Mātikā
Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇīpāḷi Mātikā 1. Tikamātikā 1. (Ka) kusalā dhammā. (Kha) akusalā dhammā. (Ga) abyākatā dhammā. 2.
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇīpāḷi Mātikā 1. Tikamātikā 1. (Ka) kusalā dhammā. (Kha) akusalā dhammā. (Ga) abyākatā dhammā. 2.
ĐỌC BÀI VIẾT1. Cittuppādakaṇḍaṃ Kāmāvacarakusalaṃ Padabhājanī 1. Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā
ĐỌC BÀI VIẾT2. Rūpakaṇḍaṃ Uddeso 583. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā
ĐỌC BÀI VIẾT3. Nikkhepakaṇḍaṃ Tikanikkhepaṃ 985. Katame dhammā kusalā? Tīṇi kusalamūlāni – alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ,
ĐỌC BÀI VIẾT4. Aṭṭhakathākaṇḍaṃ Tikaatthuddhāro 1384. Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ – ime dhammā kusalā. 1385. Katame dhammā akusalā? Dvādasa akusalacittuppādā –
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Puggalapaññattipāḷi Mātikā 1. Ekakauddeso 1. Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti. 2.
ĐỌC BÀI VIẾTNiddeso 1. Ekakapuggalapaññatti 1. Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā [phassitvā (sī. pī.)] viharati, paññāya
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅgapāḷi 1. Khandhavibhaṅgo 1. Suttantabhājanīyaṃ 1. Pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. 1. Rūpakkhandho
ĐỌC BÀI VIẾT2. Āyatanavibhaṅgo 1. Suttantabhājanīyaṃ 154. Dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ. Cakkhuṃ aniccaṃ
ĐỌC BÀI VIẾT3. Dhātuvibhaṅgo 1. Suttantabhājanīyaṃ 172. Cha dhātuyo – pathavīdhātu [paṭhavīdhātu (sī. syā.) evamuparipi], āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. 173. Tattha katamā pathavīdhātu?
ĐỌC BÀI VIẾT4. Saccavibhaṅgo 1. Suttantabhājanīyaṃ 189. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 1. Dukkhasaccaṃ 190. Tattha
ĐỌC BÀI VIẾT5. Indriyavibhaṅgo 1. Abhidhammabhājanīyaṃ 219. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ,
ĐỌC BÀI VIẾT6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ 225. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ,
ĐỌC BÀI VIẾT7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ 355. Cattāro satipaṭṭhānā – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati bahiddhā kāye kāyānupassī viharati ajjhattabahiddhā kāye kāyānupassī
ĐỌC BÀI VIẾT8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyaṃ 390. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ
ĐỌC BÀI VIẾT9. Iddhipādavibhaṅgo 1. Suttantabhājanīyaṃ 431. Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
ĐỌC BÀI VIẾT