2. Bojjhaṅgasaṃyuttaṃ

2. Bojjhaṅgasaṃyuttaṃ 1. Pabbatavaggo 1. Himavantasuttaṃ 182. Sāvatthinidānaṃ . ‘‘Seyyathāpi, bhikkhave, himavantaṃ pabbatarājānaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti; te tattha kāyaṃ

ĐỌC BÀI VIẾT

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttaṃ 471. Sāvatthinidānaṃ . ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttaṃ

5. Sammappadhānasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Pācīnādisuttadvādasakaṃ 651-662. Sāvatthinidānaṃ . Tatra kho bhagavā etadavoca – ‘‘cattārome, bhikkhave, sammappadhānā. Katame cattāro? Idha, bhikkhave,

ĐỌC BÀI VIẾT

6. Balasaṃyuttaṃ

6. Balasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Balādisuttadvādasakaṃ 705-716. ‘‘Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho,

ĐỌC BÀI VIẾT

9. Jhānasaṃyuttaṃ

9. Jhānasaṃyuttaṃ 1. Gaṅgāpeyyālavaggo 1-12. Jhānādisuttadvādasakaṃ 923-934. Sāvatthinidānaṃ ‘‘cattāro me, bhikkhave, jhānā. Katame cattāro? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttaṃ 997. Sāvatthinidānaṃ . Tatra kho bhagavā…pe… etadavoca – ‘‘kiñcāpi, bhikkhave, rājā cakkavattī [cakkavatti (syā. kaṃ. pī.

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttaṃ 1071. Sāvatthinidānaṃ . ‘‘Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Idaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app