(9) 4. Sativaggo

(9) 4. Sativaggo 1. Satisampajaññasuttaṃ 81. ‘‘Satisampajaññe , bhikkhave, asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare

ĐỌC BÀI VIẾT

(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91-116. Atha kho [ettha ‘‘atha kho’’ti ca, ‘‘upāsikā’’ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu] bojjhā [bojjhaṅgā (ka. sī.)] upāsikā [ettha ‘‘atha kho’’ti ca,

ĐỌC BÀI VIẾT

(11). Rāgapeyyālaṃ

(11). Rāgapeyyālaṃ 117. ‘‘Rāgassa , bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi –

ĐỌC BÀI VIẾT

(7) 2. Satipaṭṭhānavaggo

(7) 2. Satipaṭṭhānavaggo 1. Sikkhādubbalyasuttaṃ 63. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave,

ĐỌC BÀI VIẾT

(8) 3. Sammappadhānavaggo

(8) 3. Sammappadhānavaggo 1. Sikkhasuttaṃ 73. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto …pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni. ‘‘Imesaṃ

ĐỌC BÀI VIẾT

(9) 4. Iddhipādavaggo

(9) 4. Iddhipādavaggo 1. Sikkhasuttaṃ 83. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto…pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni. ‘‘Imesaṃ

ĐỌC BÀI VIẾT

(10) 5. Rāgapeyyālaṃ

(10) 5. Rāgapeyyālaṃ 93. ‘‘Rāgassa , bhikkhave, abhiññāya nava dhammā bhāvetabbā. Katame nava? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app