4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttaṃ 31. ‘‘Chayime , bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame cha? Kammārāmatā , bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā,

ĐỌC BÀI VIẾT

7. Devatāvaggo

7. Devatāvaggo 1. Anāgāmiphalasuttaṃ 65. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ

ĐỌC BÀI VIẾT

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1. Pātubhāvasuttaṃ 96. ‘‘Channaṃ , bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa

ĐỌC BÀI VIẾT

12. Sāmaññavaggo

12. Sāmaññavaggo 1. Kāyānupassīsuttaṃ 117. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu

ĐỌC BÀI VIẾT

13. Rāgapeyyālaṃ

13. Rāgapeyyālaṃ 140. ‘‘Rāgassa , bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Dassanānuttariyaṃ , savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Rāgassa, bhikkhave, abhiññāya

ĐỌC BÀI VIẾT