8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā

ĐỌC BÀI VIẾT

9. Vanasaṃyuttaṃ

9. Vanasaṃyuttaṃ 1. Vivekasuttavaṇṇanā 221. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo

ĐỌC BÀI VIẾT

10. Yakkhasaṃyuttaṃ

10. Yakkhasaṃyuttaṃ 1. Indakasuttavaṇṇanā 235. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi

ĐỌC BÀI VIẾT

11. Sakkasaṃyuttaṃ

11. Sakkasaṃyuttaṃ 1. Paṭhamavaggo 1. Suvīrasuttavaṇṇanā 247. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe

ĐỌC BÀI VIẾT

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ   1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ.

ĐỌC BÀI VIẾT

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttaṃ 85. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti

ĐỌC BÀI VIẾT

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttaṃ 144. Sāvatthiyaṃ viharati…pe… ‘‘santuṭṭhāyaṃ [santuṭṭhoyaṃ (sī.)], bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; na ca cīvarahetu anesanaṃ appatirūpaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app