2. Anusayavaggo

2. Anusayavaggo 1. Paṭhamaanusayasuttaṃ 11. ‘‘Sattime , bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo , diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime kho, bhikkhave,

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Appamādagāravasuttaṃ 32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ

ĐỌC BÀI VIẾT

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttaṃ 44.[dī. ni. 3.332; cūḷani. posālamāṇavapucchāniddesa 83] ‘‘Sattimā , bhikkhave, viññāṇaṭṭhitiyo. Katamā satta? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1. Hirīottappasuttaṃ 65.[a. ni. 5.24, 168; 2.6.50] ‘‘Hirottappe , bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ;

ĐỌC BÀI VIẾT

9. Samaṇavaggo

9. Samaṇavaggo 1. Bhikkhusuttaṃ 85.[mahāni. 18; cūḷani. ajitamāṇavapucchāniddesa 8] ‘‘Sattannaṃ , bhikkhave, dhammānaṃ bhinnattā bhikkhu hoti. Katamesaṃ sattannaṃ? Sakkāyadiṭṭhi bhinnā hoti, vicikicchā

ĐỌC BÀI VIẾT

10. Āhuneyyavaggo

10. Āhuneyyavaggo 95. ‘‘Sattime , bhikkhave, puggalā āhuneyyā…pe… dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app