3. Gahapativaggo

3. Gahapativaggo 1. Paṭhamauggasuttaṃ 21. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . Tatra kho bhagavā bhikkhū āmantesi ‘‘aṭṭhahi, bhikkhave, acchariyehi abbhutehi

ĐỌC BÀI VIẾT

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1. Gotamīsuttaṃ 51. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī [mahāpajāpati (syā.) cūḷava. 402] gotamī yena bhagavā

ĐỌC BÀI VIẾT

(9) 4. Sativaggo

(9) 4. Sativaggo 1. Satisampajaññasuttaṃ 81. ‘‘Satisampajaññe , bhikkhave, asati satisampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare

ĐỌC BÀI VIẾT

(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91-116. Atha kho [ettha ‘‘atha kho’’ti ca, ‘‘upāsikā’’ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu] bojjhā [bojjhaṅgā (ka. sī.)] upāsikā [ettha ‘‘atha kho’’ti ca,

ĐỌC BÀI VIẾT

(11). Rāgapeyyālaṃ

(11). Rāgapeyyālaṃ 117. ‘‘Rāgassa , bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi –

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app