Pakiṇṇakavinicchayakathāvaṇṇanā

Pakiṇṇakavinicchayakathāvaṇṇanā 3029.Chattaṃpaṇṇamayaṃ kiñcīti tālapaṇṇādipaṇṇacchadanaṃ yaṃ kiñci chattaṃ. Bahīti upari. Antoti heṭṭhā. Sibbitunti rūpaṃ dassetvā sūcikammaṃ kātuṃ. 3030.Paṇṇeti chadanapaṇṇe. Aḍḍhacandanti aḍḍhacandākāraṃ.

ĐỌC BÀI VIẾT

Kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā

Kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā 3125. ‘‘Ādimhi sīlaṃ dasseyya. Majjhe maggaṃ vibhāvaye; Pariyosāne ca nibbānaṃ; Esā kathikasaṇṭhitī’’ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha.

ĐỌC BÀI VIẾT

Uttaravinicchaya-ṭīkā

Uttaravinicchaya-ṭīkā Ganthārambhakathāvaṇṇanā (Ka) Devātidevaṃ sugataṃ, devabrhmindavanditaṃ; Dhammañca vaṭṭupacchedaṃ, natvā vaṭṭātitaṃ gaṇaṃ. (Kha) Vandanāmayapuññena, kammena ratanattaye; Chetvā upaddave sabbe, ārabhissaṃ samāhito.

ĐỌC BÀI VIẾT

Mahāvibhaṅgasaṅgahakathāvaṇṇanā

Mahāvibhaṅgasaṅgahakathāvaṇṇanā 4. Evaṃ sotujanaṃ savane niyojetvā yathāpaṭiññātaṃ uttaravinicchayaṃ dassetumāha ‘‘methuna’’ntiādi. ‘‘Kati āpattiyo’’ti ayaṃ diṭṭhasaṃsandanā, adiṭṭhajotanā, vimaticchedanā, anumati, kathetukamyatāpucchāti pañcannaṃ pucchānaṃ

ĐỌC BÀI VIẾT

Bhikkhunivibhaṅgo

Bhikkhunivibhaṅgo 170.Vinayassa vinicchaye bhikkhūnaṃ pāṭavatthāyāti bhikkhunīnaṃ pāṭavassāpi tadadhīnattā padhānadassanavasena vuttaṃ. Atha vā dassanaliṅgantarasādhāraṇatte icchite pulliṅgena, napuṃsakaliṅgena vā niddeso saddasatthānuyogatoti ‘‘bhikkhūna’’nti

ĐỌC BÀI VIẾT

Catuvipattikathāvaṇṇanā

Catuvipattikathāvaṇṇanā 273. Idāni ubhayasādhāraṇaṃ katvā vipattivārādīnaṃ visiṭṭhavārānaṃ saṅgahaṃ kātumāha ‘‘kati āpattiyo’’tiādi. 274. Bhikkhunī sace chādeti, cutā hoti. Sace vematikā chādeti,

ĐỌC BÀI VIẾT

Adhikaraṇapaccayakathāvaṇṇanā

Adhikaraṇapaccayakathāvaṇṇanā 285.Vivādādhikaraṇamhāti ‘‘adhammaṃ ‘dhammo’ti dīpetī’’tiādinayappavattā aṭṭhārasabhedakaravatthunissitā vivādādhikaraṇamhā. 286. Upasampannaṃ omasato bhikkhussa pācitti hotīti yojanā. 287.Anuvādādhikaraṇapaccayāti codanāparanāmadheyyaṃ anuvādādhikaraṇameva paccayo, tasmā, anuvādanādhikaraṇahetūti

ĐỌC BÀI VIẾT

Khandhakapucchākathāvaṇṇanā

Khandhakapucchākathāvaṇṇanā 300.Sesesūti abhabbapuggalaparidīpakesu sabbapadesu. 302. ‘‘Nassantu ete’’ti padacchedo. Purakkhakāti ettha sāmiatthe paccattavacanaṃ, bhedapurekkhakassa, bhedapurekkhakāyāti attho. 303.Sesesūti avasesesu asaṃvāsakādidīpakesu paṭikkhepapadesu. 304.Ekāvadukkaṭāpatti

ĐỌC BÀI VIẾT

Samuṭṭhānasīsakathāvaṇṇanā

Samuṭṭhānasīsakathāvaṇṇanā 325-6. Mahesinā dvīsu vibhaṅgesu paññattāni yāni pārājikādīni sikkhāpadāni uposathe uddisanti, tesaṃ sikkhāpadānaṃ samuṭṭhānaṃ bhikkhūnaṃ pāṭavatthāya ito paraṃ pavakkhāmi, taṃ

ĐỌC BÀI VIẾT

Āpattisamuṭṭhānakathāvaṇṇanā

Āpattisamuṭṭhānakathāvaṇṇanā 405.Ādināti paṭhamena kāyasaṅkhātena samuṭṭhānena. 406-7.Dukkaṭādayoti ādi-saddena thullaccayasaṅghādisesā gahitā. Yathāha – ‘‘payoge dukkaṭaṃ . Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ

ĐỌC BÀI VIẾT

Ekuttaranayakathāvaṇṇanā

Ekuttaranayakathāvaṇṇanā 424.Ito paranti ito samuṭṭhānavinicchayakathāya paraṃ. Paranti uttamaṃ. Ekuttaraṃ nayanti ekekaaṅgātirekatāya ekuttarasaṅkhātaṃ ekakadukādinayaṃ. 425-7.Ke āpattikarā dhammā…pe… kā cādesanagāminīti ekekapañhavasena uttānatthoyeva.

ĐỌC BÀI VIẾT

Sedamocanakathāvaṇṇanā

Sedamocanakathāvaṇṇanā 679.Suṇataṃ suṇantānaṃ bhikkhūnaṃ paṭubhāvakarā vinayavinicchaye paññākosallasādhikā tatoyeva varā uttamā. Sedamocanagāthāyoti atthapaccatthikānaṃ, sāsanapaccatthikānañca vissajjetumasakkuṇeyyabhāvena cintayantassa khinnasarīrā sede mocentīti sedamocanā. Atthānugatapañhā

ĐỌC BÀI VIẾT

Sādhāraṇāsādhāraṇakathāvaṇṇanā

Sādhāraṇāsādhāraṇakathāvaṇṇanā 779-80.Sabbasikkhāpadānanti ubhatovibhaṅgāgatānaṃ sabbasikkhāpadānaṃ. Bhikkhūhi bhikkhunīhīti ubhayattha sahatthe karaṇavacanaṃ. Bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti ubhayattha asādhāraṇapaññattañca, tathā bhikkhūhi bhikkhunīnañca, bhikkhunīhi bhikkhūnañcāti

ĐỌC BÀI VIẾT

Lakkhaṇakathāvaṇṇanā

Lakkhaṇakathāvaṇṇanā 837.Itoti sādhāraṇāsādhāraṇakathāya paraṃ. Sabbaganti sabbasikkhāpadasādhāraṇaṃ. Vadato meti vadato mama vacanaṃ. Nibodhathāti nisāmetha, ekaggacittā hutvā sakkaccaṃ suṇāthāti attho. 838-9. ‘‘Vipatti

ĐỌC BÀI VIẾT

Sabbasaṅkalananayakathāvaṇṇanā

Sabbasaṅkalananayakathāvaṇṇanā 873. Parivāre mukhāgatā katthapaññattivārādayo aṭṭha vārā, teyeva paccaya-saddena yojetvā vuttā aṭṭhapaccayavārāti vibhaṅgadvaye visuṃ visuṃ dassitā soḷasa parivārā assāti soḷasaparivāro,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app