(17) 2. Jāṇussoṇivaggo

(17) 2. Jāṇussoṇivaggo 1. Brāhmaṇapaccorohaṇīsuttaṃ 167. Tena kho pana samayena jāṇussoṇi brāhmaṇo tadahuposathe sīsaṃnhāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya bhagavato avidūre

ĐỌC BÀI VIẾT

(18) 3. Sādhuvaggo

(18) 3. Sādhuvaggo 1. Sādhusuttaṃ 178.[a. ni. 10.134] ‘‘Sādhuñca vo, bhikkhave, desessāmi asādhuñca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū

ĐỌC BÀI VIẾT

(19) 4. Ariyamaggavaggo

(19) 4. Ariyamaggavaggo 1. Ariyamaggasuttaṃ 189. ‘‘Ariyamaggañca vo, bhikkhave, desessāmi anariyamaggañca. Taṃ suṇātha…pe… katamo ca, bhikkhave, anariyo maggo? Pāṇātipāto…pe… micchādiṭṭhi –

ĐỌC BÀI VIẾT

23. Rāgapeyyālaṃ

23. Rāgapeyyālaṃ 237. ‘‘Rāgassa , bhikkhave, abhiññāya dasa dhammā bhāvetabbā. Katame dasa? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app