43. Sakiṃsammajjakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Therāpadānapāḷi (Dutiyo bhāgo) 43. Sakiṃsammajjakavaggo 1. Sakiṃsammajjakattheraapadānaṃ 1. ‘‘Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ; Disvāva taṃ pādapaggaṃ,

ĐỌC BÀI VIẾT

45. Vibhītakavaggo

45. Vibhītakavaggo 1. Vibhītakamiñjiyattheraapadānaṃ 1. ‘‘Kakusandho mahāvīro, sabbadhammāna pāragū; Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ. 2. ‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ; Bhagavā

ĐỌC BÀI VIẾT

47. Sālakusumiyavaggo

47. Sālakusumiyavaggo 1. Sālakusumiyattheraapadānaṃ 1. ‘‘Parinibbute bhagavati, jalajuttamanāmake; Āropitamhi citake, sālapupphamapūjayiṃ. 2. ‘‘Satasahassito kappe, yaṃ pupphamabhiropayiṃ [pupphamabhipujayiṃ (syā.)]; Duggatiṃ nābhijānāmi, citapūjāyidaṃ [buddhapūjāyidaṃ (syā.)] phalaṃ.

ĐỌC BÀI VIẾT

48. Naḷamālivaggo

48. Naḷamālivaggo 1. Naḷamāliyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ; Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ. 2. ‘‘Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade; Tatthaddasāsiṃ sambuddhaṃ,

ĐỌC BÀI VIẾT

50. Kiṅkaṇipupphavaggo

50. Kiṅkaṇipupphavaggo 1. Tikiṅkaṇipupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare; Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ. 2. ‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ; Sambuddhamabhipūjetvā, gacchāmi

ĐỌC BÀI VIẾT

51. Kaṇikāravaggo

51. Kaṇikāravaggo 1. Tikaṇikārapupphiyattheraapadānaṃ 1. ‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo; Vivekakāmo sambuddho, himavantamupāgamiṃ. 2. ‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni; Pallaṅkamābhujitvāna, nisīdi purisuttamo.

ĐỌC BÀI VIẾT

52. Phaladāyakavaggo

52. Phaladāyakavaggo 1. Kurañciyaphaladāyakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ; Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ. 2. ‘‘Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ; Puññakkhettassa

ĐỌC BÀI VIẾT

53. Tiṇadāyakavaggo

53. Tiṇadāyakavaggo 1. Tiṇamuṭṭhidāyakattheraapadānaṃ 1. ‘‘Himavantassāvidūre , lambako nāma pabbato; Tattheva tisso [tatthopatisso (sī. pī. ka.)] sambuddho, abbhokāsamhi caṅkami. 2. ‘‘Migaluddo pure āsiṃ,

ĐỌC BÀI VIẾT

54. Kaccāyanavaggo

54. Kaccāyanavaggo 1. Mahākaccāyanattheraapadānaṃ 1. ‘‘Padumuttaro nāma jino, anejo ajitaṃ jayo; Satasahasse kappānaṃ, ito uppajji nāyako. 2. ‘‘Vīro kamalapattakkho, sasaṅkavimalānano; Kanakācalasaṅkāso [kañcanatacasaṅkāso

ĐỌC BÀI VIẾT

55. Bhaddiyavaggo

55. Bhaddiyavaggo 1. Lakuṇḍabhaddiyattheraapadānaṃ 1. ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā; Ito satasahassamhi, kappe uppajji nāyako. 2. ‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano; Jaṅghāvihāraṃ

ĐỌC BÀI VIẾT

1. Sumedhāvaggo

1. Sumedhāvaggo 1. Sumedhātherīapadānaṃ Atha therikāpadānāni suṇātha – 1. ‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesanamhi [nivesamhi (syā.)]; Sakhiyo tisso janiyo, vihāradānaṃ adāsimha. 2. ‘‘Dasakkhattuṃ

ĐỌC BÀI VIẾT

3. Kuṇḍalakesīvaggo

3. Kuṇḍalakesīvaggo 1. Kuṇḍalakesātherīapadānaṃ 1. ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū; Ito satasahassamhi, kappe uppajji nāyako. 2. ‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app