsuddhi narassa hoti; Evābhijānaṃ paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ. Passāmi suddhaṃ

ĐỌC BÀI VIẾT

5. Paramaṭṭhakasuttaniddeso

5. Paramaṭṭhakasuttaniddeso Atha paramaṭṭhakasuttaniddesaṃ vakkhati – 31. Paramantidiṭṭhīsu paribbasāno, yaduttariṃ kurute jantu loke; Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto. Paramanti

ĐỌC BÀI VIẾT

7. Tissametteyyasuttaniddeso

7. Tissametteyyasuttaniddeso Atha tissametteyyasuttaniddesaṃ vakkhati – 49. Methunamanuyuttassa, [iccāyasmā tisso metteyyo] Vighātaṃ brūhi mārisa; Sutvāna tava sāsanaṃ, viveke sikkhissāmase. Methunamanuyuttassāti. Methunadhammo nāma yo so

ĐỌC BÀI VIẾT

8. Pasūrasuttaniddeso

8. Pasūrasuttaniddeso Atha pasūrasuttaniddesaṃ vakkhati – 59. Idhevasuddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu; Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

ĐỌC BÀI VIẾT

9. Māgaṇḍiyasuttaniddeso

9. Māgaṇḍiyasuttaniddeso Atha māgaṇḍiyasuttaniddesaṃ vakkhati – 70. Disvānataṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ; Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.

ĐỌC BÀI VIẾT

10. Purābhedasuttaniddeso

10. Purābhedasuttaniddeso Atha purābhedasuttaniddesaṃ vakkhati – 83. Kathaṃdassīkathaṃsīlo, upasantoti vuccati; Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ. Kathaṃdassī kathaṃsīlo, upasantoti vuccatīti. Kathaṃdassīti

ĐỌC BÀI VIẾT

11. Kalahavivādasuttaniddeso

11. Kalahavivādasuttaniddeso Atha kalahavivādasuttaniddesaṃ vakkhati – 97. Kutopahūtākalahā vivādā, paridevasokā sahamaccharā ca; Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi. Kutopahūtā kalahā

ĐỌC BÀI VIẾT

12. Cūḷaviyūhasuttaniddeso

12. Cūḷaviyūhasuttaniddeso Atha cūḷaviyūhasuttaniddesaṃ vakkhati – 113. Sakaṃsakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti; Yo evaṃ jānāti[evaṃ pajānāti (sī.)]sa vedi dhammaṃ, idaṃ

ĐỌC BÀI VIẾT

13. Mahāviyūhasuttaniddeso

13. Mahāviyūhasuttaniddeso Atha mahāviyūhasuttaniddesaṃ vakkhati – 130. Yekecime diṭṭhiparibbasānā, idameva saccanti ca vādayanti[saccanti pavādayanti (syā.)]; Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti

ĐỌC BÀI VIẾT

14. Tuvaṭṭakasuttaniddeso

14. Tuvaṭṭakasuttaniddeso Atha tuvaṭṭakasuttaniddesaṃ vakkhati – 150. Pucchāmitaṃ ādiccabandhu,[ādiccabandhū (sī. syā.)]vivekaṃ santipadañca mahesi[mahesiṃ (sī. syā.)]; Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ

ĐỌC BÀI VIẾT

15. Attadaṇḍasuttaniddeso

15. Attadaṇḍasuttaniddeso Atha attadaṇḍasuttaniddesaṃ vakkhati – 170. Attadaṇḍābhayaṃ jātaṃ, janaṃ passatha medhagaṃ; Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā. Attadaṇḍā bhayaṃ jātanti. Daṇḍāti tayo

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app