4. Nissaggiyakaṇḍo

4. Nissaggiyakaṇḍo 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā 459.Samitāvināti samitapāpena. Gotamakacetiyaṃ nāma gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. 461.Navamaṃ vā dasamaṃ vāti bhummatthe upayogavacanaṃ.

ĐỌC BÀI VIẾT

5. Pācittiyakaṇḍaṃ

5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo’’ti vadanti. Tatthāti tesu vaggesu, khuddakesu vā. ‘‘Jānitabbato’’ti

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā 553. Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā 576. Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ

3. Nissaggiyakaṇḍaṃ 2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā 733. Nissaggiyesupi paṭhamaṃ uttānameva. 740. Dutiye ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ, nissaṭṭhaṃ paṭilabhitvāpi yaṃ uddissa dāyakehi

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ

4. Pācittiyakaṇḍaṃ 1. Lasuṇavaggo 1. Paṭhamalasuṇādisikkhāpadavaṇṇanā 797. Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ

5. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyādīsu pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Sattādhikaraṇavhayāti sattādhikaraṇasamathanāmakā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho. Yathā niṭṭhitāti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app