7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ 1. Paṭhamabhāṇavāro Chasakyapabbajjākathā 330. Tena samayena buddho bhagavā anupiyāyaṃ viharati, anupiyaṃ nāma mallānaṃ nigamo. Tena kho pana samayena abhiññātā

ĐỌC BÀI VIẾT

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ 1. Pātimokkhuddesayācanā 383.[udā. 45; a. ni. 8.20] Tena samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ 1. Paṭhamabhāṇavāro Mahāpajāpatigotamīvatthu 402.[a. ni. 8.51 idaṃ vatthu āgataṃ] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati [mahāpajāpatī

ĐỌC BÀI VIẾT

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ 1. Saṅgītinidānaṃ 437. Atha kho āyasmā mahākassapo bhikkhū āmantesi – ‘‘ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ

ĐỌC BÀI VIẾT

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ 1. Paṭhamabhāṇavāro 446. Tena kho pana samayena vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo,

ĐỌC BÀI VIẾT

Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānasīsasaṅkhepo Samuṭṭhānassuddānaṃ 257. Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā; Nibbānañceva paññatti, anattā iti nicchayā. Buddhacande anuppanne, buddhādicce anuggate; Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ

ĐỌC BÀI VIẾT

Khandhakapucchāvāro

Khandhakapucchāvāro 320. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ kati āpattiyo; Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ dve āpattiyo. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ

ĐỌC BÀI VIẾT

Gāthāsaṅgaṇikaṃ

Gāthāsaṅgaṇikaṃ 1. Sattanagaresu paññattasikkhāpadaṃ 335. Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ; Āsīsamānarūpova [āsiṃsamānarūpova (sī. syā.)], kissa tvaṃ idha māgato. Dvīsu vinayesu ye paññattā;

ĐỌC BÀI VIẾT

Adhikaraṇabhedo

Adhikaraṇabhedo 1. Ukkoṭanabhedādi 340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni. Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā?

ĐỌC BÀI VIẾT

Aparagāthāsaṅgaṇikaṃ

Aparagāthāsaṅgaṇikaṃ 1. Codanādipucchāvissajjanā 359. Codanā kimatthāya, sāraṇā kissa kāraṇā; Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā. Codanā sāraṇatthāya, niggahatthāya sāraṇā; Saṅgho pariggahatthāya,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app