Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vajirabuddhi-ṭīkā Ganthārambhakathā Paññāvisuddhāya dayāya sabbe; Vimocitā yena vineyyasattā; Taṃ cakkhubhūtaṃ sirasā namitvā; Lokassa lokantagatassa

ĐỌC BÀI VIẾT

1. Pārājikavaṇṇanā

Pārājikavaṇṇanā Verañjakaṇḍo Verañjakaṇḍavaṇṇanā ‘‘Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī’’ti

ĐỌC BÀI VIẾT

2. Pācittiyavaṇṇanā

Pācittiyavaṇṇanā 5. Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti

ĐỌC BÀI VIẾT

3. Mahāvaggavaṇṇanā

Mahāvaggavaṇṇanā 1. Mahākhandhakavaṇṇanā Bodhikathāvaṇṇanā Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ; Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ. Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo

ĐỌC BÀI VIẾT

4. Cūḷavaggavaṇṇanā

Cūḷavaggavaṇṇanā 1. Kammakkhandhakavaṇṇanā Adhammakammadvādasakakathāvaṇṇanā 4.Asammukhākataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva,

ĐỌC BÀI VIẾT

5. Parivāravaṇṇanā

Parivāravaṇṇanā Soḷasamahāvāravaṇṇanā Paññattivāravaṇṇanā 1-2. Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. ‘‘Paññattikālaṃ jānatā’’ti dukanayavasena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app