16. Sahaseyyavinicchayakathā

16. Sahaseyyavinicchayakathā 79. Evaṃ bhūtagāmavinicchayaṃ kathetvā idāni sahaseyyavinicchayaṃ kathetuṃ ‘‘duvidhaṃ sahaseyyaka’’ntiādimāha. Tattha dve vidhā pakārā yassa sahaseyyakassa taṃ duvidhaṃ, saha

ĐỌC BÀI VIẾT

17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā

17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā 82. Evaṃ sahaseyyavinicchayaṃ kathetvā idāni saṅghike vihāre seyyāsu kattabbavinicchayaṃ kathetuṃ ‘‘vihāre saṅghike seyya’’ntyādimāha. Tattha samaggaṃ kammaṃ samupagacchatīti saṅgho,

ĐỌC BÀI VIẾT

18. Kālikavinicchayakathā

18. Kālikavinicchayakathā 89. Evaṃ saṅghikasenāsanesu kattabbavinicchayaṃ kathetvā idāni catukālikavinicchayaṃ kathetuṃ ‘‘kālikānipi cattārī’’tiādimāha. Tattha karaṇaṃ kāro, kiriyā. Kāro eva kālo ra-kārassa

ĐỌC BÀI VIẾT

19. Kappiyabhūmivinicchayakathā

19. Kappiyabhūmivinicchayakathā 101. Evaṃ catukālikavinicchayaṃ kathetvā idāni kappiyakuṭivinicchayaṃ kathetuṃ ‘‘kappiyā catubhūmiyo’’tiādimāha. Tattha kappantīti kappiyā, kappa sāmatthiyeti dhātu. Bhavanti etāsu antovutthaantopakkānīti

ĐỌC BÀI VIẾT

20. Paṭiggahaṇavinicchayakathā

20. Paṭiggahaṇavinicchayakathā 104. Evaṃ kappiyabhūmivinicchayaṃ kathetvā idāni paṭiggahaṇavinicchayaṃ kathetuṃ ‘‘khādanīyādipaṭiggāho’’tiādimāha. Tattha khādiyateti khādanīyaṃ, ṭhapetvā pañca bhojanāni sabbassa ajjhoharitabbassetaṃ adhivacanaṃ. Ādisaddena

ĐỌC BÀI VIẾT

21. Pavāraṇāvinicchayakathā

21. Pavāraṇāvinicchayakathā 116. Evaṃ paṭiggahaṇavinicchayaṃ kathetvā idāni pavāraṇāvinicchayaṃ kathetuṃ ‘‘paṭikkhepapavāraṇā’’tiādimāha. Tattha paṭikkhipanaṃ paṭikkhepo, asampaṭicchananti attho. Pavāriyate pavāraṇā, paṭisedhanantyattho. Paṭikkhepasaṅkhātā pavāraṇā

ĐỌC BÀI VIẾT

22. Pabbajjāvinicchayakathā

22. Pabbajjāvinicchayakathā 123. Evaṃ paṭikkhepapavāraṇāvinicchayaṃ kathetvā idāni pabbajjāvinicchayaṃ kathetuṃ ‘‘pabbajjāti ettha panā’’tyādimāha. Tattha paṭhamaṃ vajitabbāti pabbajjā, upasampadāto paṭhamaṃ upagacchitabbāti attho.

ĐỌC BÀI VIẾT

23. Nissayavinicchayakathā

23. Nissayavinicchayakathā 151. Evaṃ upasampadāvinicchayaṃ kathetvā idāni nissayavinicchayaṃ kathetuṃ ‘‘nissayoti ettha panā’’tiādimāha. Tattha nissayanaṃ nissayo, sevanaṃ bhajanantyattho. Nipubbasi sevāyanti dhātu

ĐỌC BÀI VIẾT

24. Sīmāvinicchayakathā

24. Sīmāvinicchayakathā 156. Evaṃ nissayavinicchayaṃ kathetvā idāni sīmāvinicchayaṃ kathetuṃ ‘‘sīmāti ettha’’tyādimāha. Tattha sīmāti sinīyate samaggena saṅghena kammavācāya bandhīyateti sīmā. Si

ĐỌC BÀI VIẾT

25. Uposathapavāraṇāvinicchayakathā

25. Uposathapavāraṇāvinicchayakathā 168. Evaṃ sīmāvinicchayaṃ kathetvā idāni uposathapavāraṇāvinicchayaṃ kathetuṃ ‘‘uposathapavāraṇāti ettha’’tyādimāha. Tattha uposathasaddo tāva – ‘‘Uddese pātimokkhassa, paṇṇattiyamuposatho; Upavāse ca

ĐỌC BÀI VIẾT

26. Vassūpanāyikavinicchayakathā

26. Vassūpanāyikavinicchayakathā 179. Evaṃ uposathapavāraṇāvinicchayaṃ kathetvā idāni vassūpanāyikavinicchayaṃ kathetuṃ ‘‘vassūpanāyikāti ettha’’tyādimāha. Tattha vasanaṃ vassaṃ. Kiṃ taṃ? Vasanakiriyā bhāvatthe ṇya-paccayavasena. Upanayanaṃ

ĐỌC BÀI VIẾT

27. Upajjhāyādivattavinicchayakathā

27. Upajjhāyādivattavinicchayakathā Upajjhāyavattakathāvaṇanā 183. Evaṃ vassūpanāyikavinicchayaṃ kathetvā idāni upajjhāyavattādivattakathaṃ kathetuṃ ‘‘vattanti etthā’’tiādimāha. Tattha vattetabbaṃ pavattetabbanti vattaṃ, saddhivihārikādīhi upajjhāyādīsu pavattetabbaṃ ābhisamācārikasīlaṃ.

ĐỌC BÀI VIẾT

28. Catupaccayabhājanīyavinicchayakathā

28. Catupaccayabhājanīyavinicchayakathā Cīvarabhājanakathāvaṇṇanā 194. Evaṃ upajjhāyādivattasaṅkhātāni cuddasa khandhakavattāni kathetvā idāni catunnaṃ paccayānaṃ bhājanaṃ kathento ‘‘catupaccayabhājana’’ntiādimāha. Tattha catūti saṅkhyāsabbanāmapadaṃ. Paṭicca eti

ĐỌC BÀI VIẾT

29. Kathinatthāravinicchayakathā

29. Kathinatthāravinicchayakathā 226. Evaṃ catupaccayabhājanavinicchayaṃ kathetvā idāni kathinavinicchayaṃ kathetumāha ‘‘kathinanti ettha panā’’tiādi. Tattha kathinanti katamaṃ kathinaṃ? Samūhapaññatti. Na hi paramatthato

ĐỌC BÀI VIẾT

30. Garubhaṇḍavinicchayakathā

30. Garubhaṇḍavinicchayakathā 227. Evaṃ kathinavinicchayaṃ kathetvā idāni garubhaṇḍādivinicchayaṃ dassetuṃ ‘‘garubhaṇḍānīti etthā’’tiādimāha. Tattha garūti – ‘‘Pume ācariyādimhi, garu mātāpitūsupi; Garu tīsu

ĐỌC BÀI VIẾT

31. Codanādivinicchayakathā

31. Codanādivinicchayakathā 230. Evaṃ garubhaṇḍavinicchayaṃ kathetvā idāni codanādivinicchayaṃ kathetuṃ ‘‘codanādivinicchayoti ettha panā’’tiādimāha. Tattha codīyate codanā, dosāropananti attho. Ādi-saddena sāraṇādayo saṅgaṇhāti.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app