(7) 2. Satipaṭṭhānavaggo

(7) 2. Satipaṭṭhānavaggo 1. Sikkhādubbalyasuttaṃ 63. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave,

ĐỌC BÀI VIẾT

(8) 3. Sammappadhānavaggo

(8) 3. Sammappadhānavaggo 1. Sikkhasuttaṃ 73. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto …pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni. ‘‘Imesaṃ

ĐỌC BÀI VIẾT

(9) 4. Iddhipādavaggo

(9) 4. Iddhipādavaggo 1. Sikkhasuttaṃ 83. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto…pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni. ‘‘Imesaṃ

ĐỌC BÀI VIẾT

(10) 5. Rāgapeyyālaṃ

(10) 5. Rāgapeyyālaṃ 93. ‘‘Rāgassa , bhikkhave, abhiññāya nava dhammā bhāvetabbā. Katame nava? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app