3. Anuttariyavaggo

3. Anuttariyavaggo 1. Sāmakasuttaṃ 21. Ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇiyāyaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttaṃ 31. ‘‘Chayime , bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame cha? Kammārāmatā , bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā,

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttaṃ 43. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya

ĐỌC BÀI VIẾT

7. Devatāvaggo

7. Devatāvaggo 1. Anāgāmiphalasuttaṃ 65. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ

ĐỌC BÀI VIẾT

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1. Pātubhāvasuttaṃ 96. ‘‘Channaṃ , bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa

ĐỌC BÀI VIẾT

12. Sāmaññavaggo

12. Sāmaññavaggo 1. Kāyānupassīsuttaṃ 117. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu

ĐỌC BÀI VIẾT

13. Rāgapeyyālaṃ

13. Rāgapeyyālaṃ 140. ‘‘Rāgassa , bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Dassanānuttariyaṃ , savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Rāgassa, bhikkhave, abhiññāya

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app