(18) 3. Sādhuvaggo

(18) 3. Sādhuvaggo 1. Sādhusuttaṃ 178.[a. ni. 10.134] ‘‘Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū

ĐỌC BÀI VIẾT

(19) 4. Ariyamaggavaggo

(19) 4. Ariyamaggavaggo 1. Ariyamaggasuttaṃ 189. ‘‘Ariyamaggañca vo, bhikkhave, desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Pāṇātipāto…pe… micchādiṭṭhi –

ĐỌC BÀI VIẾT

23. Rāgapeyyālaṃ

23. Rāgapeyyālaṃ 237. ‘‘Rāgassa , bhikkhave, abhiññāya dasa dhammā bhāvetabbā. Katame dasa? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā,

ĐỌC BÀI VIẾT

1. Nissayavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāyo Ekādasakanipātapāḷi 1. Nissayavaggo 1. Kimatthiyasuttaṃ 1.[a. ni. 10.1] Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati

ĐỌC BÀI VIẾT

4. Rāgapeyyālaṃ

4. Rāgapeyyālaṃ 502. ‘‘Rāgassa , bhikkhave, abhiññāya ekādasa dhammā bhāvetabbā. Katame ekādasa? Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettācetovimutti, karuṇācetovimutti,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app