9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathāvaṇṇanā 380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti

ĐỌC BÀI VIẾT

10. Kosambakakkhandhakaṃ

10. Kosambakakkhandhakaṃ Kosambakavivādakathāvaṇṇanā 451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā

ĐỌC BÀI VIẾT

1. Kammakkhandhakaṃ

1. Kammakkhandhakaṃ Tajjanīyakammakathāvaṇṇanā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘yaṭṭhiṃ pavesaya, kunte pavesayā’’tiādīsu viya sahacaraṇañāyena ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitesu nissayavohāravasena

ĐỌC BÀI VIẾT

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathāvaṇṇanā 75. Pārivāsikakkhandhake navakataraṃ pārivāsikanti attano navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attano navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti.

ĐỌC BÀI VIẾT

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathāvaṇṇanā 97. Samuccayakkhandhake vuttanayena vattaṃ samādātabbanti pārivāsikakkhandhakavaṇṇanāyaṃ vuttanayena dvīhi padehi ekena vā samādātabbaṃ. Vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi,

ĐỌC BÀI VIẾT

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathāvaṇṇanā 187. Samathakkhandhake saññāpetīti ettha saṃ-saddūpapado ñā-saddo tosanavisiṭṭhe avabodhane vattatīti āha ‘‘paritosetvā jānāpetī’’ti. Sativinayādikathāvaṇṇanā 195-200.Desanāmattamevetanti ‘‘pañcimānī’’ti etaṃ desanāmattaṃ.

ĐỌC BÀI VIẾT

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathāvaṇṇanā 243. Khuddakavatthukkhandhake aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. 245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasuttaṃ. 246.Cikkalenāti

ĐỌC BÀI VIẾT

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathāvaṇṇanā 294. Senāsanakkhandhake senāsanaṃ apaññattaṃ hotīti vihārasenāsanaṃ sandhāya vuttaṃ. Catubbidhañhi (ma. ni. aṭṭa. 1.296) senāsanaṃ vihārasenāsanaṃ mañcapīṭhasenāsanaṃ santhatasenāsanaṃ

ĐỌC BÀI VIẾT

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathāvaṇṇanā 330. Saṅghabhedakakkhandhake anupiyāyantiādīsu ‘‘anupiyā nāmā’’ti vattabbe ākārassa rassattaṃ anunāsikassa ca āgamaṃ katvā ‘‘anupiyaṃ nāmā’’ti vuttaṃ. Mallānanti mallarājūnaṃ.

ĐỌC BÀI VIẾT

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathāvaṇṇanā 356-357. Vattakkhandhake uparipiṭṭhitoti piṭṭhisaṅghāṭassa uparibhāgato, dvārabāhassa uparipadesatoti attho. Vissajjetabbanti sukkhāpanatthaṃ ātape vissajjitabbaṃ. Abhivādāpetabboti tassa vasse pucchite yadi

ĐỌC BÀI VIẾT

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathāvaṇṇanā 383. Pātimokkhaṭṭhapanakkhandhake tadahūti (udā. aṭṭha. 45) tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ Mahāpajāpatigotamīvatthukathāvaṇṇanā 402. Bhikkhunikkhandhake sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpati gotamīti ettha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ

ĐỌC BÀI VIẾT

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Saṅgītinidānakathāvaṇṇanā 437. Pañcasatikakkhandhake pāvāya kusināranti (dī. ni. aṭṭha. 2.231) pāvānagare piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipanno. Mandāravapupphaṃ gahetvāti mahācāṭippamāṇaṃ

ĐỌC BÀI VIẾT

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathāvaṇṇanā 446. Sattasatikakkhandhake nikkhittamaṇisuvaṇṇāti rūpiyasikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggenāti bhikkhugaṇanāya. 447.Upakkilesāti

ĐỌC BÀI VIẾT

Soḷasamahāvāro

Soḷasamahāvāro Paññattivāravaṇṇanā Visuddhaparivārassāti sabbaso parisuddhakhīṇāsavaparivārassa. Dhammakkhandhasarīrassāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātadhammakkhandhasarīrassa sāsaneti sambandho. Tassāti ‘‘parivāro’’ti yo saṅgahaṃ āruḷho, tassa. Pubbāgataṃ nayanti pubbe āgataṃ vinicchayaṃ.

ĐỌC BÀI VIẾT

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app